The Rigveda: Metrically Restored Text

< previous section | Jump to: next section >

Metrically Restored Text

Karen Thomson and Jonathan Slocum

Index

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191

N.B. An earlier version of this text was published in electronic form as:

RIG VEDA, A METRICALLY RESTORED TEXT, edited by Barend A. van Nooten and Gary B. Holland, Harvard Oriental Series, vol. 50.

That electronic text, itself derived from a much earlier UT Linguistics Research Center electronic text, bore the legend:

Copyright with the authors and Harvard Oriental Series. The electronic text may be used for research but not for commercial purposes.

Our use here is for research. The electronic text has been much revised (see our Introduction) and converted to Unicode/HTML in this online edition; re: the significance of color and smaller type size in particular, see the Popular Rigveda. Copyright to all revisions and HTML tagging is assigned to the University of Texas, though responsibility for content lies with the authors. This HTML edition may be used for research but not for commercial purposes.


1
1.001.01a     agním īḷe puróhitaṃ
1.001.01b     yajñásya devám r̥tvíjam
1.001.01c     hótāraṃ ratnadhā́tamam

1.001.02a     agníḥ pū́rvebhir ŕ̥ṣibhir
1.001.02b     ī́ḍiyo nū́tanair utá
1.001.02c     sá devā́m̐ éhá vakṣati

1.001.03a     agnínā rayím aśnavat
1.001.03b     póṣam evá divé-dive
1.001.03c     yaśásaṃ vīrávattamam

1.001.04a     ágne yáṃ yajñám adhvaráṃ
1.001.04b     viśvátaḥ paribhū́r ási
1.001.04c     sá íd devéṣu gachati

1.001.05a     agnír hótā kavíkratuḥ
1.001.05b     satyáś citráśravastamaḥ
1.001.05c     devó devébhir ā́ gamat

1.001.06a     yád aṅgá dāśúṣe tuvám
1.001.06b     ágne bhadráṃ kariṣyási
1.001.06c     távét tát satyám aṅgiraḥ

1.001.07a     úpa tvāgne divé-dive
1.001.07b     dóṣāvastar dhiyā́ vayám
1.001.07c     námo bháranta émasi

1.001.08a     ́jantam adhvarā́ṇãṃ
1.001.08b     gopā́m r̥tásya dī́divim
1.001.08c     várdhamānaṃ suvé dáme

1.001.09a     sá naḥ pitéva sūnáve
1.001.09b     ágne sūpāyanó bhava
1.001.09c     sácasvā naḥ suastáye

2
1.002.01a     ́yav ā́ yāhi darśata
1.002.01b     imé sómā áraṃkr̥tāḥ
1.002.01c     téṣām pāhi śrudhī́ hávam

1.002.02a     ́ya ukthébhir jarante
1.002.02b     tuvā́m áchā jaritā́raḥ
1.002.02c     sutásomā aharvídaḥ

1.002.03a     ́yo táva prapr̥ñcatī́
1.002.03b     dhénā jigāti dāśúṣe
1.002.03c     urūcī́ sómapītaye

1.002.04a     índravāyū imé sutā́
1.002.04b     úpa práyobhir ā́ gatam
1.002.04c     índavo vām uśánti hí

1.002.05a     ́yav índraś ca cetathaḥ
1.002.05b     sutā́nāṃ vājinīvasū
1.002.05c     ́v ā́ yātam úpa dravát

1.002.06a     ́yav índraś ca sunvatá
1.002.06b     ā́ yātam úpa niṣkr̥tám
1.002.06c     makṣú itthā́ dhiyā́ narā

1.002.07a     mitráṃ huve pūtádakṣaṃ
1.002.07b     váruṇaṃ ca riśā́dasam
1.002.07c     dhíyaṃ ghr̥tā́cīṃ sā́dhantā

1.002.08a     r̥téna mitrāvaruṇāv
1.002.08b     r̥tāvr̥dhāv r̥taspr̥śā
1.002.08c     krátum br̥hántam āśathe°

1.002.09a     kavī́ no mitrā́váruṇā
1.002.09b     tuvijātā́ urukṣáyā
1.002.09c     dákṣaṃ dadhāte apásam

3
1.003.01a     áśvinā yájvarīr íṣo
1.003.01b     drávatpāṇī śúbhas patī
1.003.01c     púrubhujā canasyátam

1.003.02a     áśvinā púrudaṃsasā
1.003.02b     nárā śávīrayā dhiyā́
1.003.02c     dhíṣṇiyā vánataṃ gíraḥ

1.003.03a     dásrā yuvā́kavaḥ sutā́
1.003.03b     ́satyā vr̥ktábarhiṣaḥ
1.003.03c     ā́ yātaṃ rudravartanī

1.003.04a     índrā́ yāhi citrabhāno
1.003.04b     sutā́ imé tuvāyávaḥ
1.003.04c     áṇvībhis tánā pūtā́saḥ

1.003.05a     índrā́ yāhi dhiyéṣitó
1.003.05b     víprajūtaḥ sutā́vataḥ
1.003.05c     úpa bráhmāṇi vāghátaḥ

1.003.06a     índrā́ yāhi tū́tujāna
1.003.06b     úpa bráhmāṇi harivaḥ
1.003.06c     suté dadhiṣva naś cánaḥ

1.003.07a     ómāsaś carṣaṇīdhr̥to
1.003.07b     víśve devāsa ā́ gata
1.003.07c     dāśvā́ṃso dāśúṣaḥ sutám

1.003.08a     víśve devā́so aptúraḥ
1.003.08b     sutám ā́ ganta tū́rṇayaḥ
1.003.08c     usrā́ iva svásarāṇi

1.003.09a     víśve devā́so asrídha
1.003.09b     éhimāyāso adrúhaḥ
1.003.09c     médhaṃ juṣanta váhnayaḥ

1.003.10a     pavākā́+ naḥ sárasvatī
1.003.10b     ́jebhir vājínīvatī
1.003.10c     yajñáṃ vaṣṭu dhiyā́vasuḥ

1.003.11a     codayitrī́ sūnŕ̥tānāṃ
1.003.11b     cétantī sumatīnã́m
1.003.11c     yajñáṃ dadhe sárasvatī

1.003.12a     mahó árṇaḥ sárasvatī
1.003.12b     prá cetayati ketúnā
1.003.12c     dhíyo víśvā ví rājati

4
1.004.01a     surūpakr̥tnúm ūtáye
1.004.01b     sudúghām iva godúhe
1.004.01c     juhūmási dyávi-dyavi

1.004.02a     úpa naḥ sávanā́ gahi
1.004.02b     sómasya somapāḥ piba
1.004.02c     godā́ íd reváto mádaḥ

1.004.03a     áthā te ántamānãṃ
1.004.03b     vidyā́ma sumatīnã́m
1.004.03c     ́ no áti khya ā́ gahi

1.004.04a     párehi vígram ástr̥tam
1.004.04b     índram pr̥chā vipaścítam
1.004.04c     yás te sákhibhya ā́ váram

1.004.05a     utá bruvantu no nído
1.004.05b     nír anyátaś cid ārata
1.004.05c     dádhānā índra íd dúvaḥ

1.004.06a     utá naḥ subhágām̐ arír
1.004.06b     vocéyur dasma kr̥ṣṭáyaḥ
1.004.06c     syā́méd índrasya śármaṇi

1.004.07a     ém āśúm āśáve bhara
1.004.07b     yajñaśríyaṃ nr̥mā́danam
1.004.07c     patayán mandayátsakham

1.004.08a     asyá pītvā́ śatakrato
1.004.08b     ghanó vr̥trā́ṇām abhavaḥ
1.004.08c     prā́vo vā́jeṣu vājínam

1.004.09a     táṃ tvā vā́jeṣu vājínaṃ
1.004.09b     vājáyāmaḥ śatakrato
1.004.09c     dhánānām indra sātáye

1.004.10a     yó rāyó avánir mahā́n
1.004.10b     supāráḥ sunvatáḥ sákhā
1.004.10c     tásmā índrāya gāyata

5
1.005.01a     ā́ tu étā ní ṣīdata
1.005.01b     índram abhí prá gāyata
1.005.01c     sákhāya stómavāhasaḥ

1.005.02a     purūtámam purūṇã́m
1.005.02b     ī́śānaṃ vā́riyāṇãm
1.005.02c     índraṃ sóme sácā suté

1.005.03a     sá ghā no yóga ā́ bhuvat
1.005.03b     sá rāyé sá púraṃdhiyām
1.005.03c     gámad vā́jebhir ā́ sá naḥ

1.005.04a     yásya saṃsthé ná vr̥ṇváte
1.005.04b     hárī samátsu śátravaḥ
1.005.04c     tásmā índrāya gāyata

1.005.05a     sutapā́vne sutā́ imé
1.005.05b     śúcayo yanti vītáye
1.005.05c     sómāso dádhiāśiraḥ

1.005.06a     tuváṃ sutásya pītáye
1.005.06b     sadyó vr̥ddhó ajāyathāḥ
1.005.06c     índra jyaíṣṭhyāya sukrato

1.005.07a     ā́ tvā viśantu āśávaḥ
1.005.07b     sómāsa indra girvaṇaḥ
1.005.07c     śáṃ te santu prácetase

1.005.08a     tuvā́ṃ stómā avīvr̥dhan
1.005.08b     tuvā́m ukthā́ śatakrato
1.005.08c     tuvā́ṃ vardhantu no gíraḥ

1.005.09a     ákṣitotiḥ saned imáṃ
1.005.09b     ́jam índraḥ sahasríṇam
1.005.09c     yásmin víśvāni paúṃsiyā

1.005.10a     ́ no mártā abhí druhan
1.005.10b     tanū́nām indra girvaṇaḥ
1.005.10c     ī́śāno yavayā vadhám

6
1.006.01a     yuñjánti bradhnám aruṣáṃ
1.006.01b     cárantam pári tasthúṣaḥ
1.006.01c     rócante rocanā́ diví

1.006.02a     yuñjánti asya kā́miyā
1.006.02b     hárī vípakṣasā ráthe
1.006.02c     śóṇā dhr̥ṣṇū́ nr̥vā́hasā

1.006.03a     ketúṃ kr̥ṇvánn aketáve
1.006.03b     péśo maryā apeśáse
1.006.03c     sám uṣádbhir ajāyathāḥ

1.006.04a     ã́d áha svadhā́m ánu
1.006.04b     púnar garbhatvám eriré
1.006.04c     dádhānā nā́ma yajñíyam

1.006.05a     vīḷú cid ārujatnúbhir
1.006.05b     gúhā cid indra váhnibhiḥ
1.006.05c     ávinda usríyā ánu

1.006.06a     devayánto yáthā matím
1.006.06b     áchā vidádvasuṃ gíraḥ
1.006.06c     mahā́m anūṣata śrutám

1.006.07a     índreṇa sáṃ hí dŕ̥kṣase
1.006.07b     saṃjagmānó ábibhyuṣā
1.006.07c     mandū́ samānávarcasā

1.006.08a     anavadyaír abhídyubhir
1.006.08b     makháḥ sáhasvad arcati
1.006.08c     gaṇaír índrasya kā́miyaiḥ

1.006.09a     átaḥ parijman ā́ gahi
1.006.09b     divó vā rocanā́d ádhi
1.006.09c     sám asminn r̥ñjate gíraḥ

1.006.10a     itó vā sātím ī́mahe
1.006.10b     divó vā pā́rthivād ádhi
1.006.10c     índram mahó vā rájasaḥ

7
1.007.01a     índram íd gāthíno br̥hád
1.007.01b     índram arkébhir arkíṇaḥ
1.007.01c     índraṃ vā́ṇīr anūṣata

1.007.02a     índra íd dháriyoḥ sácā
1.007.02b     sámmiśla ā́ vacoyújā
1.007.02c     índro vajrī́ hiraṇyáyaḥ

1.007.03a     índro dīrghā́ya cákṣasa
1.007.03b     ā́́ryaṃ rohayad diví
1.007.03c     ví góbhir ádrim airayat

1.007.04a     índra vā́jeṣu no ava
1.007.04b     sahásrapradhaneṣu ca
1.007.04c     ugrá ugrā́bhir ūtíbhiḥ

1.007.05a     índraṃ vayám mahādhaná
1.007.05b     índram árbhe havāmahe
1.007.05c     yújaṃ vr̥tréṣu vajríṇam

1.007.06a     sá no vr̥ṣann amúṃ carúṃ
1.007.06b     sátrādāvann ápā vr̥dhi
1.007.06c     asmábhyam ápratiṣkutaḥ

1.007.07a     tuñjé-tuñje yá úttare
1.007.07b     stómā índrasya vajríṇaḥ
1.007.07c     ná vindhe asya suṣṭutím

1.007.08a     vŕ̥ṣā yūthéva váṃsagaḥ
1.007.08b     kr̥ṣṭī́r iyarti ójasā
1.007.08c     ī́śāno ápratiṣkutaḥ

1.007.09a     yá ékaś carṣaṇīnã́
1.007.09b     vásūnãm irajyáti
1.007.09c     índraḥ páñca kṣitīnã́m

1.007.10a     índraṃ vo viśvátas pári
1.007.10b     hávāmahe jánebhiyaḥ
1.007.10c     asmā́kam astu kévalaḥ

8
1.008.01a     ā́ indra sānasíṃ rayíṃ
1.008.01b     sajítvānaṃ sadāsáham
1.008.01c     várṣiṣṭham ūtáye bhara

1.008.02a     ní yéna muṣṭihatyáyā
1.008.02b     ní vr̥trā́ ruṇádhāmahai
1.008.02c     tuvótāso ní árvatā

1.008.03a     índra tvótāsa ā́ vayáṃ
1.008.03b     vájraṃ ghanā́ dadīmahi
1.008.03c     jáyema sáṃ yudhí spŕ̥dhaḥ

1.008.04a     vayáṃ śū́rebhir ástr̥bhir
1.008.04b     índra tváyā yujā́ vayám
1.008.04c     sāsahyā́ma pr̥tanyatáḥ

1.008.05a     mahā́m̐ índraḥ paráś ca nú
1.008.05b     mahitvám astu vajríṇe
1.008.05c     diyaúr ná prathinā́ śávaḥ

1.008.06a     samohé vā yá ā́śata
1.008.06b     náras tokásya sánitau
1.008.06c     víprāso vā dhiyāyávaḥ

1.008.07a     yáḥ kukṣíḥ somapā́tamaḥ
1.008.07b     samudrá iva pínvate
1.008.07c     urvī́r ā́po ná kākúdaḥ

1.008.08a     evā́ hí asya sūnŕ̥tā
1.008.08b     virapśī́ gómatī mahī́
1.008.08c     pakvā́ śā́khā ná dāśúṣe

1.008.09a     evā́ hí te víbhūtaya
1.008.09b     ūtáya indra mā́vate
1.008.09c     sadyáś cit sánti dāśúṣe

1.008.10a     evā́ hí asya kā́miyā
1.008.10b     stóma uktháṃ ca śáṃsiyā
1.008.10c     índrāya sómapītaye

9
1.009.01a     índréhi mátsi ándhaso
1.009.01b     víśvebhiḥ somapárvabhiḥ
1.009.01c     mahā́m̐ abhiṣṭír ójasā

1.009.02a     ém enaṃ sr̥jatā suté
1.009.02b     mandím índrāya mandíne
1.009.02c     cákriṃ víśvāni cákraye

1.009.03a     mátsvā suśipra mandíbhi
1.009.03b     stómebhir viśvacarṣaṇe
1.009.03c     sácaiṣú sávaneṣu ā́

1.009.04a     ásr̥gram indra te gíraḥ
1.009.04b     práti tvā́m úd ahāsata
1.009.04c     ájoṣā vr̥ṣabhám pátim

1.009.05a     sáṃ codaya citrám arvā́g
1.009.05b     ́dha indra váreṇiyam
1.009.05c     ásad ít te vibhú prabhú

1.009.06a     asmā́n sú tátra codaya
1.009.06b     índra rāyé rábhasvataḥ
1.009.06c     túvidyumna yáśasvataḥ

1.009.07a     sáṃ gómad indra vā́javad
1.009.07b     asmé pr̥thú śrávo br̥hát
1.009.07c     viśvā́yur dhehi ákṣitam

1.009.08a     asmé dhehi śrávo br̥hád
1.009.08b     dyumnáṃ sahasrasā́tamam
1.009.08c     índra tā́ rathínīr íṣaḥ

1.009.09a     vásor índraṃ vásupatiṃ
1.009.09b     gīrbhír gr̥ṇánta r̥gmíyam
1.009.09c     hóma gántāram ūtáye

1.009.10a     suté-sute níokase
1.009.10b     br̥hád br̥hatá éd aríḥ
1.009.10c     índrāya śūṣám arcati

10
1.010.01a     ́yanti tvā gāyatríṇo
1.010.01b     árcanti arkám arkíṇaḥ
1.010.01c     brahmā́ṇas tvā śatakrata
1.010.01d     úd vaṃśám iva yemire

1.010.02a     yát sā́noḥ sā́num ā́ruhad
1.010.02b     bhū́ri áspaṣṭa kártuvam
1.010.02c     tád índro árthaṃ cetati
1.010.02d     yūthéna vr̥ṣṇír ejati

1.010.03a     yukṣvā́ hí keśínā hárī
1.010.03b     vŕ̥ṣaṇā kakṣiyaprã́
1.010.03c     áthā na indra somapā
1.010.03d     girā́m úpaśrutiṃ cara

1.010.04a     éhi stómām̐ abhí svara
1.010.04b     abhí gr̥ṇīhi ā́ ruva
1.010.04c     bráhma ca no vaso sácā
1.010.04d     índra yajñáṃ ca vardhaya

1.010.05a     ukthám índrāya śáṃsiyaṃ
1.010.05b     várdhanam puruniṣṣídhe
1.010.05c     śakró yáthā sutéṣu ṇo
1.010.05d     rāráṇat sakhiyéṣu ca

1.010.06a     tám ít sakhitvá īmahe
1.010.06b     táṃ rāyé táṃ suvī́riye
1.010.06c     sá śakrá utá naḥ śakad
1.010.06d     índro vásu dáyamānaḥ

1.010.07a     suvivŕ̥taṃ sunirájam
1.010.07b     índra tvā́dātam íd yáśaḥ
1.010.07c     gávām ápa vrajáṃ vr̥dhi
1.010.07d     kr̥ṇuṣvá rā́dho adrivaḥ

1.010.08a     nahí tvā ródasī ubhé
1.010.08b     r̥ghāyámāṇam ínvataḥ
1.010.08c     jéṣaḥ súvarvatīr apáḥ
1.010.08d     sáṃ gā́ asmábhya° dhūnuhi

1.010.09a     ā́śrutkarṇa śrudhī́ hávaṃ
1.010.09b     ́ cid dadhiṣva me gíraḥ
1.010.09c     índra stómam imám máma
1.010.09d     kr̥ṣvā́ yujáś cid ántaram

1.010.10a     vidmā́ hí tvā vŕ̥ṣantamaṃ
1.010.10b     ́jeṣu havanaśrútam
1.010.10c     vŕ̥ṣantamasya hūmaha
1.010.10d     ūtíṃ sahasrasā́tamām

1.010.11a     ā́́ na indra kauśika
1.010.11b     mandasānáḥ sutám piba
1.010.11c     návyam ā́yuḥ prá sū́ tira
1.010.11d     kr̥dhī́ sahasrasā́m ŕ̥ṣim

1.010.12a     pári tvā girvaṇo gíra
1.010.12b     imā́ bhavantu viśvátaḥ
1.010.12c     vr̥ddhā́yum ánu vŕ̥ddhayo
1.010.12d     júṣṭā bhavantu júṣṭayaḥ

11
1.011.01a     índraṃ víśvā avīvr̥dhan
1.011.01b     samudrávyacasaṃ gíraḥ
1.011.01c     rathī́tamaṃ rathī́nãṃ
1.011.01d     ́jānāṃ sátpatim pátim

1.011.02a     sakhyé ta indra vājíno
1.011.02b     ́ bhema śavasas pate
1.011.02c     tuvā́m abhí prá ṇonumo
1.011.02d     jétāram áparājitam

1.011.03a     pūrvī́r índrasya rātáyo
1.011.03b     ná ví dasyanti ūtáyaḥ
1.011.03c     yádī vā́jasya gómata
1.011.03d     stotŕ̥bhyo máṃhate maghám

1.011.04a     purā́m bhindúr yúvā kavír
1.011.04b     ámitaujā ajāyata
1.011.04c     índro víśvasya kármaṇo
1.011.04d     dhartā́ vajrī́ puruṣṭutáḥ

1.011.05a     tuváṃ valásya gómato
1.011.05b     ápāvar adrivo bílam
1.011.05c     tuvā́ṃ devā́ ábibhyuṣas
1.011.05d     tujyámānāsa āviṣuḥ

1.011.06a     távāháṃ śūra rātíbhiḥ
1.011.06b     práty āyaṃ síndhum āvádan
1.011.06c     úpātiṣṭhanta girvaṇo
1.011.06d     vidúṣ ṭe tásya kārávaḥ

1.011.07a     māyā́bhir indra māyínaṃ
1.011.07b     tuváṃ śúṣṇam ávātiraḥ
1.011.07c     vidúṣ ṭe tásya médhirās
1.011.07d     téṣāṃ śrávāṃsi út tira

1.011.08a     índram ī́śānam ójasā
1.011.08b     abhí stómā anūṣata
1.011.08c     sahásraṃ yásya rātáya
1.011.08d     utá vā sánti bhū́yasīḥ

12
1.012.01a     agníṃ dūtáṃ vr̥ṇīmahe
1.012.01b     hótāraṃ viśvávedasam
1.012.01c     asyá yajñásya sukrátum

1.012.02a     agním-agniṃ hávīmabhiḥ
1.012.02b     sádā havanta viśpátim
1.012.02c     havyavā́ham purupriyám

1.012.03a     ágne devā́m̐ ihā́ vaha
1.012.03b     jajñānó vr̥ktábarhiṣe
1.012.03c     ási hótā na ī́ḍiyaḥ

1.012.04a     ́m̐ uśató ví bodhaya
1.012.04b     yád agne yā́si dūtíyam
1.012.04c     devaír ā́ satsi barhíṣi

1.012.05a     ghŕ̥tāhavana dīdivaḥ
1.012.05b     práti ṣma ríṣato daha
1.012.05c     ágne tuváṃ rakṣasvínaḥ

1.012.06a     agnínāgníḥ sám idhyate
1.012.06b     kavír gr̥hápatir yúvā
1.012.06c     havyavā́ḍ juhúvāsiyaḥ

1.012.07a     kavím agním úpa stuhi
1.012.07b     satyádharmāṇam adhvaré
1.012.07c     devám amīvacā́tanam

1.012.08a     yás tvā́m agne havíṣpatir
1.012.08b     dūtáṃ deva saparyáti
1.012.08c     tásya sma prāvitā́ bhava

1.012.09a     yó agníṃ devávītaye
1.012.09b     havíṣmām̐ āvívāsati
1.012.09c     tásmai pavāka+ mr̥̄ḷaya+

1.012.10a     sá naḥ pavāka+ dīdivo
1.012.10b     ágne devā́m̐ ihā́ vaha
1.012.10c     úpa yajñáṃ havíś ca naḥ

1.012.11a     sá na stávāna ā́ bhara
1.012.11b     gāyatréṇa návīyasā
1.012.11c     rayíṃ vīrávatīm íṣam

1.012.12a     ágne śukréṇa śocíṣā
1.012.12b     víśvābhir deváhūtibhiḥ
1.012.12c     imáṃ stómaṃ juṣasva naḥ

13
1.013.01a     súsamiddho na ā́ vaha
1.013.01b     devā́m̐ agne havíṣmate
1.013.01c     hótaḥ pavāka+ yákṣi ca

1.013.02a     mádhumantaṃ tanūnapād
1.013.02b     yajñáṃ devéṣu naḥ kave
1.013.02c     adyā́ kr̥ṇuhi vītáye

1.013.03a     nárāśáṃsam ihá priyám
1.013.03b     asmín yajñá úpa hvaye
1.013.03c     mádhujihvaṃ haviṣkŕ̥tam

1.013.04a     ágne sukhátame ráthe
1.013.04b     devā́m̐ īḷitá ā́ vaha
1.013.04c     ási hótā mánurhitaḥ

1.013.05a     str̥ṇītá barhír ānuṣág
1.013.05b     ghr̥tápr̥ṣṭham manīṣiṇaḥ
1.013.05c     yátrāmŕ̥tasya cákṣaṇam

1.013.06a     ví śrayantām r̥tāvŕ̥dho
1.013.06b     dvā́ro devī́r asaścátaḥ
1.013.06c     adyā́ nūnáṃ ca yáṣṭave

1.013.07a     náktoṣā́sā supéśasā
1.013.07b     asmín yajñá úpa hvaye
1.013.07c     idáṃ no barhír āsáde

1.013.08a     ́ sujihvā́ úpa hvaye
1.013.08b     hótārā daíviyā kavī́
1.013.08c     yajñáṃ no yakṣatām imám

1.013.09a     íḷā sárasvatī mahī́
1.013.09b     tisró devī́r mayobhúvaḥ
1.013.09c     barhíḥ sīdantu asrídhaḥ

1.013.10a     ihá tváṣṭāram agriyáṃ
1.013.10b     viśvárūpam úpa hvaye
1.013.10c     asmā́kam astu kévalaḥ

1.013.11a     áva sr̥jā vanaspate
1.013.11b     déva devébhiyo havíḥ
1.013.11c     prá dātúr astu cétanam

1.013.12a     svā́hā yajñáṃ kr̥ṇotana
1.013.12b     índrāya yájvano gr̥hé
1.013.12c     tátra devā́m̐ úpa hvaye

14
1.014.01a     aíbhir agne dúvo gíro
1.014.01b     víśvebhiḥ sómapītaye
1.014.01c     devébhir yāhi yákṣi ca

1.014.02a     ā́ tvā káṇvā ahūṣata
1.014.02b     gr̥ṇánti vipra te dhíyaḥ
1.014.02c     devébhir agna ā́ gahi

1.014.03a     indravāyū́ bŕ̥haspátim
1.014.03b     mitrā́gním pūṣáṇam bhágam
1.014.03c     ādityā́n mā́rutaṃ gaṇám

1.014.04a     prá vo bhriyanta índavo
1.014.04b     matsarā́ mādayiṣṇávaḥ
1.014.04c     drapsā́ mádhvaś camūṣádaḥ

1.014.05a     ī́ḷate tvā́m avasyávaḥ
1.014.05b     káṇvāso vr̥ktábarhiṣaḥ
1.014.05c     havíṣmanto araṃkŕ̥taḥ

1.014.06a     ghr̥tápr̥ṣṭhā manoyújo
1.014.06b     yé tvā váhanti váhnayaḥ
1.014.06c     ā́ devā́n sómapītaye

1.014.07a     ́n yájatrām̐ r̥tāvŕ̥dho
1.014.07b     ágne pátnīvatas kr̥dhi
1.014.07c     mádhvaḥ sujihva pāyaya

1.014.08a     yé yájatrā yá ī́ḍiyās
1.014.08b     té te pibantu jihváyā
1.014.08c     mádhor agne váṣaṭkr̥ti

1.014.09a     ā́kīṃ sū́ryasya rocanā́d
1.014.09b     víśvān devā́m̐ uṣarbúdhaḥ
1.014.09c     vípro hótehá vakṣati

1.014.10a     víśvebhiḥ somiyám mádhu
1.014.10b     ágna índreṇa vāyúnā
1.014.10c     píbā mitrásya dhā́mabhiḥ

1.014.11a     tuváṃ hótā mánurhito
1.014.11b     ágne yajñéṣu sīdasi
1.014.11c     sémáṃ no adhvaráṃ yaja

1.014.12a     yukṣvā́ hí áruṣī ráthe
1.014.12b     haríto deva rohítaḥ
1.014.12c     ́bhir devā́m̐ ihā́ vaha

15
1.015.01a     índra sómam píba rtúnā
1.015.01b     ā́ tvā viśantu índavaḥ
1.015.01c     matsarā́sas tádokasaḥ

1.015.02a     márutaḥ píbata rtúnā
1.015.02b     potrā́d yajñám punītana
1.015.02c     yūyáṃ hí ṣṭhā́ sudānavaḥ

1.015.03a     abhí yajñáṃ gr̥ṇīhi no
1.015.03b     gnā́vo néṣṭaḥ píba rtúnā
1.015.03c     tuváṃ hí ratnadhā́ ási

1.015.04a     ágne devā́m̐ ihā́ vaha
1.015.04b     sādáyā yóniṣu triṣú
1.015.04c     pári bhūṣa píba rtúnā

1.015.05a     brā́hmaṇād indra rā́dhasaḥ
1.015.05b     píbā sómam r̥tū́m̐r ánu
1.015.05c     távéd dhí sakhyám ástr̥tam

1.015.06a     yuváṃ dákṣaṃ dhr̥tavrata
1.015.06b     mítrāvaruṇa dūḷábham
1.015.06c     r̥túnā yajñám āśathe°

1.015.07a     draviṇodā́ dráviṇaso
1.015.07b     grā́vahastāso adhvaré
1.015.07c     yajñéṣu devám īḷate

1.015.08a     draviṇodā́ dadātu no
1.015.08b     vásūni yā́ni śr̥ṇviré
1.015.08c     devéṣu tā́ vanāmahe

1.015.09a     draviṇodā́ḥ pipīṣati
1.015.09b     juhóta prá ca tiṣṭhata
1.015.09c     neṣṭrā́d r̥túbhir iṣyata

1.015.10a     yát tvā turī́yam r̥túbhir
1.015.10b     dráviṇodo yájāmahe
1.015.10c     ádha smā no dadír bhava

1.015.11a     áśvinā píbatam mádhu
1.015.11b     ́diagnī śucivratā
1.015.11c     r̥túnā yajñavāhasā

1.015.12a     ́rhapatyena santiya
1.015.12b     r̥túnā yajñanī́r asi
1.015.12c     devā́n devayaté yaja

16
1.016.01a     ā́ tvā vahantu hárayo
1.016.01b     vŕ̥ṣaṇaṃ sómapītaye
1.016.01c     índra tvā sū́racakṣasaḥ

1.016.02a     imā́ dhānā́ ghr̥tasnúvo
1.016.02b     hárī ihópa vakṣataḥ
1.016.02c     índraṃ sukhátame ráthe

1.016.03a     índram prātár havāmaha
1.016.03b     índram prayatí adhvaré
1.016.03c     índraṃ sómasya pītáye

1.016.04a     úpa naḥ sutám ā́ gahi
1.016.04b     háribhir indra keśíbhiḥ
1.016.04c     suté hí tvā hávāmahe

1.016.05a     sémáṃ na stómam ā́ gahi
1.016.05b     úpedáṃ sávanaṃ sutám
1.016.05c     gauró ná tr̥ṣitáḥ piba

1.016.06a     imé sómāsa índavaḥ
1.016.06b     sutā́so ádhi barhíṣi
1.016.06c     ́m̐ indra sáhase piba

1.016.07a     ayáṃ te stómo agriyó
1.016.07b     hr̥dispŕ̥g astu śáṃtamaḥ
1.016.07c     áthā sómaṃ sutám piba

1.016.08a     víśvam ít sávanaṃ sutám
1.016.08b     índro mádāya gachati
1.016.08c     vr̥trahā́ sómapītaye

1.016.09a     sémáṃ naḥ kā́mam ā́ pr̥ṇa
1.016.09b     góbhir áśvaiḥ śatakrato
1.016.09c     stávāma tvā suādhíyaḥ

17
1.017.01a     índrāváruṇayor aháṃ
1.017.01b     samrā́jor áva ā́ vr̥ṇe
1.017.01c     ́ no mr̥̄ḷāta+ īdŕ̥śe

1.017.02a     gántārā hí stho ávase
1.017.02b     hávaṃ víprasya mā́vataḥ
1.017.02c     dhartā́rā carṣaṇīnã́m

1.017.03a     anukāmáṃ tarpayethām
1.017.03b     índrāvaruṇa rāyá ā́
1.017.03c     ́ vāṃ nédiṣṭham īmahe

1.017.04a     yuvā́ku hí śácīnãṃ
1.017.04b     yuvā́ku sumatīnã́m
1.017.04c     bhūyā́ma vājadā́vnãm

1.017.05a     índraḥ sahasradā́vnãṃ
1.017.05b     váruṇaḥ śáṃsiyānãm
1.017.05c     krátur bhavati ukthíyaḥ

1.017.06a     táyor íd ávasā vayáṃ
1.017.06b     sanéma ní ca dhīmahi
1.017.06c     siyā́d utá prarécanam

1.017.07a     índrāvaruṇa vām aháṃ
1.017.07b     huvé citrā́ya rā́dhase
1.017.07c     asmā́n sú jigyúṣas kr̥tam

1.017.08a     índrāvaruṇa nū́ nú vāṃ
1.017.08b     síṣāsantīṣu dhīṣú ā́
1.017.08c     asmábhyaṃ śárma yachatam

1.017.09a     prá vām aśnotu suṣṭutír
1.017.09b     índrāvaruṇa yā́ṃ huvé
1.017.09c     ́m r̥dhā́the sadhástutim

18
1.018.01a     somā́naṃ suáraṇaṃ
1.018.01b     kr̥ṇuhí brahmaṇas pate
1.018.01c     kakṣī́vantaṃ yá auśijáḥ

1.018.02a     yó revā́n yó amīvahā́
1.018.02b     vasuvít puṣṭivárdhanaḥ
1.018.02c     sá naḥ siṣaktu yás turáḥ

1.018.03a     ́ naḥ śáṃso áraruṣo
1.018.03b     dhūrtíḥ práṇaṅ mártiyasya
1.018.03c     rákṣā ṇo brahmaṇas pate

1.018.04a     sá ghā vīró ná riṣyati
1.018.04b     yám índro bráhmaṇas pátiḥ
1.018.04c     sómo hinóti mártiyam

1.018.05a     tuváṃ tám brahmaṇas pate
1.018.05b     sóma índraś ca mártiyam
1.018.05c     dákṣiṇā pātu áṃhasaḥ

1.018.06a     sádasas pátim ádbhutam
1.018.06b     priyám índrasya kā́miyam
1.018.06c     saním medhā́m ayāsiṣam

1.018.07a     yásmād r̥té ná sídhyati
1.018.07b     yajñó vipaścítaś caná
1.018.07c     sá dhīnā́ṃ yógam invati

1.018.08a     ā́d r̥dhnoti havíṣkr̥tim
1.018.08b     prā́ñcaṃ kr̥ṇoti adhvarám
1.018.08c     hótrā devéṣu gachati

1.018.09a     nárāśáṃsaṃ sudhŕ̥ṣṭamam
1.018.09b     ápaśyaṃ sapráthastamam
1.018.09c     divó ná sádmamakhasam

19
1.019.01a     práti tyáṃ cā́rum adhvaráṃ
1.019.01b     gopīthā́ya prá hūyase
1.019.01c     marúdbhir agna ā́ gahi

1.019.02a     nahí devó ná mártiyo
1.019.02b     mahás táva krátum paráḥ
1.019.02c     marúdbhir agna ā́ gahi

1.019.03a     yé mahó rájaso vidúr
1.019.03b     víśve devā́so adrúhaḥ
1.019.03c     marúdbhir agna ā́ gahi

1.019.04a     yá ugrā́ arkám ānr̥cúr
1.019.04b     ánādhr̥ṣṭāsa ójasā
1.019.04c     marúdbhir agna ā́ gahi

1.019.05a     yé śubhrā́ ghorávarpasaḥ
1.019.05b     sukṣatrā́so riśā́dasaḥ
1.019.05c     marúdbhir agna ā́ gahi

1.019.06a     yé nā́kasyā́dhi rocané
1.019.06b     diví devā́sa ā́sate
1.019.06c     marúdbhir agna ā́ gahi

1.019.07a     yá īṅkháyanti párvatān
1.019.07b     tiráḥ samudrám arṇavám
1.019.07c     marúdbhir agna ā́ gahi

1.019.08a     ā́ yé tanvánti raśmíbhis
1.019.08b     tiráḥ samudrám ójasā
1.019.08c     marúdbhir agna ā́ gahi

1.019.09a     abhí tvā pūrvápītaye
1.019.09b     sr̥jā́mi somiyám mádhu
1.019.09c     marúdbhir agna ā́ gahi

20
1.020.01a     ayáṃ devā́ya jánmane
1.020.01b     stómo víprebhir āsayā́
1.020.01c     ákāri ratnadhā́tamaḥ

1.020.02a     yá índrāya vacoyújā
1.020.02b     tatakṣúr mánasā hárī
1.020.02c     śámībhir yajñám āśata

1.020.03a     tákṣan nā́satiyābhiyām
1.020.03b     párijmānaṃ sukháṃ rátham
1.020.03c     tákṣan dhenúṃ sabardúghām

1.020.04a     yúvānā pitárā púnaḥ
1.020.04b     satyámantrā r̥jūyávaḥ
1.020.04c     r̥bhávo viṣṭí akrata

1.020.05a     sáṃ vo mádāso agmata
1.020.05b     índreṇa ca marútvatā
1.020.05c     ādityébhiś ca rā́jabhiḥ

1.020.06a     utá tyáṃ camasáṃ návaṃ
1.020.06b     tváṣṭur devásya níṣkr̥tam
1.020.06c     ákarta catúraḥ púnaḥ

1.020.07a     té no rátnāni dhattana
1.020.07b     trír ā́́ptāni sunvaté
1.020.07c     ékam-ekaṃ suśastíbhiḥ

1.020.08a     ádhārayanta váhnayo
1.020.08b     ábhajanta sukr̥tyáyā
1.020.08c     bhāgáṃ devéṣu yajñíyam

21
1.021.01a     ihéndrāgnī́ úpa hvaye
1.021.01b     táyor ít stómam uśmasi
1.021.01c     ́ sómaṃ somapā́tamā

1.021.02a     ́ yajñéṣu prá śaṃsata
1.021.02b     indrāgnī́ śumbhatā naraḥ
1.021.02c     ́ gāyatréṣu gāyata

1.021.03a     ́ mitrásya práśastaya
1.021.03b     indrāgnī́́ havāmahe
1.021.03c     somapā́ sómapītaye

1.021.04a     ugrā́ sántā havāmaha
1.021.04b     úpedáṃ sávanaṃ sutám
1.021.04c     indrāgnī́ éhá gachatām

1.021.05a     ́ mahā́ntā sádaspátī
1.021.05b     índrāgnī rákṣa ubjatam
1.021.05c     áprajāḥ santu atríṇaḥ

1.021.06a     téna satyéna jāgr̥tam
1.021.06b     ádhi pracetúne padé
1.021.06c     índrāgnī śárma yachatam

22
1.022.01a     prātaryújā ví bodhaya
1.022.01b     aśvínāv éhá gachatām
1.022.01c     asyá sómasya pītáye

1.022.02a     ́ suráthā rathī́tama
1.022.02b     ubhā́ devā́ divispŕ̥śā
1.022.02c     aśvínā tā́ havāmahe

1.022.03a     ́ vāṃ káśā mádhumatī
1.022.03b     áśvinā sūnŕ̥tāvatī
1.022.03c     táyā yajñám mimikṣatam

1.022.04a     nahí vām ásti dūraké
1.022.04b     yátrā ráthena gáchathaḥ
1.022.04c     áśvinā somíno gr̥hám

1.022.05a     híraṇyapāṇim ūtáye
1.022.05b     savitā́ram úpa hvaye
1.022.05c     sá céttā devátā padám

1.022.06a     apā́ṃ nápātam ávase
1.022.06b     savitā́ram úpa stuhi
1.022.06c     tásya vratā́ni uśmasi

1.022.07a     vibhaktā́raṃ havāmahe
1.022.07b     vásoś citrásya rā́dhasaḥ
1.022.07c     savitā́raṃ nr̥cákṣasam

1.022.08a     sákhāya ā́ ní ṣīdata
1.022.08b     savitā́ stómiyo nú naḥ
1.022.08c     ́tā rā́dhāṃsi śumbhati

1.022.09a     ágne pátnīr ihā́ vaha
1.022.09b     devā́nām uśatī́r úpa
1.022.09c     tváṣṭāraṃ sómapītaye

1.022.10a     ā́ gnā́ agna ihā́vase
1.022.10b     hótrāṃ yaviṣṭha bhā́ratīm
1.022.10c     várūtrīṃ dhiṣáṇāṃ vaha

1.022.11a     abhí no devī́r ávasā
1.022.11b     maháḥ śármaṇā nr̥pátnīḥ
1.022.11c     áchinnapatrāḥ sacantām

1.022.12a     ihéndrāṇī́m úpa hvaye
1.022.12b     varuṇānī́ṃ suastáye
1.022.12c     agnā́yīṃ sómapītaye

1.022.13a     mahī́ dyaúḥ pr̥thivī́ ca na
1.022.13b     imáṃ yajñám mimikṣatām
1.022.13c     pipr̥tā́ṃ no bhárīmabhiḥ

1.022.14a     táyor íd ghr̥távat páyo
1.022.14b     víprā rihanti dhītíbhiḥ
1.022.14c     gandharvásya dhruvé padé

1.022.15a     siyonā́ pr̥thivi bhava
1.022.15b     anr̥kṣarā́ nivéśanī
1.022.15c     yáchā naḥ śárma sapráthaḥ

1.022.16a     áto devā́ avantu no
1.022.16b     yáto víṣṇur vicakramé
1.022.16c     pr̥thivyā́ḥ saptá dhā́mabhiḥ

1.022.17a     idáṃ víṣṇur ví cakrame
1.022.17b     trẽdhā́ ní dadhe padám
1.022.17c     sámūḷham asya pāṃsuré

1.022.18a     trī́ṇi padā́ ví cakrame
1.022.18b     víṣṇur gopā́ ádābhiyaḥ
1.022.18c     áto dhármāṇi dhāráyan

1.022.19a     víṣṇoḥ kármāṇi paśyata
1.022.19b     yáto vratā́ni paspaśé
1.022.19c     índrasya yújiyaḥ sákhā

1.022.20a     tád víṣṇoḥ paramám padáṃ
1.022.20b     sádā paśyanti sūráyaḥ
1.022.20c     divī́va cákṣur ā́tatam

1.022.21a     tád víprāso vipanyávo
1.022.21b     jāgr̥vā́ṃsaḥ sám indhate
1.022.21c     víṣṇor yát paramám padám

23
1.023.01a     tīvrā́ḥ sómāsa ā́ gahi
1.023.01b     āśī́rvantaḥ sutā́ imé
1.023.01c     ́yo tā́n prásthitān piba

1.023.02a     ubhā́ devā́ divispŕ̥śā
1.023.02b     indravāyū́ havāmahe
1.023.02c     asyá sómasya pītáye

1.023.03a     indravāyū́ manojúvā
1.023.03b     víprā havanta ūtáye
1.023.03c     sahasrākṣā́ dhiyás pátī

1.023.04a     mitráṃ vayáṃ havāmahe
1.023.04b     váruṇaṃ sómapītaye
1.023.04c     jajñānā́ pūtádakṣasā

1.023.05a     r̥téna yā́v r̥tāvŕ̥dhāv
1.023.05b     r̥tásya jyótiṣas pátī
1.023.05c     ́ mitrā́váruṇā huve

1.023.06a     váruṇaḥ prāvitā́ bhuvan
1.023.06b     mitró víśvābhir ūtíbhiḥ
1.023.06c     káratāṃ naḥ surā́dhasaḥ

1.023.07a     marútvantaṃ havāmaha
1.023.07b     índram ā́ sómapītaye
1.023.07c     sajū́r gaṇéna tr̥mpatu

1.023.08a     índrajyeṣṭhā márudgaṇā
1.023.08b     dévāsaḥ pū́ṣarātayaḥ
1.023.08c     víśve máma śrutā hávam

1.023.09a     hatá vr̥tráṃ sudānava
1.023.09b     índreṇa sáhasā yujā́
1.023.09c     ́ no duḥśáṃsa īśata

1.023.10a     víśvān devā́n havāmahe
1.023.10b     marútaḥ sómapītaye
1.023.10c     ugrā́ hí pŕ̥śnimātaraḥ

1.023.11a     jáyatām iva tanyatúr
1.023.11b     marútām eti dhr̥ṣṇuyā́
1.023.11c     yác chúbhaṃ yāthánā naraḥ

1.023.12a     haskārā́d vidyútas pári
1.023.12b     áto jātā́ avantu naḥ
1.023.12c     marúto mr̥̄ḷayantu+ naḥ

1.023.13a     ā́ pūṣañ citrábarhiṣam
1.023.13b     ā́ghr̥ṇe dharúṇaṃ diváḥ
1.023.13c     ā́jā naṣṭáṃ yáthā paśúm

1.023.14a     pūṣā́́jānam ā́ghr̥ṇir
1.023.14b     ápagūḷhaṃ gúhā hitám
1.023.14c     ávindac citrábarhiṣam

1.023.15a     utó sá máhyam índubhiḥ
1.023.15b     ṣáḍ yuktā́m̐ anuséṣidhat
1.023.15c     góbhir yávaṃ ná carkr̥ṣat

1.023.16a     ambáyo yanti ádhvabhir
1.023.16b     jāmáyo adhvarīyatā́m
1.023.16c     pr̥ñcatī́r mádhunā páyaḥ

1.023.17a     amū́r yā́ úpa sū́riye
1.023.17b     ́bhir vā sū́riyaḥ sahá
1.023.17c     ́ no hinvantu adhvarám

1.023.18a     apó devī́r úpa hvaye
1.023.18b     yátra gā́vaḥ píbanti naḥ
1.023.18c     síndhubhyaḥ kártuvaṃ havíḥ

1.023.19a     apsú antár amŕ̥tam apsú bheṣajám
1.023.19b     apā́m utá práśastaye
1.023.19c     dévā bhávata vājínaḥ

1.023.20a     apsú me sómo abravīd
1.023.20b     antár víśvāni bheṣajā́
1.023.20c     agníṃ ca viśváśambhuvam
1.023.20d     ā́paś ca viśvábheṣajīḥ

1.023.21a     ā́paḥ pr̥ṇītá bheṣajáṃ
1.023.21b     várūthaṃ tanúve máma
1.023.21c     jiyók ca sū́riyaṃ dr̥śé

1.023.22a     idám āpaḥ prá vahata
1.023.22b     yát kíṃ ca duritám máyi
1.023.22c     yád vāhám abhidudróha
1.023.22d     yád vā śepá utā́nr̥tam

1.023.23a     ā́po adyā́nv acāriṣaṃ
1.023.23b     rásena sám agasmahi
1.023.23c     páyasvān agna ā́ gahi
1.023.23d     tám mā sáṃ sr̥ja várcasā

1.023.24a     sám māgne várcasā sr̥ja
1.023.24b     sám prajáyā sám ā́yuṣā
1.023.24c     vidyúr me asya devã́
1.023.24d     índro vidyāt sahá ŕ̥ṣibhiḥ

24
1.024.01a     kásya nūnáṃ katamásyāmŕ̥tānām
1.024.01b     mánāmahe cā́ru devásya nā́ma
1.024.01c     kó no mahyā́ áditaye púnar dāt
1.024.01d     pitáraṃ ca dr̥śéyam mātáraṃ ca

1.024.02a     agnér vayám prathamásyāmŕ̥tānām
1.024.02b     mánāmahe cā́ru devásya nā́ma
1.024.02c     sá no mahyā́ áditaye púnar dāt
1.024.02d     pitáraṃ ca dr̥śéyam mātáraṃ ca

1.024.03a     abhí tvā deva savitar
1.024.03b     ī́śānaṃ vā́riyāṇãm
1.024.03c     sádāvan bhāgám īmahe

1.024.04a     yáś cid dhí ta itthā́ bhágaḥ
1.024.04b     śaśamānáḥ purā́ nidáḥ
1.024.04c     adveṣó hástayor dadhé

1.024.05a     bhágabhaktasya te vayám
1.024.05b     úd aśema távā́vasā
1.024.05c     mūrdhā́naṃ rāyá ārábhe

1.024.06a     nahí te kṣatráṃ ná sáho ná manyúṃ
1.024.06b     váyaś canā́́ patáyanta āpúḥ
1.024.06c     némā́ ā́po animiṣáṃ cárantīr
1.024.06d     ná yé vā́tasya praminánti ábhvam

1.024.07a     abudhné rā́jā váruṇo vánasya
1.024.07b     ūrdhváṃ stū́paṃ dadate pūtádakṣaḥ
1.024.07c     nīcī́nā sthur upári budhná eṣām
1.024.07d     asmé antár níhitāḥ ketávaḥ syuḥ

1.024.08a     urúṃ hí rā́jā váruṇaś cakā́ra
1.024.08b     ́ryāya pánthām ánuetavā́ u
1.024.08c     apáde pā́dā prátidhātave 'kar
1.024.08d     utā́pavaktā́ hr̥dayāvídhaś cit

1.024.09a     śatáṃ te rājan bhiṣájaḥ sahásram
1.024.09b     urvī́ gabhīrā́ sumatíṣ ṭe astu
1.024.09c     ́dhasva dūré nírr̥tim parācaíḥ
1.024.09d     kr̥táṃ cid énaḥ prá mumugdhi asmát

1.024.10a     amī́ yá ŕ̥kṣā níhitāsa uccā́
1.024.10b     náktaṃ dádr̥śre kúha cid díveyuḥ
1.024.10c     ádabdhāni váruṇasya vratā́ni
1.024.10d     vicā́kaśac candrámā náktam eti

1.024.11a     tát tvā yāmi bráhmaṇā vándamānas
1.024.11b     tád ā́ śāste yájamāno havírbhiḥ
1.024.11c     áheḷamāno varuṇehá bodhi
1.024.11d     úruśaṃsa mā́ na ā́yuḥ prá moṣīḥ

1.024.12a     tád ín náktaṃ tád dívā máhyam āhus
1.024.12b     tád ayáṃ kéto hr̥dá ā́ ví caṣṭe
1.024.12c     śúnaḥśépo yám áhuvad gr̥bhītáḥ
1.024.12d     só asmā́n rā́jā váruṇo mumoktu

1.024.13a     śúnaḥśépo hí áhuvad gr̥bhītás
1.024.13b     triṣú ādityáṃ drupadéṣu baddháḥ
1.024.13c     ávainaṃ rā́jā váruṇaḥ sasr̥jyād
1.024.13d     vidvā́m̐ ádabdho ví mumoktu pā́śān

1.024.14a     áva te héḷo varuṇa námobhir
1.024.14b     áva yajñébhir īmahe havírbhiḥ
1.024.14c     kṣáyann asmábhyam asura pracetā
1.024.14d     ́jann énāṃsi śiśrathaḥ kr̥tā́ni

1.024.15a     úd uttamáṃ varuṇa pā́śam asmád
1.024.15b     ávādhamáṃ ví madhyamáṃ śrathāya
1.024.15c     áthā vayám āditiya vraté táva
1.024.15d     ánāgaso áditaye siyāma

25
1.025.01a     yác cid dhí te víśo yathā
1.025.01b     prá deva varuṇa vratám
1.025.01c     minīmási dyávi-dyavi

1.025.02a     ́ no vadhā́ya hatnáve
1.025.02b     jihīḷānásya rīradhaḥ
1.025.02c     ́ hr̥ṇānásya manyáve

1.025.03a     ví mr̥̄ḷīkā́ya+ te máno
1.025.03b     rathī́r áśvaṃ ná sáṃditam
1.025.03c     gīrbhír varuṇa sīmahi

1.025.04a     párā hí me vímanyavaḥ
1.025.04b     pátanti vásyaïṣṭaye
1.025.04c     váyo ná vasatī́r úpa

1.025.05a     kadā́ kṣatraśríyaṃ náram
1.025.05b     ā́ váruṇaṃ karāmahe
1.025.05c     mr̥̄ḷīkā́yorucákṣasam+

1.025.06a     tád ít samānám āśate°
1.025.06b     vénantā ná prá yuchataḥ
1.025.06c     dhr̥távratāya dāśúṣe

1.025.07a     védā yó vīnã́m padám
1.025.07b     antárikṣeṇa pátatām
1.025.07c     véda nāváḥ samudríyaḥ

1.025.08a     véda māsó dhr̥távrato
1.025.08b     duvā́daśa prajā́vataḥ
1.025.08c     védā yá upajā́yate

1.025.09a     véda vā́tasya vartaním
1.025.09b     urór r̥ṣvásya br̥hatáḥ
1.025.09c     védā yé adhiā́sate

1.025.10a     ní ṣasāda dhr̥távrato
1.025.10b     váruṇaḥ pastíyāsu ā́
1.025.10c     ́mrājiyāya sukrátuḥ

1.025.11a     áto víśvāni ádbhutā
1.025.11b     cikitvā́m̐ abhí paśyati
1.025.11c     kr̥tā́ni yā́ ca kártuvā

1.025.12a     sá no viśvā́hā sukrátur
1.025.12b     ādityáḥ supáthā karat
1.025.12c     prá ṇa ā́yūṃṣi tāriṣat

1.025.13a     bíbhrad drāpíṃ hiraṇyáyaṃ
1.025.13b     váruṇo vasta nirṇíjam
1.025.13c     pári spáśo ní ṣedire

1.025.14a     ná yáṃ dípsanti dipsávo
1.025.14b     ná drúhvāṇo jánānãm
1.025.14c     ná devám abhímātayaḥ

1.025.15a     utá yó mā́nuṣeṣu ā́
1.025.15b     yáśaś cakré ásāmi ā́
1.025.15c     asmā́kam udáreṣu ā́

1.025.16a     párā me yanti dhītáyo
1.025.16b     ́vo ná gávyūtīr ánu
1.025.16c     ichántīr urucákṣasam

1.025.17a     sáṃ nú vocāvahai púnar
1.025.17b     yáto me mádhu ā́bhr̥tam
1.025.17c     hóteva kṣádase priyám

1.025.18a     dárśaṃ nú viśvádarśataṃ
1.025.18b     dárśaṃ rátham ádhi kṣámi
1.025.18c     etā́ juṣata me gíraḥ

1.025.19a     imám me varuṇa śrudhī
1.025.19b     hávam adyā́ ca mr̥̄ḷaya+
1.025.19c     tuvā́m avasyúr ā́ cake

1.025.20a     tuváṃ víśvasya medhira
1.025.20b     diváś ca gmáś ca rājasi
1.025.20c     sá yā́mani práti śrudhi

1.025.21a     úd uttamám mumugdhi no
1.025.21b     ví pā́śam madhyamáṃ cr̥ta
1.025.21c     ávādhamā́ni jīváse

26
1.026.01a     vásiṣvā hí miyedhiya
1.026.01b     vástrāṇi ūrjãm pate
1.026.01c     sémáṃ no adhvaráṃ yaja

1.026.02a     ní no hótā váreṇiyaḥ
1.026.02b     sádā yaviṣṭha mánmabhiḥ
1.026.02c     ágne divítmatā vácaḥ

1.026.03a     ā́ hí ṣmā sūnáve pitā́
1.026.03b     āpír yájati āpáye
1.026.03c     sákhā sákhye váreṇiyaḥ

1.026.04a     ā́ no barhī́ riśā́daso
1.026.04b     váruṇo mitró aryamā́
1.026.04c     ́dantu mánuṣo yathā

1.026.05a     ́rviya hotar asyá no
1.026.05b     mándasva sakhiyásya ca
1.026.05c     imā́ u ṣú śrudhī gíraḥ

1.026.06a     yác cid dhí śáśvatā tánā
1.026.06b     deváṃ-devaṃ yájāmahe
1.026.06c     tuvé íd dhūyate havíḥ

1.026.07a     priyó no astu viśpátir
1.026.07b     hótā mandró váreṇiyaḥ
1.026.07c     priyā́ḥ suagnáyo vayám

1.026.08a     suagnáyo hí vā́riyaṃ
1.026.08b     devā́so dadhiré ca naḥ
1.026.08c     suagnáyo manāmahe

1.026.09a     áthā na ubháyeṣãm
1.026.09b     ámr̥ta mártiyānãm
1.026.09c     mitháḥ santu práśastayaḥ

1.026.10a     víśvebhir agne agníbhir
1.026.10b     imáṃ yajñám idáṃ vácaḥ
1.026.10c     cáno dhāḥ sahaso yaho

27
1.027.01a     áśvaṃ ná tvā vā́ravantaṃ
1.027.01b     vandádhyā agníṃ námobhiḥ
1.027.01c     samrā́jantam adhvarā́ṇām

1.027.02a     sá ghā naḥ sūnúḥ śávasā
1.027.02b     pr̥thúpragāmā suśévaḥ
1.027.02c     mīḍhvā́m̐ asmā́kam babhūyāt

1.027.03a     sá no dūrā́c ca āsā́c ca
1.027.03b     ní mártiyãd aghāyóḥ
1.027.03c     pāhí sádam íd viśvā́yuḥ

1.027.04a     imám ū ṣú tvám asmā́kaṃ
1.027.04b     saníṃ gāyatráṃ návyāṃsam
1.027.04c     ágne devéṣu prá vocaḥ

1.027.05a     ā́ no bhaja paraméṣu
1.027.05b     ā́́jeṣu madhyaméṣu
1.027.05c     śíkṣā vásvo ántamasya

1.027.06a     vibhaktā́si citrabhāno
1.027.06b     síndhor ūrmā́ upāká ā́
1.027.06c     sadyó dāśúṣe kṣarasi

1.027.07a     yám agne pr̥tsú mártiyam
1.027.07b     ávā vā́jeṣu yáṃ junā́
1.027.07c     sá yántā śáśvatīr íṣaḥ

1.027.08a     nákir asya sahantiya
1.027.08b     parietā́ káyasya cit
1.027.08c     ́jo asti śravā́yiyaḥ

1.027.09a     sá vā́jaṃ viśvácarṣaṇir
1.027.09b     árvadbhir astu tárutā
1.027.09c     víprebhir astu sánitā

1.027.10a     járābodha tád viviḍḍhi
1.027.10b     viśé-viśe yajñíyāya
1.027.10c     stómaṃ rudrā́ya dŕ̥śīkam

1.027.11a     sá no mahā́m̐ animānó
1.027.11b     dhūmáketuḥ puruścandráḥ
1.027.11c     dhiyé vā́jāya hinvatu

1.027.12a     sá revā́m̐ iva viśpátir
1.027.12b     daívyaḥ ketúḥ śr̥ṇotu naḥ
1.027.12c     ukthaír agnír br̥hádbhānuḥ

1.027.13a     námo mahádbhyo námo arbhakébhyo
1.027.13b     námo yúvabhyo náma āśinébhyaḥ
1.027.13c     yájāma devā́n yádi śaknávāma
1.027.13d     ́ jyā́yasaḥ śáṃsam ā́ vr̥kṣi devāḥ

28
1.028.01a     yátra grā́vā pr̥thúbudhna
1.028.01b     ūrdhvó bhávati sótave
1.028.01c     ulū́khalasutānãm
1.028.01d     ávéd u indra jalgulaḥ

1.028.02a     yátra dvā́v iva jaghánā
1.028.02b     adhiṣavaṇíyā kr̥tā́
1.028.02c     ulū́khalasutānãm
1.028.02d     ávéd u indra jalgulaḥ

1.028.03a     yátra nā́rī apacyavám
1.028.03b     upacyaváṃ ca śíkṣate
1.028.03c     ulū́khalasutānãm
1.028.03d     ávéd u indra jalgulaḥ

1.028.04a     yátra mánthāṃ vibadhnáte
1.028.04b     raśmī́n yámitavā́ iva
1.028.04c     ulū́khalasutānãm
1.028.04d     ávéd u indra jalgulaḥ

1.028.05a     yác cid dhí tváṃ gr̥hé-gr̥ha
1.028.05b     úlūkhalaka yujyáse
1.028.05c     ihá dyumáttamaṃ vada
1.028.05d     jáyatām iva dundubhíḥ

1.028.06a     utá sma te vanaspate
1.028.06b     ́to ví vāti ágram ít
1.028.06c     átho índrāya pā́tave
1.028.06d     sunú sómam ulūkhala

1.028.07a     āyajī́ vājasā́tamā
1.028.07b     ́ hí uccā́ vijarbhr̥táḥ
1.028.07c     hárī 'vā́ndhāṃsi° bápsatā

1.028.08a     ́ no adyá vanaspatī
1.028.08b     r̥ṣvā́v r̥ṣvébhiḥ sotŕ̥bhiḥ
1.028.08c     índrāya mádhumat sutam

1.028.09a     úc chiṣṭáṃ camúvor bhara
1.028.09b     sómam pavítra ā́ sr̥ja
1.028.09c     ní dhehi gór ádhi tvací

29
1.029.01a     yác cid dhí satya somapā
1.029.01b     anāśastā́ iva smási
1.029.01c     ā́́ na indra śaṃsaya
1.029.01d     góṣu áśveṣu śubhríṣu
1.029.01e     sahásreṣu tuvīmagha

1.029.02a     śíprin vājānãm pate
1.029.02b     śácīvas táva daṃsánā
1.029.02c     ā́́ na indra śaṃsaya
1.029.02d     góṣu áśveṣu śubhríṣu
1.029.02e     sahásreṣu tuvīmagha

1.029.03a     ní ṣvāpayā mithūdŕ̥śā
1.029.03b     sastā́m ábudhyamāne
1.029.03c     ā́́ na indra śaṃsaya
1.029.03d     góṣu áśveṣu śubhríṣu
1.029.03e     sahásreṣu tuvīmagha

1.029.04a     sasántu tyā́ árātayo
1.029.04b     bódhantu śūra rātáyaḥ
1.029.04c     ā́́ na indra śaṃsaya
1.029.04d     góṣu áśveṣu śubhríṣu
1.029.04e     sahásreṣu tuvīmagha

1.029.05a     sám indra gardabhám mr̥ṇa
1.029.05b     nuvántam pāpáyāmuyā́
1.029.05c     ā́́ na indra śaṃsaya
1.029.05d     góṣu áśveṣu śubhríṣu
1.029.05e     sahásreṣu tuvīmagha

1.029.06a     pátāti kuṇḍr̥ṇā́ciyā
1.029.06b     dūráṃ vā́to vánād ádhi
1.029.06c     ā́́ na indra śaṃsaya
1.029.06d     góṣu áśveṣu śubhríṣu
1.029.06e     sahásreṣu tuvīmagha

1.029.07a     sárvam parikrośáṃ jahi
1.029.07b     jambháyā kr̥kadāśúvam
1.029.07c     ā́́ na indra śaṃsaya
1.029.07d     góṣu áśveṣu śubhríṣu
1.029.07e     sahásreṣu tuvīmagha

30
1.030.01a     ā́ va índraṃ kríviṃ yathā
1.030.01b     vājayántaḥ śatákratum
1.030.01c     máṃhiṣṭhaṃ siñca índubhiḥ

1.030.02a     śatáṃ vā yáḥ śúcīnãṃ
1.030.02b     sahásraṃ vā sámāśirām
1.030.02c     éd u nimnáṃ ná rīyate

1.030.03a     sáṃ yán mádāya śuṣmíṇa
1.030.03b     enā́ hí asya udáre
1.030.03c     samudró ná vyáco dadhé

1.030.04a     ayám u te sám atasi
1.030.04b     kapóta iva garbhadhím
1.030.04c     vácas tác cin na ohase

1.030.05a     stotráṃ rādhānãm pate
1.030.05b     gírvāho vīra yásya te
1.030.05c     víbhūtir astu sūnŕ̥tā

1.030.06a     ūrdhvás tiṣṭhā na ūtáye
1.030.06b     asmín vā́je śatakrato
1.030.06c     sám anyéṣu bravāvahai

1.030.07a     yóge-yoge tavástaraṃ
1.030.07b     ́je-vāje havāmahe
1.030.07c     sákhāya índram ūtáye

1.030.08a     ā́ ghā gamad yádi śrávat
1.030.08b     sahasríṇībhir ūtíbhiḥ
1.030.08c     ́jebhir úpa no hávam

1.030.09a     ánu pratnásya ókaso
1.030.09b     huvé tuvipratíṃ náram
1.030.09c     yáṃ te pū́rvam pitā́ huvé

1.030.10a     táṃ tvā vayáṃ viśvavāra
1.030.10b     ā́ śāsmahe puruhūta
1.030.10c     sákhe vaso jaritŕ̥bhyaḥ

1.030.11a     asmā́kaṃ śipríṇīnãṃ
1.030.11b     sómapāḥ somapā́vnãm
1.030.11c     sákhe vajrin sákhīnãm

1.030.12a     táthā tád astu somapāḥ
1.030.12b     sákhe vajrin táthā kr̥ṇu
1.030.12c     yáthā ta uśmásīṣṭáye

1.030.13a     revátīr naḥ sadhamā́da
1.030.13b     índre santu tuvívājāḥ
1.030.13c     kṣumánto yā́bhir mádema

1.030.14a     ā́ gha tvā́vān tmánā āptá
1.030.14b     stotŕ̥bhyo dhr̥ṣṇav iyānáḥ
1.030.14c     r̥ṇór ákṣaṃ ná cakríyoḥ

1.030.15a     ā́ yád dúvaḥ śatakratav
1.030.15b     ā́́maṃ jaritr̥̄ṇã́m
1.030.15c     r̥ṇór ákṣaṃ ná śácībhiḥ

1.030.16a     śáśvad índraḥ pópruthadbhir jigāya
1.030.16b     ́nadadbhiḥ śā́śvasadbhir dhánāni
1.030.16c     sá no hiraṇyaratháṃ daṃsánāvān
1.030.16d     sá naḥ sanitā́ sanáye sá no 'dāt

1.030.17a     ā́ aśvināv áśvāvatyā
1.030.17b     iṣā́ yātaṃ śávīrayā
1.030.17c     gómad dasrā híraṇyavat

1.030.18a     samānáyojano hí vāṃ
1.030.18b     rátho dasrāv ámartiyaḥ
1.030.18c     samudré aśvinéyate

1.030.19a     ní aghniyásya mūrdháni
1.030.19b     cakráṃ ráthasya yemathuḥ
1.030.19c     pári dyā́m anyád īyate

1.030.20a     kás ta uṣaḥ kadhapriye
1.030.20b     bhujé márto amartiye
1.030.20c     káṃ nakṣase vibhāvari

1.030.21a     vayáṃ hí te ámanmahi
1.030.21b     ā́ ántād ā́ parākã́t
1.030.21c     áśve ná citre aruṣi

1.030.22a     tuváṃ tiyébhir ā́ gahi
1.030.22b     ́jebhir duhitar divaḥ
1.030.22c     asmé rayíṃ ní dhāraya

31
1.031.01a     tuvám agne prathamó áṅgirā ŕ̥ṣir
1.031.01b     devó devā́nām abhavaḥ śiváḥ sákhā
1.031.01c     táva vraté kaváyo vidmanā́paso
1.031.01d     ájāyanta marúto bhrā́jadr̥ṣṭayaḥ

1.031.02a     tuvám agne prathamó áṅgirastamaḥ
1.031.02b     kavír devā́nām pári bhūṣasi vratám
1.031.02c     vibhúr víśvasmai bhúvanāya médhiro
1.031.02d     dvimātā́ śayúḥ katidhā́ cid āyáve

1.031.03a     tuvám agne prathamó mātaríśvana
1.031.03b     āvír bhava sukratūyā́ vivásvate
1.031.03c     árejetāṃ ródasī hotr̥vū́riye
1.031.03d     ásaghnor bhārám áyajo mahó vaso

1.031.04a     tuvám agne mánave dyā́m avāśayaḥ
1.031.04b     purūrávase sukŕ̥te sukŕ̥ttaraḥ
1.031.04c     śvātréṇa yát pitarór+ múcyase pári
1.031.04d     ā́ tvā pū́rvam anayann ā́param púnaḥ

1.031.05a     tuvám agne vr̥ṣabháḥ puṣṭivárdhana
1.031.05b     údyatasruce bhavasi śravā́yiyaḥ
1.031.05c     yá ā́hutim pári védā váṣaṭkr̥tim
1.031.05d     ékāyur ágre víśa āvívāsasi

1.031.06a     tuvám agne vr̥jinávartaniṃ náraṃ
1.031.06b     sákman piparṣi vidáthe vicarṣaṇe
1.031.06c     yáḥ śū́rasātā páritakmiye dháne
1.031.06d     dabhrébhiś cit sámr̥tā háṃsi bhū́yasaḥ

1.031.07a     tuváṃ tám agne amr̥tatvá uttamé
1.031.07b     mártaṃ dadhāsi śrávase divé-dive
1.031.07c     yás tātr̥ṣāṇá ubháyāya jánmane
1.031.07d     máyaḥ kr̥ṇóṣi práya ā́ ca sūráye

1.031.08a     tuváṃ no agne sanáye dhánānāṃ
1.031.08b     yaśásaṃ kārúṃ kr̥ṇuhi stávānaḥ
1.031.08c     r̥dhyā́ma kárma apásā návena
1.031.08d     devaír dyāvāpr̥thivī prā́vataṃ naḥ

1.031.09a     tuváṃ no agne pitarór+ upástha ā́
1.031.09b     devó devéṣu anavadya jā́gr̥viḥ
1.031.09c     tanūkŕ̥d bodhi prámatiś ca kāráve
1.031.09d     tuváṃ kalyāṇa vásu víśvam ópiṣe

1.031.10a     tuvám agne prámatis tvám pitā́si nas
1.031.10b     tuváṃ vayaskŕ̥t táva jāmáyo vayám
1.031.10c     sáṃ tvā rā́yaḥ śatínaḥ sáṃ sahasríṇaḥ
1.031.10d     suvī́raṃ yanti vratapā́m adābhiya

1.031.11a     tuvā́m agne prathamám āyúm āyáve
1.031.11b     devā́ akr̥ṇvan náhuṣasya viśpátim
1.031.11c     íḷām akr̥ṇvan mánuṣasya śā́sanīm
1.031.11d     pitúr yát putró mámakasya jā́yate

1.031.12a     tuváṃ no agne táva deva pāyúbhir
1.031.12b     maghóno rakṣa tanúvaś ca vandiya
1.031.12c     trātā́ tokásya tánaye gávām asi
1.031.12d     ánimeṣaṃ rákṣamāṇas táva vraté

1.031.13a     tuvám agne yájyave pāyúr ántaro
1.031.13b     aniṣaṅgā́ya caturakṣá idhyase
1.031.13c     yó rātáhavyo avr̥kā́ya dhā́yase
1.031.13d     kīréś cin mántram mánasā vanóṣi tám

1.031.14a     tuvám agna uruśáṃsāya vāgháte
1.031.14b     spārháṃ yád rékṇaḥ paramáṃ vanóṣi tát
1.031.14c     ādhrásya cit prámatir ucyase pitā́
1.031.14d     prá pā́kaṃ śā́ssi prá díśo vidúṣṭaraḥ

1.031.15a     tuvám agne práyatadakṣiṇaṃ náraṃ
1.031.15b     vármeva syūtám pári pāsi viśvátaḥ
1.031.15c     svādukṣádmā yó vasataú siyonakŕ̥j
1.031.15d     jīvayājáṃ yájate sópamā́ diváḥ

1.031.16a     imā́m agne śaráṇim mīmr̥ṣo na
1.031.16b     imám ádhvānaṃ yám ágāma dūrā́t
1.031.16c     āpíḥ pitā́ prámatiḥ somiyā́nām
1.031.16d     bhŕ̥mir asi r̥ṣikŕ̥n mártiyānām

1.031.17a     manuṣvád agne aṅgirasvád aṅgiro
1.031.17b     yayātivát sádane pūrvavác chuce
1.031.17c     ácha yāhi ā́ vahā daíviyaṃ jánam
1.031.17d     ā́ sādaya barhíṣi yákṣi ca priyám

1.031.18a     eténāgne bráhmaṇā vāvr̥dhasva
1.031.18b     śáktī vā yát te cakr̥mā́ vidā́
1.031.18c     utá prá ṇeṣi abhí vásyo asmā́n
1.031.18d     sáṃ naḥ sr̥ja sumatī́°́javatyā

32
1.032.01a     índrasya nú vīríyāṇi prá vocaṃ
1.032.01b     ́ni cakā́ra prathamā́ni vajrī́
1.032.01c     áhann áhim ánu apás tatarda
1.032.01d     prá vakṣáṇā abhinat párvatānām

1.032.02a     áhann áhim párvate śiśriyāṇáṃ
1.032.02b     tváṣṭāsmai vájraṃ svaríyaṃ tatakṣa
1.032.02c     vāśrā́ iva dhenávaḥ syándamānā
1.032.02d     áñjaḥ samudrám áva jagmur ā́paḥ

1.032.03a     vr̥ṣāyámāṇo avr̥ṇīta sómaṃ
1.032.03b     tríkadrukeṣu apibat sutásya
1.032.03c     ā́́yakam maghávādatta vájram
1.032.03d     áhann enam prathamajā́m áhīnām

1.032.04a     yád indrā́han prathamajā́m áhīnām
1.032.04b     ā́n māyínām ámināḥ prótá māyā́
1.032.04c     ā́t sū́riyaṃ janáyan dyā́m uṣā́saṃ
1.032.04d     tādī́tnā śátruṃ ná kílā vivitse

1.032.05a     áhan vr̥tráṃ vr̥tratáraṃ víaṃsam
1.032.05b     índro vájreṇa mahatā́ vadhéna
1.032.05c     skándhāṃsīva kúliśenā vívr̥kṇā
1.032.05d     áhiḥ śayata upapŕ̥k pr̥thivyā́

1.032.06a     ayoddhéva durmáda ā́ hí juhvé
1.032.06b     mahāvīráṃ tuvibādhám r̥jīṣám
1.032.06c     ́tārīd asya sámr̥tiṃ vadhā́nāṃ
1.032.06d     sáṃ rujā́nāḥ pipiṣa índraśatruḥ

1.032.07a     apā́d ahastó apr̥tanyad índram
1.032.07b     ā́sya vájram ádhi sā́nau jaghāna
1.032.07c     vŕ̥ṣṇo vádhriḥ pratimā́nam búbhūṣan
1.032.07d     purutrā́ vr̥tró aśayad víastaḥ

1.032.08a     nadáṃ ná bhinnám amuyā́ śáyānam
1.032.08b     máno rúhāṇā áti yanti ā́paḥ
1.032.08c     ́ś cid vr̥tró mahinā́ paryátiṣṭhat
1.032.08d     ́sām áhiḥ patsutaḥśī́r babhūva

1.032.09a     nīcā́vayā abhavad vr̥tráputrā
1.032.09b     índro asyā áva vádhar jabhāra
1.032.09c     úttarā sū́r ádharaḥ putrá āsīd
1.032.09d     ́nuḥ śaye sahávatsā ná dhenúḥ

1.032.10a     átiṣṭhantīnām aniveśanā́nāṃ
1.032.10b     ́ṣṭhānām mádhye níhitaṃ śárīram
1.032.10c     vr̥trásya niṇyáṃ ví caranti ā́po
1.032.10d     dīrgháṃ táma ā́śayad índraśatruḥ

1.032.11a     dāsápatnīr áhigopā atiṣṭhan
1.032.11b     níruddhā ā́paḥ paṇíneva gā́vaḥ
1.032.11c     apā́m bílam ápihitaṃ yád ā́sīd
1.032.11d     vr̥tráṃ jaghanvā́m̐ ápa tád vavāra

1.032.12a     áśviyo vā́ro abhavas tád indra
1.032.12b     sr̥ké yát tvā pratyáhan devá ékaḥ
1.032.12c     ájayo gā́ ájayaḥ śūra sómam
1.032.12d     ávāsr̥jaḥ sártave saptá síndhūn

1.032.13a     ́smai vidyún ná tanyatúḥ siṣedha
1.032.13b     ná yā́m míham ákirad dhrādúniṃ ca
1.032.13c     índraś ca yád yuyudhā́te áhiś ca
1.032.13d     utā́parī́bhyo maghávā ví jigye

1.032.14a     áher yātā́raṃ kám apaśya indra
1.032.14b     hr̥dí yát te jaghnúṣo bhī́r ágachat
1.032.14c     náva ca yán navatíṃ ca srávantīḥ
1.032.14d     śyenó ná bhītó átaro rájāṃsi

1.032.15a     índro yātó ávasitasya rā́
1.032.15b     śámasya ca śr̥ṅgíṇo vájrabāhuḥ
1.032.15c     séd u rā́jā kṣayati carṣaṇīnā́m
1.032.15d     arā́n ná nemíḥ pári tā́ babhūva

33
1.033.01a     étā́yāma úpa gavyánta índram
1.033.01b     asmā́kaṃ sú prámatiṃ vāvr̥dhāti
1.033.01c     anāmr̥ṇáḥ kuvíd ā́d asyá rāyó
1.033.01d     gávāṃ kétam páram āvárjate naḥ

1.033.02a     úpéd aháṃ dhanadā́m ápratītaṃ
1.033.02b     júṣṭāṃ ná śyenó vasatím patāmi
1.033.02c     índraṃ namasyánn upamébhir arkaír
1.033.02d     yá stotŕ̥bhyo háviyo ásti yā́man

1.033.03a     ní sárvasena iṣudhī́m̐r asakta
1.033.03b     sám aryó gā́ ajati yásya váṣṭi
1.033.03c     coṣkūyámāṇa indra bhū́ri vāmám
1.033.03d     ́ paṇír bhūr asmád ádhi pravr̥ddha

1.033.04a     vádhīr hí dásyuṃ dhanínaṃ ghanénam̐
1.033.04b     ékaś cárann upaśākébhir indra
1.033.04c     dhánor ádhi viṣuṇák té ví āyann
1.033.04d     áyajvānaḥ sanakā́ḥ prétim īyuḥ

1.033.05a     párā cic chīrṣā́ vavr̥jus tá indra
1.033.05b     áyajvāno yájvabhi spárdhamānāḥ
1.033.05c     prá yád divó hariva sthātar ugra
1.033.05d     nír avratā́m̐ adhamo ródasīyoḥ

1.033.06a     áyuyutsann anavadyásya sénām
1.033.06b     áyātayanta kṣitáyo návagvāḥ
1.033.06c     vr̥ṣāyúdho ná vádhrayo níraṣṭāḥ
1.033.06d     pravádbhir índrāc citáyanta āyan

1.033.07a     tuvám etā́n rudató jákṣataś ca
1.033.07b     áyodhayo rájasa indra pāré
1.033.07c     ávādaho divá ā́ dásyum uccā́
1.033.07d     prá sunvatá stuvatáḥ śáṃsam āvaḥ

1.033.08a     cakrāṇā́saḥ parīṇáham pr̥thivyā́
1.033.08b     híraṇyena maṇínā śúmbhamānāḥ
1.033.08c     ná hinvānā́sas titirus tá índram
1.033.08d     pári spáśo adadhāt sū́riyeṇa

1.033.09a     pári yád indara+ ródasī ubhé
1.033.09b     ábubhojīr mahinā́ viśvátaḥ sīm
1.033.09c     ámanyamānām̐ abhí mányamānair
1.033.09d     nír brahmábhir adhamo dásyum indra

1.033.10a     ná yé diváḥ pr̥thivyā́ ántam āpúr
1.033.10b     ná māyā́bhir dhanadā́m paryábhūvan
1.033.10c     yújaṃ vájraṃ vr̥ṣabháś cakra índro
1.033.10d     nír jyótiṣā támaso gā́ adukṣat

1.033.11a     ánu svadhā́m akṣarann ā́po asya
1.033.11b     ávardhata mádhya ā́ nāvíyānām
1.033.11c     sadhrīcī́nena mánasā tám índra
1.033.11d     ójiṣṭhena hánmanāhann abhí dyū́n

1.033.12a     ní āvidhyad ilībíśasya dr̥̄ḷhā́+
1.033.12b     ví śr̥ṅgíṇam abhinac chúṣṇam índraḥ
1.033.12c     ́vat táro maghavan yā́vad ójo
1.033.12d     vájreṇa śátrum avadhīḥ pr̥tanyúm

1.033.13a     abhí sidhmó ajigād asya śátrūn
1.033.13b     ví tigména vr̥ṣabhéṇā púro 'bhet
1.033.13c     sáṃ vájreṇa asr̥jad vr̥trám índraḥ
1.033.13d     prá svā́m matím atirac chā́śadānaḥ

1.033.14a     ā́vaḥ kútsam indara+ yásmi° cākán
1.033.14b     prā́vo yúdhyantaṃ vr̥ṣabháṃ dáśadyum
1.033.14c     śaphácyuto rẽṇúr nakṣata dyā́m
1.033.14d     úc chvaitreyó nr̥ṣā́hiyāya tasthau

1.033.15a     ā́vaḥ śámaṃ vr̥ṣabháṃ túgriyāsu
1.033.15b     kṣetrajeṣé maghavañ chvítriyaṃ gā́m
1.033.15c     jiyók cid átra tasthivā́ṃso akrañ
1.033.15d     chatrūyatā́m ádharā védanākaḥ

34
1.034.01a     tríś cin no adyā́ bhavataṃ navedasā
1.034.01b     vibhúr vāṃ yā́ma utá rātír aśvinā
1.034.01c     yuvór hí yantráṃ himiyéva vā́saso
1.034.01d     abhyāyaṃsényā bhavatam manīṣíbhiḥ

1.034.02a     tráyaḥ paváyo madhuvā́hane ráthe
1.034.02b     sómasya venā́m ánu víśva íd viduḥ
1.034.02c     tráya skambhā́sa skabhitā́sa ārábhe
1.034.02d     trír náktaṃ yāthás trír u aśvinā dívā

1.034.03a     samāné áhan trír avadyagohanā
1.034.03b     trír adyá yajñám mádhunā mimikṣatam
1.034.03c     trír vā́javatīr íṣo aśvinā yuváṃ
1.034.03d     doṣā́ asmábhyam uṣásaś ca pinvatam

1.034.04a     trír vartír yātaṃ trír ánuvrate jané
1.034.04b     tríḥ suprāvíye trẽdhéva śikṣatam
1.034.04c     trír nāndíyaṃ vahatam aśvinā yuváṃ
1.034.04d     tríḥ pŕ̥kṣo asmé akṣáreva pinvatam

1.034.05a     trír no rayíṃ vahatam aśvinā yuváṃ
1.034.05b     trír devátātā trír utā́vataṃ dhíyaḥ
1.034.05c     tríḥ saubhagatváṃ trír utá śrávāṃsi nas
1.034.05d     triṣṭháṃ vāṃ sū́re duhitā́ ruhad rátham

1.034.06a     trír no aśvinā diviyā́ni bheṣajā́
1.034.06b     tríḥ pā́rthivāni trír u dattam adbhiyáḥ
1.034.06c     omā́naṃ śaṃyór mámakāya sūnáve
1.034.06d     tridhā́tu śárma vahataṃ śubhas patī

1.034.07a     trír no aśvinā yajatā́ divé-dive
1.034.07b     pári tridhā́tu pr̥thivī́m aśāyatam
1.034.07c     tisró nāsatyā rathiyā parāváta
1.034.07d     ātméva vā́taḥ svásarāṇi gachatam

1.034.08a     trír aśvinā síndhubhiḥ saptámātr̥bhis
1.034.08b     tráya āhāvā́s trẽdhā́ havíṣ kr̥tám
1.034.08c     tisráḥ pr̥thivī́r upári pravā́ divó
1.034.08d     ́kaṃ rakṣethe dyúbhir aktúbhir hitám

1.034.09a     kúva trī́ cakrā́ trivŕ̥to ráthasya
1.034.09b     kúva tráyo vandhúro yé sánīḷāḥ
1.034.09c     kadā́ yógo vājíno rā́sabhasya
1.034.09d     yéna yajñáṃ nāsatiyopayātháḥ

1.034.10a     ā́ nāsatyā gáchataṃ hūyáte havír
1.034.10b     mádhvaḥ pibatam madhupébhir āsábhiḥ
1.034.10c     yuvór hí pū́rvaṃ savitóṣáso rátham
1.034.10d     r̥tā́ya citráṃ ghr̥távantam íṣyati

1.034.11a     ā́ nāsatyā tribhír ekādaśaír ihá
1.034.11b     devébhir yātam madhupéyam aśvinā
1.034.11c     prā́yus tā́riṣṭaṃ nī́ rápāṃsi mr̥kṣataṃ
1.034.11d     sédhataṃ dvéṣo bhávataṃ sacābhúvā

1.034.12a     ā́ no aśvinā trivŕ̥tā ráthena
1.034.12b     arvā́ñcaṃ rayíṃ vahataṃ suvī́ram
1.034.12c     śr̥ṇvántā vām ávase johavīmi
1.034.12d     vr̥dhé ca no bhavataṃ vā́jasātau

35
1.035.01a     hváyāmi agním prathamáṃ suastáye
1.035.01b     hváyāmi mitrā́váruṇāv ihā́vase
1.035.01c     hváyāmi rā́trīṃ jágato nivéśanīṃ
1.035.01d     hváyāmi deváṃ savitā́ram ūtáye

1.035.02a     ā́ kr̥ṣṇéna rájasā vártamāno
1.035.02b     niveśáyann amŕ̥tam mártiyaṃ ca
1.035.02c     hiraṇyáyena savitā́ ráthena
1.035.02d     ā́ devó yāti bhúvanāni páśyan

1.035.03a     ́ti deváḥ pravátā yā́ti udvátā
1.035.03b     ́ti śubhrā́bhyāṃ yajató háribhyām
1.035.03c     ā́ devó yāti savitā́ parāváto
1.035.03d     ápa víśvā duritā́́dhamānaḥ

1.035.04a     abhī́vr̥taṃ kŕ̥śanair viśvárūpaṃ
1.035.04b     híraṇyaśamyaṃ yajató br̥hántam
1.035.04c     ā́sthād ráthaṃ savitā́ citrábhānuḥ
1.035.04d     kr̥ṣṇā́ rájāṃsi táviṣīṃ dádhānaḥ

1.035.05a     ví jánāñ chyāvā́ḥ śitipā́do akhyan
1.035.05b     ráthaṃ híraṇyapraügaṃ váhantaḥ
1.035.05c     śáśvad víśaḥ savitúr daíviyasya
1.035.05d     upásthe víśvā bhúvanāni tasthuḥ

1.035.06a     tisró dyā́vaḥ savitúr dvā́ upásthām̐
1.035.06b     ékā yamásya bhúvane virāṣā́
1.035.06c     āṇíṃ ná ráthyam amŕ̥tā́dhi tasthur
1.035.06d     ihá bravītu yá u tác cíketat

1.035.07a     ví suparṇó antárikṣāṇi akhyad
1.035.07b     gabhīrávepā ásuraḥ sunītháḥ
1.035.07c     kúvedā́nīṃ sū́riyaḥ káś ciketa
1.035.07d     katamā́ṃ dyā́ṃ raśmír asyā́ tatāna

1.035.08a     aṣṭaú ví akhyat kakúbhaḥ pr̥thivyā́s
1.035.08b     trī́ dhánuva yójanā saptá síndhūn
1.035.08c     hiraṇyākṣáḥ savitā́ devá ā́gād
1.035.08d     dádhad rátnā dāśúṣe vā́riyāṇi

1.035.09a     híraṇyapāṇiḥ savitā́ vícarṣaṇir
1.035.09b     ubhé dyā́vāpr̥thivī́ antár īyate
1.035.09c     ápā́mīvām bā́dhate véti sū́riyam
1.035.09d     abhí kr̥ṣṇéna rájasā dyā́m r̥ṇoti

1.035.10a     híraṇyahasto ásuraḥ sunītháḥ
1.035.10b     sumr̥̄ḷīkáḥ+ suávām̐ yātu arvā́
1.035.10c     apasédhan rakṣáso yātudhā́nān
1.035.10d     ásthād deváḥ pratidoṣáṃ gr̥ṇānáḥ

1.035.11a     yé te pánthāḥ savitaḥ pūrviyā́so
1.035.11b     areṇávaḥ súkr̥tā antárikṣe
1.035.11c     tébhir no adyá pathíbhiḥ sugébhī
1.035.11d     rákṣā ca no ádhi ca brūhi deva

36
1.036.01a     prá vo yahvám purūṇã́
1.036.01b     viśā́ṃ devayatī́nãm
1.036.01c     agníṃ suuktébhir vácobhir īmahe
1.036.01d     yáṃ sīm íd anyá ī́ḷate

1.036.02a     jánāso agníṃ dadhire sahovŕ̥dhaṃ
1.036.02b     havíṣmanto vidhema te
1.036.02c     sá tváṃ no adyá sumánā ihā́vitā́
1.036.02d     bhávā vā́jeṣu santiya

1.036.03a     prá tvā dūtáṃ vr̥ṇīmahe
1.036.03b     hótāraṃ viśvávedasam
1.036.03c     mahás te sató ví caranti arcáyo
1.036.03d     diví spr̥śanti bhānávaḥ

1.036.04a     devā́sas tvā váruṇo mitró aryamā́
1.036.04b     sáṃ dūtám pratnám indhate
1.036.04c     víśvaṃ só agne jayati tváyā dhánaṃ
1.036.04d     yás te dadā́śa mártiyaḥ

1.036.05a     mandró hótā gr̥hápatir
1.036.05b     ágne dūtó viśā́m asi
1.036.05c     tuvé víśvā sáṃgatāni vratā́ dhruvā́
1.036.05d     ́ni devā́ ákr̥ṇvata

1.036.06a     tuvé íd agne subháge yaviṣṭhiya
1.036.06b     víśvam ā́ hūyate havíḥ
1.036.06c     sá tváṃ no adyá sumánā utā́paráṃ
1.036.06d     yákṣi devā́n suvī́riyā

1.036.07a     táṃ ghem itthā́ namasvína
1.036.07b     úpa svarā́jam āsate
1.036.07c     hótrābhir agním mánuṣaḥ sám indhate
1.036.07d     titirvā́ṃso áti srídhaḥ

1.036.08a     ghnánto vr̥trám ataran ródasī apá
1.036.08b     urú kṣáyāya cakrire
1.036.08c     bhúvat káṇve vŕ̥ṣā diyumnī́ ā́hutaḥ
1.036.08d     krándad áśvo gáviṣṭiṣu

1.036.09a     sáṃ sīdasva mahā́m̐ asi
1.036.09b     śócasva devavī́tamaḥ
1.036.09c     ví dhūmám agne aruṣám miyedhiya
1.036.09d     sr̥já praśasta darśatám

1.036.10a     yáṃ tvā devā́so mánave dadhúr ihá
1.036.10b     yájiṣṭhaṃ havyavāhana
1.036.10c     yáṃ káṇvo médhiyātithir dhanaspŕ̥taṃ
1.036.10d     yáṃ vŕ̥ṣā yám upastutáḥ

1.036.11a     yám agním médhiyātithiḥ
1.036.11b     káṇva īdhá r̥tā́d ádhi
1.036.11c     tásya préṣo dīdiyus tám imā́ ŕ̥cas
1.036.11d     tám agníṃ vardhayāmasi

1.036.12a     rāyás pūrdhi svadhāvó ásti hí té
1.036.12b     ágne devéṣu ā́piyam
1.036.12c     tuváṃ vā́jasya śrútiyasya rājasi
1.036.12d     sá no mr̥̄ḷa+ mahā́m̐ asi

1.036.13a     ūrdhvá ū ṣú ṇa ūtáye
1.036.13b     tíṣṭhā devó ná savitā́
1.036.13c     ūrdhvó vā́jasya sánitā yád añjíbhir
1.036.13d     vāghádbhir vihváyāmahe

1.036.14a     ūrdhvó naḥ pāhi áṃhaso ní ketúnā
1.036.14b     víśvaṃ sám atríṇaṃ daha
1.036.14c     kr̥dhī́ na ūrdhvā́ñ caráthāya jīváse
1.036.14d     vidā́ devéṣu no dúvaḥ

1.036.15a     pāhí no agne rakṣásaḥ
1.036.15b     pāhí dhūrtér árāvaṇaḥ
1.036.15c     pāhí rī́ṣata utá vā jíghāṃsato
1.036.15d     bŕ̥hadbhāno yáviṣṭhiya

1.036.16a     ghanéva víṣvag ví jahi árāvaṇas
1.036.16b     tápurjambha yó asmadhrúk
1.036.16c     yó mártiyaḥ śíśīte áti aktúbhir
1.036.16d     ́ naḥ sá ripúr īśata

1.036.17a     agnír vavne suvī́riyam
1.036.17b     agníḥ káṇvāya saúbhagam
1.036.17c     agníḥ prā́van mitrótá médhiyātithim
1.036.17d     agníḥ sātā́ upastutám

1.036.18a     agnínā turváśaṃ yádum parāváta
1.036.18b     ugrā́devaṃ havāmahe
1.036.18c     agnír nayan návavāstvam br̥hádrathaṃ
1.036.18d     turvī́tiṃ dásyave sáhaḥ

1.036.19a     ní tvā́m agne mánur dadhe
1.036.19b     jyótir jánāya śáśvate
1.036.19c     dīdétha káṇva r̥tájāta ukṣitó
1.036.19d     yáṃ namasyánti kr̥ṣṭáyaḥ

1.036.20a     tveṣā́so agnér ámavanto arcáyo
1.036.20b     bhīmā́so ná prátītaye
1.036.20c     rakṣasvínaḥ sádam íd yātumā́vato
1.036.20d     víśvaṃ sám atríṇaṃ daha

37
1.037.01a     krīḷáṃ vaḥ śárdho mā́rutam
1.037.01b     anarvā́ṇaṃ ratheśúbham
1.037.01c     káṇvā abhí prá gāyata

1.037.02a     yé pŕ̥ṣatībhir r̥ṣṭíbhiḥ
1.037.02b     sākáṃ vā́śībhir añjíbhiḥ
1.037.02c     ájāyanta svábhānavaḥ

1.037.03a     ihéva śr̥ṇva eṣãṃ
1.037.03b     káśā hásteṣu yád vádān
1.037.03c     ní yā́mañ citrám r̥ñjate

1.037.04a     prá vaḥ śárdhāya ghŕ̥ṣvaye
1.037.04b     tveṣádyumnāya śuṣmíṇe
1.037.04c     deváttam bráhma gāyata

1.037.05a     prá śaṃsā góṣu ághniyaṃ
1.037.05b     krīḷáṃ yác chárdho mā́rutam
1.037.05c     jámbhe rásasya vāvr̥dhe

1.037.06a     kó vo várṣiṣṭha ā́ naro
1.037.06b     diváś ca gmáś ca dhūtayaḥ
1.037.06c     yát sīm ántaṃ ná dhūnuthá

1.037.07a     ní vo yā́māya mā́nuṣo
1.037.07b     dadhrá ugrā́ya manyáve
1.037.07c     jíhīta párvato giríḥ

1.037.08a     yéṣām ájmeṣu pr̥thivī́
1.037.08b     jujurvā́m̐ iva viśpátiḥ
1.037.08c     bhiyā́́meṣu réjate

1.037.09a     sthiráṃ hí jā́nam eṣãṃ
1.037.09b     váyo mātúr níretave
1.037.09c     yát sīm ánu dvitā́ śávaḥ

1.037.10a     úd u tyé sūnávo gíraḥ
1.037.10b     ́ṣṭhā ájmeṣu atnata
1.037.10c     vāśrā́ abhijñú yā́tave

1.037.11a     tiyáṃ cid ghā dīrghám pr̥thúm
1.037.11b     mihó nápātam ámr̥dhram
1.037.11c     prá cyāvayanti yā́mabhiḥ

1.037.12a     máruto yád dha vo bálaṃ
1.037.12b     jánām̐ acucyavītana
1.037.12c     girī́m̐r acucyavītana

1.037.13a     yád dha yã́nti marútaḥ
1.037.13b     sáṃ ha bruvate ádhvan ā́
1.037.13c     śr̥ṇóti káś cid eṣãm

1.037.14a     prá yāta śī́bham āśúbhiḥ
1.037.14b     sánti káṇveṣu vo dúvaḥ
1.037.14c     tátro ṣú mādayādhuvai

1.037.15a     ásti hí ṣmā mádāya vaḥ
1.037.15b     smási ṣmā vayám eṣãm
1.037.15c     víśvaṃ cid ā́yu° jīváse

38
1.038.01a     kád dha nūnáṃ kadhapriyaḥ
1.038.01b     pitā́ putráṃ ná hástayoḥ
1.038.01c     dadhidhvé vr̥ktabarhiṣaḥ

1.038.02a     kúva nūnáṃ kád vo árthaṃ
1.038.02b     gántā divó ná pr̥thivyā́
1.038.02c     kvà vo gā́vo ná raṇyanti

1.038.03a     kúva vaḥ sumnā́ návyāṃsi
1.038.03b     márutaḥ kúva suvitā́
1.038.03c     kúvo víśvāni saúbhagā

1.038.04a     yád yūyám pr̥śnimātaro
1.038.04b     mártiāsaḥ° siyā́tana
1.038.04c     stotā́ vo amŕ̥taḥ siyāt

1.038.05a     ́ vo mr̥gó ná yávase
1.038.05b     jaritā́ bhūd ájoṣiyaḥ
1.038.05c     pathā́ yamásya gād úpa

1.038.06a     ́ ū° ṣú ṇaḥ párā-parā
1.038.06b     nírr̥tir durháṇā vadhīt
1.038.06c     padīṣṭá tŕ̥ṣṇayā sahá

1.038.07a     satyáṃ tveṣā́ ámavanto
1.038.07b     dhánvañ cid ā́ rudríyāsaḥ
1.038.07c     míhaṃ kr̥ṇvanti avātā́m

1.038.08a     vāśréva vidyún mimāti
1.038.08b     vatsáṃ ná mātā́ siṣakti
1.038.08c     yád eṣāṃ vr̥ṣṭír ásarji

1.038.09a     dívā cit támaḥ kr̥ṇvanti
1.038.09b     parjányenodavāhéna
1.038.09c     yát pr̥thivī́ṃ viundánti

1.038.10a     ádha svanā́n marútãṃ
1.038.10b     víśvam ā́ sádma pā́rthivam
1.038.10c     árejanta prá mā́nuṣāḥ

1.038.11a     máruto vīḷupāṇíbhiś
1.038.11b     citrā́ ródhasvatīr ánu
1.038.11c     yātém ákhidrayāmabhiḥ

1.038.12a     sthirā́ vaḥ santu nemáyo
1.038.12b     ráthā áśvāsa eṣãm
1.038.12c     súsaṃskr̥tā abhī́śavaḥ

1.038.13a     áchā vadā tánā girā́
1.038.13b     jarā́yai bráhmaṇas pátim
1.038.13c     agním mitráṃ ná darśatám

1.038.14a     mimīhí ślókam āsíye
1.038.14b     parjánya iva tatanaḥ
1.038.14c     ́ya gāyatrám ukthíyam

1.038.15a     vándasva mā́rutaṃ gaṇáṃ
1.038.15b     tveṣám panasyúm arkíṇam
1.038.15c     asmé vr̥ddhā́ asann ihá

39
1.039.01a     prá yád itthā́ parāvátaḥ
1.039.01b     śocír ná mā́nam ásyatha
1.039.01c     kásya krátvā marutaḥ kásya várpasā
1.039.01d     káṃ yātha káṃ ha dhūtayaḥ

1.039.02a     sthirā́ vaḥ santu ā́yudhā parāṇúde
1.039.02b     vīḷū́ utá pratiṣkábhe
1.039.02c     yuṣmā́kam astu táviṣī pánīyasī
1.039.02d     ́ mártiyasya māyínaḥ

1.039.03a     párā ha yát sthiráṃ hathá
1.039.03b     náro vartáyathā gurú
1.039.03c     ví yãthana vanínaḥ pr̥thiviyā́
1.039.03d     ví ā́śāḥ párvatānãm

1.039.04a     nahí vaḥ śátrur vividé ádhi dyávi
1.039.04b     ná bhū́miyāṃ riśādasaḥ
1.039.04c     yuṣmā́kam astu táviṣī tánā yujā́
1.039.04d     rúdrāso nū́ cid ādhŕ̥ṣe

1.039.05a     prá vepayanti párvatān
1.039.05b     ví viñcanti vánaspátīn
1.039.05c     pró ārata maruto durmádā iva
1.039.05d     dévāsaḥ sárvayā viśā́

1.039.06a     úpo rátheṣu pŕ̥ṣatīr ayugdhuvam
1.039.06b     práṣṭir vahati róhitaḥ
1.039.06c     ā́ vo yā́māya pr̥thivī́ cid aśrod
1.039.06d     ábībhayanta mā́nuṣāḥ

1.039.07a     ā́ vo makṣū́ tánāya káṃ
1.039.07b     rúdrā ávo vr̥ṇīmahe
1.039.07c     gántā nūnáṃ no ávasā yáthā purā́
1.039.07d     itthā́ káṇvāya bibhyúṣe

1.039.08a     yuṣméṣito maruto mártiyeṣita
1.039.08b     ā́ yó no ábhva ī́ṣate
1.039.08c     ví táṃ yuyota śávasā ví ójasā
1.039.08d     ví yuṣmā́kābhir ūtíbhiḥ

1.039.09a     ásāmi hí prayajyavaḥ
1.039.09b     káṇvaṃ dadá pracetasaḥ
1.039.09c     ásāmibhir maruta ā́ na ūtíbhir
1.039.09d     gántā vr̥ṣṭíṃ ná vidyútaḥ

1.039.10a     ásāmi ójo bibhr̥thā sudānavo
1.039.10b     ásāmi dhūtayaḥ śávaḥ
1.039.10c     r̥ṣidvíṣe marutaḥ parimanyáva
1.039.10d     íṣuṃ ná sr̥jata dvíṣam

40
1.040.01a     út tiṣṭha brahmaṇas pate
1.040.01b     devayántas tuvemahe
1.040.01c     úpa prá yantu marútaḥ sudā́nava
1.040.01d     índra prāśū́r bhavā sácā

1.040.02a     tuvā́m íd dhí sahasas putra mártiya
1.040.02b     upabrūté dháne hité
1.040.02c     suvī́riyam maruta ā́ suáśviyaṃ
1.040.02d     dádhīta yó va ācaké

1.040.03a     prá etu bráhmaṇas pátiḥ
1.040.03b     prá devī́ etu sūnŕ̥tā
1.040.03c     áchā vīráṃ náriyam paṅktírādhasaṃ
1.040.03d     devā́ yajñáṃ nayantu naḥ

1.040.04a     yó vāgháte dádāti sūnáraṃ vásu
1.040.04b     sá dhatte ákṣiti śrávaḥ
1.040.04c     tásmā íḷāṃ suvī́rām ā́ yajāmahe
1.040.04d     suprátūrtim anehásam

1.040.05a     prá nūnám bráhmaṇas pátir
1.040.05b     mántraṃ vadati ukthíyam
1.040.05c     yásminn índro váruṇo mitró aryamā́
1.040.05d     devā́ ókāṃsi cakriré

1.040.06a     tám íd vocemā vidátheṣu śambhúvam
1.040.06b     mántraṃ devā anehásam
1.040.06c     imā́ṃ ca vā́cam pratiháryathā naro
1.040.06d     víśvéd vāmā́ vo aśnavat

1.040.07a     kó devayántam aśnavaj
1.040.07b     jánaṃ kó vr̥ktábarhiṣam
1.040.07c     prá-pra dāśuvā́n pastíyābhir asthita
1.040.07d     antarvā́vat kṣáyaṃ dadhe

1.040.08a     úpa kṣatrám pr̥ñcītá hánti rā́jabhir
1.040.08b     bhayé cit sukṣitíṃ dadhe
1.040.08c     ́sya vartā́ ná tarutā́ mahādhané
1.040.08d     ná árbhe asti vajríṇaḥ

41
1.041.01a     yáṃ rákṣanti prácetaso
1.041.01b     váruṇo mitró aryamā́
1.041.01c     ́ cit sá dabhyate jánaḥ

1.041.02a     yám bāhúteva píprati
1.041.02b     ́nti mártiyaṃ riṣáḥ
1.041.02c     áriṣṭaḥ sárva edhate

1.041.03a     ví durgā́ ví dvíṣaḥ puró
1.041.03b     ghnánti rā́jāna eṣãm
1.041.03c     náyanti duritā́ tiráḥ

1.041.04a     sugáḥ pánthā anr̥kṣará
1.041.04b     ā́dityāsa r̥táṃ yaté
1.041.04c     ́trāvakhādó asti vaḥ

1.041.05a     yáṃ yajñáṃ náyathā nara
1.041.05b     ā́dityā r̥júnā pathā́
1.041.05c     prá vaḥ sá dhītáye naśat

1.041.06a     sá rátnam mártiyo vásu
1.041.06b     víśvaṃ tokám utá tmánā
1.041.06c     áchā gachati ástr̥taḥ

1.041.07a     kathā́ rādhāma sakhāya
1.041.07b     stómam mitrásya aryamṇáḥ
1.041.07c     máhi psáro váruṇasya

1.041.08a     ́ vo ghnántam mā́ śápantam
1.041.08b     práti voce devayántam
1.041.08c     sumnaír íd va ā́ vivāse

1.041.09a     catúraś cid dádamānād
1.041.09b     bibhīyā́d ā́ nídhātoḥ
1.041.09c     ná duruktā́ya spr̥hayet

42
1.042.01a     sám pūṣann ádhvanas tira
1.042.01b     ví áṃho vimuco napāt
1.042.01c     sákṣvā deva prá ṇas puráḥ

1.042.02a     yó naḥ pūṣann aghó vŕ̥ko
1.042.02b     duḥśéva ādídeśati
1.042.02c     ápa sma tám pathó jahi

1.042.03a     ápa tyám paripanthínam
1.042.03b     muṣīvā́ṇaṃ huraścítam
1.042.03c     dūrám ádhi srutér aja

1.042.04a     tuváṃ tásya dvayāvíno
1.042.04b     agháśaṃsasya kásya cit
1.042.04c     padā́bhí tiṣṭha tápuṣim

1.042.05a     ā́ tát te dasra mantumaḥ
1.042.05b     ́ṣann ávo vr̥ṇīmahe
1.042.05c     yéna pitr̥̄́n ácodayaḥ

1.042.06a     ádhā no viśvasaubhaga
1.042.06b     híraṇyavāśīmattama
1.042.06c     dhánāni suṣáṇā kr̥dhi

1.042.07a     áti naḥ saścáto naya
1.042.07b     sugā́ naḥ supáthā kr̥ṇu
1.042.07c     ́ṣann ihá krátuṃ vidaḥ

1.042.08a     abhí sūyávasaṃ naya
1.042.08b     ná navajvāró ádhvane
1.042.08c     ́ṣann ihá krátuṃ vidaḥ

1.042.09a     śagdhí pūrdhí prá yaṃsi ca
1.042.09b     śiśīhí prā́si udáram
1.042.09c     ́ṣann ihá krátuṃ vidaḥ

1.042.10a     ná pūṣáṇam methāmasi
1.042.10b     sūktaír abhí gr̥ṇīmasi
1.042.10c     vásūni dasmám īmahe

43
1.043.01a     kád rudrā́ya prácetase
1.043.01b     mīḷhúṣṭamāya távyase
1.043.01c     vocéma śáṃtamaṃ hr̥dé

1.043.02a     yáthā no áditiḥ kárat
1.043.02b     páśve nŕ̥bhyo yáthā gáve
1.043.02c     yáthā tokā́ya rudríyam

1.043.03a     yáthā no mitró váruṇo
1.043.03b     yáthā rudráś cíketati
1.043.03c     yáthā víśve sajóṣasaḥ

1.043.04a     gāthápatim medhápatiṃ
1.043.04b     rudráṃ jálāṣabheṣajam
1.043.04c     tác chaṃyóḥ sumnám īmahe

1.043.05a     yáḥ śukrá iva sū́riyo
1.043.05b     híraṇyam iva rócate
1.043.05c     śréṣṭho devā́nãṃ vásuḥ

1.043.06a     śáṃ naḥ karati árvate
1.043.06b     sugám meṣā́ya meṣíye
1.043.06c     nŕ̥bhyo nā́ribhiyo gáve

1.043.07a     asmé soma śríyam ádhi
1.043.07b     ní dhehi śatásya nr̥̄ṇā́m+
1.043.07c     máhi śrávas tuvinr̥mṇám

1.043.08a     ́ naḥ somaparibā́dho
1.043.08b     ́rātayo juhuranta
1.043.08c     ā́ na indo vā́je bhaja

1.043.09a     ́s te prajā́ amŕ̥tasya
1.043.09b     párasmin dhā́mann r̥tásya
1.043.09c     mūrdhā́́bhā soma vena
1.043.09d     ābhū́ṣantīḥ soma vedaḥ

44
1.044.01a     ágne vívasvad uṣásaś
1.044.01b     citráṃ rā́dho amartiya
1.044.01c     ā́ dāśúṣe jātavedo vahā tuvám
1.044.01d     adyā́ devā́m̐ uṣarbúdhaḥ

1.044.02a     júṣṭo hí dūtó ási havyavā́hano
1.044.02b     ágne rathī́r adhvarā́ṇām
1.044.02c     sajū́r aśvíbhyām uṣásā suvī́riyam
1.044.02d     asmé dhehi śrávo br̥hát

1.044.03a     adyā́ dūtáṃ vr̥ṇīmahe
1.044.03b     vásum agním purupriyám
1.044.03c     dhūmáketum bhā́r̥jīkaṃ víuṣṭiṣu
1.044.03d     yajñā́nām adhvaraśríyam

1.044.04a     śréṣṭhaṃ yáviṣṭham átithiṃ súāhutaṃ
1.044.04b     júṣṭaṃ jánāya dāśúṣe
1.044.04c     devā́m̐ áchā yā́tave jātávedasam
1.044.04d     agním īḷe víuṣṭiṣu

1.044.05a     staviṣyā́mi tuvā́m aháṃ
1.044.05b     víśvasyāmr̥ta bhojana
1.044.05c     ágne trātā́ram amŕ̥tam miyedhiya
1.044.05d     yájiṣṭhaṃ havyavāhana

1.044.06a     suśáṃso bodhi gr̥ṇaté yaviṣṭhiya
1.044.06b     mádhujihvaḥ súāhutaḥ
1.044.06c     práskaṇvasya pratiránn ā́yu° jīváse
1.044.06d     namasyā́ daíviyaṃ jánam

1.044.07a     hótāraṃ viśvávedasaṃ
1.044.07b     sáṃ hí tvā víśa indháte
1.044.07c     sá ā́ vaha puruhūta prácetaso
1.044.07d     ágne devā́m̐ ihá dravát

1.044.08a     savitā́ram uṣásam aśvínā bhágam
1.044.08b     agníṃ víuṣṭiṣu kṣápaḥ
1.044.08c     káṇvāsas tvā sutásomāsa indhate
1.044.08d     havyavā́haṃ suadhvara

1.044.09a     pátir hí adhvarā́ṇãm
1.044.09b     ágne dūtó viśā́m ási
1.044.09c     uṣarbúdha ā́ vaha sómapītaye
1.044.09d     devā́m̐ adyá suvardŕ̥śaḥ

1.044.10a     ágne pū́rvā ánūṣáso vibhāvaso
1.044.10b     dīdétha viśvádarśataḥ
1.044.10c     ási grā́meṣu avitā́ puróhito
1.044.10d     ási yajñéṣu mā́nuṣaḥ

1.044.11a     ní tvā yajñásya sā́dhanam
1.044.11b     ágne hótāram r̥tvíjam
1.044.11c     manuṣvád deva dhīmahi prácetasaṃ
1.044.11d     jīráṃ dūtám ámartiyam

1.044.12a     yád devā́nām mitramahaḥ puróhito
1.044.12b     ántaro yā́si dūtíyam
1.044.12c     síndhor iva prásvanitāsa ūrmáyo
1.044.12d     agnér bhrājante arcáyaḥ

1.044.13a     śrudhí śrutkarṇa váhnibhir
1.044.13b     devaír agne sayā́vabhiḥ
1.044.13c     ā́ sīdantu barhíṣi mitró aryamā́
1.044.13d     prātaryā́vāṇo adhvarám

1.044.14a     śr̥ṇvántu stómam marútaḥ sudā́navo
1.044.14b     agnijihvā́ r̥tāvŕ̥dhaḥ
1.044.14c     píbatu sómaṃ váruṇo dhr̥távrato
1.044.14d     aśvíbhyām uṣásā sajū́

45
1.045.01a     tuvám agne vásūm̐r ihá
1.045.01b     rudrā́m̐ āditiyā́m̐ utá
1.045.01c     yájā suadhvaráṃ jánam
1.045.01d     mánujātaṃ ghr̥taprúṣam

1.045.02a     śruṣṭīvā́no hí dāśúṣe
1.045.02b     devā́ agne vícetasaḥ
1.045.02c     ́n rohidaśva girvaṇas
1.045.02d     tráyastriṃśatam ā́ vaha

1.045.03a     priyamedhavád atriváj
1.045.03b     ́tavedo virūpavát
1.045.03c     aṅgirasván mahivrata
1.045.03d     práskaṇvasya śrudhī hávam

1.045.04a     máhikerava ūtáye
1.045.04b     priyámedhā ahūṣata
1.045.04c     ́jantam adhvarā́ṇãm
1.045.04d     agníṃ śukréṇa śocíṣā

1.045.05a     ghŕ̥tāhavana santiya
1.045.05b     imā́ u ṣú śrudhī gíraḥ
1.045.05c     ́bhiḥ káṇvasya sūnávo
1.045.05d     hávante ávase tuvā

1.045.06a     tuvā́ṃ citraśravastama
1.045.06b     hávante vikṣú jantávaḥ
1.045.06c     śocíṣkeśam purupriya
1.045.06d     ágne havyā́ya vóḷhave

1.045.07a     ní tvā hótāram r̥tvíjaṃ
1.045.07b     dadhiré vasuvíttamam
1.045.07c     śrútkarṇaṃ sapráthastamaṃ
1.045.07d     víprā agne díviṣṭiṣu

1.045.08a     ā́ tvā víprā acucyavuḥ
1.045.08b     sutásomā abhí práyaḥ
1.045.08c     br̥hád bhā́ bíbhrato havír
1.045.08d     ágne mártāya dāśúṣe

1.045.09a     prātaryā́vṇaḥ sahaskr̥ta
1.045.09b     somapéyāya santiya
1.045.09c     ihā́dyá daíviyaṃ jánam
1.045.09d     barhír ā́ sādayā vaso

1.045.10a     arvā́ñcaṃ daíviyaṃ jánam
1.045.10b     ágne yákṣva sáhūtibhiḥ
1.045.10c     ayáṃ sómaḥ sudānavas
1.045.10d     tám pāta tiróahniyam

46
1.046.01a     eṣó uṣā́ ápūrviyā
1.046.01b     ví uchati priyā́ diváḥ
1.046.01c     stuṣé vām aśvinā br̥hát

1.046.02a     ́ dasrā́ síndhumātarā
1.046.02b     manotárā rayīṇã́m
1.046.02c     dhiyā́ devā́ vasuvídā

1.046.03a     vacyánte vāṃ kakuhā́so
1.046.03b     jūrṇā́yām ádhi viṣṭápi
1.046.03c     yád vāṃ rátho víbhiṣ pátāt

1.046.04a     havíṣā jāró apã́m
1.046.04b     píparti pápurir narā
1.046.04c     pitā́ kúṭasya carṣaṇíḥ

1.046.05a     ādāró vām matīnã́
1.046.05b     ́satyā matavacasā
1.046.05c     pātáṃ sómasya dhr̥ṣṇuyā́

1.046.06a     ́ naḥ pī́parad aśvinā
1.046.06b     jyótiṣmatī támas tiráḥ
1.046.06c     ́m asmé rāsathām° íṣam

1.046.07a     ā́ no nāvā́ matīnã́
1.046.07b     yātám pārā́ya gántave
1.046.07c     yuñjā́thām aśvinā rátham

1.046.08a     arítraṃ vāṃ divás pr̥thú
1.046.08b     tīrthé síndhūnãṃ ráthaḥ
1.046.08c     dhiyā́ yuyujra índavaḥ

1.046.09a     divás kaṇvāsa índavo
1.046.09b     vásu síndhūnãm padé
1.046.09c     sváṃ vavríṃ kúha dhitsathaḥ

1.046.10a     ábhūd u bhā́ u aṃśáve
1.046.10b     híraṇyam práti sū́riyaḥ
1.046.10c     ví akhyaj jihváyā́sitaḥ

1.046.11a     ábhūd u pārám étave
1.046.11b     pánthā r̥tásya sādhuyā́
1.046.11c     ádarśi ví srutír diváḥ

1.046.12a     tát-tad íd aśvínor ávo
1.046.12b     jaritā́ práti bhūṣati
1.046.12c     máde sómasya pípratoḥ

1.046.13a     vāvasānā́ vivásvati
1.046.13b     sómasya pītiyā́ girā́
1.046.13c     manuṣvác chambhū ā́ gatam

1.046.14a     yuvór uṣā́ ánu śríyam
1.046.14b     párijmanor upā́carat
1.046.14c     r̥tā́ vanatho aktúbhiḥ

1.046.15a     ubhā́ pibatam aśvinā
1.046.15b     ubhā́ naḥ śárma yachatam
1.046.15c     avidriyā́bhir ūtíbhiḥ

47
1.047.01a     ayáṃ vām mádhumattamaḥ
1.047.01b     sutáḥ sóma r̥tāvr̥dhā
1.047.01c     tám aśvinā pibataṃ tiróahniyaṃ
1.047.01d     dhattáṃ rátnāni dāśúṣe

1.047.02a     trivandhuréṇa trivŕ̥tā supéśasā
1.047.02b     ráthenā́ yātam aśvinā
1.047.02c     káṇvāso vām bráhma kr̥ṇvanti adhvaré
1.047.02d     téṣāṃ sú śr̥ṇutaṃ hávam

1.047.03a     áśvinā mádhumattamam
1.047.03b     pātáṃ sómam r̥tāvr̥dhā
1.047.03c     áthādyá dasrā vásu bíbhratā ráthe
1.047.03d     dāśvā́ṃsam úpa gachatam

1.047.04a     triṣadhasthé barhíṣi viśvavedasā
1.047.04b     mádhvā yajñám mimikṣatam
1.047.04c     káṇvāso vāṃ sutásomā abhídyavo
1.047.04d     yuvā́ṃ havante aśvinā

1.047.05a     ́bhiḥ káṇvam abhíṣṭibhiḥ
1.047.05b     prā́vataṃ yuvám aśvinā
1.047.05c     ́bhiḥ ṣú asmā́m̐ avataṃ śubhas patī
1.047.05d     pātáṃ sómam r̥tāvr̥dhā

1.047.06a     sudā́se dasrā vásu bíbhratā ráthe
1.047.06b     pŕ̥kṣo vahatam aśvinā
1.047.06c     rayíṃ samudrā́d utá vā divás pári
1.047.06d     asmé dhattam puruspŕ̥ham

1.047.07a     yán nāsatyā parāváti
1.047.07b     yád vā sthó ádhi turváśe
1.047.07c     áto ráthena suvŕ̥tā na ā́ gataṃ
1.047.07d     sākáṃ sū́ryasya raśmíbhiḥ

1.047.08a     arvā́ñcā vāṃ sáptayo adhvaraśríyo
1.047.08b     váhantu sávanéd úpa
1.047.08c     íṣam pr̥ñcántā sukŕ̥te sudā́nava
1.047.08d     ā́ barhíḥ sīdataṃ narā

1.047.09a     téna nāsatiyā́ gataṃ
1.047.09b     ráthena sū́riyatvacā
1.047.09c     yéna śáśvad ūháthur dāśúṣe vásu
1.047.09d     mádhvaḥ sómasya pītáye

1.047.10a     ukthébhir arvā́g ávase purūvásū
1.047.10b     arkaíś ca ní hvayāmahe
1.047.10c     śáśvat káṇvānāṃ sádasi priyé hí kaṃ
1.047.10d     sómam papáthur aśvinā

48
1.048.01a     sahá vāména na uṣo
1.048.01b     ví uchā duhitar divaḥ
1.048.01c     sahá dyumnéna br̥hatā́ vibhāvari
1.048.01d     rāyā́ devi dã́svatī

1.048.02a     áśvāvatīr gómatīr viśvasuvído
1.048.02b     bhū́ri cyavanta vástave
1.048.02c     úd īraya práti mā sūnŕ̥tā uṣaś
1.048.02d     códa rā́dho maghónãm

1.048.03a     uvā́soṣā́ uchā́c ca nú
1.048.03b     devī́ jīrā́ ráthānãm
1.048.03c     yé asyā · ācáraṇeṣu dadhriré
1.048.03d     samudré ná śravasyávaḥ

1.048.04a     úṣo yé te · prá yā́meṣu yuñjáte
1.048.04b     máno dānā́ya sūráyaḥ
1.048.04c     átrā́ha tát káṇva eṣāṃ káṇvatamo
1.048.04d     ́ma gr̥ṇāti nr̥̄ṇã́m+

1.048.05a     ā́ ghā yóṣeva sūnárī
1.048.05b     uṣā́ yāti prabhuñjatī́
1.048.05c     jaráyantī vŕ̥janam padvád īyata
1.048.05d     út pātayati pakṣíṇaḥ

1.048.06a     ví yā́ sr̥játi sámanaṃ ví arthínaḥ
1.048.06b     padáṃ ná veti ódatī
1.048.06c     váyo nákiṣ ṭe paptivā́ṃsa āsate
1.048.06d     víuṣṭau vājinīvati

1.048.07a     eṣā́yukta parāvátaḥ
1.048.07b     ́ryasyodáyanād ádhi
1.048.07c     śatáṃ ráthebhiḥ subhágā uṣā́ iyáṃ
1.048.07d     ví yāti abhí mā́nuṣān

1.048.08a     víśvam asyā nānāma cákṣase jágaj
1.048.08b     jyótiṣ kr̥ṇoti sūnárī
1.048.08c     ápa dvéṣo maghónī duhitā́ divá
1.048.08d     uṣā́ uchad ápa srídhaḥ

1.048.09a     úṣa ā́ bhāhi bhānúnā
1.048.09b     candréṇa duhitar divaḥ
1.048.09c     āváhantī bhū́ri asmábhyaṃ saúbhagaṃ
1.048.09d     viuchántī díviṣṭiṣu

1.048.10a     víśvasya hí prā́ṇanaṃ jī́vanaṃ tuvé
1.048.10b     ví yád uchási sūnari
1.048.10c     ́ no ráthena br̥hatā́ vibhāvari
1.048.10d     śrudhí citrāmaghe hávam

1.048.11a     úṣo vā́jaṃ hí váṃsuva
1.048.11b     yáś citró mā́nuṣe jáne
1.048.11c     ténā́ vaha sukŕ̥to adhvarā́m̐ úpa
1.048.11d     yé tvā gr̥ṇánti váhnayaḥ

1.048.12a     víśvān devā́m̐ ā́ vaha sómapītaye
1.048.12b     antárikṣād uṣas tuvám
1.048.12c     ́smā́su dhā gómad áśvāvad ukthíyam
1.048.12d     úṣo vā́jaṃ suvī́riyam

1.048.13a     yásyā rúśanto arcáyaḥ
1.048.13b     práti bhadrā́ ádr̥kṣata
1.048.13c     ́ no rayíṃ viśvávāraṃ supéśasam
1.048.13d     uṣā́ dadātu súgmiyam

1.048.14a     yé cid dhí tvā́m ŕ̥ṣayaḥ pū́rva ūtáye
1.048.14b     juhūré ávase mahi
1.048.14c     ́ na stómām̐ abhí gr̥ṇīhi rā́dhasā
1.048.14d     úṣaḥ śukréṇa śocíṣā

1.048.15a     úṣo yád adyá bhānúnā
1.048.15b     ví dvā́rāv r̥ṇávo diváḥ
1.048.15c     prá no yachatād avr̥kám pr̥thú chardíḥ
1.048.15d     prá devi gómatīr íṣaḥ

1.048.16a     sáṃ no rāyā́ br̥hatā́ viśvápeśasā
1.048.16b     mimikṣvā́ sám íḷābhir ā́
1.048.16c     sáṃ dyumnéna viśvatúrā uṣo mahi
1.048.16d     sáṃ vā́jair vājinīvati

49
1.049.01a     úṣo bhadrébhir ā́ gahi
1.049.01b     diváś cid rocanā́d ádhi
1.049.01c     váhantu aruṇápsava
1.049.01d     úpa tvā somíno gr̥hám

1.049.02a     supéśasaṃ sukháṃ ráthaṃ
1.049.02b     yám adhyásthā uṣas tuvám
1.049.02c     ténā suśrávasaṃ jánam
1.049.02d     prā́vādyá duhitar divaḥ

1.049.03a     váyaś cit te patatríṇo
1.049.03b     dvipác cátuṣpad arjuni
1.049.03c     úṣaḥ prā́rann r̥tū́m̐r ánu
1.049.03d     divó ántebhiyas pári

1.049.04a     viuchántī hí raśmíbhir
1.049.04b     víśvam ābhā́si rocanám
1.049.04c     ́ṃ tvā́m uṣar vasūyávo
1.049.04d     gīrbhíḥ káṇvā ahūṣata

50
1.050.01a     úd u tyáṃ jātávedasaṃ
1.050.01b     deváṃ vahanti ketávaḥ
1.050.01c     dr̥śé víśvāya sū́riyam

1.050.02a     ápa tyé tāyávo yathā
1.050.02b     nákṣatrā yanti aktúbhiḥ
1.050.02c     ́rāya viśvácakṣase

1.050.03a     ádr̥śram asya ketávo
1.050.03b     ví raśmáyo jánām̐ ánu
1.050.03c     bhrā́janto agnáyo yathā

1.050.04a     taráṇir viśvádarśato
1.050.04b     jyotiṣkŕ̥d asi sūriya
1.050.04c     víśvam ā́ bhāsi rocanám

1.050.05a     pratyáṅ devā́nãṃ víśaḥ
1.050.05b     pratyáṅṅ úd eṣi mā́nuṣān
1.050.05c     pratyáṅ víśvaṃ súvar dr̥śé

1.050.06a     yénā pavāka+ cákṣasā
1.050.06b     bhuraṇyántaṃ jánām̐ ánu
1.050.06c     tuváṃ varuṇa páśyasi

1.050.07a     ví dyā́m eṣi rájas pr̥thú
1.050.07b     áhā mímāno aktúbhiḥ
1.050.07c     páśyañ jánmāni sūriya

1.050.08a     saptá tvā haríto ráthe
1.050.08b     váhanti deva sūriya
1.050.08c     śocíṣkeśaṃ vicakṣaṇa

1.050.09a     áyukta saptá śundhyúvaḥ
1.050.09b     ́ro ráthasya naptíyaḥ
1.050.09c     ́bhir yāti sváyuktibhiḥ

1.050.10a     úd vayáṃ támasas pári
1.050.10b     jyótiṣ páśyanta úttaram
1.050.10c     deváṃ devatrā́́riyam
1.050.10d     áganma jyótir uttamám

1.050.11a     udyánn adyá mitramaha
1.050.11b     āróhann úttarāṃ dívam
1.050.11c     hr̥drogám máma sūriya
1.050.11d     harimā́ṇaṃ ca nāśaya

1.050.12a     śúkeṣu me harimā́ṇaṃ
1.050.12b     ropaṇā́kāsu dadhmasi
1.050.12c     átho hāridravéṣu me
1.050.12d     harimā́ṇaṃ ní dadhmasi

1.050.13a     úd agād ayám ādityó
1.050.13b     víśvena sáhasā sahá
1.050.13c     dviṣántam máhya° randháyan
1.050.13d     mó aháṃ dviṣaté radham

51
1.051.01a     abhí tyám meṣám puruhūtám r̥gmíyam
1.051.01b     índraṃ gīrbhír madatā vásvo arṇavám
1.051.01c     yásya dyā́vo ná vicáranti mā́nuṣā
1.051.01d     bhujé máṃhiṣṭham abhí vípram arcata

1.051.02a     abhī́m avanvan suabhiṣṭím ūtáyo
1.051.02b     antarikṣaprā́ṃ táviṣībhir ā́vr̥tam
1.051.02c     índraṃ dákṣāsa r̥bhávo madacyútaṃ
1.051.02d     śatákratuṃ jávanī sūnŕ̥tā́ruhat

1.051.03a     tuváṃ gotrám áṅgirobhyo 'vr̥ṇor ápa
1.051.03b     utā́traye śatádureṣu gātuvít
1.051.03c     saséna cid vimadā́yāvaho vásu
1.051.03d     ājā́v ádriṃ vāvasānásya nartáyan

1.051.04a     tuvám apā́m apidhā́nāvr̥ṇor ápa
1.051.04b     ádhārayaḥ párvate dā́numad vásu
1.051.04c     vr̥tráṃ yád indra śávasā́vadhīr áhim
1.051.04d     ā́d ít sū́ryaṃ diví ā́rohayo dr̥śé

1.051.05a     tuvám māyā́bhir ápa māyíno 'dhamaḥ
1.051.05b     svadhā́bhir yé ádhi śúptāv ájuhvata
1.051.05c     tuvám pípror nr̥maṇaḥ prā́rujaḥ púraḥ
1.051.05d     prá rjíśvānaṃ dasyuhátyeṣu āvitha

1.051.06a     tuváṃ kútsaṃ śuṣṇahátyeṣu āvitha
1.051.06b     árandhayo atithigvā́ya śámbaram
1.051.06c     mahā́ntaṃ cid arbudáṃ ní kramīḥ padā́
1.051.06d     sanā́d evá dasyuhátyāya jajñiṣe

1.051.07a     tuvé víśvā táviṣī sadhríag ghitā́
1.051.07b     táva rā́dhaḥ somapīthā́ya harṣate
1.051.07c     táva vájraś cikite bāhuvór hitó
1.051.07d     vr̥ścā́ śátror áva víśvāni vŕ̥ṣṇiyā

1.051.08a     ví jānīhi ā́riyān yé ca dásyavo
1.051.08b     barhíṣmate randhayā śā́sad avratā́n
1.051.08c     śā́kī bhava yájamānasya coditā́
1.051.08d     víśvét tā́ te sadhamā́deṣu cākana

1.051.09a     ánuvratāya randháyann ápavratān
1.051.09b     ābhū́bhir índraḥ śnatháyann ánābhuvaḥ
1.051.09c     vr̥ddhásya cid várdhato dyā́m ínakṣata
1.051.09d     stávāno vamró ví jaghāna saṃdíhaḥ

1.051.10a     tákṣad yát ta uśánā sáhasā sáho
1.051.10b     ví ródasī majmánā bādhate śávaḥ
1.051.10c     ā́ tvā vā́tasya nr̥maṇo manoyúja
1.051.10d     ā́́ryamāṇam avahann abhí śrávaḥ

1.051.11a     mándiṣṭa yád uśáne kāviyé sácām̐
1.051.11b     índro vaṅkū́ vaṅkutárā́dhi tiṣṭhati
1.051.11c     ugró yayíṃ nír apáḥ srótasāsr̥jad
1.051.11d     ví śúṣṇasya dr̥ṃhitā́ airayat púraḥ

1.051.12a     ā́ smā ráthaṃ vr̥ṣapā́ṇeṣu tiṣṭhasi
1.051.12b     śāryātásya prábhr̥tā yéṣu mándase
1.051.12c     índra yáthā sutásomeṣu cākáno
1.051.12d     anarvā́ṇaṃ ślókam ā́ rohase diví

1.051.13a     ádadā árbhām mahaté vacasyáve
1.051.13b     kakṣī́vate vr̥cayā́m indra sunvaté
1.051.13c     ménābhavo vr̥ṣaṇaśvásya sukrato
1.051.13d     víśvét tā́ te sávaneṣu pravā́ciyā

1.051.14a     índro aśrāyi sudhíyo nireké
1.051.14b     pajréṣu stómo dúriyo ná yū́paḥ
1.051.14c     aśvayúr gavyū́ rathayúr vasūyúr
1.051.14d     índra íd rāyáḥ kṣayati prayantā́

1.051.15a     idáṃ námo vr̥ṣabhā́ya svarā́je
1.051.15b     satyáśuṣmāya taváse avāci
1.051.15c     asmínn indra vr̥jáne sárvavīrāḥ
1.051.15d     smát sūríbhis táva śárman siyāma

52
1.052.01a     tiyáṃ sú meṣám mahayā suvarvídaṃ
1.052.01b     śatáṃ yásya subhúvaḥ sākám ī́rate
1.052.01c     átyaṃ ná vā́jaṃ havanasyádaṃ rátham
1.052.01d     éndraṃ vavr̥tyām ávase suvr̥ktíbhiḥ

1.052.02a     sá párvato ná dharúṇeṣu ácyutaḥ
1.052.02b     sahásramūtis táviṣīṣu vāvr̥dhe
1.052.02c     índro yád vr̥trám ávadhīn nadīvŕ̥tam
1.052.02d     ubjánn árṇāṃsi járhr̥ṣāṇo ándhasā

1.052.03a     sá hí dvaró dvaríṣu vavrá ū́dhani
1.052.03b     candrábudhno mádavr̥ddho manīṣíbhiḥ
1.052.03c     índraṃ tám ahve suapasyáyā dhiyā́
1.052.03d     máṃhiṣṭharātiṃ sá hí páprir ándhasaḥ

1.052.04a     ā́ yám pr̥ṇánti diví sádmabarhiṣaḥ
1.052.04b     samudráṃ ná subhúvaḥ svā́ abhíṣṭayaḥ
1.052.04c     táṃ vr̥trahátye ánu tasthur ūtáyaḥ
1.052.04d     śúṣmā índram avātā́ áhrutapsavaḥ

1.052.05a     abhí svávr̥ṣṭim máde asya yúdhyato
1.052.05b     raghvī́r iva pravaṇé sasrur ūtáyaḥ
1.052.05c     índro yád vajrī́ dhr̥ṣámāṇo ándhasā
1.052.05d     bhinád valásya paridhī́m̐r iva tritáḥ

1.052.06a     párīṃ ghr̥ṇā́ carati titviṣé śávo
1.052.06b     apó vr̥tvī́ rájaso budhnám ā́śayat
1.052.06c     vr̥trásya yát pravaṇé durgŕ̥bhiśvano
1.052.06d     nijaghántha hánuvor indra tanyatúm

1.052.07a     hradáṃ ná hí tvā nir̥ṣánti ūrmáyo
1.052.07b     bráhmāṇi indra táva yā́ni várdhanā
1.052.07c     tváṣṭā cit te yújiyaṃ vāvr̥dhe śávas
1.052.07d     tatákṣa vájram abhíbhūtiojasam

1.052.08a     jaghanvā́m̐ u háribhiḥ sambhr̥takratav
1.052.08b     índra vr̥trám mánuṣe gātuyánn apáḥ
1.052.08c     áyachathā bāhuvór vájram āyasám
1.052.08d     ádhārayo diví ā́́riyaṃ dr̥śé

1.052.09a     br̥hát sváścandram ámavad yád ukthíyam
1.052.09b     ákr̥ṇvata bhiyásā róhaṇaṃ diváḥ
1.052.09c     yán mā́nuṣapradhanā índram ūtáyaḥ
1.052.09d     súvar nr̥ṣā́co marútó 'madann ánu

1.052.10a     diyaúś cid asya ámavām̐ áheḥ svanā́d
1.052.10b     áyoyavīd bhiyásā vájra indra te
1.052.10c     vr̥trásya yád badbadhānásya rodasī
1.052.10d     máde sutásya śávasā́bhinac chíraḥ

1.052.11a     yád ín nú indra pr̥thivī́ dáśabhujir
1.052.11b     áhāni víśvā tatánanta kr̥ṣṭáyaḥ
1.052.11c     átrā́ha te maghavan víśrutaṃ sáho
1.052.11d     diyā́m ánu śávasā barháṇā bhuvat

1.052.12a     tvám asyá pāré rájaso víomanaḥ
1.052.12b     svábhūtiojā ávase dhr̥ṣanmanaḥ
1.052.12c     cakr̥ṣé bhū́mim pratimā́nam ójaso
1.052.12d     apáḥ súvaḥ paribhū́r eṣi ā́ dívam

1.052.13a     tuvám bhuvaḥ pratimā́nam pr̥thivyā́
1.052.13b     r̥ṣvávīrasya br̥hatáḥ pátir bhūḥ
1.052.13c     víśvam ā́prā antárikṣam mahitvā́
1.052.13d     satyám addhā́ nákir anyás tuvā́vān

1.052.14a     ná yásya dyā́vāpr̥thivī́ ánu vyáco
1.052.14b     ná síndhavo rájaso ántam ānaśúḥ
1.052.14c     nótá svávr̥ṣṭim máde asya yúdhyata
1.052.14d     éko anyác cakr̥ṣe víśvam ānuṣák

1.052.15a     ā́rcann átra marútaḥ sásmin ājaú
1.052.15b     víśve devā́so amadann ánu tvā
1.052.15c     vr̥trásya yád bhr̥ṣṭimátā vadhéna
1.052.15d     ní tvám indra práti ānáṃ jaghántha

53
1.053.01a     ní ū ṣú vā́cam prá mahé bharāmahe
1.053.01b     gíra índrāya sádane vivásvataḥ
1.053.01c     ́ cid dhí rátnaṃ sasatā́m ivā́vidan
1.053.01d     ná duṣṭutír draviṇodéṣu śasyate

1.053.02a     duró áśvasya durá indra gór asi
1.053.02b     duró yávasya vásuna inás pátiḥ
1.053.02c     śikṣānaráḥ pradívó 'kāmakarśanaḥ°
1.053.02d     sákhā sákhibhyas tám idáṃ gr̥ṇīmasi

1.053.03a     śácīva indra purukr̥d dyumattama
1.053.03b     távéd idám abhítaś cekite vásu
1.053.03c     átaḥ saṃgŕ̥bhya abhibhūta ā́ bhara
1.053.03d     ́ tvāyató jaritúḥ kā́mam ūnayīḥ

1.053.04a     ebhír dyúbhiḥ sumánā ebhír índubhir
1.053.04b     nirundhānó ámatiṃ góbhir aśvínā
1.053.04c     índreṇa dásyuṃ daráyanta índubhir
1.053.04d     yutádveṣasaḥ sám iṣā́ rabhemahi

1.053.05a     sám indra rāyā́ sám iṣā́ rabhemahi
1.053.05b     sáṃ vā́jebhiḥ puruścandraír abhídyubhiḥ
1.053.05c     sáṃ deviyā́ prámatī° vīráśuṣmayā
1.053.05d     góagrayā áśvavatyā° rabhemahi

1.053.06a     té tvā mádā amadan tā́ni vŕ̥ṣṇiyā
1.053.06b     té sómāso vr̥trahátyeṣu satpate
1.053.06c     yát kāráve dáśa vr̥trā́ṇi apratí
1.053.06d     barhíṣmate ní sahásrāṇi barháyaḥ

1.053.07a     yudhā́ yúdham úpa ghéd eṣi dhr̥ṣṇuyā́
1.053.07b     purā́ púraṃ sám idáṃ haṃsi ójasā
1.053.07c     námyā yád indra sákhiyā parāváti
1.053.07d     nibarháyo námuciṃ nā́ma māyínam

1.053.08a     tuváṃ kárañjam utá parṇáyaṃ vadhīs
1.053.08b     téjiṣṭhayā atithigvásya vartanī́
1.053.08c     tuváṃ śatā́ váṅgr̥dasyābhinat púro
1.053.08d     anānudáḥ páriṣūtā r̥jíśvanā

1.053.09a     tuvám etā́ñ janarā́jño duvír dáśa
1.053.09b     abandhúnā suśrávasopajagmúṣaḥ
1.053.09c     ṣaṣṭíṃ sahásrā navatíṃ náva śrutó
1.053.09d     ní cakréṇa ráthiyā duṣpádāvr̥ṇak

1.053.10a     tvám āvitha suśrávasaṃ távotíbhis
1.053.10b     táva trā́mabhir indra tū́rvayāṇam
1.053.10c     tvám asmai kútsam atithigvám āyúm
1.053.10d     mahé rā́jñe yū́ne arandhanāyaḥ

1.053.11a     yá udŕ̥ci indara+ devágopāḥ
1.053.11b     sákhāyas te śivátamā ásāma
1.053.11c     tuvā́ṃ stoṣāma tuváyā suvī́
1.053.11d     drā́ghīya ā́yuḥ prataráṃ dádhānāḥ

54
1.054.01a     ́ no asmín maghavan pr̥tsú áṃhasi
1.054.01b     nahí te ántaḥ śávasaḥ parīṇáśe
1.054.01c     ákrandayo nadíyo róruvad vánā
1.054.01d     kathā́ ná kṣoṇī́r bhiyásā sám ārata

1.054.02a     árcā śakrā́ya śākíne śácīvate
1.054.02b     śr̥ṇvántam índram maháyann abhí ṣṭuhi
1.054.02c     yó dhr̥ṣṇúnā śávasā ródasī ubhé
1.054.02d     vŕ̥ṣā vr̥ṣatvā́ vr̥ṣabhó nir̥ñjáte

1.054.03a     árcā divé br̥haté śūṣíyaṃ vácaḥ
1.054.03b     svákṣatraṃ yásya dhr̥ṣató dhr̥ṣán mánaḥ
1.054.03c     br̥hácchravā ásuro barháṇā kr̥táḥ
1.054.03d     puró háribhyāṃ vr̥ṣabhó rátho hí ṣáḥ

1.054.04a     tuváṃ divó br̥hatáḥ sā́nu kopayo
1.054.04b     áva tmánā dhr̥ṣatā́ śámbaram bhinat
1.054.04c     yán māyíno vrandíno mandínā dhr̥ṣác
1.054.04d     chitā́ṃ gábhastim aśánim pr̥tanyási

1.054.05a     ní yád vr̥ṇákṣi śvasanásya mūrdháni
1.054.05b     śúṣṇasya cid vrandíno róruvad vánā
1.054.05c     prācī́nena mánasā barháṇāvatā
1.054.05d     yád adyā́ cit kr̥ṇávaḥ kás tuvā pári

1.054.06a     tvám āvitha náriyaṃ turváśaṃ yáduṃ
1.054.06b     tuváṃ turvī́tiṃ vayíyaṃ śatakrato
1.054.06c     tuváṃ rátham étaśaṃ kŕ̥tviye dháne
1.054.06d     tuvám púro navatíṃ dambhayo náva

1.054.07a     sá ghā rā́jā sátpatiḥ śūśuvaj jáno
1.054.07b     rātáhavyaḥ práti yáḥ śā́sam ínvati
1.054.07c     ukthā́ vā yó abhigr̥ṇā́ti rā́dhasā
1.054.07d     ́nur asmā úparā pinvate diváḥ

1.054.08a     ásamaṃ kṣatrám ásamā manīṣā́
1.054.08b     prá somapā́ ápasā santu néme
1.054.08c     yé ta indra dadúṣo vardháyanti
1.054.08d     máhi kṣatráṃ stháviraṃ vŕ̥ṣṇiyaṃ ca

1.054.09a     túbhyéd eté bahulā́ ádridugdhāś
1.054.09b     camūṣádaś camasā́ indrapā́nāḥ
1.054.09c     ví aśnuhi tarpáyā kā́mam eṣām
1.054.09d     áthā máno vasudéyāya kr̥ṣva

1.054.10a     apā́m atiṣṭhad dharúṇahvaraṃ támo
1.054.10b     antár vr̥trásya jaṭháreṣu párvataḥ
1.054.10c     abhī́m índro nadíyo vavríṇā hitā́
1.054.10d     víśvā anuṣṭhā́ḥ pravaṇéṣu jighnate

1.054.11a     sá śévr̥dham ádhi dhā dyumnám asmé
1.054.11b     máhi kṣatráṃ janāṣā́ḷ indra távyam
1.054.11c     rákṣā ca no maghónaḥ pāhí sūrī́n
1.054.11d     rāyé ca naḥ suapatyā́ iṣé dhāḥ

55
1.055.01a     diváś cid asya varimā́ ví papratha
1.055.01b     índraṃ ná mahnā́ pr̥thivī́ caná práti
1.055.01c     bhīmás túviṣmāñ carṣaṇíbhya ātapáḥ
1.055.01d     śíśīte vájraṃ téjase ná váṃsagaḥ

1.055.02a     só arṇavó ná nadíyaḥ samudríyaḥ
1.055.02b     práti gr̥bhṇāti víśritā várīmabhiḥ
1.055.02c     índraḥ sómasya pītáye vr̥ṣāyate
1.055.02d     sanā́t sá yudhmá ójasā panasyate

1.055.03a     tuváṃ tám indra párvataṃ ná bhójase
1.055.03b     mahó nr̥mṇásya dhármaṇām irajyasi
1.055.03c     prá vīríyeṇa devátā́ti cekite
1.055.03d     víśvasmā ugráḥ kármaṇe puróhitaḥ

1.055.04a     sá íd váne namasyúbhir vacasyate
1.055.04b     ́ru jáneṣu prabruvāṇá indriyám
1.055.04c     vŕ̥ṣā chándur bhavati haryató vŕ̥ṣā
1.055.04d     kṣémeṇa dhénām maghávā yád ínvati

1.055.05a     sá ín mahā́ni samithā́ni majmánā
1.055.05b     kr̥ṇóti yudhmá ójasā jánebhiyaḥ
1.055.05c     ádhā caná śrád dadhati tvíṣīmata
1.055.05d     índrāya vájraṃ nighánighnate vadhám

1.055.06a     sá hí śravasyúḥ sádanāni kr̥trímā
1.055.06b     kṣmayā́ vr̥dhāná ójasā vināśáyan
1.055.06c     jyótīṃṣi kr̥ṇvánn avr̥kā́ṇi yájyave
1.055.06d     áva sukrátuḥ sártavā́ apáḥ sr̥jat

1.055.07a     dānā́ya mánaḥ somapāvan astu te
1.055.07b     arvā́ñcā hárī vandanaśrud ā́ kr̥dhi
1.055.07c     yámiṣṭhāsaḥ sā́rathayo yá indra te
1.055.07d     ná tvā kétā ā́ dabhnuvanti bhū́rṇayaḥ

1.055.08a     áprakṣitaṃ vásu bibharṣi hástayor
1.055.08b     áṣāḷhaṃ sáhas tanúvi śrutó dadhe
1.055.08c     ā́vr̥tāso avatā́so ná kartŕ̥bhis
1.055.08d     tanū́ṣu te krátava indra bhū́rayaḥ

56
1.056.01a     eṣá prá pūrvī́r áva tásya camríṣo
1.056.01b     átyo ná yóṣām úd ayaṃsta bhurváṇiḥ
1.056.01c     dákṣam mahé pāyayate hiraṇyáyaṃ
1.056.01d     rátham āvŕ̥tyā háriyogam ŕ̥bhvasam

1.056.02a     táṃ gūrtáyo nemanníṣaḥ párīṇasaḥ
1.056.02b     samudráṃ ná saṃcáraṇe saniṣyávaḥ
1.056.02c     pátiṃ dákṣasya vidáthasya nū́ sáho
1.056.02d     giríṃ ná venā́ ádhi roha téjasā

1.056.03a     sá turváṇir mahā́m̐ areṇú paúṃsiye
1.056.03b     girér bhr̥ṣṭír ná bhrājate tujā́ śávaḥ
1.056.03c     yéna śúṣṇam māyínam āyasó máde
1.056.03d     dudhrá ābhū́ṣu rāmáyan ní dā́mani

1.056.04a     devī́ yádi táviṣī tvā́vr̥dhotáya
1.056.04b     índraṃ síṣakti uṣásaṃ ná sū́riyaḥ
1.056.04c     yó dhr̥ṣṇúnā śávasā bā́dhate táma
1.056.04d     íyarti reṇúm br̥hád arhariṣváṇiḥ

1.056.05a     ví yát tiró dharúṇam ácyutaṃ rájo
1.056.05b     átiṣṭhipo divá ā́tāsu barháṇā
1.056.05c     súvarmīḷhe yán máda indra hárṣiyā
1.056.05d     áhan vr̥tráṃ nír apā́m aubjo arṇavám

1.056.06a     tuváṃ divó dharúṇaṃ dhiṣa ójasā
1.056.06b     pr̥thivyā́ indra sádaneṣu mā́hinaḥ
1.056.06c     tuváṃ sutásya máde ariṇā apó
1.056.06d     ví vr̥trásya samáyā pāṣíyārujaḥ

57
1.057.01a     prá máṃhiṣṭhāya br̥haté br̥hádraye
1.057.01b     satyáśuṣmāya taváse matím bhare
1.057.01c     apā́m iva pravaṇé yásya durdháraṃ
1.057.01d     ́dho viśvā́yu śávase ápāvr̥tam

1.057.02a     ádha te víśvam ánu hāsad iṣṭáya
1.057.02b     ā́po nimnéva sávanā havíṣmataḥ
1.057.02c     yát párvate ná samáśīta haryatá
1.057.02d     índrasya vájraḥ śnáthitā hiraṇyáyaḥ

1.057.03a     asmaí bhīmā́ya námasā sám adhvará
1.057.03b     úṣo ná śubhra ā́ bharā pánīyase
1.057.03c     yásya dhā́ma śrávase nā́ma indriyáṃ
1.057.03d     jyótir ákāri haríto ná áyase

1.057.04a     imé ta indra té vayám puruṣṭuta
1.057.04b     yé tvārábhya cárāmasi prabhūvaso
1.057.04c     nahí tvád anyó girvaṇo gíraḥ sághat
1.057.04d     kṣoṇī́r iva práti no harya tád vácaḥ

1.057.05a     bhū́ri ta indra vīríyaṃ táva smasi
1.057.05b     asyá stotúr maghavan kā́mam ā́ pr̥ṇa
1.057.05c     ánu te dyaúr br̥hatī́ vīríyam mama
1.057.05d     iyáṃ ca te pr̥thivī́ nema ójase

1.057.06a     tuváṃ tám indra párvatam mahā́m urúṃ
1.057.06b     vájreṇa vajrin parvaśáś cakartitha
1.057.06c     ávāsr̥jo nívr̥tāḥ sártavā́ apáḥ
1.057.06d     satrā́ víśvaṃ dadhiṣe kévalaṃ sáhaḥ

58
1.058.01a     ́ cit sahojā́ amŕ̥to ní tundate
1.058.01b     hótā yád dūtó ábhavad vivásvataḥ
1.058.01c     ví sā́dhiṣṭhebhiḥ pathíbhī rájo mama
1.058.01d     ā́ devátātā havíṣā vivāsati

1.058.02a     ā́ suvám ádma yuvámāno ajáras
1.058.02b     tr̥ṣú aviṣyánn ataséṣu tiṣṭhati
1.058.02c     átyo ná pr̥ṣṭhám pruṣitásya rocate
1.058.02d     divó ná sā́nu stanáyann acikradat

1.058.03a     krāṇā́ rudrébhir vásubhiḥ puróhito
1.058.03b     hótā níṣatto rayiṣā́ḷ ámartiyaḥ
1.058.03c     rátho ná vikṣú r̥ñjasāná āyúṣu
1.058.03d     ví ānuṣág vā́riyā devá r̥ṇvati

1.058.04a     ví vā́tajūto ataséṣu tiṣṭhate
1.058.04b     vŕ̥thā juhū́bhiḥ sŕ̥ṇiyā tuviṣváṇiḥ
1.058.04c     tr̥ṣú yád agne vaníno vr̥ṣāyáse
1.058.04d     kr̥ṣṇáṃ ta éma rúśadūrme ajara

1.058.05a     tápurjambho vána ā́́tacodito
1.058.05b     yūthé ná sāhvā́m̐ áva vāti váṃsagaḥ
1.058.05c     abhivrájann ákṣitam pā́jasā rája
1.058.05d     sthātúś carátham bhayate patatríṇaḥ

1.058.06a     dadhúṣ ṭuvā bhŕ̥gavo mā́nuṣeṣv ā́
1.058.06b     rayíṃ ná cā́ruṃ suhávaṃ jánebhyaḥ
1.058.06c     hótāram agne átithiṃ váreṇyam
1.058.06d     mitráṃ ná śévaṃ diviyā́ya jánmane

1.058.07a     hótāraṃ saptá juhúvo yájiṣṭhaṃ
1.058.07b     yáṃ vāgháto vr̥ṇáte adhvaréṣu
1.058.07c     agníṃ víśveṣām aratíṃ vásūnāṃ
1.058.07d     saparyā́mi práyasā yā́mi rátnam

1.058.08a     áchidrā sūno sahaso no adyá
1.058.08b     stotŕ̥bhyo mitramahaḥ śárma yacha
1.058.08c     ágne gr̥ṇántam áṃhasa uruṣya
1.058.08d     ū́rjo napāt · pūrbhír ā́yasībhiḥ

1.058.09a     bhávā várūthaṃ gr̥ṇaté vibhāvo
1.058.09b     bhávā maghavan maghávadbhyaḥ śárma
1.058.09c     uruṣyá agne áṃhaso gr̥ṇántam
1.058.09d     prātár makṣū́ dhiyā́vasur jagamyāt

59
1.059.01a     vayā́ íd agne agnáyas te anyé
1.059.01b     tuvé víśve amŕ̥tā mādayante
1.059.01c     vaíśvānara nā́bhir asi kṣitīnā́
1.059.01d     sthū́ṇeva jánām̐ upamíd yayantha

1.059.02a     mūrdhā́ divó nā́bhir agníḥ pr̥thivyā́
1.059.02b     áthābhavad aratī́ ródasīyoḥ
1.059.02c     táṃ tvā devā́so 'janayanta deváṃ
1.059.02d     vaíśvānara jyótir íd ā́riyāya

1.059.03a     ā́́riye ná raśmáyo dhruvā́so
1.059.03b     vaiśvānaré dadhire 'gnā́ vásūni
1.059.03c     ́ párvateṣu óṣadhīṣu apsú
1.059.03d     ́́nuṣeṣu ási tásya rā́

1.059.04a     br̥hatī́ iva sūnáve ródasī
1.059.04b     gíro hótā manuṣíyo ná dákṣaḥ
1.059.04c     súvarvate satyáśuṣmāya pūrvī́r
1.059.04d     vaiśvānarā́ya nŕ̥tamāya yahvī́

1.059.05a     diváś cit te br̥ható jātavedo
1.059.05b     vaíśvānara prá ririce mahitvám
1.059.05c     ́jā kr̥ṣṭīnā́m asi mā́nuṣīṇāṃ
1.059.05d     yudhā́ devébhyo várivaś cakartha

1.059.06a     prá nū́ mahitváṃ vr̥ṣabhásya vocaṃ
1.059.06b     yám pūrávo vr̥traháṇaṃ sácante
1.059.06c     vaiśvānaró dásyum agnír jaghanvā́
1.059.06d     ádhūnot kā́ṣṭhā áva śámbaram bhet

1.059.07a     vaiśvānaró mahimnā́ viśvákr̥ṣṭir
1.059.07b     bharádvājeṣu yajató vibhā́
1.059.07c     śātavaneyé śatínībhir agníḥ
1.059.07d     puruṇīthé jarate sūnŕ̥tāvān

60
1.060.01a     váhniṃ yaśásaṃ vidáthasya ketúṃ
1.060.01b     suprāvíyaṃ · dūtáṃ sadyóartham
1.060.01c     dvijánmānaṃ rayím iva praśastáṃ
1.060.01d     rātím bharad bhŕ̥gave mātaríśvā

1.060.02a     asyá śā́sur ubháyāsaḥ sacante
1.060.02b     havíṣmanta uśíjo yé ca mártāḥ
1.060.02c     diváś cit pū́rvo ní asādi hótā
1.060.02d     āpŕ̥chiyo viśpátir vikṣú vedhā́

1.060.03a     táṃ návyasī hr̥dá ā́́yamānam
1.060.03b     asmát sukīrtír mádhujihvam aśyāḥ
1.060.03c     yám r̥tvíjo vr̥jáne mā́nuṣāsaḥ
1.060.03d     práyasvanta āyávo jī́jananta

1.060.04a     uśík pavākó+ vásur mā́nuṣeṣu
1.060.04b     váreṇiyo hótā adhāyi vikṣú
1.060.04c     dámūnā · gr̥hápatir dáma ā́
1.060.04d     agnír bhuvad rayipátī rayīṇā́m

1.060.05a     táṃ tvā vayám pátim agne rayīṇā́m
1.060.05b     prá śaṃsāmo matíbhir gótamāsaḥ
1.060.05c     āśúṃ ná vājambharám marjáyantaḥ
1.060.05d     prātár makṣū́ dhiyā́vasur jagamyāt

61
1.061.01a     asmā́ íd u prá taváse turā́ya
1.061.01b     práyo ná harmi stómam mā́hināya
1.061.01c     ŕ̥cīṣamāya ádhrigava óham
1.061.01d     índrāya · bráhmāṇi rātátamā

1.061.02a     asmā́ íd u práya iva prá yaṃsi
1.061.02b     bhárāmi āṅgūṣám bā́dhe suvr̥ktí
1.061.02c     índrāya hr̥dā́ mánasā manīṣā́
1.061.02d     pratnā́ya pátye dhíyo marjayanta

1.061.03a     asmā́ íd u tyám upamáṃ suvarṣā́m
1.061.03b     bhárāmi · āṅgūṣám āsíyena
1.061.03c     máṃhiṣṭham · áchoktibhir matīnā́
1.061.03d     suvr̥ktíbhiḥ · sūríṃ vāvr̥dhádhyai

1.061.04a     asmā́ íd u · stómaṃ sáṃ hinomi
1.061.04b     ráthaṃ ná · táṣṭeva tátsināya
1.061.04c     gíraś ca · gírvāhase suvr̥ktí
1.061.04d     índrāya viśvaminvám médhirāya

1.061.05a     asmā́ íd u sáptim iva śravasyā́
1.061.05b     índrāya arkáṃ juhúvā sám añje
1.061.05c     vīráṃ dānáokasaṃ vandádhyai
1.061.05d     purā́ṃ gūrtáśravasaṃ darmā́ṇam

1.061.06a     asmā́ íd u tváṣṭā takṣad vájraṃ
1.061.06b     suápastamaṃ svaríyaṃ ráṇāya
1.061.06c     vr̥trásya cid · vidád yéna márma
1.061.06d     tujánn ī́śānas tujatā́ kiyedhā́

1.061.07a     asyéd u mātúḥ sávaneṣu sadyó
1.061.07b     maháḥ pitúm papivā́ñ cā́ru ánnā
1.061.07c     muṣāyád víṣṇuḥ pacatáṃ sáhīyān
1.061.07d     vídhyad varāháṃ tiró ádrim ástā

1.061.08a     asmā́ íd u · gnā́ś cid devápatnīr
1.061.08b     índrāya arkám ahihátya ūvuḥ
1.061.08c     pári dyā́vāpr̥thivī́ jabhra urvī́
1.061.08d     ná asya té mahimā́nam pári ṣṭaḥ

1.061.09a     asyéd evá prá ririce mahitváṃ
1.061.09b     divás pr̥thivyā́ḥ pári antárikṣāt
1.061.09c     svarā́ḷ índro dáma ā́ viśvágūrtaḥ
1.061.09d     svarír ámatro vavakṣe ráṇāya

1.061.10a     asyéd evá · śávasā śuṣántaṃ
1.061.10b     ví vr̥ścad · vájreṇa vr̥trám índraḥ
1.061.10c     ́ ná vrāṇā́ · avánīr amuñcad
1.061.10d     abhí śrávo · dāváne sácetāḥ

1.061.11a     asyéd u tveṣásā ranta síndhavaḥ
1.061.11b     pári yád · vájreṇa sīm áyachat
1.061.11c     īśānakŕ̥d · dāśúṣe daśasyán
1.061.11d     turvī́taye · gādháṃ turváṇiḥ kaḥ

1.061.12a     asmā́ íd u prá bharā tū́tujāno
1.061.12b     vr̥trā́ya vájram ī́śānaḥ kiyedhā́
1.061.12c     gór ná párva · ví radā tiraścā́
1.061.12d     íṣyann árṇāṃsi apā́ṃ carádhyai

1.061.13a     asyéd u · prá brūhi pūrviyā́ṇi
1.061.13b     turásya · kármāṇi návya ukthaíḥ
1.061.13c     yudhé yád · iṣṇāná ā́yudhāni
1.061.13d     r̥ghāyámāṇo niriṇā́ti śátrūn

1.061.14a     asyéd u bhiyā́ giráyaś ca dr̥̄ḷhā́+
1.061.14b     dyā́vā ca bhū́mā janúṣas tujete
1.061.14c     úpo venásya jóguvāna oṇíṃ
1.061.14d     sadyó bhuvad · vīríyāya nodhā́

1.061.15a     asmā́ íd u tyád ánu dāyi eṣām
1.061.15b     éko yád vavné bhū́rer ī́śānaḥ
1.061.15c     prá étaśaṃ sū́riye paspr̥dhānáṃ
1.061.15d     saúvaśviye · súṣvim āvad índraḥ

1.061.16a     evā́ te hāriyojanā suvr̥ktí
1.061.16b     índra bráhmāṇi gótamāso akran
1.061.16c     ā́ eṣu viśvápeśasaṃ dhíyaṃ dhāḥ
1.061.16d     prātár makṣū́ dhiyā́vasur jagamyāt

62
1.062.01a     prá manmahe śavasānā́ya śūṣám
1.062.01b     āṅgūṣáṃ gírvaṇase aṅgirasvát
1.062.01c     suvr̥ktíbhi stuvatá r̥gmiyā́ya
1.062.01d     árcāma arkáṃ náre víśrutāya

1.062.02a     prá vo mahé máhi námo bharadhvam
1.062.02b     āṅgūṣíyaṃ śavasānā́ya sā́ma
1.062.02c     yénā naḥ pū́rve pitáraḥ padajñā́
1.062.02d     árcanto áṅgiraso gā́ ávindan

1.062.03a     índrasya · áṅgirasāṃ ca iṣṭaú
1.062.03b     vidát sarámā tánayāya dhāsím
1.062.03c     bŕ̥haspátir bhinád ádriṃ vidád gā́
1.062.03d     sám usríyābhir vāvaśanta náraḥ

1.062.04a     sá suṣṭúbhā sá stubhā́ saptá vípraiḥ
1.062.04b     svaréṇa ádriṃ svaríyo návagvaiḥ
1.062.04c     saraṇyúbhiḥ phaligám indra śakra
1.062.04d     valáṃ ráveṇa darayo dáśagvaiḥ

1.062.05a     gr̥ṇānó áṅgirobhir dasma ví var
1.062.05b     uṣásā sū́riyeṇa góbhir ándhaḥ
1.062.05c     ví bhū́myā aprathaya indra sā́nu
1.062.05d     divó rája úparam astabhāyaḥ

1.062.06a     tád u práyakṣatamam asya kárma
1.062.06b     dasmásya cā́rutamam asti dáṃsaḥ
1.062.06c     upahvaré yád úparā ápinvan
1.062.06d     mádhuarṇaso nadíyaś cátasraḥ

1.062.07a     dvitā́ ví vavre sanájā sánīḷe
1.062.07b     ayā́siya stávamānebhir arkaíḥ
1.062.07c     bhágo ná méne paramé víomann
1.062.07d     ádhārayad · ródasī sudáṃsāḥ

1.062.08a     sanā́d dívam pári bhū́mā vírūpe
1.062.08b     punarbhúvā yuvatī́ svébhir évaiḥ
1.062.08c     kr̥ṣṇébhir aktā́ uṣā́ rúśadbhir
1.062.08d     vápurbhir ā́ carato anyā́anyā

1.062.09a     sánemi sakhyáṃ suapasyámānaḥ
1.062.09b     sūnúr dādhāra śávasā sudáṃsāḥ
1.062.09c     āmā́su cid dadhiṣe pakvám antáḥ
1.062.09d     páyaḥ kr̥ṣṇā́su rúśad róhiṇīṣu

1.062.10a     sanā́t sánīḷā avánīr avātā́
1.062.10b     vratā́ rakṣante amŕ̥tāḥ sáhobhiḥ
1.062.10c     purū́ sahásrā jánayo ná pátnīr
1.062.10d     duvasyánti svásāro áhrayāṇam

1.062.11a     sanāyúvo námasā návyo arkaír
1.062.11b     vasūyávo matáyo dasma dadruḥ
1.062.11c     pátiṃ ná pátnīr uśatī́r uśántaṃ
1.062.11d     spr̥śánti tvā śavasāvan manīṣā́

1.062.12a     sanā́d evá táva rā́yo gábhastau
1.062.12b     ná kṣī́yante nópa dasyanti dasma
1.062.12c     dyumā́m̐ asi krátumām̐ indra dhī́raḥ
1.062.12d     śíkṣā śacīvas táva naḥ śácībhiḥ

1.062.13a     sanāyaté gótama indra návyam
1.062.13b     átakṣad bráhma hariyójanāya
1.062.13c     sunīthā́ya naḥ śavasāna nodhā́
1.062.13d     prātár makṣū́ dhiyā́vasur jagamyāt

63
1.063.01a     tuvám mahā́m̐ indara+ yó ha śúṣmair
1.063.01b     dyā́vā jajñānáḥ pr̥thivī́ áme dhāḥ
1.063.01c     yád dha te víśvā giráyaś cid ábhvā
1.063.01d     bhiyā́ dr̥̄ḷhā́saḥ+ kiráṇā ná aíjan

1.063.02a     ā́ yád dhárī indara+ vívratā vér
1.063.02b     ā́ te vájraṃ jaritā́ bāhuvór dhāt
1.063.02c     yénāviharyatakrato amítrān
1.063.02d     púra iṣṇā́si puruhūta pūrvī́

1.063.03a     tuváṃ satyá indara+ dhr̥ṣṇúr etā́n
1.063.03b     tuvám r̥bhukṣā́ náriyas tuváṃ ṣā́
1.063.03c     tuváṃ śúṣṇaṃ vr̥jáne pr̥kṣá āṇaú
1.063.03d     ́ne kútsāya dyumáte sácāhan

1.063.04a     tuváṃ ha tyád indara+ codīḥ sákhā
1.063.04b     vr̥tráṃ yád vajrin vr̥ṣakarman ubhnā́
1.063.04c     yád dha śūra vr̥ṣamaṇaḥ parācaír
1.063.04d     ví dásyūm̐r yónāv ákr̥to vr̥thāṣā́

1.063.05a     tuváṃ ha tyád indara+ áriṣaṇyan
1.063.05b     dr̥̄ḷhásya+ cin mártiānām° ájuṣṭau
1.063.05c     ví asmád ā́́ṣṭhā árvate var
1.063.05d     ghanéva vajriñ chnathihi amítrān

1.063.06a     tuvā́ṃ ha tyád indara+ árṇasātau
1.063.06b     súvarmīḷhe nára ājā́ havante
1.063.06c     táva svadhāva iyám ā́ samaryá
1.063.06d     ūtír vā́jeṣu atasā́yiyā bhūt

1.063.07a     tuváṃ ha tyád indara+ saptá yúdhyan
1.063.07b     púro vajrin purukútsāya dardaḥ
1.063.07c     barhír ná yát · sudā́se vŕ̥thā várg
1.063.07d     aṃhó rājan várivaḥ pūráve kaḥ

1.063.08a     tuváṃ tyā́ṃ na indara+ deva citrā́m
1.063.08b     íṣam ā́po ná pīpayaḥ párijman
1.063.08c     yáyā śūra práti asmábhya° yáṃsi
1.063.08d     tmánam ū́rjaṃ ná viśvádha kṣáradhyai

1.063.09a     ákāri ta indara+ gótamebhir
1.063.09b     bráhmāṇi óktā námasā háribhyām
1.063.09c     supéśasaṃ · vā́jam ā́ bharā naḥ
1.063.09d     prātár makṣū́ dhiyā́vasur jagamyāt

64
1.064.01a     vŕ̥ṣṇe śárdhāya súmakhāya vedháse
1.064.01b     nódhaḥ suvr̥ktím prá bharā marúdbhiyaḥ
1.064.01c     apó ná dhī́ro mánasā suhástiyo
1.064.01d     gíraḥ sám añje vidátheṣu ābhúvaḥ

1.064.02a     té jajñire divá r̥ṣvā́sa ukṣáṇo
1.064.02b     rudrásya máryā ásurā arepásaḥ
1.064.02c     pavākā́saḥ+ śúcayaḥ sū́riyā iva
1.064.02d     sátvāno ná drapsíno ghorávarpasaḥ

1.064.03a     yúvāno rudrā́ ajárā abhoggháno
1.064.03b     vavakṣúr ádhrigāvaḥ párvatā iva
1.064.03c     dr̥̄ḷhā́+ cid víśvā bhúvanāni pā́rthivā
1.064.03d     prá cyāvayanti diviyā́ni majmánā

1.064.04a     citraír añjíbhir vápuṣe ví añjate
1.064.04b     vákṣassu rukmā́m̐ ádhi yetire śubhé
1.064.04c     áṃseṣu eṣāṃ ní mimr̥kṣur r̥ṣṭáyaḥ
1.064.04d     sākáṃ jajñire svadháyā divó náraḥ

1.064.05a     īśānakŕ̥to dhúnayo riśā́daso
1.064.05b     ́tān vidyútas táviṣībhir akrata
1.064.05c     duhánti ū́dhar diviyā́ni dhū́tayo
1.064.05d     bhū́mim pinvanti páyasā párijrayaḥ

1.064.06a     pínvanti apó marútaḥ sudā́navaḥ
1.064.06b     páyo ghr̥távad vidátheṣu ābhúvaḥ
1.064.06c     átyaṃ ná mihé ví nayanti vājínam
1.064.06d     útsaṃ duhanti stanáyantam ákṣitam

1.064.07a     mahiṣā́so māyínaś citrábhānavo
1.064.07b     giráyo ná svátavaso raghuṣyádaḥ
1.064.07c     mr̥gā́ iva hastínaḥ khādathā vánā
1.064.07d     yád ā́ruṇīṣu táviṣīr áyugdhuvam

1.064.08a     siṃhā́ iva nānadati prácetasaḥ
1.064.08b     piśā́ iva supíśo viśvávedasaḥ
1.064.08c     kṣápo jínvantaḥ pŕ̥ṣatībhir r̥ṣṭíbhiḥ
1.064.08d     sám ít sabā́dhaḥ śávasā́himanyavaḥ

1.064.09a     ródasī · ā́ vadatā gaṇaśriyo
1.064.09b     nŕ̥ṣācaḥ śūrāḥ śávasā́himanyavaḥ
1.064.09c     ā́ vandhúreṣu amátir ná darśatā́
1.064.09d     vidyún ná tasthau maruto rátheṣu vaḥ

1.064.10a     viśvávedaso rayíbhiḥ sámokasaḥ
1.064.10b     sámmiślāsas táviṣībhir virapśínaḥ
1.064.10c     ástāra íṣuṃ dadhire gábhastiyor
1.064.10d     anantáśuṣmā vŕ̥ṣakhādayo náraḥ

1.064.11a     hiraṇyáyebhiḥ pavíbhiḥ payovŕ̥dha
1.064.11b     újjighnanta āpathíyo ná párvatān
1.064.11c     makhā́ ayā́saḥ svasŕ̥to dhruvacyúto
1.064.11d     dudhrakŕ̥to marúto bhrā́jadr̥ṣṭayaḥ

1.064.12a     ghŕ̥ṣum pavākáṃ+ vanínaṃ vícarṣaṇiṃ
1.064.12b     rudrásya sūnúṃ havásā gr̥ṇīmasi
1.064.12c     rajastúraṃ tavásam mā́rutaṃ gaṇám
1.064.12d     r̥jīṣíṇaṃ vŕ̥ṣaṇaṃ saścata śriyé

1.064.13a     prá nū́ sá mártaḥ śávasā jánām̐ áti
1.064.13b     tasthaú va ūtī́ maruto yám ā́vata
1.064.13c     árvadbhir vā́jam bharate dhánā nŕ̥bhir
1.064.13d     āpŕ̥chiyaṃ krátum ā́ kṣeti púṣyati

1.064.14a     carkŕ̥tiyam marutaḥ pr̥tsú duṣṭáraṃ
1.064.14b     dyumántaṃ śúṣmam maghávatsu dhattana
1.064.14c     dhanaspŕ̥tam ukthíyaṃ viśvácarṣaṇiṃ
1.064.14d     tokám puṣyema tánayaṃ śatáṃ hímāḥ

1.064.15a     ́ ṣṭhirám maruto vīrávantam
1.064.15b     r̥tīṣā́haṃ rayím asmā́su dhatta
1.064.15c     sahasríṇaṃ śatínaṃ śūśuvā́ṃsam
1.064.15d     prātár makṣū́ dhiyā́vasur jagamyāt

65
1.065.01a     paśvā́ ná tāyúṃ gúhā cátantaṃ
1.065.01b     námo yujānáṃ námo váhantam
1.065.02a     sajóṣā dhī́rāḥ padaír ánu gmann
1.065.02b     úpa tvā sīdan víśve yájatrāḥ

1.065.03a     r̥tásya devā́ ánu vratā́ gur
1.065.03b     bhúvat páriṣṭir diyaúr ná bhū́ma
1.065.04a     várdhantīm ā́paḥ panvā́ súśiśvim
1.065.04b     r̥tásya yónā gárbhe sújātam

1.065.05a     puṣṭír ná raṇvā́ kṣitír ná pr̥thvī́
1.065.05b     girír ná bhújma kṣódo ná śambhú
1.065.06a     átyo ná ájman sárgaprataktaḥ
1.065.06b     síndhur ná kṣódaḥ ká īṃ varāte

1.065.07a     jāmíḥ síndhūnām bhrā́teva svásrām
1.065.07b     íbhyān ná rā́jā vánāni atti
1.065.08a     yád vā́tajūto vánā ví ásthād
1.065.08b     agnír ha dāti rómā pr̥thivyā́

1.065.09a     śvásiti apsú haṃsó ná sī́dan
1.065.09b     krátvā cétiṣṭho viśā́m uṣarbhút
1.065.10a     sómo ná vedhā́ r̥táprajātaḥ
1.065.10b     paśúr ná śíśvā vibhúr dūrébhāḥ

66
1.066.01a     rayír ná citrā́́ro ná saṃdŕ̥g
1.066.01b     ā́yur ná prāṇó nítyo ná sūnúḥ
1.066.02a     tákvā ná bhū́rṇir vánā siṣakti
1.066.02b     páyo ná dhenúḥ śúcir vibhā́

1.066.03a     dādhā́ra kṣémam óko ná raṇvó
1.066.03b     yávo ná pakvó jétā jánānām
1.066.04a     ŕ̥ṣir ná stúbhvā vikṣú praśastó
1.066.04b     vājī́ ná prītó váyo dadhāti

1.066.05a     durókaśociḥ krátur ná nítyo
1.066.05b     jāyéva yónāv áraṃ víśvasmai
1.066.06a     citró yád ábhrāṭ chvetó ná vikṣú
1.066.06b     rátho ná rukmī́ tveṣáḥ samátsu

1.066.07a     séne 'va sr̥ṣṭā́ ámaṃ dadhāti
1.066.07b     ástur ná didyút tveṣápratīkā
1.066.08a     yamó ha jātó yamó jánitvaṃ
1.066.08b     jāráḥ kanī́nām pátir jánīnām

1.066.09a     táṃ vaś carā́thā vayáṃ vasatyā́
1.066.09b     ástaṃ ná gā́vo nákṣanta iddhám
1.066.10a     síndhur ná kṣódaḥ prá nī́cīr ainon
1.066.10b     návanta gā́vaḥ súvar dŕ̥śīke

67
1.067.01a     váneṣu jāyúr márteṣu mitró
1.067.01b     vr̥ṇīté śruṣṭíṃ rā́jevājuryám
1.067.02a     kṣémo ná sādhúḥ krátur ná bhadró
1.067.02b     bhúvat suādhī́r hótā havyavā́

1.067.03a     háste dádhāno nr̥mṇā́ víśvāni
1.067.03b     áme devā́n dhād gúhā niṣī́dan
1.067.04a     vidántīm átra náro dhiyaṃdhā́
1.067.04b     hr̥dā́ yát taṣṭā́n mántrām̐ áśaṃsan

1.067.05a     ajó ná kṣā́ṃ dādhā́ra pr̥thivī́
1.067.05b     tastámbha diyā́m mántrebhiḥ satyaíḥ
1.067.06a     priyā́ padā́ni paśvó ní pāhi
1.067.06b     viśvā́yur agne guhā́ gúhaṃ gāḥ

1.067.07a     yá īṃ cikéta gúhā bhávantam
1.067.07b     ā́ yáḥ sasā́da dhā́rām r̥tásya
1.067.08a     ví yé cr̥tánti r̥tā́ sápanta
1.067.08b     ā́d íd vásūni prá vavācāsmai

1.067.09a     ví yó vīrútsu ródhan mahitvā́
1.067.09b     utá prajā́ utá prasū́ṣv antáḥ
1.067.10a     cíttir apã́ṃ dáme viśvā́yuḥ
1.067.10b     sádmeva dhī́rāḥ sammā́ya cakruḥ

68
1.068.01a     śrīṇánn úpa sthād dívam bhuraṇyú
1.068.01b     sthātúś carátham aktū́n ví ūrṇot
1.068.02a     pári yád eṣām éko víśveṣām
1.068.02b     bhúvad devó devā́nām mahitvā́

1.068.03a     ā́d ít te víśve krátuṃ juṣanta
1.068.03b     śúṣkād yád deva jīvó jániṣṭhāḥ
1.068.04a     bhájanta víśve devatváṃ nā́ma
1.068.04b     r̥táṃ sápanto amŕ̥tam évaiḥ

1.068.05a     r̥tásya préṣā r̥tásya dhītír
1.068.05b     viśvā́yur víśve ápāṃsi cakruḥ
1.068.06a     yás túbhyaṃ dā́śād yó vā te śíkṣāt
1.068.06b     tásmai cikitvā́n rayíṃ dayasva

1.068.07a     hótā níṣatto mánor ápatye
1.068.07b     sá cin nú āsām pátī rayīṇā́m
1.068.08a     ichánta réto mithás tanū́ṣu
1.068.08b     sáṃ jānata svaír dákṣair ámūrāḥ

1.068.09a     pitúr ná putrā́ḥ krátuṃ juṣanta
1.068.09b     śróṣan yé asya śā́saṃ turā́saḥ
1.068.10a     ví rā́ya aurṇod dúraḥ purukṣúḥ
1.068.10b     pipéśa nā́kaṃ stŕ̥bhir dámūnāḥ

69
1.069.01a     śukráḥ śuśukvā́m̐ uṣó ná jāráḥ
1.069.01b     paprā́ samīcī́ divó ná jyótiḥ
1.069.02a     pári prájātaḥ krátvā babhūtha
1.069.02b     bhúvo devā́nām pitā́ putráḥ sán

1.069.03a     vedhā́ ádr̥pto agnír vijānánn
1.069.03b     ū́dhar ná gónāṃ svā́dmā pitūnā́m
1.069.04a     jáne ná śéva āhū́riyaḥ sán
1.069.04b     mádhye níṣatto raṇvó duroṇé

1.069.05a     putró ná jātó raṇvó duroṇé
1.069.05b     vājī́ ná prītó víśo ví tārīt
1.069.06a     víśo yád áhve nŕ̥bhiḥ sánīḷā
1.069.06b     agnír devatvā́ víśvāni aśyāḥ

1.069.07a     nákiṣ ṭa etā́ vratā́ minanti
1.069.07b     nŕ̥bhyo yád ebhyáḥ śruṣṭíṃ cakártha
1.069.08a     tát tú te dáṃso yád áhan samānaír
1.069.08b     nŕ̥bhir yád yuktó vivé rápāṃsi

1.069.09a     uṣó ná jāró vibhā́vā usráḥ
1.069.09b     sáṃjñātarūpaś cíketad asmai
1.069.10a     tmánā váhanto dúro ví r̥ṇvan
1.069.10b     návanta víśve súvar dŕ̥śīke

70
1.070.01a     vanéma pūrvī́r aryó manīṣā́
1.070.01b     agníḥ suśóko víśvāni aśyāḥ
1.070.02a     ā́ daíviyāni vratā́ cikitvā́n
1.070.02b     ā́́nuṣasya jánasya jánma

1.070.03a     gárbho yó apā́ṃ gárbho vánānāṃ
1.070.03b     gárbhaś ca sthātā́ṃ gárbhaś caráthām
1.070.04a     ádrau cid asmā antár duroṇé
1.070.04b     viśā́ṃ ná víśvo amŕ̥taḥ svādhī́

1.070.05a     sá hí kṣapā́vām̐ agnī́ rayīṇā́
1.070.05b     ́śad yó asmā áraṃ suuktaíḥ
1.070.06a     etā́ cikitvo bhū́mā ní pāhi
1.070.06b     devā́nāṃ jánma mártāṃś ca vidvā́n

1.070.07a     várdhān yám pūrvī́ḥ kṣapó vírūpā
1.070.07b     sthātúś ca rátham r̥tápravītam
1.070.08a     árādhi hótā súvar níṣattaḥ
1.070.08b     kr̥ṇván víśvāni ápāṃsi satyā́

1.070.09a     góṣu práśastiṃ váneṣu dhiṣe
1.070.09b     bháranta víśve balíṃ súvar ṇaḥ
1.070.10a     ví tvā náraḥ purutrā́ saparyan
1.070.10b     pitúr ná jívrer ví védo bharanta

1.070.11a     sādhúr ná gr̥dhnúr áste 'va śū́ro
1.070.11b     ́te 'va bhīmás tveṣáḥ samátsu

71
1.071.01a     úpa prá jinvann uśatī́r uśántam
1.071.01b     pátiṃ ná nítyaṃ jánayaḥ sánīḷāḥ
1.071.01c     svásāraḥ śyā́vīm áruṣīm ajuṣrañ
1.071.01d     citrám uchántīm uṣásaṃ ná gā́vaḥ

1.071.02a     vīḷú cid dr̥̄ḷhā́+ pitáro na ukthaír
1.071.02b     ádriṃ rujann áṅgiraso ráveṇa
1.071.02c     cakrúr divó br̥ható gātúm asmé
1.071.02d     áhaḥ súvar vividuḥ ketúm usrā́

1.071.03a     dádhann r̥táṃ dhanáyann asya dhītím
1.071.03b     ā́d íd aryó didhiṣúvo víbhr̥trāḥ
1.071.03c     átr̥ṣyantīr apáso yanti áchā
1.071.03d     devā́ñ jánma práyasā vardháyantīḥ

1.071.04a     máthīd yád īṃ víbhr̥to mātaríśvā
1.071.04b     gr̥hé-gr̥he · śyetó jéniyo bhū́t
1.071.04c     ā́d īṃ rā́jñe ná sáhyase° sácā sánn
1.071.04d     ā́ dūtíyam bhŕ̥gavāṇo vivāya

1.071.05a     mahé yát pitrá īṃ rásaṃ divé kár
1.071.05b     áva tsarat pr̥śaníyaś cikitvā́n
1.071.05c     sr̥jád ástā dhr̥ṣatā́ didyúm asmai
1.071.05d     svā́yāṃ devó duhitári tvíṣiṃ dhāt

1.071.06a     svá ā́ yás túbhyaṃ dáma ā́ vibhā́ti
1.071.06b     námo vā dā́śād uśató ánu dyū́n
1.071.06c     várdho agne váyo asya dvibárhā
1.071.06d     ́sad rāyā́ saráthaṃ yáṃ junā́si

1.071.07a     agníṃ víśvā abhí pŕ̥kṣaḥ sacante
1.071.07b     samudráṃ ná sravátaḥ saptá yahvī́
1.071.07c     ná jāmíbhir ví cikite váyo no
1.071.07d     vidā́ devéṣu prámatiṃ cikitvā́n

1.071.08a     ā́ yád iṣé nr̥pátiṃ téja ā́naṭ
1.071.08b     chúci réto níṣiktaṃ dyaúr abhī́ke
1.071.08c     agníḥ śárdham anavadyáṃ yúvānaṃ
1.071.08d     suādhíyaṃ janayat sūdáyac ca

1.071.09a     máno ná yó ádhvanaḥ sadyá éti
1.071.09b     ékaḥ satrā́ sãro vásva īśe
1.071.09c     ́jānā mitrā́váruṇā supāṇī́
1.071.09d     góṣu priyám amŕ̥taṃ rákṣamāṇā

1.071.10a     ́ no agne sakhiyā́ pítriyāṇi
1.071.10b     prá marṣiṣṭhā abhí vidúṣ kavíḥ sán
1.071.10c     nábho ná rūpáṃ jarimā́ mināti
1.071.10d     purā́ tásyā abhíśaster ádhīhi

72
1.072.01a     ní kā́viyā vedhásaḥ śáśvatas kar
1.072.01b     háste dádhāno náriyā purū́ṇi
1.072.01c     agnír bhuvad rayipátī rayīṇā́
1.072.01d     satrā́ cakrāṇó amŕ̥tāni víśvā

1.072.02a     asmé vatsám pári ṣántaṃ ná vindann
1.072.02b     ichánto víśve amŕ̥tā ámūrāḥ
1.072.02c     śramayúvaḥ padavíyo dhiyaṃdhā́s
1.072.02d     tasthúḥ padé paramé cā́ru agnéḥ

1.072.03a     tisró yád agne śarádas tuvā́m íc
1.072.03b     chúciṃ ghr̥téna śúcayaḥ saparyā́n
1.072.03c     ́māni cid dadhire yajñíyāni
1.072.03d     ásūdayanta tanúvaḥ sújātāḥ

1.072.04a     ā́ ródasī br̥hatī́ vévidānāḥ
1.072.04b     prá rudríyā jabhrire yajñíyāsaḥ
1.072.04c     vidán márto nemádhitā cikitvā́n
1.072.04d     agním padé paramé tasthivā́ṃsam

1.072.05a     saṃjānānā́ úpa sīdann abhijñú
1.072.05b     pátnīvanto namasíyaṃ namasyan
1.072.05c     ririkvā́ṃsas tanúvaḥ kr̥ṇvata svā́
1.072.05d     sákhā sákhyur nimíṣi rákṣamāṇāḥ

1.072.06a     tríḥ saptá yád gúhiyāni tuvé ít
1.072.06b     padā́vidan níhitā yajñíyāsaḥ
1.072.06c     tébhī rakṣante amŕ̥taṃ sajóṣāḥ
1.072.06d     paśū́ñ ca sthātr̥̄́ñ caráthaṃ ca pāhi

1.072.07a     vidvā́m̐ agne vayúnāni kṣitīnā́
1.072.07b     ví ānuṣák churúdho jīváse dhāḥ
1.072.07c     antarvidvā́m̐ ádhvano devayā́nān
1.072.07d     átandro dūtó abhavo havirvā́

1.072.08a     suādhíyo divá ā́ saptá yahvī́
1.072.08b     rāyó dúro ví r̥tajñā́ ajānan
1.072.08c     vidád gávyaṃ sarámā dr̥̄ḷhám+ ūrváṃ
1.072.08d     yénā nú kam mā́nuṣī bhójate víṭ

1.072.09a     ā́ yé víśvā svapatiyā́ni tasthúḥ
1.072.09b     kr̥ṇvānā́so amr̥tatvā́ya gātúm
1.072.09c     mahnā́ mahádbhiḥ pr̥thivī́ ví tasthe
1.072.09d     mātā́ putraír áditir dhā́yase véḥ

1.072.10a     ádhi śríyaṃ ní dadhuś cā́rum asmin
1.072.10b     divó yád akṣī́ amŕ̥tā ákr̥ṇvan
1.072.10c     ádha kṣaranti síndhavo ná sr̥ṣṭā́
1.072.10d     prá nī́cīr agne áruṣīr ajānan

73
1.073.01a     rayír ná yáḥ pitr̥vittó vayodhā́
1.073.01b     supráṇītiś cikitúṣo ná śā́suḥ
1.073.01c     siyonaśī́r átithir ná priṇānó°
1.073.01d     hóteva sádma vidható ví tārīt

1.073.02a     devó ná yáḥ savitā́ satyámanmā
1.073.02b     krátvā nipā́ti vr̥jánāni víśvā
1.073.02c     purupraśastó amátir ná satyá
1.073.02d     ātméva śévo didhiṣā́yiyo bhūt

1.073.03a     devó ná yáḥ pr̥thivī́ṃ viśvádhāyā
1.073.03b     upakṣéti hitámitro ná rā́
1.073.03c     puraḥsádaḥ śarmasádo ná vīrā́
1.073.03d     anavadyā́ pátijuṣṭeva nā́

1.073.04a     táṃ tvā náro dáma ā́ nítyam iddhám
1.073.04b     ágne sácanta kṣitíṣu dhruvā́su
1.073.04c     ádhi dyumnáṃ ní dadhur bhū́ri asmin
1.073.04d     bhávā viśvā́yur dharúṇo rayīṇā́m

1.073.05a     ví pŕ̥kṣo agne maghávāno aśyur
1.073.05b     ví sūráyo dádato víśvam ā́yuḥ
1.073.05c     sanéma vā́jaṃ samithéṣu aryó
1.073.05d     bhāgáṃ devéṣu śrávase dádhānāḥ

1.073.06a     r̥tásya hí dhenávo vāvaśānā́
1.073.06b     sumádūdhnīḥ° pīpáyanta dyúbhaktāḥ
1.073.06c     parāvátaḥ sumatím bhíkṣamāṇā
1.073.06d     ví síndhavaḥ samáyā sasrur ádrim

1.073.07a     tuvé agne sumatím bhíkṣamāṇā
1.073.07b     diví śrávo dadhire yajñíyāsaḥ
1.073.07c     náktā ca cakrúr uṣásā vírūpe
1.073.07d     kr̥ṣṇáṃ ca várṇam aruṇáṃ ca sáṃ dhuḥ

1.073.08a     ́n rāyé mártān súṣūdo agne
1.073.08b     té siyāma maghávāno vayáṃ ca
1.073.08c     chāyéva víśvam bhúvanaṃ sisakṣi
1.073.08d     āpaprivā́n ródasī antárikṣam

1.073.09a     árvadbhir agne árvato nŕ̥bhir nr̥̄́n
1.073.09b     vīraír vīrā́n vanuyāmā tuvótāḥ
1.073.09c     īśānā́saḥ pitr̥vittásya rāyó
1.073.09d     ví sūráyaḥ śatáhimā no aśyuḥ

1.073.10a     etā́ te agna ucáthāni vedho
1.073.10b     júṣṭāni santu mánase hr̥dé ca
1.073.10c     śakéma rāyáḥ sudhúro yámaṃ te
1.073.10d     ádhi śrávo devábhaktaṃ dádhānāḥ

74
1.074.01a     upaprayánto adhvarám
1.074.01b     mántraṃ vocema agnáye
1.074.01c     āré asmé ca śr̥ṇvaté

1.074.02a     yáḥ snī́hitīṣu pūrviyáḥ
1.074.02b     saṃjagmānā́su kr̥ṣṭíṣu
1.074.02c     árakṣad dāśúṣe gáyam

1.074.03a     utá bruvantu jantáva
1.074.03b     úd agnír vr̥trahā́jani
1.074.03c     dhanaṃjayó ráṇe-raṇe

1.074.04a     yásya dūtó ási kṣáye
1.074.04b     véṣi havyā́ni vītáye
1.074.04c     dasmát kr̥ṇóṣi adhvarám

1.074.05a     tám ít suhavyám aṅgiraḥ
1.074.05b     sudeváṃ sahaso yaho
1.074.05c     jánā āhuḥ subarhíṣam

1.074.06a     ā́ ca váhāsi tā́m̐ ihá
1.074.06b     devā́m̐ úpa práśastaye
1.074.06c     havyā́ suścandra vītáye

1.074.07a     ná yór upabdír áśviyaḥ
1.074.07b     śr̥ṇvé ráthasya kác caná
1.074.07c     yád agne yā́si dūtíyam

1.074.08a     tuvóto vājī́ áhrayo
1.074.08b     abhí pū́rvasmād áparaḥ
1.074.08c     prá dāśvā́m̐ agne asthãt

1.074.09a     utá dyumát suvī́riyam
1.074.09b     br̥hád agne vivāsasi
1.074.09c     devébhyo deva dāśúṣe

75
1.075.01a     juṣásva sapráthastamaṃ
1.075.01b     váco devápsarastamam
1.075.01c     havyā́ júhvāna āsáni

1.075.02a     áthā te aṅgirastama
1.075.02b     ágne vedhastama priyám
1.075.02c     vocéma bráhma sānasí

1.075.03a     kás te jāmír jánānãm
1.075.03b     ágne kó dāśúadhvaraḥ
1.075.03c     kó ha kásminn asi śritáḥ

1.075.04a     tuváṃ jāmír jánānãm
1.075.04b     ágne mitró asi priyáḥ
1.075.04c     sákhā sákhibhya ī́ḍiyaḥ

1.075.05a     yájā no mitrā́váruṇā
1.075.05b     yájā devā́m̐ r̥tám br̥hát
1.075.05c     ágne yákṣi suváṃ dámam

76
1.076.01a     ́ ta úpetir mánaso várāya
1.076.01b     bhúvad agne śáṃtamā kā́ manīṣā́
1.076.01c     kó vā yajñaíḥ pári dákṣaṃ ta āpa
1.076.01d     kéna vā te mánasā dãśema

1.076.02a     éhi agna ihá hótā ní ṣīda
1.076.02b     ádabdhaḥ sú puraetā́ bhavā naḥ
1.076.02c     ávatāṃ tvā ródasī viśvaminvé
1.076.02d     yájā mahé saumanasā́ya devā́n

1.076.03a     prá sú víśvān rakṣáso dhákṣi agne
1.076.03b     bhávā yajñā́nām abhiśastipā́
1.076.03c     áthā́ vaha sómapatiṃ háribhyām
1.076.03d     ātithyám asmai cakr̥mā sudā́vne

1.076.04a     prajā́vatā vácasā váhnir āsā́
1.076.04b     ā́ ca huvé ní ca satsīhá devaíḥ
1.076.04c     véṣi hotrám utá potráṃ yajatra
1.076.04d     bodhí prayantar janitar vásūnām

1.076.05a     yáthā víprasya mánuṣo havírbhir
1.076.05b     devā́m̐ áyajaḥ kavíbhiḥ kavíḥ sán
1.076.05c     evā́ hotaḥ satyatara tvám adyá
1.076.05d     ágne mandráyā juhúvā yajasva

77
1.077.01a     kathā́ dāśema agnáye kā́ asmai
1.077.01b     devájuṣṭā ucyate bhāmíne gī́
1.077.01c     yó mártiyeṣu amŕ̥ta r̥tā́
1.077.01d     hótā yájiṣṭha ít kr̥ṇóti devā́n

1.077.02a     yó adhvaréṣu śáṃtama r̥tā́
1.077.02b     hótā tám ū námobhir ā́ kr̥ṇudhvam
1.077.02c     agnír yád vér · mártiāya° devā́n
1.077.02d     sá cā bódhāti mánasā yajāti

1.077.03a     sá hí krátuḥ sá máriyaḥ sá sādhúr
1.077.03b     mitró ná bhūd · ádbhutasya rathī́
1.077.03c     tám médheṣu prathamáṃ devayántīr
1.077.03d     víśa úpa bruvate dasmám ā́rīḥ

1.077.04a     sá no nr̥ṇã́ṃ nŕ̥tamo riśā́
1.077.04b     agnír gíro ávasā vetu dhītím
1.077.04c     tánā ca yé maghávānaḥ śáviṣṭhā
1.077.04d     ́japrasūtā iṣáyanta mánma

1.077.05a     evá agnír gótamebhir r̥tā́
1.077.05b     víprebhir · astoṣṭa jātávedāḥ
1.077.05c     sá eṣu dyumnám pīpayat sá vā́jaṃ
1.077.05d     sá puṣṭíṃ yāti jóṣam ā́ cikitvā́n

78
1.078.01a     abhí tvā gótamā girā́
1.078.01b     ́tavedo vícarṣaṇe
1.078.01c     dyumnaír abhí prá ṇonumaḥ

1.078.02a     tám u tvā gótamo girā́
1.078.02b     rāyáskāmo duvasyati
1.078.02c     dyumnaír abhí prá ṇonumaḥ

1.078.03a     tám u tvā vājasā́tamam
1.078.03b     aṅgirasvád dhavāmahe
1.078.03c     dyumnaír abhí prá ṇonumaḥ

1.078.04a     tám u tvā vr̥trahántamaṃ
1.078.04b     yó dásyūm̐r avadhūnuṣé
1.078.04c     dyumnaír abhí prá ṇonumaḥ

1.078.05a     ávocāma ráhūgaṇā
1.078.05b     agnáye mádhumad vácaḥ
1.078.05c     dyumnaír abhí prá ṇonumaḥ

79
1.079.01a     híraṇyakeśo rájaso visāré
1.079.01b     áhir dhúnir vā́ta iva dhrájīmān
1.079.01c     śúcibhrājā · uṣáso návedā
1.079.01d     yáśasvatīr apasyúvo ná satyā́

1.079.02a     ā́ te suparṇā́ aminantam̐ évaiḥ
1.079.02b     kr̥ṣṇó nonāva vr̥ṣabhó yádīdám
1.079.02c     śivā́bhir ná smáyamānābhir ā́gāt
1.079.02d     pátanti míha stanáyanti abhrā́

1.079.03a     yád īm r̥tásya páyasā píyāno
1.079.03b     náyann r̥tásya pathíbhī rájiṣṭhaiḥ
1.079.03c     aryamā́ mitró váruṇaḥ párijmā
1.079.03d     tvácam pr̥ñcanti úparasya yónau

1.079.04a     ágne vā́jasya gómata
1.079.04b     ī́śānaḥ sahaso yaho
1.079.04c     asmé dhehi jātavedo máhi śrávaḥ

1.079.05a     sá idhānó vásuṣ kavír
1.079.05b     agnír īḷéniyo girā́
1.079.05c     revád asmábhya° purvaṇīka dīdihi

1.079.06a     kṣapó rājann utá tmánā
1.079.06b     ágne vástor utóṣásaḥ
1.079.06c     sá tigmajambha rakṣáso daha práti

1.079.07a     ávā no agna ūtíbhir
1.079.07b     gāyatrásya prábharmaṇi
1.079.07c     víśvāsu dhīṣú vandiya

1.079.08a     ā́ no agne rayím bhara
1.079.08b     satrāsā́haṃ váreṇiyam
1.079.08c     víśvāsu pr̥tsú duṣṭáram

1.079.09a     ā́ no agne sucetúnā
1.079.09b     rayíṃ viśvā́yupoṣasam
1.079.09c     mārḍīkáṃ dhehi jīváse

1.079.10a     prá pūtā́s tigmáśociṣe
1.079.10b     ́co gotami agnáye
1.079.10c     bhárasva sumnayúr gíraḥ

1.079.11a     yó no agne 'bhidā́sati
1.079.11b     ánti dūré padīṣṭá sáḥ
1.079.11c     asmā́kam íd vr̥dhé bhava

1.079.12a     sahasrākṣó vícarṣaṇir
1.079.12b     agnī́ rákṣāṃsi sedhati
1.079.12c     hótā gr̥ṇīta ukthíyaḥ

80
1.080.01a     itthā́ hí sóma ín máde
1.080.01b     brahmā́ cakā́ra várdhanam
1.080.01c     śáviṣṭha vajrin ójasā
1.080.01d     pr̥thivyā́ níḥ śaśā áhim
1.080.01e     árcann ánu svarā́jiyam

1.080.02a     sá tvāmadad vŕ̥ṣā mádaḥ
1.080.02b     sómaḥ śyenā́bhr̥taḥ sutáḥ
1.080.02c     yénā vr̥tráṃ nír adbhiyó
1.080.02d     jaghántha vajrin ójasā
1.080.02e     árcann ánu svarā́jiyam

1.080.03a     préhi abhī́hi dhr̥ṣṇuhí
1.080.03b     ná te vájro ní yaṃsate
1.080.03c     índra nr̥mṇáṃ hí te śávo
1.080.03d     háno vr̥tráṃ jáyā apó
1.080.03e     árcann ánu svarā́jiyam

1.080.04a     nír indra bhū́miyā ádhi
1.080.04b     vr̥tráṃ jaghantha nír diváḥ
1.080.04c     sr̥jā́ marútvatīr áva
1.080.04d     jīvádhanyā imā́ apó
1.080.04e     árcann ánu svarā́jiyam

1.080.05a     índro vr̥trásya dódhataḥ
1.080.05b     ́nuṃ vájreṇa hīḷitáḥ
1.080.05c     abhikrámyā́va jighnate
1.080.05d     apáḥ sármāya codáyann
1.080.05e     árcann ánu svarā́jiyam

1.080.06a     ádhi sā́nau ní jighnate
1.080.06b     vájreṇa śatáparvaṇā
1.080.06c     mandāná índro ándhasaḥ
1.080.06d     sákhibhyo gātúm ichati
1.080.06e     árcann ánu svarā́jiyam

1.080.07a     índra túbhyam íd adrivo
1.080.07b     ánuttaṃ vajri° vīríyam
1.080.07c     yád dha tyám māyínam mr̥gáṃ
1.080.07d     tám u tvám māyáyāvadhīr
1.080.07e     árcann ánu svarā́jiyam

1.080.08a     ví te vájrāso asthiran
1.080.08b     navatíṃ nāvíyā ánu
1.080.08c     mahát ta indra vīríyam
1.080.08d     bāhuvós te bálaṃ hitám
1.080.08e     árcann ánu svarā́jiyam

1.080.09a     sahásraṃ sākám arcata
1.080.09b     pári ṣṭobhata viṃśatíḥ
1.080.09c     śataínam ánv anonavur
1.080.09d     índrāya bráhma údyatam
1.080.09e     árcann ánu svarā́jiyam

1.080.10a     índro vr̥trásya táviṣīṃ
1.080.10b     nír ahan sáhasā sáhaḥ
1.080.10c     mahát tád asya paúṃsiyaṃ
1.080.10d     vr̥tráṃ jaghanvā́m̐ asr̥jad
1.080.10e     árcann ánu svarā́jiyam

1.080.11a     imé cit táva manyáve
1.080.11b     vépete bhiyásā mahī́
1.080.11c     yád indra vajrin ójasā
1.080.11d     vr̥trám marútvām̐ ávadhīr
1.080.11e     árcann ánu svarā́jiyam

1.080.12a     ná vépasā ná tanyatā́
1.080.12b     índraṃ vr̥tró ví bībhayat
1.080.12c     abhy ènaṃ vájra āyasáḥ
1.080.12d     sahásrabhr̥ṣṭir āyata
1.080.12e     árcann ánu svarā́jiyam

1.080.13a     yád vr̥tráṃ táva cāśániṃ
1.080.13b     vájreṇa samáyodhayaḥ
1.080.13c     áhim indra jíghāṃsato
1.080.13d     diví te badbadhe śávo
1.080.13e     árcann ánu svarā́jiyam

1.080.14a     abhiṣṭané te adrivo
1.080.14b     yát sthā́ jágac ca rejate
1.080.14c     tváṣṭā cit táva manyáva
1.080.14d     índra vevijyáte bhiyā́
1.080.14e     árcann ánu svarā́jiyam

1.080.15a     nahí nú yā́d adhīmási
1.080.15b     índraṃ kó vīríyā paráḥ
1.080.15c     tásmin nr̥mṇám utá krátuṃ
1.080.15d     devā́ ójāṃsi sáṃ dadhur
1.080.15e     árcann ánu svarā́jiyam

1.080.16a     ́m átharvā mánuṣ pitā́
1.080.16b     dadhiáṅ dhíyam átnata
1.080.16c     tásmin bráhmāṇi pūrváthā
1.080.16d     índra ukthā́ sám agmata
1.080.16e     árcann ánu svarā́jiyam

81
1.081.01a     índro mádāya vāvr̥dhe
1.081.01b     śávase vr̥trahā́ nŕ̥bhiḥ
1.081.01c     tám ín mahátsu ājíṣu
1.081.01d     utém árbhe havāmahe
1.081.01e     sá vā́jeṣu prá no 'viṣat

1.081.02a     ási hí vīra séniyo
1.081.02b     ási bhū́ri parādadíḥ
1.081.02c     ási dabhrásya cid vr̥dhó
1.081.02d     yájamānāya śikṣasi
1.081.02e     sunvaté bhū́ri te vásu

1.081.03a     yád udī́rata ājáyo
1.081.03b     dhr̥ṣṇáve dhīyate dhánā
1.081.03c     yukṣvā́ madacyútā hárī
1.081.03d     káṃ hánaḥ káṃ vásau dadho
1.081.03e     asmā́m̐ indra vásau dadhaḥ

1.081.04a     krátvā mahā́m̐ anuṣvadhám
1.081.04b     bhīmá ā́ vāvr̥dhe śávaḥ
1.081.04c     śriyá r̥ṣvá upākáyor
1.081.04d     ní śiprī́ hárivān dadhe
1.081.04e     hástayor vájram āyasám

1.081.05a     ā́ paprau pā́rthivaṃ rájo
1.081.05b     badbadhé rocanā́ diví
1.081.05c     ná tvā́vām̐ indra káś caná
1.081.05d     ná jātó ná janiṣyate
1.081.05e     áti víśvaṃ vavakṣitha

1.081.06a     yó aryó martabhójanam
1.081.06b     parādádāti dāśúṣe
1.081.06c     índro asmábhya° śikṣatu
1.081.06d     ví bhajā bhū́ri te vásu
1.081.06e     bhakṣīyá táva rā́dhasaḥ

1.081.07a     máde-made hí no dadír
1.081.07b     yūthā́ gávām r̥jukrátuḥ
1.081.07c     sáṃ gr̥bhāya purū́ śatā́
1.081.07d     ubhayāhastiyā́ vásu
1.081.07e     śiśīhí rāyá ā́ bhara

1.081.08a     mādáyasva suté sácā
1.081.08b     śávase śūra rā́dhase
1.081.08c     vidmā́ hí tvā purūvásum
1.081.08d     úpa kā́mān sasr̥jmáhe
1.081.08e     áthā no avitā́ bhava

1.081.09a     eté ta indra jantávo
1.081.09b     víśvam puṣyanti vā́riyam
1.081.09c     antár hí khyó jánānãm
1.081.09d     aryó védo ádāśuṣāṃ
1.081.09e     téṣāṃ no véda ā́ bhara

82
1.082.01a     úpo ṣú śr̥ṇuhī́ gíro
1.082.01b     mághavan mā́tathā iva
1.082.01c     yadā́ naḥ sūnŕ̥tāvataḥ
1.082.01d     kára ā́d artháyāsa íd
1.082.01e     yójā nú indra te hárī

1.082.02a     ákṣann ámīmadanta hí
1.082.02b     áva priyā́ adhūṣata
1.082.02c     ástoṣata svábhānavo
1.082.02d     víprā náviṣṭhayā matī́
1.082.02e     yójā nú indra te hárī

1.082.03a     susaṃdŕ̥śaṃ tuvā vayám
1.082.03b     mághavan vandiṣīmáhi
1.082.03c     prá nūnám pūrṇávandhura
1.082.03d     stutó yāhi váśām̐ ánu
1.082.03e     yójā nú indra te hárī

1.082.04a     sá ghā táṃ vŕ̥ṣaṇaṃ rátham
1.082.04b     ádhi tiṣṭhāti govídam
1.082.04c     yáḥ pā́traṃ hāriyojanám
1.082.04d     pūrṇám indra cíketati
1.082.04e     yójā nú indra te hárī

1.082.05a     yuktás te astu dákṣiṇa
1.082.05b     utá savyáḥ śatakrato
1.082.05c     téna jāyā́m úpa priyā́m
1.082.05d     mandānó yāhi ándhaso
1.082.05e     yójā nú indra te hárī

1.082.06a     yunájmi te bráhmaṇā keśínā hárī
1.082.06b     úpa prá yāhi dadhiṣé gábhastiyoḥ
1.082.06c     út tvā sutā́so rabhasā́ amandiṣuḥ
1.082.06d     pūṣaṇvā́n vajrin sám u pátniyāmadaḥ

83
1.083.01a     áśvāvati prathamó góṣu gachati
1.083.01b     suprāvī́r indra mártiyas távotíbhiḥ
1.083.01c     tám ít pr̥ṇakṣi vásunā bhávīyasā
1.083.01d     síndhum ā́po yáthābhíto vícetasaḥ

1.083.02a     ā́po ná devī́r úpa yanti hotríyam
1.083.02b     aváḥ paśyanti vítataṃ yáthā rájaḥ
1.083.02c     prācaír devā́saḥ prá ṇayanti devayúm
1.083.02d     brahmapríyaṃ joṣayante varā́ iva

1.083.03a     ádhi dváyor adadhā ukthíyaṃ váco
1.083.03b     yatásrucā mithunā́́ saparyátaḥ
1.083.03c     ásaṃyatto vraté te kṣeti púṣyati
1.083.03d     bhadrā́ śaktír yájamānāya sunvaté

1.083.04a     ā́d áṅgirāḥ prathamáṃ dadhire váya
1.083.04b     iddhā́gnayaḥ śámiyā yé sukr̥tyáyā
1.083.04c     sárvam paṇéḥ sám avindanta bhójanam
1.083.04d     áśvāvantaṃ gómantam ā́ paśúṃ náraḥ

1.083.05a     yajñaír átharvā prathamáḥ pathás tate
1.083.05b     tátaḥ sū́ryo vratapā́ vená ā́jani
1.083.05c     ā́́ ājad uśánā kāviyáḥ sácā
1.083.05d     yamásya jātám amŕ̥taṃ yajāmahe

1.083.06a     barhír vā yát suapatyā́ya vr̥jyáte
1.083.06b     arkó vā · ślókam āghóṣate diví
1.083.06c     grā́vā yátra vádati kārúr ukthíyas
1.083.06d     tásyéd índro abhipitvéṣu raṇyati

84
1.084.01a     ásāvi sóma indra te
1.084.01b     śáviṣṭha dhr̥ṣṇav ā́ gahi
1.084.01c     ā́ tvā pr̥ṇaktu indriyáṃ
1.084.01d     rájaḥ sū́ryo ná raśmíbhiḥ

1.084.02a     índram íd dhárī vahato
1.084.02b     ápratidhr̥ṣṭaśavasam
1.084.02c     ŕ̥ṣīṇāṃ ca stutī́r úpa
1.084.02d     yajñáṃ ca mā́nuṣāṇãm

1.084.03a     ā́ tiṣṭha vr̥trahan ráthaṃ
1.084.03b     yuktā́ te bráhmaṇā hárī
1.084.03c     arvācī́naṃ sú te máno
1.084.03d     grā́vā kr̥ṇotu vagnúnā

1.084.04a     imám indra sutám piba
1.084.04b     jyéṣṭham ámartiyam mádam
1.084.04c     śukrásya tvābhí akṣaran
1.084.04d     dhā́rā r̥tásya sā́dane

1.084.05a     índrāya nūnám arcata
1.084.05b     ukthā́ni ca bravītana
1.084.05c     sutā́ amatsur índavo
1.084.05d     jyéṣṭhaṃ namasyatā sáhaḥ

1.084.06a     nákiṣ ṭuvád rathī́taro
1.084.06b     hárī yád indra yáchase
1.084.06c     nákiṣ ṭuvā́nu majmánā
1.084.06d     nákiḥ suáśva ānaśe

1.084.07a     yá éka íd vidáyate
1.084.07b     vásu mártāya dāśúṣe
1.084.07c     ī́śāno ápratiṣkuta índro aṅgá

1.084.08a     kadā́ mártam arādhásam
1.084.08b     padā́ kṣúmpam iva sphurat
1.084.08c     kadā́ naḥ śuśravad gíra índro aṅgá

1.084.09a     yáś cid dhí tvā bahúbhya ā́
1.084.09b     sutā́vām̐ āvívāsati
1.084.09c     ugráṃ tát patyate śáva índro aṅgá

1.084.10a     svādór itthā́ viṣūváto
1.084.10b     mádhvaḥ pibanti gauríyaḥ
1.084.10c     ́ índreṇa sayā́varīr
1.084.10d     vŕ̥ṣṇā mádanti śobháse
1.084.10e     vásvīr ánu svarā́jiyam

1.084.11a     ́ asya pr̥śanāyúvaḥ
1.084.11b     sómaṃ śrīṇanti pŕ̥śnayaḥ
1.084.11c     priyā́ índrasya dhenávo
1.084.11d     vájraṃ hinvanti sā́yakaṃ
1.084.11e     vásvīr ánu svarā́jiyam

1.084.12a     ́ asya námasā sáhaḥ
1.084.12b     saparyánti prácetasaḥ
1.084.12c     vratā́ni asya saścire
1.084.12d     purū́ṇi pūrvácittaye
1.084.12e     vásvīr ánu svarā́jiyam

1.084.13a     índro dadhīcó asthábhir
1.084.13b     vr̥trā́ṇi ápratiṣkutaḥ
1.084.13c     jaghā́na navatī́r náva

1.084.14a     ichánn áśvasya yác chíraḥ
1.084.14b     párvateṣu ápaśritam
1.084.14c     tád vidac charyaṇā́vati

1.084.15a     átrā́ha gór amanvata
1.084.15b     ́ma tváṣṭur apīcíyam
1.084.15c     itthā́ candrámaso gr̥hé

1.084.16a     kó adyá yuṅkte dhurí gā́ r̥tásya
1.084.16b     śímīvato bhāmíno durhr̥ṇāyū́n
1.084.16c     āsánniṣūn hr̥tsuváso mayobhū́n
1.084.16d     yá eṣām bhr̥tyā́m r̥ṇádhat sá jīvāt

1.084.17a     ká īṣate tujyáte kó bibhāya
1.084.17b     kó maṃsate sántam índraṃ kó ánti
1.084.17c     kás tokā́ya ká íbhāyotá rāyé
1.084.17d     ádhi bravat tanúve kó jánāya

1.084.18a     kó agním īṭṭe havíṣā ghr̥téna
1.084.18b     srucā́ yajātā r̥túbhir dhruvébhiḥ
1.084.18c     kásmai devā́ ā́ vahān āśú hóma
1.084.18d     kó maṃsate vītíhotraḥ sudeváḥ

1.084.19a     tuvám aṅgá prá śaṃsiṣo
1.084.19b     deváḥ śaviṣṭha mártiyam
1.084.19c     ná tvád anyó maghavann asti marḍitā́
1.084.19d     índra brávīmi te vácaḥ

1.084.20a     ́ te rā́dhāṃsi mā́ ta ūtáyo vaso
1.084.20b     asmā́n kádā canā́ dabhan
1.084.20c     víśvā ca na upamimīhí mānuṣa
1.084.20d     vásūni carṣaṇíbhya ā́

85
1.085.01a     prá yé śúmbhante jánayo ná sáptayo
1.085.01b     ́man rudrásya sūnávaḥ sudáṃsasaḥ
1.085.01c     ródasī hí marútaś cakriré vr̥dhé
1.085.01d     mádanti vīrā́ vidátheṣu ghŕ̥ṣvayaḥ

1.085.02a     tá ukṣitā́so mahimā́nam āśata
1.085.02b     diví rudrā́so ádhi cakrire sádaḥ
1.085.02c     árcanto arkáṃ janáyanta indriyám
1.085.02d     ádhi śríyo dadhire pŕ̥śnimātaraḥ

1.085.03a     gómātaro yác chubháyante añjíbhis
1.085.03b     tanū́ṣu śubhrā́ dadhire virúkmataḥ
1.085.03c     ́dhante víśvam abhimātínam ápa
1.085.03d     vártmāni eṣām ánu rīyate ghr̥tám

1.085.04a     ví yé bhrā́jante súmakhāsa r̥ṣṭíbhiḥ
1.085.04b     pracyāváyanto ácyutā cid ójasā
1.085.04c     manojúvo yán maruto rátheṣu ā́
1.085.04d     vŕ̥ṣavrātāsaḥ pŕ̥ṣatīr áyugdhuvam

1.085.05a     prá yád rátheṣu pŕ̥ṣatīr áyugdhvaṃ
1.085.05b     ́je ádrim maruto raṃháyantaḥ
1.085.05c     utā́ruṣásya ví ṣiyanti dhā́rāś
1.085.05d     cármevodábhir ví undanti bhū́ma

1.085.06a     ā́ vo vahantu sáptayo raghuṣyádo
1.085.06b     raghupátvānaḥ prá jigāta bāhúbhiḥ
1.085.06c     ́datā́ barhír urú vaḥ sádas kr̥tám
1.085.06d     mādáyadhvam maruto mádhvo ándhasaḥ

1.085.07a     té 'vardhanta svátavaso mahitvanā́
1.085.07b     ā́́kaṃ tasthúr urú cakrire sádaḥ
1.085.07c     víṣṇur yád dhā́vad vŕ̥ṣaṇam madacyútaṃ
1.085.07d     váyo ná sīdann ádhi barhíṣi priyé

1.085.08a     śū́rā ivéd yúyudhayo ná jágmayaḥ
1.085.08b     śravasyávo ná pŕ̥tanāsu yetire
1.085.08c     bháyante víśvā bhúvanā marúdbhiyo
1.085.08d     ́jāna iva tveṣásaṃdr̥śo náraḥ

1.085.09a     tváṣṭā yád vájraṃ súkr̥taṃ hiraṇyáyaṃ
1.085.09b     sahásrabhr̥ṣṭiṃ suápā ávartayat
1.085.09c     dhattá índro nári ápāṃsi kártave
1.085.09d     áhan vr̥tráṃ nír apā́m aubjad arṇavám

1.085.10a     ūrdhváṃ nunudre avatáṃ tá ójasā
1.085.10b     dādr̥hāṇáṃ cid bibhidur ví párvatam
1.085.10c     dhámanto vāṇám marútaḥ sudā́navo
1.085.10d     máde sómasya ráṇiyāni cakrire

1.085.11a     jihmáṃ nunudre avatáṃ táyā diśā́
1.085.11b     ásiñcann útsaṃ gótamāya tr̥ṣṇáje
1.085.11c     ā́ gachantīm ávasā citrábhānavaḥ
1.085.11d     ́maṃ víprasya tarpayanta dhā́mabhiḥ

1.085.12a     ́ vaḥ śárma śaśamānā́ya sánti
1.085.12b     tridhā́tūni dāśúṣe yachatā́dhi
1.085.12c     asmábhyaṃ tā́ni maruto ví yanta
1.085.12d     rayíṃ no dhatta vr̥ṣaṇaḥ suvī́ram

86
1.086.01a     máruto yásya hí kṣáye
1.086.01b     pāthā́ divó vimahasaḥ
1.086.01c     sá sugopā́tamo jánaḥ

1.086.02a     yajñaír vā yajñavāhaso
1.086.02b     víprasya vā matīnã́m
1.086.02c     márutaḥ śr̥ṇutā́ hávam

1.086.03a     utá vā yásya vājíno
1.086.03b     ánu vípram átakṣata
1.086.03c     sá gántā gómati vrajé

1.086.04a     asyá vīrásya barhíṣi
1.086.04b     sutáḥ sómo díviṣṭiṣu
1.086.04c     ukthám mádaś ca śasyate

1.086.05a     asyá śroṣantu ā́ bhúvo
1.086.05b     víśvā yáś carṣaṇī́r abhí
1.086.05c     ́raṃ cit sasrúṣīr íṣaḥ

1.086.06a     pūrvī́bhir hí dadāśimá
1.086.06b     śarádbhir maruto vayám
1.086.06c     ávobhiś carṣaṇīnã́m

1.086.07a     subhágaḥ sá prayajyavo
1.086.07b     máruto astu mártiyaḥ
1.086.07c     yásya práyāṃsi párṣatha

1.086.08a     śaśamānásya vā naraḥ
1.086.08b     svédasya satyaśavasaḥ
1.086.08c     vidā́́masya vénataḥ

1.086.09a     yūyáṃ tát satyaśavasa
1.086.09b     āvíṣ karta mahitvanā́
1.086.09c     vídhyatā vidyútā rákṣaḥ

1.086.10a     ́hatā gúhiyaṃ támo
1.086.10b     ví yāta víśvam atríṇam
1.086.10c     jyótiṣ kartā yád uśmási

87
1.087.01a     prátvakṣasaḥ prátavaso virapśíno
1.087.01b     ánānatā ávithurā r̥jīṣíṇaḥ
1.087.01c     júṣṭatamāso nŕ̥tamāso añjíbhir
1.087.01d     ví ānajre ké cid usrā́ iva stŕ̥bhiḥ

1.087.02a     upahvaréṣu yád ácidhuvaṃ yayíṃ
1.087.02b     váya iva marutaḥ kéna cit pathā́
1.087.02c     ścótanti kóśā úpa vo rátheṣu ā́
1.087.02d     ghr̥tám ukṣatā mádhuvarṇam árcate

1.087.03a     praíṣām ájmeṣu vithuréva rejate
1.087.03b     bhū́mir yā́meṣu yád dha yuñjáte śubhé
1.087.03c     té krīḷáyo dhúnayo bhrā́jadr̥ṣṭayaḥ
1.087.03d     svayám mahitvám panayanta dhū́tayaḥ

1.087.04a     sá hí svasŕ̥t pŕ̥ṣadaśvo yúvā gaṇó
1.087.04b     ayā́ īśānás táviṣībhir ā́vr̥taḥ
1.087.04c     ási satyá r̥ṇayā́vā ánediyo
1.087.04d     asyā́ dhiyáḥ prāvitā́thā vŕ̥ṣā gaṇáḥ

1.087.05a     pitúḥ pratnásya jánmanā vadāmasi
1.087.05b     sómasya jihvā́ prá jigāti cákṣasā
1.087.05c     yád īm índraṃ śámi ŕ̥kvāṇa ā́śata
1.087.05d     ā́d ín nā́māni yajñíyāni dadhire

1.087.06a     śriyáse kám bhānúbhiḥ sám mimikṣire
1.087.06b     té raśmíbhis tá ŕ̥kvabhiḥ sukhādáyaḥ
1.087.06c     té vā́śīmanta iṣmíṇo ábhīravo
1.087.06d     vidré priyásya mā́rutasya dhā́manaḥ

88
1.088.01a     ā́ vidyúnmadbhir marutaḥ
1.088.01b     suarkaí ráthebhir yāta
1.088.01c     r̥ṣṭimádbhir áśvaparṇaiḥ
1.088.01d     ā́ várṣiṣṭhayā na iṣā́
1.088.01e     váyo ná paptatā sumāyāḥ

1.088.02a     té aruṇébhir váram ā́ piśáṅgaiḥ
1.088.02b     śubhé káṃ yānti rathatū́rbhir áśvaiḥ
1.088.02c     rukmó ná citráḥ svádhitīvān
1.088.02d     pavyā́ ráthasya jaṅghananta bhū́ma

1.088.03a     śriyé káṃ vo ádhi tanū́ṣu vā́śīr
1.088.03b     medhā́ vánā ná kr̥ṇavanta ūrdhvā́
1.088.03c     yuṣmábhyaṃ · kám marutaḥ sujātās
1.088.03d     tuvidyumnā́so dhanayante ádrim

1.088.04a     áhāni gŕ̥dhrāḥ pári ā́ va ā́gur
1.088.04b     imā́ṃ dhíyaṃ vārkāriyā́ṃ ca devī́m
1.088.04c     bráhma kr̥ṇvánto gótamāso arkaír
1.088.04d     ūrdhváṃ nunudra utsadhím píbadhyai

1.088.05a     etát tiyán ná yójanam aceti
1.088.05b     sasvár ha yán maruto gótamo vaḥ
1.088.05c     páśyan híraṇyacakrān
1.088.05d     áyodaṃṣṭrān vidhā́vato varā́hūn

1.088.06a     eṣā́ syā́ vo maruto anubhartrī́
1.088.06b     práti ṣṭobhati vāgháto ná vā́ṇī
1.088.06c     ástobhayad vŕ̥thā āsām
1.088.06d     ánu svadhā́ṃ gábhastiyoḥ

89
1.089.01a     ā́ no bhadrā́ḥ krátavo yantu viśváto
1.089.01b     ádabdhāso áparītāsa udbhídaḥ
1.089.01c     devā́ no yáthā sádam íd vr̥dhé ásann
1.089.01d     áprāyuvo rakṣitā́ro divé-dive

1.089.02a     devā́nām bhadrā́ sumatír r̥jūyatā́
1.089.02b     devā́nāṃ rātír abhí no ní vartatām
1.089.02c     devā́nāṃ sakhyám úpa sedimā vayáṃ
1.089.02d     devā́ na ā́yuḥ prá tirantu jīváse

1.089.03a     ́n pū́rvayā nivídā hūmahe vayám
1.089.03b     bhágam mitrám áditiṃ dákṣam asrídham
1.089.03c     aryamáṇaṃ váruṇaṃ sómam aśvínā
1.089.03d     sárasvatī naḥ subhágā máyas karat

1.089.04a     tán no vā́to mayobhú vātu bheṣajáṃ
1.089.04b     tán mātā́ pr̥thivī́ tát pitā́ diyaúḥ
1.089.04c     tád grā́vāṇaḥ somasúto mayobhúvas
1.089.04d     tád aśvinā śr̥ṇutaṃ dhiṣṇiyā yuvám

1.089.05a     tám ī́śānaṃ jágatas tasthúṣas pátiṃ
1.089.05b     dhiyaṃjinvám ávase hūmahe vayám
1.089.05c     pūṣā́ no yáthā védasām ásad vr̥dhé
1.089.05d     rakṣitā́ pāyúr ádabdhaḥ suastáye

1.089.06a     suastí na · índro vr̥ddháśravāḥ
1.089.06b     suastí naḥ · pūṣā́ viśvávedāḥ
1.089.06c     suastí nas tā́rkṣyo áriṣṭanemiḥ
1.089.06d     suastí no bŕ̥haspátir dadhātu

1.089.07a     pŕ̥ṣadaśvā marútaḥ pŕ̥śnimātaraḥ
1.089.07b     śubhaṃyā́vāno vidátheṣu jágmayaḥ
1.089.07c     agnijihvā́ mánavaḥ sū́racakṣaso
1.089.07d     víśve no devā́ ávasā́ gamann ihá

1.089.08a     bhadráṃ kárṇebhiḥ śr̥ṇuyāma devā
1.089.08b     bhadrám paśyema akṣábhir yajatrāḥ
1.089.08c     sthiraír áṅgais tuṣṭuvā́ṃsas tanū́bhir
1.089.08d     ví aśema deváhitaṃ yád ā́yuḥ

1.089.09a     śatám ín nú śarádo ánti devā
1.089.09b     yátrā naś cakrā́ jarásaṃ tanū́nām
1.089.09c     putrā́so yátra pitáro bhávanti
1.089.09d     ́ no madhyā́ rīriṣatā́yu° gántoḥ

1.089.10a     áditir dyaúr áditir antárikṣam
1.089.10b     áditir mātā́ sá pitā́ sá putráḥ
1.089.10c     víśve devā́ áditiḥ páñca jánā
1.089.10d     áditir jātám áditir jánitvam

90
1.090.01a     r̥junītī́ no váruṇo
1.090.01b     mitró nayatu vidvā́n
1.090.01c     aryamā́ devaíḥ sajóṣāḥ

1.090.02a     té hí vásvo vásavānās
1.090.02b     té ápramūrā máhobhiḥ
1.090.02c     vratā́ rakṣante viśvā́

1.090.03a     té asmábhyaṃ śárma yaṃsann
1.090.03b     amŕ̥tā mártiyebhiyaḥ
1.090.03c     ́dhamānā ápa dvíṣaḥ

1.090.04a     ví naḥ patháḥ suvitā́ya
1.090.04b     ciyántu índro marútaḥ
1.090.04c     pūṣā́ bhágo vándiyāsaḥ

1.090.05a     utá no dhíyo góagrāḥ
1.090.05b     ́ṣan víṣṇav évayāvaḥ
1.090.05c     kártā naḥ suastimátaḥ

1.090.06a     mádhu vā́tā r̥tāyaté
1.090.06b     mádhu kṣaranti síndhavaḥ
1.090.06c     ́dhvīr naḥ santu óṣadhīḥ

1.090.07a     mádhu náktam utóṣáso
1.090.07b     mádhumat pā́rthivaṃ rájaḥ
1.090.07c     mádhu dyaúr astu naḥ pitā́

1.090.08a     mádhumān no vánaspátir
1.090.08b     mádhumām̐ astu sū́riyaḥ
1.090.08c     ́dhvīr gā́vo bhavantu naḥ

1.090.09a     śáṃ no mitráḥ śáṃ váruṇaḥ
1.090.09b     śáṃ no bhavatu aryamā́
1.090.09c     śáṃ na índro bŕ̥haspátiḥ
1.090.09d     śáṃ no víṣṇur urukramáḥ

91
1.091.01a     tuváṃ soma prá cikito manīṣā́
1.091.01b     tuváṃ rájiṣṭham ánu neṣi pánthām
1.091.01c     táva práṇītī pitáro na indo
1.091.01d     devéṣu rátnam abhajanta dhī́rāḥ

1.091.02a     tuváṃ soma krátubhiḥ sukrátur bhūs
1.091.02b     tuváṃ dákṣaiḥ sudákṣo viśvávedāḥ
1.091.02c     tuváṃ vŕ̥ṣā vr̥ṣatvébhir mahitvā́
1.091.02d     dyumnébhir dyumní abhavo nr̥cákṣāḥ

1.091.03a     ́jño nú te váruṇasya vratā́ni
1.091.03b     br̥hád gabhīráṃ táva soma dhā́ma
1.091.03c     śúciṣ ṭvám asi priyó ná mitró
1.091.03d     dakṣā́yiyo aryamévāsi soma

1.091.04a     ́ te dhā́māni diví yā́ pr̥thivyā́
1.091.04b     ́ párvateṣu óṣadhīṣu apsú
1.091.04c     tébhir no víśvaiḥ sumánā áheḷan
1.091.04d     ́jan soma práti havyā́ gr̥bhāya

1.091.05a     tuváṃ somāsi sátpatis
1.091.05b     tuváṃ rā́jotá vr̥trahā́
1.091.05c     tuvám bhadró asi krátuḥ

1.091.06a     tuváṃ ca soma no váśo
1.091.06b     jīvā́tuṃ ná marāmahe
1.091.06c     priyástotro vánaspátiḥ

1.091.07a     tuváṃ soma mahé bhágaṃ
1.091.07b     tuváṃ yū́na r̥tāyaté
1.091.07c     dákṣaṃ dadhāsi jīváse

1.091.08a     tuváṃ naḥ soma viśváto
1.091.08b     rákṣā rājann aghāyatáḥ
1.091.08c     ná riṣyet tvā́vataḥ sákhā

1.091.09a     sóma yā́s te mayobhúva
1.091.09b     ūtáyaḥ sánti dāśúṣe
1.091.09c     ́bhir no avitā́ bhava

1.091.10a     imáṃ yajñám idáṃ váco
1.091.10b     jujuṣāṇá upā́gahi
1.091.10c     sóma tváṃ no vr̥dhé bhava

1.091.11a     sóma gīrbhíṣ ṭuvā vayáṃ
1.091.11b     vardháyāmo vacovídaḥ
1.091.11c     sumr̥̄ḷīkó+ na ā́ viśa

1.091.12a     gayasphā́no amīvahā́
1.091.12b     vasuvít puṣṭivárdhanaḥ
1.091.12c     sumitráḥ soma no bhava

1.091.13a     sóma rārandhí no hr̥dí
1.091.13b     ́vo ná yávaseṣu ā́
1.091.13c     márya iva svá okíye

1.091.14a     yáḥ soma sakhiyé táva
1.091.14b     rāráṇad deva mártiyaḥ
1.091.14c     táṃ dákṣaḥ sacate kavíḥ

1.091.15a     uruṣyā́ ṇo abhíśasteḥ
1.091.15b     sóma ní pāhi áṃhasaḥ
1.091.15c     sákhā suśéva edhi naḥ

1.091.16a     ā́ pyāyasva sám etu te
1.091.16b     viśvátaḥ soma vŕ̥ṣṇiyam
1.091.16c     bhávā vā́jasya saṃgathé

1.091.17a     ā́ pyāyasva madintama
1.091.17b     sóma víśvebhir aṃśúbhiḥ
1.091.17c     bhávā naḥ suśrávastamaḥ sákhā vr̥dhé

1.091.18a     sáṃ te páyāṃsi sám u yantu vā́jāḥ
1.091.18b     sáṃ vŕ̥ṣṇiyāni abhimātiṣā́haḥ
1.091.18c     āpyā́yamāno amŕ̥tāya soma
1.091.18d     diví śrávāṃsi uttamā́ni dhiṣva

1.091.19a     ́ te dhā́māni havíṣā yájanti
1.091.19b     ́ te víśvā paribhū́r astu yajñám
1.091.19c     gayasphā́naḥ pratáraṇaḥ suvī́ro
1.091.19d     ávīrahā prá carā soma dúryān

1.091.20a     sómo dhenúṃ sómo árvantam āśúṃ
1.091.20b     sómo vīráṃ karmaṇíyaṃ dadāti
1.091.20c     sādaníyaṃ vidathíyaṃ sabhéyam
1.091.20d     pitr̥śrávaṇaṃ yó dádāśad asmai

1.091.21a     áṣāḷhaṃ yutsú pŕ̥tanāsu pápriṃ
1.091.21b     suvarṣā́m apsā́ṃ vr̥jánasya gopā́m
1.091.21c     bhareṣujā́ṃ sukṣitíṃ suśrávasaṃ
1.091.21d     jáyantaṃ tvā́m ánu madema soma

1.091.22a     tuvám imā́ óṣadhīḥ soma víśvās
1.091.22b     tuvám apó ajanayas tuváṃ gā́
1.091.22c     tvám ā́ tatantha urú antárikṣaṃ
1.091.22d     tuváṃ jyótiṣā ví támo vavartha

1.091.23a     devéna no mánasā deva soma
1.091.23b     rāyó bhāgáṃ sahasāvann abhí yudhya
1.091.23c     ́ tvā́ tanad ī́śiṣe vīríyasya
1.091.23d     ubháyebhyaḥ prá cikitsā gáviṣṭau

92
1.092.01a     etā́ u tyā́ uṣásaḥ ketúm akrata
1.092.01b     ́rve árdhe rájaso bhānúm añjate
1.092.01c     niṣkr̥ṇvānā́ ā́yudhānīva dhr̥ṣṇávaḥ
1.092.01d     práti gā́vo áruṣīr yanti mātáraḥ

1.092.02a     úd apaptann aruṇā́ bhānávo vŕ̥thā
1.092.02b     suāyújo áruṣīr gā́ ayukṣata
1.092.02c     ákrann uṣā́so vayúnāni pūrváthā
1.092.02d     rúśantam bhānúm áruṣīr aśiśrayuḥ

1.092.03a     árcanti nā́rīr apáso ná viṣṭíbhiḥ
1.092.03b     samānéna yójanenā́ parāvátaḥ
1.092.03c     íṣaṃ váhantīḥ sukŕ̥te sudā́nave
1.092.03d     víśvéd áha yájamānāya sunvaté

1.092.04a     ádhi péśāṃsi vapate nr̥tū́r iva
1.092.04b     áporṇute vákṣa usréva bárjaham
1.092.04c     jyótir víśvasmai bhúvanāya kr̥ṇvatī́
1.092.04d     ́vo ná vrajáṃ ví uṣā́ āvar támaḥ

1.092.05a     práti arcī́ rúśad asyā adarśi
1.092.05b     ví tiṣṭhate bā́dhate kr̥ṣṇám ábhvam
1.092.05c     sváruṃ ná péśo vidátheṣu añjáñ
1.092.05d     citráṃ divó duhitā́ bhānúm aśret

1.092.06a     átāriṣma támasas pārám asyá
1.092.06b     uṣā́ uchántī vayúnā kr̥ṇoti
1.092.06c     śriyé chándo ná smayate vibhātī́
1.092.06d     suprátīkā saumanasā́yājīgaḥ

1.092.07a     bhã́svatī nayitrī́+ sūnŕ̥tānāṃ
1.092.07b     divá stave duhitā́ gótamebhiḥ
1.092.07c     prajā́vato nr̥váto áśvabudhyān
1.092.07d     úṣo góagrām̐ úpa māsi vā́jān

1.092.08a     úṣas tám aśyāṃ yaśásaṃ suvī́raṃ
1.092.08b     dāsápravargaṃ rayím áśvabudhyam
1.092.08c     sudáṃsasā śrávasā yā́ vibhā́si
1.092.08d     ́japrasūtā subhage br̥hántam

1.092.09a     víśvāni devī́ bhúvanābhicákṣyā
1.092.09b     pratīcī́ cákṣur urviyā́ ví bhāti
1.092.09c     víśvaṃ jīváṃ caráse bodháyantī
1.092.09d     víśvasya vā́cam avidan manāyóḥ

1.092.10a     púnaḥ-punar jā́yamānā purāṇī́
1.092.10b     samānáṃ várṇam abhí śúmbhamānā
1.092.10c     śvaghnī́va kr̥tnúr víja āminānā́
1.092.10d     mártasya devī́ jaráyanti ā́yuḥ

1.092.11a     viūrṇvatī́ divó ántām̐ abodhi
1.092.11b     ápa svásāraṃ sanutár yuyoti
1.092.11c     praminatī́ manuṣíyā yugā́ni
1.092.11d     yóṣā jārásya cákṣasā ví bhāti

1.092.12a     paśū́n ná citrā́ subhágā prathānā́
1.092.12b     síndhur ná kṣóda urviyā́ ví aśvait
1.092.12c     áminatī daíviyāni vratā́ni
1.092.12d     ́ryasya ceti raśmíbhir dr̥śānā́

1.092.13a     úṣas tác citrám ā́ bhara
1.092.13b     asmábhyaṃ vājinīvati
1.092.13c     yéna tokáṃ ca tánayaṃ ca dhā́mahe

1.092.14a     úṣo adyéhá gomati
1.092.14b     áśvāvati vibhāvari
1.092.14c     revád asmé ví ucha sūnr̥tāvati

1.092.15a     yukṣvā́ hí vājinīvati
1.092.15b     áśvām̐ adyā́ruṇā́m̐ uṣaḥ
1.092.15c     áthā no víśvā saúbhagāni ā́ vaha

1.092.16a     áśvinā vartír asmád ā́
1.092.16b     gómad dasrā híraṇyavat
1.092.16c     arvā́g ráthaṃ sámanasā ní yachatam

1.092.17a     ́v itthā́ ślókam ā́ divó
1.092.17b     jyótir jánāya cakráthuḥ
1.092.17c     ā́ na ū́rjaṃ vahatam aśvinā yuvám

1.092.18a     éhá devā́ mayobhúvā
1.092.18b     dasrā́ híraṇyavartanī
1.092.18c     uṣarbúdho vahantu sómapītaye

93
1.093.01a     ágnīṣomāv imáṃ sú me
1.093.01b     śr̥ṇutáṃ vr̥ṣaṇā hávam
1.093.01c     práti sūktā́ni haryatam
1.093.01d     bhávataṃ dāśúṣe máyaḥ

1.093.02a     ágnīṣomā yó adyá vām
1.093.02b     idáṃ vácaḥ saparyáti
1.093.02c     tásmai dhattaṃ suvī́riyaṃ
1.093.02d     gávām póṣaṃ suáśviyam

1.093.03a     ágnīṣomā yá ā́hutiṃ
1.093.03b     yó vāṃ dā́śād dhavíṣkr̥tim
1.093.03c     sá prajáyā suvī́riyaṃ
1.093.03d     víśvam ā́yur ví aśnavat

1.093.04a     ágnīṣomā céti tád vīríyaṃ vāṃ
1.093.04b     yád ámuṣṇītam avasám paṇíṃ gā́
1.093.04c     ávātiratam bŕ̥sayasya śéṣo
1.093.04d     ávindataṃ jyótir ékam bahúbhyaḥ

1.093.05a     yuvám etā́ni diví rocanā́ni
1.093.05b     agníś ca soma sákratū adhattam
1.093.05c     yuváṃ síndhūm̐r abhíśaster avadyā́d
1.093.05d     ágnīṣomāv ámuñcataṃ gr̥bhītā́n

1.093.06a     ā́nyáṃ divó mātaríśvā jabhāra
1.093.06b     ámathnād anyám pári śyenó ádreḥ
1.093.06c     ágnīṣomā bráhmaṇā vāvr̥dhānā́
1.093.06d     urúṃ yajñā́ya cakrathur ulokám

1.093.07a     ágnīṣomā havíṣaḥ prásthitasya
1.093.07b     vītáṃ háryataṃ vr̥ṣaṇā juṣéthām
1.093.07c     suśármāṇā suávasā hí bhūtám
1.093.07d     áthā dhattaṃ yájamānāya śáṃ yóḥ

1.093.08a     yó agnī́ṣómā havíṣā saparyā́d
1.093.08b     devadrī́cā mánasā yó ghr̥téna
1.093.08c     tásya vratáṃ rakṣatam pātám áṃhaso
1.093.08d     viśé jánāya máhi śárma yachatam

1.093.09a     ágnīṣomā sávedasā
1.093.09b     sáhūtī vanataṃ gíraḥ
1.093.09c     sáṃ devatrā́ babhūvathuḥ

1.093.10a     ágnīṣomāv anéna vāṃ
1.093.10b     yó vāṃ ghr̥téna dā́śati
1.093.10c     tásmai dīdayatam br̥hát

1.093.11a     ágnīṣomāv imā́ni no
1.093.11b     yuváṃ havyā́ jujoṣatam
1.093.11c     ā́ yātam úpa naḥ sácā

1.093.12a     ágnīṣomā pipr̥tám árvato na
1.093.12b     ā́ pyāyantām usríyā havyasū́daḥ
1.093.12c     asmé bálāni maghávatsu dhattaṃ
1.093.12d     kr̥ṇutáṃ no adhvaráṃ śruṣṭimántam

94
1.094.01a     imáṃ stómam árhate jātávedase
1.094.01b     rátham iva sám mahemā manīṣáyā
1.094.01c     bhadrā́ hí naḥ prámatir asya saṃsádi
1.094.01d     ágne sakhyé mā́ riṣāmā vayáṃ táva

1.094.02a     yásmai tuvám āyájase sá sādhati
1.094.02b     anarvā́ kṣeti dádhate suvī́riyam
1.094.02c     sá tūtāva naínam aśnoti aṃhatír
1.094.02d     ágne sakhyé mā́ riṣāmā vayáṃ táva

1.094.03a     śakéma tvā samídhaṃ sādháyā dhíyas
1.094.03b     tuvé devā́ havír adanti ā́hutam
1.094.03c     tvám ādityā́m̐ ā́ vaha tā́n hí uśmási
1.094.03d     ágne sakhyé mā́ riṣāmā vayáṃ táva

1.094.04a     bhárāmedhmáṃ kr̥ṇávāmā havī́ṃṣi te
1.094.04b     citáyantaḥ párvaṇā-parvaṇā vayám
1.094.04c     jīvā́tave prataráṃ sādhayā dhíyo
1.094.04d     ágne sakhyé mā́ riṣāmā vayáṃ táva

1.094.05a     viśā́ṃ gopā́ asya caranti jantávo
1.094.05b     dvipác ca yád utá cátuṣpad aktúbhiḥ
1.094.05c     citráḥ praketá uṣáso mahā́m̐ asi
1.094.05d     ágne sakhyé mā́ riṣāmā vayáṃ táva

1.094.06a     tvám adhvaryúr utá hótāsi pūrviyáḥ
1.094.06b     praśāstā́ pótā janúṣā puróhitaḥ
1.094.06c     víśvā vidvā́m̐ ā́rtvijyā dhīra puṣyasi
1.094.06d     ágne sakhyé mā́ riṣāmā vayáṃ táva

1.094.07a     yó viśvátaḥ suprátīkaḥ sadŕ̥ṅṅ ási
1.094.07b     dūré cit sán taḷíd ivā́ti rocase
1.094.07c     ́tryāś cid ándho áti deva paśyasi
1.094.07d     ágne sakhyé mā́ riṣāmā vayáṃ táva

1.094.08a     ́rvo devā bhavatu sunvató rátho
1.094.08b     asmā́kaṃ śáṃso abhí astu dūḍhíyaḥ
1.094.08c     tád ā́ jānīta utá puṣyatā váco
1.094.08d     ágne sakhyé mā́ riṣāmā vayáṃ táva

1.094.09a     vadhaír duḥśáṃsām̐ ápa dūḍhíyo jahi
1.094.09b     dūré vā yé ánti vā ké cid atríṇaḥ
1.094.09c     áthā yajñā́ya gr̥ṇaté sugáṃ kr̥dhi
1.094.09d     ágne sakhyé mā́ riṣāmā vayáṃ táva

1.094.10a     yád áyukthā aruṣā́ róhitā ráthe
1.094.10b     ́tajūtā vr̥ṣabhásyeva te rávaḥ
1.094.10c     ā́d invasi vaníno dhūmáketunā
1.094.10d     ágne sakhyé mā́ riṣāmā vayáṃ táva

1.094.11a     ádha svanā́d utá bibhyuḥ patatríṇo
1.094.11b     drapsā́ yát te yavasā́do ví ásthiran
1.094.11c     sugáṃ tát te tāvakébhyo ráthebhiyo
1.094.11d     ágne sakhyé mā́ riṣāmā vayáṃ táva

1.094.12a     ayám mitrásya váruṇasya dhā́yase
1.094.12b     avayātā́m marútāṃ héḷo ádbhutaḥ
1.094.12c     mr̥̄ḷā́+ sú no bhū́tu eṣām mánaḥ púnar
1.094.12d     ágne sakhyé mā́ riṣāmā vayáṃ táva

1.094.13a     devó devā́nām asi mitró ádbhuto
1.094.13b     vásur vásūnām asi cā́rur adhvaré
1.094.13c     śárman siyāma táva sapráthastame
1.094.13d     ágne sakhyé mā́ riṣāmā vayáṃ táva

1.094.14a     tát te bhadráṃ yát sámiddhaḥ suvé dáme
1.094.14b     sómāhuto járase mr̥̄ḷayáttamaḥ+
1.094.14c     dádhāsi rátnaṃ dráviṇaṃ ca dāśúṣe
1.094.14d     ágne sakhyé mā́ riṣāmā vayáṃ táva

1.094.15a     yásmai tuváṃ sudraviṇo dádāśo
1.094.15b     anāgāstvám adite sarvátātā
1.094.15c     yám bhadréṇa śávasā codáyāsi
1.094.15d     prajā́vatā rā́dhasā té siyāma

1.094.16a     sá tvám agne saubhagatvásya vidvā́n
1.094.16b     asmā́kam ā́yuḥ prá tirehá deva
1.094.16c     tán no mitró váruṇo māmahantām
1.094.16d     áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ

95
1.095.01a     duvé vírūpe carataḥ suárthe
1.095.01b     anyā́nyā vatsám úpa dhāpayete
1.095.01c     hárir anyásyām bhávati svadhā́vāñ
1.095.01d     chukró anyásyāṃ dadr̥śe suvárcāḥ

1.095.02a     dáśemáṃ tváṣṭur janayanta gárbham
1.095.02b     átandrāso yuvatáyo víbhr̥tram
1.095.02c     tigmā́nīkaṃ sváyaśasaṃ jáneṣu
1.095.02d     virócamānam pári ṣīṃ nayanti

1.095.03a     trī́ṇi jā́nā pári bhūṣanti asya
1.095.03b     samudrá ékaṃ diví ékam apsú
1.095.03c     ́rvām ánu prá díśam pā́rthivānām
1.095.03d     r̥tū́n praśā́sad ví dadhāv anuṣṭhú

1.095.04a     ká imáṃ vo niṇiyám ā́ ciketa
1.095.04b     vatsó mātr̥̄́r janayata svadhā́bhiḥ
1.095.04c     bahvīnā́ṃ gárbho apásām upásthān
1.095.04d     mahā́n kavír níś carati svadhā́vān

1.095.05a     āvíṣṭiyo vardhate cā́rur āsu
1.095.05b     jihmā́nām ūrdhváḥ sváyaśā upásthe
1.095.05c     ubhé tváṣṭur bibhyatur jā́yamānāt
1.095.05d     pratīcī́ siṃhám práti joṣayete

1.095.06a     ubhé bhadré joṣayete ná méne
1.095.06b     ́vo ná vāśrā́ úpa tasthur évaiḥ
1.095.06c     sá dákṣāṇāṃ dákṣapatir babhūva
1.095.06d     añjánti yáṃ dakṣiṇató havírbhiḥ

1.095.07a     úd yaṃyamīti savitéva bāhū́
1.095.07b     ubhé sícau yatate bhīmá r̥ñján
1.095.07c     úc chukrám átkam ajate simásmān
1.095.07d     návā māṭŕ̥bhyo vásanā jahāti

1.095.08a     tveṣáṃ rūpáṃ kr̥ṇuta úttaraṃ yát
1.095.08b     sampr̥ñcānáḥ sádane góbhir adbhíḥ
1.095.08c     kavír budhnám pári marmr̥jyate dhī́
1.095.08d     ́ devátātā sámitir babhūva

1.095.09a     urú te jráyaḥ pári eti budhnáṃ
1.095.09b     virócamānam mahiṣásya dhā́ma
1.095.09c     víśvebhir agne sváyaśobhir iddhó
1.095.09d     ádabdhebhiḥ pāyúbhiḥ pāhi asmā́n

1.095.10a     dhánvan srótaḥ kr̥ṇute gātúm ūrmíṃ
1.095.10b     śukraír ūrmíbhir abhí nakṣati kṣā́m
1.095.10c     víśvā sánāni jaṭháreṣu dhatte
1.095.10d     antár návāsu carati prasū́ṣu

1.095.11a     evā́ no agne samídhā vr̥dhānó
1.095.11b     revát pavāka+ śrávase ví bhāhi
1.095.11c     tán no mitró váruṇo māmahantām
1.095.11d     áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ

96
1.096.01a     sá pratnáthā sáhasā jā́yamānaḥ
1.096.01b     sadyáḥ kā́vyāni báḷ adhatta víśvā
1.096.01c     ā́paś ca mitráṃ dhiṣáṇā ca sādhan
1.096.01d     devā́ agníṃ dhārayan draviṇodā́m

1.096.02a     sá pū́rvayā nivídā kavyátāyór
1.096.02b     imā́ḥ prajā́ ajanayan mánūnām
1.096.02c     vivásvatā cákṣasā dyā́m apáś ca
1.096.02d     devā́ agníṃ dhārayan draviṇodā́m

1.096.03a     tám īḷata prathamáṃ yajñasā́dhaṃ
1.096.03b     víśa ā́rīr ā́hutam r̥ñjasānám
1.096.03c     ūrjáḥ putrám bharatáṃ sr̥prádānuṃ
1.096.03d     devā́ agníṃ dhārayan draviṇodā́m

1.096.04a     sá mātaríśvā puruvā́rapuṣṭir
1.096.04b     vidád gātúṃ tánayāya suvarvít
1.096.04c     viśā́ṃ gopā́ janitā́ ródasīyor
1.096.04d     devā́ agníṃ dhārayan draviṇodā́m

1.096.05a     náktoṣā́sā várṇam āmémiyāne
1.096.05b     dhāpáyete śíśum ékaṃ samīcī́
1.096.05c     dyā́vākṣā́mā rukmó antár ví bhāti
1.096.05d     devā́ agníṃ dhārayan draviṇodā́m

1.096.06a     rāyó budhnáḥ saṃgámano vásūnāṃ
1.096.06b     yajñásya ketúr manmasā́dhano véḥ
1.096.06c     amr̥tatváṃ rákṣamāṇāsa enaṃ
1.096.06d     devā́ agníṃ dhārayan draviṇodā́m

1.096.07a     ́ ca purā́ ca sádanaṃ rayīṇā́
1.096.07b     jātásya ca jā́yamānasya ca kṣā́m
1.096.07c     satáś ca gopā́m bhávataś ca bhū́rer
1.096.07d     devā́ agníṃ dhārayan draviṇodā́m

1.096.08a     draviṇodā́ dráviṇasas turásya
1.096.08b     draviṇodā́ḥ sánarasya prá yaṃsat
1.096.08c     draviṇodā́ vīrávatīm íṣaṃ no
1.096.08d     draviṇodā́ rāsate dīrghám ā́yuḥ

1.096.09a     evā́ no agne samídhā vr̥dhānó
1.096.09b     revát pavāka+ śrávase ví bhāhi
1.096.09c     tán no mitró váruṇo māmahantām
1.096.09d     áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ

97
1.097.01a     ápa naḥ śóśucad aghám
1.097.01b     ágne śuśugdhí ā́ rayím
1.097.01c     ápa naḥ śóśucad aghám

1.097.02a     sukṣetriyā́ sugātuyā́
1.097.02b     vasūyā́ ca yajāmahe
1.097.02c     ápa naḥ śóśucad aghám

1.097.03a     prá yád bhándiṣṭha eṣãm
1.097.03b     prā́smā́kāsaś ca sūráyaḥ
1.097.03c     ápa naḥ śóśucad aghám

1.097.04a     prá yát te agne sūráyo
1.097.04b     ́yemahi prá te vayám
1.097.04c     ápa naḥ śóśucad aghám

1.097.05a     prá yád agnéḥ sáhasvato
1.097.05b     viśváto yánti bhānávaḥ
1.097.05c     ápa naḥ śóśucad aghám

1.097.06a     tuváṃ hí viśvatomukha
1.097.06b     viśvátaḥ paribhū́r ási
1.097.06c     ápa naḥ śóśucad aghám

1.097.07a     dvíṣo no viśvatomukha
1.097.07b     áti nāvéva pāraya
1.097.07c     ápa naḥ śóśucad aghám

1.097.08a     sá naḥ síndhum 'va° nāváyā
1.097.08b     áti parṣā suastáye
1.097.08c     ápa naḥ śóśucad aghám

98
1.098.01a     vaiśvānarásya sumataú siyāma
1.098.01b     ́jā hí kam bhúvanānām abhiśrī́
1.098.01c     itó jātó víśvam idáṃ ví caṣṭe
1.098.01d     vaiśvānaró yatate sū́riyeṇa

1.098.02a     pr̥ṣṭó diví pr̥ṣṭó agníḥ pr̥thivyā́m
1.098.02b     pr̥ṣṭó víśvā óṣadhīr ā́ viveśa
1.098.02c     vaiśvānaráḥ sáhasā pr̥ṣṭó agníḥ
1.098.02d     sá no dívā sá riṣáḥ pātu náktam

1.098.03a     vaíśvānara táva tát satyám astu
1.098.03b     asmā́n rā́yo maghávānaḥ sacantām
1.098.03c     tán no mitró váruṇo māmahantām
1.098.03d     áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ

99
1.099.01a     jātávedase sunavāma sómam
1.099.01b     arātīyató ní dahāti védaḥ
1.099.01c     sá naḥ parṣad áti durgā́ṇi víśvā
1.099.01d     nāvéva síndhuṃ duritā́ti agníḥ

100
1.100.01a     sá yó vŕ̥ṣā vŕ̥ṣṇiyebhiḥ sámokā
1.100.01b     mahó diváḥ pr̥thiviyā́ś ca samrā́
1.100.01c     satīnásatvā háviyo bháreṣu
1.100.01d     marútvān no bhavatu índra ūtī́

1.100.02a     yásyā́nāptaḥ sū́riyasyeva yā́mo
1.100.02b     bháre-bhare vr̥trahā́ śúṣmo ásti
1.100.02c     vŕ̥ṣantamaḥ sákhibhiḥ svébhir évair
1.100.02d     marútvān no bhavatu índra ūtī́

1.100.03a     divó ná yásya rétaso dúghānāḥ
1.100.03b     pánthāso yánti śávasā́parītāḥ
1.100.03c     taráddveṣāḥ sāsahíḥ paúṃsiyebhir
1.100.03d     marútvān no bhavatu índra ūtī́

1.100.04a     só áṅgirobhir áṅgirastamo bhūd
1.100.04b     vŕ̥ṣā vŕ̥ṣabhiḥ sákhibhiḥ sákhā sán
1.100.04c     r̥gmíbhir r̥gmī́ gātúbhir jyáyiṣṭho+
1.100.04d     marútvān no bhavatu índra ūtī́

1.100.05a     sá sūnúbhir ná rudarébhir+ ŕ̥bhvā
1.100.05b     nr̥ṣā́hiye sāsahuvā́m̐ amítrān
1.100.05c     sánīḷebhiḥ śravasíyāni tū́rvan
1.100.05d     marútvān no bhavatu índra ūtī́

1.100.06a     sá manyumī́ḥ samádanasya kartā́
1.100.06b     asmā́kebhir nŕ̥bhiḥ sū́riyaṃ sanat
1.100.06c     asmínn áhan sátpatiḥ puruhūtó
1.100.06d     marútvān no bhavatu índra ūtī́

1.100.07a     tám ūtáyo raṇayañ chū́rasātau
1.100.07b     táṃ kṣémasya kṣitáyaḥ kr̥ṇvata trā́m
1.100.07c     sá víśvasya karúṇasyeśa éko
1.100.07d     marútvān no bhavatu índra ūtī́

1.100.08a     tám apsanta śávasa utsavéṣu
1.100.08b     náro náram ávase táṃ dhánāya
1.100.08c     só andhé cit támasi jyótir vidan
1.100.08d     marútvān no bhavatu índra ūtī́

1.100.09a     sá savyéna yamati vrā́dhataś cit
1.100.09b     sá dakṣiṇé sáṃgr̥bhītā kr̥tā́ni
1.100.09c     sá kīríṇā cit sánitā dhánāni
1.100.09d     marútvān no bhavatu índra ūtī́

1.100.10a     sá grā́mebhiḥ sánitā sá ráthebhir
1.100.10b     vidé víśvābhiḥ kr̥ṣṭíbhir nú adyá
1.100.10c     sá paúṃsiyebhir abhibhū́r áśastīr
1.100.10d     marútvān no bhavatu índra ūtī́

1.100.11a     sá jāmíbhir yát samájāti mīḷhé
1.100.11b     ájāmibhir vā puruhūtá évaiḥ
1.100.11c     apā́ṃ tokásya tánayasya jeṣé
1.100.11d     marútvān no bhavatu índra ūtī́

1.100.12a     sá vajrabhŕ̥d dasyuhā́ bhīmá ugráḥ
1.100.12b     sahásracetāḥ śatánītha ŕ̥bhvā
1.100.12c     camrīṣó ná śávasā pā́ñcajanyo
1.100.12d     marútvān no bhavatu índra ūtī́

1.100.13a     tásya vájraḥ krandati smát suvarṣā́
1.100.13b     divó ná tveṣó raváthaḥ śímīvān
1.100.13c     táṃ sacante sanáyas táṃ dhánāni
1.100.13d     marútvān no bhavatu índra ūtī́

1.100.14a     yásyā́jasraṃ śávasā mā́nam ukthám
1.100.14b     paribhujád ródasī viśvátaḥ sīm
1.100.14c     sá pāriṣat krátubhir mandasānó
1.100.14d     marútvān no bhavatu índra ūtī́

1.100.15a     ná yásya devā́ devátā ná mártā
1.100.15b     ā́paś caná śávaso ántam āpúḥ
1.100.15c     sá praríkvā tvákṣasā kṣmó diváś ca
1.100.15d     marútvān no bhavatu índra ūtī́

1.100.16a     rohíc chyāvā́ sumádaṃśur lalāmī́r
1.100.16b     diyukṣā́ rāyá r̥jarā́śuvasya
1.100.16c     vŕ̥ṣaṇvantam bíbhratī dhūrṣú rátham
1.100.16d     mandrā́ ciketa nā́huṣīṣu vikṣú

1.100.17a     etát tiyát ta indra vŕ̥ṣṇa uktháṃ
1.100.17b     vārṣāgirā́ abhí gr̥ṇanti rā́dhaḥ
1.100.17c     r̥jrā́śuvaḥ práṣṭibhir ambarī́ṣaḥ
1.100.17d     sahádevo bháyamānaḥ surā́dhāḥ

1.100.18a     dásyūñ chímyūṃś ca puruhūtá évair
1.100.18b     hatvā́ pr̥thivyā́ṃ śáruvā ní barhīt
1.100.18c     sánat kṣétraṃ sákhibhiḥ śvitniyébhiḥ
1.100.18d     sánat sū́ryaṃ sánad apáḥ suvájraḥ

1.100.19a     viśvā́héndro adhivaktā́ no astu
1.100.19b     áparihvr̥tāḥ sanuyāma vā́jam
1.100.19c     tán no mitró váruṇo māmahantām
1.100.19d     áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ

101
1.101.01a     prá mandíne pitumád arcatā váco
1.101.01b     yáḥ kr̥ṣṇágarbhā niráhann r̥jíśvanā
1.101.01c     avasyávo vŕ̥ṣaṇaṃ vájradakṣiṇam
1.101.01d     marútvantaṃ sakhiyā́ya havāmahe

1.101.02a     yó víaṃsaṃ jāhr̥ṣāṇéna manyúnā
1.101.02b     yáḥ śámbaraṃ yó áhan píprum avratám
1.101.02c     índro yáḥ śúṣṇam aśúṣaṃ ní ā́vr̥ṇaṅ
1.101.02d     marútvantaṃ sakhiyā́ya havāmahe

1.101.03a     yásya dyā́vāpr̥thivī́ paúṃsiyam mahád
1.101.03b     yásya vraté váruṇo yásya sū́riyaḥ
1.101.03c     yásyéndrasya síndhavaḥ sáścati vratám
1.101.03d     marútvantaṃ sakhiyā́ya havāmahe

1.101.04a     yó áśvānāṃ yó gávāṃ gópatir vaśī́
1.101.04b     yá āritáḥ kármaṇi-karmaṇi sthiráḥ
1.101.04c     vīḷóś cid índro yó ásunvato vadhó
1.101.04d     marútvantaṃ sakhiyā́ya havāmahe

1.101.05a     yó víśvasya jágataḥ prāṇatás pátir
1.101.05b     yó brahmáṇe prathamó gã́ ávindat
1.101.05c     índro yó dásyūm̐r ádharām̐ avā́tiran
1.101.05d     marútvantaṃ sakhiyā́ya havāmahe

1.101.06a     yáḥ śū́rebhir háviyo yáś ca bhīrúbhir
1.101.06b     yó dhā́vadbhir hūyáte yáś ca jigyúbhiḥ
1.101.06c     índraṃ yáṃ víśvā bhúvanābhí saṃdadhúr
1.101.06d     marútvantaṃ sakhiyā́ya havāmahe

1.101.07a     rudrā́ṇām eti pradíśā vicakṣaṇó
1.101.07b     rudrébhir yóṣā tanute pr̥thú jráyaḥ
1.101.07c     índram manīṣā́ abhí arcati śrutám
1.101.07d     marútvantaṃ sakhiyā́ya havāmahe

1.101.08a     yád vā marutvaḥ paramé sadhásthe
1.101.08b     yád vāvamé vr̥jáne mādáyāse
1.101.08c     áta ā́ yāhi adhvaráṃ no áchā
1.101.08d     tvāyā́ havíś cakr̥mā satyarādhaḥ

1.101.09a     tvāyéndra sómaṃ suṣumā sudakṣa
1.101.09b     tvāyā́ havíś cakr̥mā brahmavāhaḥ
1.101.09c     ádhā niyutvaḥ ságaṇo marúdbhir
1.101.09d     asmín yajñé barhíṣi mādayasva

1.101.10a     mādáyasva háribhir yé ta indra
1.101.10b     ví ṣyasva śípre ví sr̥jasva dhéne
1.101.10c     ā́ tvā suśipra hárayo vahantu
1.101.10d     uśán havyā́ni práti no juṣasva

1.101.11a     marútstotrasya vr̥jánasya gopā́
1.101.11b     vayám índreṇa sanuyāma vā́jam
1.101.11c     tán no mitró váruṇo māmahantām
1.101.11d     áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ

102
1.102.01a     imā́ṃ te dhíyam prá bhare mahó mahī́m
1.102.01b     asyá stotré dhiṣáṇā yát ta ānajé
1.102.01c     tám utsavé ca prasavé ca sāsahím
1.102.01d     índraṃ devā́saḥ śávasāmadann ánu

1.102.02a     asyá śrávo nadíyaḥ saptá bibhrati
1.102.02b     dyā́vākṣā́mā pr̥thivī́ darśatáṃ vápuḥ
1.102.02c     asmé sūryācandramásābhicákṣe
1.102.02d     śraddhé kám indra carato vitarturám

1.102.03a     táṃ smā rátham maghavan prā́va sātáye
1.102.03b     jaítraṃ yáṃ te anumádāma saṃgamé
1.102.03c     ājā́ na indra mánasā puruṣṭuta
1.102.03d     tvāyádbhiyo maghavañ chárma yacha naḥ

1.102.04a     vayáṃ jayema tuváyā yujā́ vŕ̥tam
1.102.04b     asmā́kam áṃśam úd avā bháre-bhare
1.102.04c     asmábhyam indra várivaḥ sugáṃ kr̥dhi
1.102.04d     prá śátrūṇām maghavan vŕ̥ṣṇiyā ruja

1.102.05a     ́nā hí tvā hávamānā jánā imé
1.102.05b     dhánānāṃ dhartar ávasā vipanyávaḥ
1.102.05c     asmā́kaṃ smā rátham ā́ tiṣṭha sātáye
1.102.05d     jaítraṃ hí indra níbhr̥tam mánas táva

1.102.06a     gojítā bāhū́ ámitakratuḥ simáḥ
1.102.06b     kárman-karmañ chatámūtiḥ khajaṃkaráḥ
1.102.06c     akalpá índraḥ pratimā́nam ójasā
1.102.06d     áthā jánā ví hvayante siṣāsávaḥ

1.102.07a     út te śatā́n maghavann úc ca bhū́yasa
1.102.07b     út sahásrād ririce kr̥ṣṭíṣu śrávaḥ
1.102.07c     amātráṃ tvā dhiṣáṇā titviṣe mahī́
1.102.07d     ádhā vr̥trā́ṇi jighnase puraṃdara

1.102.08a     triviṣṭidhā́tu pratimā́nam ójasas
1.102.08b     tisró bhū́mīr nr̥pate trī́ṇi rocanā́
1.102.08c     átīdáṃ víśvam bhúvanaṃ vavakṣitha
1.102.08d     aśatrúr indra janúṣā sanā́d asi

1.102.09a     tuvā́ṃ devéṣu prathamáṃ havāmahe
1.102.09b     tuvám babhūtha pŕ̥tanāsu sāsahíḥ
1.102.09c     sémáṃ naḥ kārúm upamanyúm udbhídam
1.102.09d     índraḥ kr̥ṇotu prasavé rátham puráḥ

1.102.10a     tuváṃ jigetha ná dhánā rurodhitha
1.102.10b     árbheṣu ājā́ maghavan mahátsu ca
1.102.10c     tuvā́m ugrám ávase sáṃ śiśīmasi
1.102.10d     áthā na indra hávaneṣu codaya

1.102.11a     viśvā́héndro adhivaktā́ no astu
1.102.11b     áparihvr̥tāḥ sanuyāma vā́jam
1.102.11c     tán no mitró váruṇo māmahantām
1.102.11d     áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ

103
1.103.01a     tát ta indriyám paramám parācaír
1.103.01b     ádhārayanta kaváyaḥ purédám
1.103.01c     kṣamédám anyád diví anyád asya
1.103.01d     sám ī pr̥cyate samanéva ketúḥ

1.103.02a     sá dhārayat pr̥thivī́m papráthac ca
1.103.02b     vájreṇa hatvā́ nír apáḥ sasarja
1.103.02c     áhann áhim ábhinad rauhiṇáṃ ví
1.103.02d     áhan víaṃsam maghávā śácībhiḥ

1.103.03a     sá jātū́bharmā śraddádhāna ójaḥ
1.103.03b     púro vibhindánn acarad ví dā́sīḥ
1.103.03c     vidvā́n vajrin dásyave hetím asya
1.103.03d     ā́ryaṃ sáho vardhayā dyumnám indra

1.103.04a     tád ūcúṣe mā́nuṣemā́ yugā́ni
1.103.04b     kīrténiyam maghávā nā́ma bíbhrat
1.103.04c     upaprayán dasyuhátyāya vajrī́
1.103.04d     yád dha sūnúḥ śrávase nā́ma dadhé

1.103.05a     tád asyedám paśyatā bhū́ri puṣṭáṃ
1.103.05b     śrád índrasya dhattana vīríyāya
1.103.05c     sá gā́ avindat só avindad áśvān
1.103.05d     sá óṣadhīḥ só apáḥ sá vánāni

1.103.06a     bhū́rikarmaṇe vr̥ṣabhā́ya vŕ̥ṣṇe
1.103.06b     satyáśuṣmāya sunavāma sómam
1.103.06c     yá ādŕ̥tyā paripanthī́va śū́ro
1.103.06d     áyajvano vibhájann éti védaḥ

1.103.07a     tád indra préva vīríyaṃ cakartha
1.103.07b     yát sasántaṃ vájreṇā́bodhayó 'him
1.103.07c     ánu tvā pátnīr hr̥ṣitáṃ váyaś ca
1.103.07d     víśve devā́so amadann ánu tvā

1.103.08a     śúṣṇam pípruṃ kúyavaṃ vr̥trám indra
1.103.08b     yadā́vadhīr ví púraḥ śámbarasya
1.103.08c     tán no mitró váruṇo māmahantām
1.103.08d     áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ

104
1.104.01a     yóniṣ ṭa indra niṣáde akāri
1.104.01b     tám ā́ ní ṣīda svānó ná árvā
1.104.01c     vimúcyā váyo avasā́ya áśvān
1.104.01d     doṣā́ vástor váhīyasaḥ prapitvé

1.104.02a     ó tiyé nára índram ūtáye gur
1.104.02b     ́ cit tā́n sadyó ádhvano jagamyāt
1.104.02c     devā́so manyúṃ dã́sasya ścamnan
1.104.02d     té na ā́ vakṣan suvitā́ya várṇam

1.104.03a     áva tmánā bharate kétavedā
1.104.03b     áva tmánā bharate phénam udán
1.104.03c     kṣīréṇa snātaḥ kúyavasya yóṣe
1.104.03d     haté té syātām pravaṇé śíphāyāḥ

1.104.04a     yuyópa nā́bhir úparasya āyóḥ
1.104.04b     prá pū́rvābhis tirate rā́ṣṭi śū́raḥ
1.104.04c     añjasī́ · kuliśī́ vīrápatnī
1.104.04d     páyo hinvānā́ udábhir bharante

1.104.05a     práti yát syā́́thā ádarśi dásyor
1.104.05b     óko nā́chā sádanaṃ jānatī́ gāt
1.104.05c     ádha smā no maghavañ carkr̥tā́d ín
1.104.05d     ́ no maghéva niṣṣapī́ párā dāḥ

1.104.06a     sá tváṃ na indra sū́riye só apsú
1.104.06b     anāgāstvá ā́ bhaja jīvaśaṃsé
1.104.06c     ́ ántarām bhújam ā́ rīriṣo naḥ
1.104.06d     śráddhitaṃ te mahatá indriyā́ya

1.104.07a     ádhā manye śrát te asmā adhāyi
1.104.07b     vŕ̥ṣā codasva mahaté dhánāya
1.104.07c     ́ no ákr̥te puruhūta yónāv
1.104.07d     índra kṣúdhyadbhyo váya āsutíṃ dāḥ

1.104.08a     ́ no vadhīr indara+́ párā dā
1.104.08b     ́ naḥ priyā́ bhójanāni prá moṣīḥ
1.104.08c     āṇḍā́́ no maghavañ chakra nír bhen
1.104.08d     ́ naḥ pā́trā bhet sahájānuṣāṇi

1.104.09a     arvā́ṅ éhi sómakāmaṃ tuvāhur
1.104.09b     ayáṃ sutás tásya pibā mádāya
1.104.09c     uruvyácā jaṭhára ā́ vr̥ṣasva
1.104.09d     pitéva naḥ śr̥ṇuhi hūyámānaḥ

105
1.105.01a     candrámā apsú antár ā́
1.105.01b     suparṇó dhāvate diví
1.105.01c     ná vo hiraṇyanemayaḥ
1.105.01d     padáṃ vindanti vidyuto
1.105.01e     vittám me asyá rodasī

1.105.02a     ártham íd vā́ u arthína
1.105.02b     ā́ jāyā́ yuvate pátim
1.105.02c     tuñjā́te vŕ̥ṣṇiyam páyaḥ
1.105.02d     paridā́ya rásaṃ duhe
1.105.02e     vittám me asyá rodasī

1.105.03a     mó ṣú devā adáḥ súvar
1.105.03b     áva pādi divás pári
1.105.03c     ́ somiyásya śambhúvaḥ
1.105.03d     śū́ne bhūma kádā caná
1.105.03e     vittám me asyá rodasī

1.105.04a     yajñám pr̥chāmi avamáṃ
1.105.04b     sá tád dūtó ví vocati
1.105.04c     kúva rtám pūrviyáṃ gatáṃ
1.105.04d     kás tád bibharti nū́tano
1.105.04e     vittám me asyá rodasī

1.105.05a     amī́ yé devā sthána
1.105.05b     triṣú ā́ rocané diváḥ
1.105.05c     kád va r̥táṃ kád ánr̥taṃ
1.105.05d     kúva pratnā́ va ā́hutir
1.105.05e     vittám me asyá rodasī

1.105.06a     kád va r̥tásya dharṇasí
1.105.06b     kád váruṇasya cákṣaṇam
1.105.06c     kád aryamṇó mahás pathā́
1.105.06d     áti krāmema dūḍhíyo
1.105.06e     vittám me asyá rodasī

1.105.07a     aháṃ só asmi yáḥ purā́
1.105.07b     suté vádāmi kā́ni cit
1.105.07c     tám mā viyanti ādhíyo
1.105.07d     vŕ̥ko ná tr̥ṣṇájam mr̥gáṃ
1.105.07e     vittám me asyá rodasī

1.105.08a     sám mā tapanti abhítaḥ
1.105.08b     sapátnīr iva párśavaḥ
1.105.08c     ́ṣo ná śiśnā́ ví adanti mādhíya
1.105.08d     stotā́raṃ te śatakrato
1.105.08e     vittám me asyá rodasī

1.105.09a     amī́ yé saptá raśmáyas
1.105.09b     tátrā me nā́bhir ā́tatā
1.105.09c     tritás tád veda āptiyáḥ
1.105.09d     sá jāmitvā́ya rebhati
1.105.09e     vittám me asyá rodasī

1.105.10a     amī́ yé páñca ukṣáṇo
1.105.10b     mádhye tasthúr mahó diváḥ
1.105.10c     devatrā́ nú pravā́ciyaṃ
1.105.10d     sadhrīcīnā́ ní vāvr̥tur
1.105.10e     vittám me asyá rodasī

1.105.11a     suparṇā́ etá āsate
1.105.11b     mádhya āródhane diváḥ
1.105.11c     té sedhanti pathó vŕ̥kaṃ
1.105.11d     tárantaṃ yahvátīr apó
1.105.11e     vittám me asyá rodasī

1.105.12a     návyaṃ tád ukthíyaṃ hitáṃ
1.105.12b     dévāsaḥ supravācanám
1.105.12c     r̥tám arṣanti síndhavaḥ
1.105.12d     satyáṃ tātāna sū́riyo
1.105.12e     vittám me asyá rodasī

1.105.13a     ágne táva tyád ukthíyaṃ
1.105.13b     devéṣu asti ā́piyam
1.105.13c     sá naḥ sattó manuṣvád ā́
1.105.13d     devā́n yakṣi vidúṣṭaro
1.105.13e     vittám me asyá rodasī

1.105.14a     sattó hótā manuṣvád ā́
1.105.14b     devā́m̐ áchā vidúṣṭaraḥ
1.105.14c     agnír havyā́ suṣūdati
1.105.14d     devó devéṣu médhiro
1.105.14e     vittám me asyá rodasī

1.105.15a     bráhmā kr̥ṇoti váruṇo
1.105.15b     gātuvídaṃ tám īmahe
1.105.15c     ví ūrṇoti hr̥dā́ matíṃ
1.105.15d     náviyo jāyatām r̥táṃ
1.105.15e     vittám me asyá rodasī

1.105.16a     asaú yáḥ pánthā ādityó
1.105.16b     diví pravā́ciyaṃ kr̥táḥ
1.105.16c     ná sá devā atikráme
1.105.16d     tám martāso ná paśyatha
1.105.16e     vittám me asyá rodasī

1.105.17a     tritáḥ kū́pe ávahito
1.105.17b     devā́n havata ūtáye
1.105.17c     tác chuśrāva bŕ̥haspátiḥ
1.105.17d     kr̥ṇvánn aṃhūraṇā́d urú
1.105.17e     vittám me asyá rodasī

1.105.18a     aruṇó mā sakŕ̥d vŕ̥kaḥ
1.105.18b     pathā́ yántaṃ dadárśa hí
1.105.18c     új jihīte nicā́yiyā
1.105.18d     táṣṭeva pr̥ṣṭiyāmayī́
1.105.18e     vittám me asyá rodasī

1.105.19a     enā́ṅgūṣéṇa vayám índravanto
1.105.19b     abhí ṣyāma vr̥jáne sárvavīrāḥ
1.105.19c     tán no mitró váruṇo māmahantām
1.105.19d     áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ

106
1.106.01a     índram mitráṃ váruṇam agním ūtáye
1.106.01b     ́rutaṃ śárdho áditiṃ havāmahe
1.106.01c     ráthaṃ ná durgā́d vasavaḥ sudānavo
1.106.01d     víśvasmān no áṃhaso níṣ pipartana

1.106.02a     tá ādityā ā́ gatā sarvátātaye
1.106.02b     bhūtá devā vr̥tratū́ryeṣu śambhúvaḥ
1.106.02c     ráthaṃ ná durgā́d vasavaḥ sudānavo
1.106.02d     víśvasmān no áṃhaso níṣ pipartana

1.106.03a     ávantu naḥ pitáraḥ supravācanā́
1.106.03b     utá devī́ deváputre r̥tāvŕ̥dhā
1.106.03c     ráthaṃ ná durgā́d vasavaḥ sudānavo
1.106.03d     víśvasmān no áṃhaso níṣ pipartana

1.106.04a     nárāśáṃsaṃ vājínaṃ vājáyann ihá
1.106.04b     kṣayádvīram pūṣáṇaṃ sumnaír īmahe
1.106.04c     ráthaṃ ná durgā́d vasavaḥ sudānavo
1.106.04d     víśvasmān no áṃhaso níṣ pipartana

1.106.05a     bŕ̥haspate sádam ín naḥ sugáṃ kr̥dhi
1.106.05b     śáṃ yór yát te mánurhitaṃ tád īmahe
1.106.05c     ráthaṃ ná durgā́d vasavaḥ sudānavo
1.106.05d     víśvasmān no áṃhaso níṣ pipartana

1.106.06a     índraṃ kútso vr̥traháṇaṃ śácīpátiṃ
1.106.06b     kāṭé níbāḷha ŕ̥ṣir ahvad ūtáye
1.106.06c     ráthaṃ ná durgā́d vasavaḥ sudānavo
1.106.06d     víśvasmān no áṃhaso níṣ pipartana

1.106.07a     devaír no devī́ áditir ní pātu
1.106.07b     devás trātā́ trāyatām áprayuchan
1.106.07c     tán no mitró váruṇo māmahantām
1.106.07d     áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ

107
1.107.01a     yajñó devā́nām práti eti sumnám
1.107.01b     ā́dityāso bhávatā mr̥̄ḷayántaḥ+
1.107.01c     ā́ vo arvā́cī sumatír vavr̥tyād
1.107.01d     aṃhóś cid yā́ varivovíttarā́sat

1.107.02a     úpa no devā́ ávasā́ gamantu
1.107.02b     áṅgirasāṃ sā́mabhi stūyámānāḥ
1.107.02c     índra indriyaír marúto marúdbhir
1.107.02d     ādityaír no áditiḥ śárma yaṃsat

1.107.03a     tán na índras tád váruṇas tád agnís
1.107.03b     tád aryamā́ tát savitā́ cáno dhāt
1.107.03c     tán no mitró váruṇo māmahantām
1.107.03d     áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ

108
1.108.01a     yá indrāgnī citrátamo rátho vām
1.108.01b     abhí víśvāni bhúvanāni cáṣṭe
1.108.01c     ténā́ yātaṃ saráthaṃ tasthivā́ṃsā
1.108.01d     áthā sómasya pibataṃ sutásya

1.108.02a     ́vad idám bhúvanaṃ víśvam ásti
1.108.02b     uruvyácā varimátā gabhīrám
1.108.02c     ́vām̐ ayám pā́tave sómo astu
1.108.02d     áram indrāgnī mánase yuvábhyām

1.108.03a     cakrā́the hí sadhríaṅ nā́ma bhadráṃ
1.108.03b     sadhrīcīnā́ vr̥trahaṇā utá sthaḥ
1.108.03c     ́v indrāgnī sadhríañcā niṣádyā
1.108.03d     vŕ̥ṣṇaḥ sómasya vr̥ṣaṇā́ vr̥ṣethām

1.108.04a     sámiddheṣu agníṣu ānajānā́
1.108.04b     yatásrucā barhír u tistirāṇā́
1.108.04c     tīvraíḥ sómaiḥ páriṣiktebhir arvā́g
1.108.04d     ā́ indrāgnī saumanasā́ya yātam

1.108.05a     ́nīndrāgnī cakráthur vīríyāṇi
1.108.05b     ́ni rūpā́ṇi utá vŕ̥ṣṇiyāni
1.108.05c     ́ vām pratnā́ni sakhiyā́ śivā́ni
1.108.05d     tébhiḥ sómasya pibataṃ sutásya

1.108.06a     yád ábravam prathamáṃ vāṃ vr̥ṇānó
1.108.06b     ayáṃ sómo ásurair no vihávyaḥ
1.108.06c     ́ṃ satyā́ṃ śraddhā́m abhí ā́ hí yātám
1.108.06d     áthā sómasya pibataṃ sutásya

1.108.07a     yád indrāgnī mádathaḥ své duroṇé
1.108.07b     yád brahmáṇi rā́jani vā yajatrā
1.108.07c     átaḥ pári vr̥ṣaṇāv ā́ hí yātám
1.108.07d     áthā sómasya pibataṃ sutásya

1.108.08a     yád indrāgnī yáduṣu turváśeṣu
1.108.08b     yád druhyúṣu ánuṣu pūrúṣu stháḥ
1.108.08c     átaḥ pári vr̥ṣaṇāv ā́ hí yātám
1.108.08d     áthā sómasya pibataṃ sutásya

1.108.09a     yád indrāgnī avamásyām pr̥thivyā́m
1.108.09b     madhyamásyām paramásyām utá stháḥ
1.108.09c     átaḥ pári vr̥ṣaṇāv ā́ hí yātám
1.108.09d     áthā sómasya pibataṃ sutásya

1.108.10a     yád indrāgnī paramásyām pr̥thivyā́m
1.108.10b     madhyamásyām avamásyām utá stháḥ
1.108.10c     átaḥ pári vr̥ṣaṇāv ā́ hí yātám
1.108.10d     áthā sómasya pibataṃ sutásya

1.108.11a     yád indrāgnī diví ṣṭhó yát pr̥thivyā́
1.108.11b     yát párvateṣu óṣadhīṣu apsú
1.108.11c     átaḥ pári vr̥ṣaṇāv ā́ hí yātám
1.108.11d     áthā sómasya pibataṃ sutásya

1.108.12a     yád indrāgnī úditā sū́riyasya
1.108.12b     mádhye diváḥ svadháyā mādáyethe
1.108.12c     átaḥ pári vŕ̥ṣaṇāv ā́ hí yātám
1.108.12d     áthā sómasya pibataṃ sutásya

1.108.13a     evéndrāgnī papivā́ṃsā sutásya
1.108.13b     víśvāsmábhyaṃ sáṃ jayataṃ dhánāni
1.108.13c     tán no mitró váruṇo māmahantām
1.108.13d     áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ

109
1.109.01a     ví hí ákhyam mánasā vásya ichánn
1.109.01b     índrāgnī jñāsá utá vā sajātā́n
1.109.01c     ́nyā́ yuvát prámatir asti máhyaṃ
1.109.01d     sá vāṃ dhíyaṃ vājayántīm atakṣam

1.109.02a     áśravaṃ hí bhūridā́vattarā vāṃ
1.109.02b     víjāmātur utá vā ghā siyālā́t
1.109.02c     áthā sómasya práyatī yuvábhyām
1.109.02d     índrāgnī stómaṃ janayāmi návyam

1.109.03a     ́ chedma raśmī́m̐r íti nā́dhamānāḥ
1.109.03b     pitr̥̄ṇā́ṃ śaktī́r anuyáchamānāḥ
1.109.03c     indrāgníbhyāṃ káṃ vŕ̥ṣaṇo madanti
1.109.03d     ́ hí ádrī dhiṣáṇāyā upásthe

1.109.04a     yuvā́bhyāṃ devī́ dhiṣáṇā mádāya
1.109.04b     índrāgnī sómam uśatī́ sunoti
1.109.04c     ́v aśvinā bhadrahastā supāṇī
1.109.04d     ā́ dhāvatam mádhunā pr̥ṅktám apsú

1.109.05a     yuvā́m indrāgnī vásuno vibhāgé
1.109.05b     tavástamā śuśrava vr̥trahátye
1.109.05c     ́v āsádyā barhíṣi yajñé asmín
1.109.05d     prá carṣaṇī mādayethāṃ sutásya

1.109.06a     prá carṣaṇíbhyaḥ pr̥tanāháveṣu
1.109.06b     prá pr̥thivyā́ riricāthe diváś ca
1.109.06c     prá síndhubhyaḥ prá giríbhyo mahitvā́
1.109.06d     préndrāgnī víśvā bhúvanā́ti anyā́

1.109.07a     ā́ bharataṃ śíkṣataṃ vajrabāhū
1.109.07b     asmā́m̐ indrāgnī avataṃ śácībhiḥ
1.109.07c     imé nú té raśmáyaḥ sū́riyasya
1.109.07d     yébhiḥ sapitvám pitáro na ā́san

1.109.08a     púraṃdarā śíkṣataṃ vajrahastā
1.109.08b     asmā́m̐ indrāgnī avatam bháreṣu
1.109.08c     tán no mitró váruṇo māmahantām
1.109.08d     áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ

110
1.110.01a     tatám me ápas tád u tāyate púnaḥ
1.110.01b     svā́diṣṭhā dhītír ucáthāya śasyate
1.110.01c     ayáṃ samudrá ihá viśvádeviyaḥ
1.110.01d     svā́hākr̥tasya sám u tr̥pṇuta rbhavaḥ

1.110.02a     ābhogáyam prá yád ichánta aítana
1.110.02b     ápākāḥ prā́ñco máma ké cid āpáyaḥ
1.110.02c     saúdhanvanāsaś caritásya bhūmánā
1.110.02d     ágachata savitúr dāśúṣo gr̥hám

1.110.03a     tát savitā́ vo amr̥tatvám ā́suvad
1.110.03b     ágohiyaṃ yác chraváyanta aítana
1.110.03c     tyáṃ cic camasám ásurasya bhákṣaṇam
1.110.03d     ékaṃ sántam akr̥ṇutā cáturvayam

1.110.04a     viṣṭvī́ śámī taraṇitvéna vāgháto
1.110.04b     mártāsaḥ sánto amr̥tatvám ānaśuḥ
1.110.04c     saudhanvanā́ r̥bhávaḥ sū́racakṣasaḥ
1.110.04d     saṃvatsaré sám apr̥cyanta dhītíbhiḥ

1.110.05a     kṣétram iva ví mamus téjanenam̐
1.110.05b     ékam pā́tram r̥bhávo jéhamānam
1.110.05c     úpastutā upamáṃ nā́dhamānā
1.110.05d     ámartiyeṣu śráva ichámānāḥ

1.110.06a     ā́ manīṣā́m antárikṣasya nŕ̥bhyaḥ
1.110.06b     srucéva ghr̥táṃ juhavāma vidmánā
1.110.06c     taraṇitvā́ yé pitúr asya saścirá
1.110.06d     r̥bhávo vā́jam aruhan divó rájaḥ

1.110.07a     r̥bhúr na índraḥ śávasā návīyān
1.110.07b     r̥bhúr vā́jebhir vásubhir vásur dadíḥ
1.110.07c     yuṣmā́kaṃ devā ávasā́hani priyé
1.110.07d     abhí tiṣṭhema pr̥tsutī́r ásunvatām

1.110.08a     níś cármaṇa r̥bhavo gā́m apiṃśata
1.110.08b     sáṃ vatsénāsr̥jatā mātáram púnaḥ
1.110.08c     saúdhanvanāsaḥ suapasyáyā naro
1.110.08d     jívrī yúvānā pitárākr̥ṇotana

1.110.09a     ́jebhir no vā́jasātāv aviḍḍhi
1.110.09b     rbhumā́m̐ indra citrám ā́ darṣi rā́dhaḥ
1.110.09c     tán no mitró váruṇo māmahantām
1.110.09d     áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ

111
1.111.01a     tákṣan ráthaṃ suvŕ̥taṃ vidmanā́pasas
1.111.01b     tákṣan hárī indravā́hā vŕ̥ṣaṇvasū
1.111.01c     tákṣan pitŕ̥bhyām r̥bhávo yúvad váyas
1.111.01d     tákṣan vatsā́ya mātáraṃ sacābhúvam

1.111.02a     ā́ no yajñā́ya takṣata rbhumád váyaḥ
1.111.02b     krátve dákṣāya suprajā́vatīm íṣam
1.111.02c     yáthā kṣáyāma sárvavīrayā viśā́
1.111.02d     tán naḥ śárdhāya dhāsathā sú indriyám

1.111.03a     ā́ takṣata sātím asmábhyam r̥bhavaḥ
1.111.03b     sātíṃ ráthāya sātím árvate naraḥ
1.111.03c     sātíṃ no jaítrīṃ sám maheta viśváhā
1.111.03d     jāmím ájāmim pŕ̥tanāsu sakṣáṇim

1.111.04a     r̥bhukṣáṇam índram ā́ huva ūtáya
1.111.04b     r̥bhū́n vā́jān marútaḥ sómapītaye
1.111.04c     ubhā́ mitrā́váruṇā nūnám aśvínā
1.111.04d     té no hinvantu sātáye dhiyé jiṣé

1.111.05a     r̥bhúr bhárāya sáṃ śiśātu sātíṃ
1.111.05b     samaryajíd vā́jo asmā́m̐ aviṣṭu
1.111.05c     tán no mitró váruṇo māmahantām
1.111.05d     áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ

112
1.112.01a     ī́ḷe dyā́vāpr̥thivī́ pūrvácittaye
1.112.01b     agníṃ gharmáṃ surúcaṃ yā́man iṣṭáye
1.112.01c     ́bhir bháre kārám áṃśāya jínvathas
1.112.01d     ́bhir ū ṣú ūtíbhir aśvinā́ gatam

1.112.02a     yuvór dānā́ya subhárā asaścáto
1.112.02b     rátham ā́ tasthur vacasáṃ ná mántave
1.112.02c     ́bhir dhíyo ávathaḥ kárman iṣṭáye
1.112.02d     ́bhir ū ṣú ūtíbhir aśvinā́ gatam

1.112.03a     yuváṃ tā́sāṃ diviyásya praśā́sane
1.112.03b     viśā́ṃ kṣayatho amŕ̥tasya majmánā
1.112.03c     ́bhir dhenúm asúvam pínvatho narā
1.112.03d     ́bhir ū ṣú ūtíbhir aśvinā́ gatam

1.112.04a     ́bhiḥ párijmā tánayasya majmánā
1.112.04b     dvimātā́ tūrṣú taráṇir vibhū́ṣati
1.112.04c     ́bhis trimántur ábhavad vicakṣaṇás
1.112.04d     ́bhir ū ṣú ūtíbhir aśvinā́ gatam

1.112.05a     ́bhī rebháṃ nívr̥taṃ sitám adbhiyá
1.112.05b     úd vándanam aírayataṃ súvar dr̥śé
1.112.05c     ́bhiḥ káṇvam prá síṣāsantam ā́vataṃ
1.112.05d     ́bhir ū ṣú ūtíbhir aśvinā́ gatam

1.112.06a     ́bhir ántakaṃ jásamānam ā́raṇe
1.112.06b     bhujyúṃ yā́bhir avyathíbhir jijinváthuḥ
1.112.06c     ́bhiḥ karkándhuṃ vayíyaṃ ca jínvathas
1.112.06d     ́bhir ū ṣú ūtíbhir aśvinā́ gatam

1.112.07a     ́bhiḥ śucantíṃ dhanasā́ṃ suṣaṃsádaṃ
1.112.07b     taptáṃ gharmám omiyā́vantam átraye
1.112.07c     ́bhiḥ pŕ̥śnigum purukútsam ā́vataṃ
1.112.07d     ́bhir ū ṣú ūtíbhir aśvinā́ gatam

1.112.08a     ́bhiḥ śácībhir vr̥ṣaṇā parāvŕ̥jam
1.112.08b     prā́ndháṃ śroṇáṃ cákṣasa étave kr̥tháḥ
1.112.08c     ́bhir vártikāṃ grasitā́m ámuñcataṃ
1.112.08d     ́bhir ū ṣú ūtíbhir aśvinā́ gatam

1.112.09a     ́bhiḥ síndhum mádhumantam ásaścataṃ
1.112.09b     vásiṣṭhaṃ yā́bhir ajarāv ájinvatam
1.112.09c     ́bhiḥ kútsaṃ śrutáryaṃ náryam ā́vataṃ
1.112.09d     ́bhir ū ṣú ūtíbhir aśvinā́ gatam

1.112.10a     ́bhir viśpálāṃ dhanasā́m atharvíyaṃ
1.112.10b     sahásramīḷha · ājā́v ájinvatam
1.112.10c     ́bhir váśam aśviyám preṇím ā́vataṃ
1.112.10d     ́bhir ū ṣú ūtíbhir aśvinā́ gatam

1.112.11a     ́bhiḥ sudānū auśijā́ya vaṇíje
1.112.11b     dīrgháśravase mádhu kóśo ákṣarat
1.112.11c     kakṣī́vantaṃ stotā́raṃ yā́bhir ā́vataṃ
1.112.11d     ́bhir ū ṣú ūtíbhir aśvinā́ gatam

1.112.12a     ́bhī rasā́ṃ kṣódasodnáḥ pipinváthur
1.112.12b     anaśváṃ yā́bhī rátham ā́vataṃ jiṣé
1.112.12c     ́bhis triśóka usríyā udā́jata
1.112.12d     ́bhir ū ṣú ūtíbhir aśvinā́ gatam

1.112.13a     ́bhiḥ sū́ryam pariyātháḥ parāváti
1.112.13b     mandhātā́raṃ kṣaítrapatyeṣu ā́vatam
1.112.13c     ́bhir vípram prá bharádvājam ā́vataṃ
1.112.13d     ́bhir ū ṣú ūtíbhir aśvinā́ gatam

1.112.14a     ́bhir mahā́m atithigváṃ kaśojúvaṃ
1.112.14b     dívodāsaṃ śambarahátya ā́vatam
1.112.14c     ́bhiḥ pūrbhídye trasádasyum ā́vataṃ
1.112.14d     ́bhir ū ṣú ūtíbhir aśvinā́ gatam

1.112.15a     ́bhir vamráṃ vipipānám upastutáṃ
1.112.15b     kalíṃ yā́bhir vittájāniṃ duvasyáthaḥ
1.112.15c     ́bhir víaśvam utá pŕ̥thim ā́vataṃ
1.112.15d     ́bhir ū ṣú ūtíbhir aśvinā́ gatam

1.112.16a     ́bhir narā śayáve yā́bhir átraye
1.112.16b     ́bhiḥ purā́ mánave gātúm īṣáthuḥ
1.112.16c     ́bhiḥ śā́rīr ā́jataṃ syū́maraśmaye
1.112.16d     ́bhir ū ṣú ūtíbhir aśvinā́ gatam

1.112.17a     ́bhiḥ páṭharvā jáṭharasya majmánā
1.112.17b     agnír nā́dīdec citá iddhó ájman ā́
1.112.17c     ́bhiḥ śáryātam ávatho mahādhané
1.112.17d     ́bhir ū ṣú ūtíbhir aśvinā́ gatam

1.112.18a     ́bhir aṅgiro mánasā niraṇyátho
1.112.18b     ágraṃ gáchatho vivaré góarṇasaḥ
1.112.18c     ́bhir mánuṃ śū́ram iṣā́ samā́vataṃ
1.112.18d     ́bhir ū ṣú ūtíbhir aśvinā́ gatam

1.112.19a     ́bhiḥ pátnīr vimadā́ya niūháthur
1.112.19b     ā́ gha vā yā́bhir aruṇī́r áśikṣatam
1.112.19c     ́bhiḥ sudā́sa ūháthuḥ sudevíyaṃ
1.112.19d     ́bhir ū ṣú ūtíbhir aśvinā́ gatam

1.112.20a     ́bhiḥ śáṃtātī bhávatho dadāśúṣe
1.112.20b     bhujyúṃ yā́bhir ávatho yā́bhir ádhrigum
1.112.20c     omiyā́vatīṃ subhárām r̥tastúbhaṃ
1.112.20d     ́bhir ū ṣú ūtíbhir aśvinā́ gatam

1.112.21a     ́bhiḥ kr̥śā́num ásane duvasyátho
1.112.21b     javé yā́bhir yū́no árvantam ā́vatam
1.112.21c     mádhu priyám bharatho yát saráḍbhiyas
1.112.21d     ́bhir ū ṣú ūtíbhir aśvinā́ gatam

1.112.22a     ́bhir náraṃ goṣuyúdhaṃ nr̥ṣā́hiye
1.112.22b     kṣétrasya sātā́ tánayasya jínvathaḥ
1.112.22c     ́bhī ráthām̐ ávatho yā́bhir árvatas
1.112.22d     ́bhir ū ṣú ūtíbhir aśvinā́ gatam

1.112.23a     ́bhiḥ kútsam ārjuneyáṃ śatakratū
1.112.23b     prá turvī́tim prá ca dabhī́tim ā́vatam
1.112.23c     ́bhir dhvasántim puruṣántim ā́vataṃ
1.112.23d     ́bhir ū ṣú ūtíbhir aśvinā́ gatam

1.112.24a     ápnasvatīm aśvinā vā́cam asmé
1.112.24b     kr̥táṃ no dasrā vŕ̥ṣaṇā manīṣā́m
1.112.24c     adyūtiyé ávase ní hvaye vāṃ
1.112.24d     vr̥dhé ca no bhavataṃ vā́jasātau

1.112.25a     dyúbhir aktúbhiḥ pári pātam asmā́n
1.112.25b     áriṣṭebhir aśvinā saúbhagebhiḥ
1.112.25c     tán no mitró váruṇo māmahantām
1.112.25d     áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ

113
1.113.01a     idáṃ śréṣṭhaṃ jyótiṣāṃ jyótir ā́gāc
1.113.01b     citráḥ praketó ajaniṣṭa víbhvā
1.113.01c     yáthā prásūtā savitúḥ savā́yam̐
1.113.01d     evā́́trī uṣáse yónim āraik

1.113.02a     rúśadvatsā rúśatī śvetiyā́gād
1.113.02b     ā́raig u kr̥ṣṇā́ sádanāni asyāḥ
1.113.02c     samānábandhū amŕ̥te anūcī́
1.113.02d     dyā́vā várṇaṃ carata āmināné

1.113.03a     samānó ádhvā svásaror anantás
1.113.03b     tám anyā́nyā carato deváśiṣṭe
1.113.03c     ná methete ná tasthatuḥ suméke
1.113.03d     náktoṣā́sā sámanasā vírūpe

1.113.04a     bhã́svatī nayitrī́+ sūnŕ̥tānām
1.113.04b     áceti citrā́ ví dúro na āvaḥ
1.113.04c     prā́rpyā jágad ví u no rāyó akhyad
1.113.04d     uṣā́ ajīgar bhúvanāni víśvā

1.113.05a     jihmaśíye cáritave maghónī
1.113.05b     ābhogáya iṣṭáye rāyá u tvam
1.113.05c     dabhrám páśyadbhya urviyā́ vicákṣa
1.113.05d     uṣā́ ajīgar bhúvanāni víśvā

1.113.06a     kṣatrā́ya tvaṃ śrávase tvam mahīyā́
1.113.06b     iṣṭáye tvam ártham iva tvam ityaí
1.113.06c     vísadr̥śā jīvitā́bhipracákṣa
1.113.06d     uṣā́ ajīgar bhúvanāni víśvā

1.113.07a     eṣā́ divó duhitā́ práty adarśi
1.113.07b     viuchántī yuvatíḥ śukrávāsāḥ
1.113.07c     víśvasyéśānā pā́rthivasya vásva
1.113.07d     úṣo adyéhá subhage ví ucha

1.113.08a     parāyatīnā́m ánu eti pā́tha
1.113.08b     āyatīnā́m prathamā́ śáśvatīnām
1.113.08c     viuchántī jīvám udīráyanti
1.113.08d     uṣā́ mr̥táṃ káṃ caná bodháyantī

1.113.09a     úṣo yád agníṃ samídhe cakártha
1.113.09b     ví yád ā́vaś cákṣasā sū́riyasya
1.113.09c     yán mā́nuṣān yakṣyámāṇām̐ ájīgas
1.113.09d     tád devéṣu cakr̥ṣe bhadrám ápnaḥ

1.113.10a     kíyāti ā́ yát samáyā bhávāti
1.113.10b     ́ viūṣúr yā́ś ca nūnáṃ viuchā́n
1.113.10c     ánu pū́rvāḥ kr̥pate vāvaśānā́
1.113.10d     pradī́dhyānā jóṣam anyā́bhir eti

1.113.11a     īyúṣ ṭé yé pū́rvatarām ápaśyan
1.113.11b     viuchántīm uṣásam mártiyāsaḥ
1.113.11c     asmā́bhir ū nú praticákṣiyābhūd
1.113.11d     ó té yanti yé aparī́ṣu páśyān

1.113.12a     yāvayáddveṣā r̥tapā́ r̥tejā́
1.113.12b     sumnāvárī sūnŕ̥tā īráyantī
1.113.12c     sumaṅgalī́r bíbhratī devávītim
1.113.12d     ihā́dyóṣaḥ śréṣṭhatamā ví ucha

1.113.13a     śáśvat puróṣā́ ví uvāsa devī́
1.113.13b     átho adyédáṃ ví āvo maghónī
1.113.13c     átho ví uchād úttarām̐ ánu dyū́n
1.113.13d     ajárāmŕ̥tā carati svadhā́bhiḥ

1.113.14a     ví añjíbhir divá ā́tāsu adyaud
1.113.14b     ápa kr̥ṣṇā́ṃ nirṇíjaṃ devī́ āvaḥ
1.113.14c     prabodháyantī aruṇébhir áśvair
1.113.14d     ā́ uṣā́ yāti suyújā ráthena

1.113.15a     āváhantī póṣiyā vā́riyāṇi
1.113.15b     citráṃ ketúṃ kr̥ṇute cékitānā
1.113.15c     īyúṣīṇām upamā́ śáśvatīnāṃ
1.113.15d     vibhātīnā́m prathamóṣā́ ví aśvait

1.113.16a     úd īrdhuvaṃ jīvó ásur na ā́gād
1.113.16b     ápa prā́gāt táma ā́ jyótir eti
1.113.16c     ā́raik pánthāṃ yā́tave sū́riyāya
1.113.16d     áganma yátra pratiránta ā́yuḥ

1.113.17a     syū́manā vācá úd iyarti váhni
1.113.17b     stávāno rebhá uṣáso vibhātī́
1.113.17c     adyā́ tád ucha gr̥ṇaté maghoni
1.113.17d     asmé ā́yur ní didīhi prajā́vat

1.113.18a     ́ gómatīr uṣásaḥ sárvavīrā
1.113.18b     viuchánti dāśúṣe mártiyāya
1.113.18c     vāyór iva sūnŕ̥tānām udarké
1.113.18d     ́ aśvadā́ aśnavat somasútvā

1.113.19a     mātā́ devā́nām áditer ánīkaṃ
1.113.19b     yajñásya ketúr br̥hatī́ ví bhāhi
1.113.19c     praśastikŕ̥d bráhmaṇe no ví ucha
1.113.19d     ā́ no jáne janaya viśvavāre

1.113.20a     yác citrám ápna uṣáso váhanti
1.113.20b     ījānā́ya śaśamānā́ya bhadrám
1.113.20c     tán no mitró váruṇo māmahantām
1.113.20d     áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ

114
1.114.01a     imā́ rudrā́ya taváse kapardíne
1.114.01b     kṣayádvīrāya prá bharāmahe matī́
1.114.01c     yáthā śám ásad dvipáde cátuṣpade
1.114.01d     víśvam puṣṭáṃ grā́me asmínn anāturám

1.114.02a     mr̥̄ḷā́+ no rudra utá no máyas kr̥dhi
1.114.02b     kṣayádvīrāya námasā vidhema te
1.114.02c     yác cháṃ ca yóś ca mánur āyejé pitā́
1.114.02d     tád aśyāma táva rudra práṇītiṣu

1.114.03a     aśyā́ma te sumatíṃ devayajyáyā
1.114.03b     kṣayádvīrasya táva rudra mīḍhuvaḥ
1.114.03c     sumnāyánn íd víśo asmā́kam ā́ cara
1.114.03d     áriṣṭavīrā juhavāma te havíḥ

1.114.04a     tveṣáṃ vayáṃ rudaráṃ+ yajñasā́dhaṃ
1.114.04b     vaṅkúṃ kavím ávase ní hvayāmahe
1.114.04c     āré asmád daíviyaṃ héḷo asyatu
1.114.04d     sumatím íd vayám asyā́ vr̥ṇīmahe

1.114.05a     divó varāhám aruṣáṃ kapardínaṃ
1.114.05b     tveṣáṃ rūpáṃ námasā ní hvayāmahe
1.114.05c     háste bíbhrad bheṣajā́́riyāṇi
1.114.05d     śárma várma chardír asmábhya° yaṃsat

1.114.06a     idám pitré marútām ucyate vácaḥ
1.114.06b     svādóḥ svā́dīyo rudarā́ya+ várdhanam
1.114.06c     ́svā ca no amr̥ta martabhójanaṃ
1.114.06d     tmáne tokā́ya tánayāya mr̥̄ḷa+

1.114.07a     ́ no mahā́ntam utá mā́ no arbhakám
1.114.07b     ́ na úkṣantam utá mā́ na ukṣitám
1.114.07c     ́ no vadhīḥ pitáram mótá mātáram
1.114.07d     ́ naḥ priyā́s tanúvo rudra rīriṣaḥ

1.114.08a     ́ nas toké tánaye mā́ na āyaú
1.114.08b     ́ no góṣu mā́ no áśveṣu rīriṣaḥ
1.114.08c     vīrā́n mā́ no rudara+ bhāmitó vadhīr
1.114.08d     havíṣmantaḥ sádam ít tvā havāmahe

1.114.09a     úpa te stómān paśupā́ ivā́karaṃ
1.114.09b     ́svā pitar marutāṃ sumnám asmé
1.114.09c     bhadrā́ hí te sumatír mr̥̄ḷayáttamā+
1.114.09d     áthā vayám áva ít te vr̥ṇīmahe

1.114.10a     āré te goghnám utá pūruṣaghnáṃ
1.114.10b     kṣáyadvīra sumnám asmé te astu
1.114.10c     mr̥̄ḷā́+ ca no ádhi ca brūhi deva
1.114.10d     ádhā ca naḥ śárma yacha dvibárhāḥ

1.114.11a     ávocāma námo asmā avasyávaḥ
1.114.11b     śr̥ṇótu no hávaṃ rudró marútvān
1.114.11c     tán no mitró váruṇo māmahantām
1.114.11d     áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ

115
1.115.01a     citráṃ devā́nām úd agād ánīkaṃ
1.115.01b     cákṣur mitrásya váruṇasya agnéḥ
1.115.01c     ā́prā dyā́vāpr̥thivī́ antárikṣaṃ
1.115.01d     ́rya ātmā́ jágatas tasthúṣaś ca

1.115.02a     ́ryo devī́m uṣásaṃ rócamānām
1.115.02b     máryo ná yóṣām abhí eti paścā́t
1.115.02c     yátrā náro devayánto yugā́ni
1.115.02d     vitanvaté práti bhadrā́ya bhadrám

1.115.03a     bhadrā́ áśvā harítaḥ sū́riyasya
1.115.03b     citrā́ étagvā anumā́diyāsaḥ
1.115.03c     namasyánto divá ā́ pr̥ṣṭhám asthuḥ
1.115.03d     pári dyā́vāpr̥thivī́ yanti sadyáḥ

1.115.04a     tát sū́ryasya devatváṃ tán mahitvám
1.115.04b     madhyā́ kártor vítataṃ sáṃ jabhāra
1.115.04c     yadéd áyukta harítaḥ sadhásthād
1.115.04d     ā́d rā́trī vā́sas tanute simásmai

1.115.05a     tán mitrásya váruṇasyābhicákṣe
1.115.05b     ́ryo rūpáṃ kr̥ṇute dyór upásthe
1.115.05c     anantám anyád rúśad asya pā́jaḥ
1.115.05d     kr̥ṣṇám anyád dharítaḥ sám bharanti

1.115.06a     adyā́ devā úditā sū́riyasya
1.115.06b     nír áṃhasaḥ pipr̥tā́ nír avadyā́t
1.115.06c     tán no mitró váruṇo māmahantām
1.115.06d     áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ

116
1.116.01a     ́satyābhyām barhír iva prá vr̥ñje
1.116.01b     stómām̐ iyarmi abhríyeva vā́taḥ
1.116.01c     ́v árbhagāya vimadā́ya jāyā́
1.116.01d     senājúvā niūhátū ráthena

1.116.02a     vīḷupátmabhir āśuhémabhir vā
1.116.02b     devā́nāṃ vā jūtíbhiḥ śā́śadānā
1.116.02c     tád rā́sabho nāsatiyā sahásram
1.116.02d     ājā́ yamásya pradháne jigāya

1.116.03a     túgro ha bhujyúm aśvinodameghé
1.116.03b     rayíṃ ná káś cin mamr̥vā́m̐ ávāhāḥ
1.116.03c     tám ūhathur naubhír ātmanvátībhir
1.116.03d     antarikṣaprúdbhir ápodakābhiḥ

1.116.04a     tisráḥ kṣápas trír áhātivrájadbhir
1.116.04b     ́satyā bhujyúm ūhathuḥ pataṃgaíḥ
1.116.04c     samudrásya dhánvan ārdrásya pāré
1.116.04d     tribhī́ ráthaiḥ śatápadbhiḥ ṣáḷaśvaiḥ

1.116.05a     anārambhaṇé tád avīrayethām
1.116.05b     anāsthāné agrabhaṇé samudré
1.116.05c     yád aśvinā ūháthur bhujyúm ástaṃ
1.116.05d     śatā́ritrāṃ nā́vam ātasthivā́ṃsam

1.116.06a     yám aśvinā dadáthuḥ śvetám áśvam
1.116.06b     aghā́śuvāya śáśvad ít suastí
1.116.06c     tád vāṃ dātrám máhi kīrténiyam bhūt
1.116.06d     paidvó vājī́ sádam íd dhávyo aryáḥ

1.116.07a     yuváṃ narā stuvaté pajriyā́ya
1.116.07b     kakṣī́vate aradatam púraṃdhim
1.116.07c     kārotarā́c chaphā́d áśvasya vŕ̥ṣṇaḥ
1.116.07d     śatáṃ kumbhā́m̐ asiñcataṃ súrāyāḥ

1.116.08a     himénāgníṃ ghraṃsám avārayethām
1.116.08b     pitumátīm ū́rjam asmā adhattam
1.116.08c     r̥bī́se átrim aśvinā́vanītam
1.116.08d     ún ninyathuḥ sárvagaṇaṃ suastí

1.116.09a     párāvatáṃ nāsatiyānudethām
1.116.09b     uccā́budhnaṃ cakrathur jihmábāram
1.116.09c     kṣárann ā́po ná pāyánāya rāyé
1.116.09d     sahásrāya tŕ̥ṣyate gótamasya

1.116.10a     jujurúṣo nāsatiyotá vavrím
1.116.10b     prā́muñcataṃ drāpím iva cyávānāt
1.116.10c     prā́tirataṃ jahitásyā́yu° dasrā
1.116.10d     ā́d ít pátim akr̥ṇutaṃ kanī́nām

1.116.11a     tád vāṃ narā śáṃsiyaṃ rā́dhiyaṃ ca
1.116.11b     abhiṣṭimán nāsatiyā várūtham
1.116.11c     yád vidvā́ṃsā nidhím ivā́pagūḷham
1.116.11d     úd darśatā́d ūpáthur vándanāya

1.116.12a     tád vāṃ narā sanáye dáṃsa ugrám
1.116.12b     āvíṣ kr̥ṇomi tanyatúr ná vr̥ṣṭím
1.116.12c     dadhyáṅ ha yán mádhu ātharvaṇó vām
1.116.12d     áśvasya śīrṣṇā́ prá yád īm uvā́ca

1.116.13a     ájohavīn nāsatiyā karā́ vām
1.116.13b     mahé yā́man purubhujā púraṃdhiḥ
1.116.13c     śrutáṃ tác chā́sur iva vadhrimatyā́
1.116.13d     híraṇyahastam aśvināv adattam

1.116.14a     āsnó vŕ̥kasya vártikām abhī́ke
1.116.14b     yuváṃ narā nāsatiyāmumuktam
1.116.14c     utó kavím purubhujā yuváṃ ha
1.116.14d     kŕ̥pamāṇam akr̥ṇutaṃ vicákṣe

1.116.15a     carítraṃ hí vér ivā́chedi parṇám
1.116.15b     ājā́ khelásya páritakmiyāyām
1.116.15c     sadyó jáṅghām ā́yasīṃ viśpálāyai
1.116.15d     dháne hité sártave práty adhattam

1.116.16a     śatám meṣā́n vr̥kíye cakṣadānám
1.116.16b     r̥jrā́śuvaṃ tám pitā́ndháṃ cakāra
1.116.16c     tásmā akṣī́ nāsatiyā vicákṣa
1.116.16d     ā́dhattaṃ dasrā bhiṣajāv anarván

1.116.17a     ā́ vāṃ ráthaṃ duhitā́́riyasya
1.116.17b     ́rṣmevātiṣṭhad árvatā jáyantī
1.116.17c     víśve devā́ ánv amanyanta hr̥dbhíḥ
1.116.17d     sám u śriyā́ nāsatiyā sacethe

1.116.18a     yád áyātaṃ dívodāsāya vartír
1.116.18b     bharádvājāya aśvinā háyantā
1.116.18c     revád uvāha sacanó rátho vāṃ
1.116.18d     vr̥ṣabháś ca śiṃśumā́raś ca yuktā́

1.116.19a     rayíṃ sukṣatráṃ suapatyám ā́yuḥ
1.116.19b     suvī́riyaṃ nāsatiyā váhantā
1.116.19c     ā́ jahnā́vīṃ sámanasópa vā́jais
1.116.19d     trír áhno bhāgáṃ dádhatīm ayātam

1.116.20a     páriviṣṭaṃ jāhuṣáṃ viśvátaḥ sīṃ
1.116.20b     sugébhir náktam ūhathū rájobhiḥ
1.116.20c     vibhindúnā nāsatiyā ráthena
1.116.20d     ví párvatām̐ ajarayū́ ayātam

1.116.21a     ékasyā vástor āvataṃ ráṇāya
1.116.21b     váśam aśvinā sanáye sahásrā
1.116.21c     nír ahataṃ duchúnā índravantā
1.116.21d     pr̥thuśrávaso vr̥ṣaṇāv árātīḥ

1.116.22a     śarásya cid ārcatkásyāvatā́d ā́
1.116.22b     nīcā́d uccā́ cakrathuḥ pā́tave vā́
1.116.22c     śayáve cin nāsatiyā śácībhir
1.116.22d     jásuraye staríyam pipyathur gā́m

1.116.23a     avasyaté stuvaté kr̥ṣṇiyā́ya
1.116.23b     r̥jūyaté nāsatiyā śácībhiḥ
1.116.23c     paśúṃ ná naṣṭám iva dárśanāya
1.116.23d     viṣṇāpúvaṃ dadathur víśvakāya

1.116.24a     dáśa rā́trīr áśivenā náva dyū́n
1.116.24b     ávanaddhaṃ śnathitám apsú antáḥ
1.116.24c     víprutaṃ rebhám udáni právr̥ktam
1.116.24d     ún ninyathuḥ sómam iva sruvéṇa

1.116.25a     prá vāṃ dáṃsāṃsi aśvināv avocam
1.116.25b     asyá pátiḥ syāṃ sugávaḥ suvī́raḥ
1.116.25c     utá páśyann aśnuván dīrghám ā́yur
1.116.25d     ástam ivéj jarimā́ṇaṃ jagamyām

117
1.117.01a     mádhvaḥ sómasya aśvinā mádāya
1.117.01b     pratnó hótā · ā́ vivāsate vām
1.117.01c     barhíṣmatī · rātír víśritā gī́r
1.117.01d     iṣā́ yātaṃ nāsatiyópa vā́jaiḥ

1.117.02a     yó vām aśvinā mánaso jávīyān
1.117.02b     ráthaḥ suáśvo víśa ājígāti
1.117.02c     yéna gáchathaḥ sukŕ̥to duroṇáṃ
1.117.02d     téna narā vartír asmábhya° yātam

1.117.03a     ŕ̥ṣiṃ narāv áṃhasaḥ pā́ñcajanyam
1.117.03b     r̥bī́sād átrim muñcatho gaṇéna
1.117.03c     minántā dásyor áśivasya māyā́
1.117.03d     anupūrváṃ vr̥ṣaṇā codáyantā

1.117.04a     áśvaṃ ná gūḷhám aśvinā durévair
1.117.04b     ŕ̥ṣiṃ narā vr̥ṣaṇā rebhám apsú
1.117.04c     sáṃ táṃ riṇītho víprutaṃ dáṃsobhir
1.117.04d     ná vāṃ jūryanti pūrviyā́ kr̥tā́ni

1.117.05a     suṣupvā́ṃsaṃ ná nírr̥ter upásthe
1.117.05b     ́ryaṃ ná dasrā támasi kṣiyántam
1.117.05c     śubhé rukmáṃ ná darśatáṃ níkhātam
1.117.05d     úd ūpathur aśvinā vándanāya

1.117.06a     tád vāṃ narā śáṃsiyam pajriyéṇa
1.117.06b     kakṣī́vatā nāsatiyā párijman
1.117.06c     śaphā́d áśvasya vājíno jánāya
1.117.06d     śatáṃ kumbhā́m̐ asiñcatam mádhūnām

1.117.07a     yuváṃ narā stuvaté kr̥ṣṇiyā́ya
1.117.07b     viṣṇāpúvaṃ dadathur víśvakāya
1.117.07c     ghóṣāyai cit pitr̥ṣáde duroṇé
1.117.07d     pátiṃ jū́ryantyā aśvināv adattam

1.117.08a     yuváṃ śyā́vāya rúśatīm adattam
1.117.08b     maháḥ kṣoṇásya aśvinā káṇvāya
1.117.08c     pravā́ciyaṃ tád vr̥ṣaṇā kr̥táṃ vāṃ
1.117.08d     yán nārṣadā́ya śrávo adhyádhattam

1.117.09a     purū́ várpāṃsi aśvinā dádhānā
1.117.09b     ní pedáva ūhathur āśúm áśvam
1.117.09c     sahasrasā́ṃ vājínam ápratītam
1.117.09d     ahihánaṃ śravasíyaṃ tárutram

1.117.10a     etā́ni vāṃ śravasíyā sudānū
1.117.10b     bráhmāṅgūṣáṃ sádanaṃ ródasīyoḥ
1.117.10c     yád vām pajrā́so aśvinā hávante
1.117.10d     yātám iṣā́ ca vidúṣe ca vā́jam

1.117.11a     sūnór mā́nena aśvinā gr̥ṇānā́
1.117.11b     ́jaṃ víprāya bhuraṇā rádantā
1.117.11c     agástiye bráhmaṇā vāvr̥dhānā́
1.117.11d     sáṃ viśpálāṃ nāsatiyāriṇītam

1.117.12a     kúha yā́ntā suṣṭutíṃ kāviyásya
1.117.12b     dívo napātā vr̥ṣaṇā śayutrā́
1.117.12c     híraṇyasyeva kaláśaṃ níkhātam
1.117.12d     úd ūpathur daśamé aśvinā́han

1.117.13a     yuváṃ cyávānam aśvinā járantam
1.117.13b     púnar yúvānaṃ cakrathuḥ śácībhiḥ
1.117.13c     yuvó ráthaṃ duhitā́́riyasya
1.117.13d     sahá śriyā́ nāsatiyāvr̥ṇīta

1.117.14a     yuváṃ túgrāya pūrviyébhir évaiḥ
1.117.14b     punarmanyā́v abhavataṃ yuvānā
1.117.14c     yuvám bhujyúm árṇaso níḥ samudrā́d
1.117.14d     víbhir ūhathur r̥jarébhir áśvaiḥ

1.117.15a     ájohavīd aśvinā taugriyó vām
1.117.15b     próḷhaḥ samudrám avyathír jaganvā́n
1.117.15c     níṣ ṭám ūhathuḥ suyújā ráthena
1.117.15d     mánojavasā vr̥ṣaṇā suastí

1.117.16a     ájohavīd aśvinā vártikā vām
1.117.16b     āsnó yát sīm ámuñcataṃ vŕ̥kasya
1.117.16c     ví jayúṣā yayathuḥ sā́nu ádrer
1.117.16d     jātáṃ viṣvā́co ahataṃ viṣéṇa

1.117.17a     śatám meṣā́n vr̥kíye māmahānáṃ
1.117.17b     támaḥ práṇītam áśivena pitrā́
1.117.17c     ā́kṣī́ r̥jrā́śve aśvināv adhattaṃ
1.117.17d     jyótir andhā́ya cakrathur vicákṣe

1.117.18a     śunám andhā́ya bháram ahvayat sā́
1.117.18b     vr̥kī́r aśvinā vr̥ṣaṇā náréti
1.117.18c     jāráḥ kanī́na iva cakṣadāná
1.117.18d     r̥jrā́śuvaḥ śatám ékaṃ ca meṣā́n

1.117.19a     mahī́ vām ūtír aśvinā mayobhū́r
1.117.19b     utá srāmáṃ dhiṣṇiyā sáṃ riṇīthaḥ
1.117.19c     áthā yuvā́m íd ahvayat púraṃdhir
1.117.19d     ā́gachataṃ sīṃ vr̥ṣaṇāv ávobhiḥ

1.117.20a     ádhenuṃ dasrā staríyaṃ víṣaktām
1.117.20b     ápinvataṃ śayáve aśvinā gā́m
1.117.20c     yuváṃ śácībhir vimadā́ya jāyā́
1.117.20d     ní ūhathuḥ purumitrásya yóṣām

1.117.21a     yávaṃ vŕ̥keṇa aśvinā vápantā
1.117.21b     íṣaṃ duhántā mánuṣāya dasrā
1.117.21c     abhí dásyum bákureṇā dhámantā
1.117.21d     urú jyótiś cakrathur ā́riyāya

1.117.22a     ātharvaṇā́ya aśvinā dadhīce
1.117.22b     áśviyaṃ śíraḥ práti airayatam
1.117.22c     sá vām mádhu · prá vocad r̥tāyán
1.117.22d     tvāṣṭráṃ yád dasrāv apikakṣíyaṃ vām

1.117.23a     sádā kavī sumatím ā́ cake vāṃ
1.117.23b     víśvā dhíyo aśvinā prā́vatam me
1.117.23c     asmé rayíṃ nāsatiyā br̥hántam
1.117.23d     apatyasā́caṃ śrútiyaṃ rarāthām

1.117.24a     híraṇyahastam aśvinā rárāṇā
1.117.24b     putráṃ narā vadhrimatyā́ adattam
1.117.24c     trídhā ha śyā́vam aśvinā víkastam
1.117.24d     új jīvása airayataṃ sudānū

1.117.25a     etā́ni vām aśvinā vīríyāṇi
1.117.25b     prá pūrviyā́ṇi āyávo avocan
1.117.25c     bráhma kr̥ṇvánto vr̥ṣaṇā yuvábhyāṃ
1.117.25d     suvī́rāso vidátham ā́ vadema

118
1.118.01a     ā́ vāṃ rátho aśvinā śyenápatvā
1.118.01b     sumr̥̄ḷīkáḥ+ suávām̐ yātu arvā́
1.118.01c     yó mártiyasya mánaso jávīyān
1.118.01d     trivandhuró vr̥ṣaṇā vā́taraṃhāḥ

1.118.02a     trivandhuréṇa trivŕ̥tā ráthena
1.118.02b     tricakréṇa suvŕ̥tā́ yātam arvā́k
1.118.02c     pínvataṃ gā́ jínvatam árvato no
1.118.02d     vardháyatam aśvinā vīrám asmé

1.118.03a     pravádyāmanā suvŕ̥tā ráthena
1.118.03b     dásrāv imáṃ śr̥ṇutaṃ ślókam ádreḥ
1.118.03c     kím aṅgá vām práty ávartiṃ gámiṣṭhā
1.118.03d     āhúr víprāso aśvinā purājā́

1.118.04a     ā́ vāṃ śyenā́so aśvinā vahantu
1.118.04b     ráthe yuktā́sa āśávaḥ pataṃgā́
1.118.04c     yé aptúro diviyā́so ná gŕ̥dhrā
1.118.04d     abhí práyo nāsatiyā váhanti

1.118.05a     ā́ vāṃ ráthaṃ yuvatís tiṣṭhad átra
1.118.05b     juṣṭvī́ narā duhitā́́riyasya
1.118.05c     pári vām áśvā vápuṣaḥ pataṃgā́
1.118.05d     váyo vahantu aruṣā́ abhī́ke

1.118.06a     úd vándanam airataṃ daṃsánābhir
1.118.06b     úd rebháṃ dasrā vr̥ṣaṇā śácībhiḥ
1.118.06c     níṣ ṭaugriyám pārayathaḥ samudrā́t
1.118.06d     púnaś cyávānaṃ cakrathur yúvānam

1.118.07a     yuvám átrayé 'vanītāya taptám
1.118.07b     ū́rjam omā́nam aśvināv adhattam
1.118.07c     yuváṃ káṇvāyā́piriptāya cákṣuḥ
1.118.07d     práty adhattaṃ suṣṭutíṃ jujuṣāṇā́

1.118.08a     yuváṃ dhenúṃ śayáve nādhitā́ya
1.118.08b     ápinvatam aśvinā pūrviyā́ya
1.118.08c     ámuñcataṃ vártikām áṃhaso níḥ
1.118.08d     práti jáṅghāṃ viśpálāyā adhattam

1.118.09a     yuváṃ śvetám pedáva índrajūtam
1.118.09b     ahihánam aśvinādattam áśvam
1.118.09c     johū́tram aryó abhíbhūtim ugráṃ
1.118.09d     sahasrasā́ṃ vŕ̥ṣaṇaṃ vīḍúaṅgam

1.118.10a     ́ vāṃ narā sú ávase sujātā́
1.118.10b     hávāmahe aśvinā nā́dhamānāḥ
1.118.10c     ā́ na úpa vásumatā ráthena
1.118.10d     gíro juṣāṇā́ suvitā́ya yātam

1.118.11a     ā́ śyenásya jávasā nū́tanena
1.118.11b     asmé yātaṃ nāsatiyā sajóṣāḥ
1.118.11c     háve hí vām aśvinā rātáhavyaḥ
1.118.11d     śaśvattamā́yā uṣáso víuṣṭau

119
1.119.01a     ā́ vāṃ rátham purumāyám manojúvaṃ
1.119.01b     jīrā́śuvaṃ yajñíyaṃ jīváse huve
1.119.01c     sahásraketuṃ vanínaṃ śatádvasuṃ
1.119.01d     śruṣṭīvā́naṃ varivodhā́m abhí práyaḥ

1.119.02a     ūrdhvā́ dhītíḥ práti asya práyāmani
1.119.02b     ádhāyi śásman sám ayanta ā́ díśaḥ
1.119.02c     svádāmi gharmám práti yanti ūtáya
1.119.02d     ā́ vām ūrjā́nī rátham aśvināruhat

1.119.03a     sáṃ yán mitháḥ paspr̥dhānā́so ágmata
1.119.03b     śubhé makhā́ ámitā jāyávo ráṇe
1.119.03c     yuvór áha pravaṇé cekite rátho
1.119.03d     yád aśvinā váhathaḥ sūrím ā́ váram

1.119.04a     yuvám bhujyúm bhurámāṇaṃ víbhir gatáṃ
1.119.04b     sváyuktibhir niváhantā pitŕ̥bhya ā́
1.119.04c     yāsiṣṭáṃ vartír vr̥ṣaṇā vijeníyaṃ
1.119.04d     dívodāsāya máhi ceti vām ávaḥ

1.119.05a     yuvór aśvinā vápuṣe yuvāyújaṃ
1.119.05b     ráthaṃ vā́ṇī yematur asya śárdhiyam
1.119.05c     ā́ vām patitváṃ sakhiyā́ya jagmúṣī
1.119.05d     yóṣāvr̥ṇīta jéniyā yuvā́m pátī

1.119.06a     yuváṃ rebhám páriṣūter uruṣyatho
1.119.06b     hiména gharmám páritaptam átraye
1.119.06c     yuváṃ śayór avasám pipyathur gávi
1.119.06d     prá dīrghéṇa vándanas tāri ā́yuṣā

1.119.07a     yuváṃ vándanaṃ nírr̥taṃ jaraṇyáyā
1.119.07b     ráthaṃ ná dasrā karaṇā́ sám invathaḥ
1.119.07c     kṣétrād ā́ vípraṃ janatho vipanyáyā
1.119.07d     prá vām átra vidhaté daṃsánā bhuvat

1.119.08a     ágachataṃ kŕ̥pamāṇam parāváti
1.119.08b     pitúḥ suvásya tyájasā níbādhitam
1.119.08c     súvarvatīr itá ūtī́r yuvór áha
1.119.08d     citrā́ abhī́ke abhavann abhíṣṭayaḥ

1.119.09a     utá syā́ vām mádhuman mákṣikārapan
1.119.09b     máde sómasya auśijó huvanyati
1.119.09c     yuváṃ dadhīcó mána ā́ vivāsatho
1.119.09d     áthā śíraḥ práti vām áśviyaṃ vadat

1.119.10a     yuvám pedáve puruvā́ram aśvinā
1.119.10b     spr̥dhā́ṃ śvetáṃ tarutā́raṃ duvasyathaḥ
1.119.10c     śáryair abhídyum pŕ̥tanāsu duṣṭáraṃ
1.119.10d     carkŕ̥tyam índram iva carṣaṇīsáham

120
1.120.01a     ́ rādhad dhótrāśvinā vāṃ
1.120.01b     kó vāṃ jóṣa ubháyoḥ
1.120.01c     kathā́ vidhāty ápracetāḥ

1.120.02a     vidvā́ṃsāv íd dúraḥ pr̥ched
1.120.02b     ávidvān itthā́ áparo acetā́
1.120.02c     ́ cin nú márte ákrau

1.120.03a     ́ vidvā́ṃsā havāmahe vāṃ
1.120.03b     ́ no vidvā́ṃsā mánma vocetam adyá
1.120.03c     prā́rcad dáyamāno yuvā́kuḥ

1.120.04a     ví pr̥chāmi pākíyā ná devā́n
1.120.04b     váṣaṭkr̥tasya adbhutásya dasrā
1.120.04c     pātáṃ ca sáhyaso yuváṃ ca rábhyaso naḥ

1.120.05a     prá yā́ ghóṣe bhŕ̥gavāṇe ná śóbhe
1.120.05b     yáyā vācā́ yájati pajriyó vām
1.120.05c     praíṣayúr ná vidvā́n

1.120.06a     śrutáṃ gāyatráṃ tákavānasya
1.120.06b     aháṃ cid dhí rirébhāśvinā vām
1.120.06c     ā́ akṣī́ śubhas patī dán

1.120.07a     yuváṃ hí ā́stam mahó rán
1.120.07b     yuváṃ vā yán nirátataṃsatam
1.120.07c     ́ no vasū sugopā́ siyātam
1.120.07d     pātáṃ no vŕ̥kād aghāyóḥ

1.120.08a     ́ kásmai dhātam abhy àmitríṇe no
1.120.08b     ́kútrā no gr̥hébhyo dhenávo guḥ
1.120.08c     stanābhújo áśiśvīḥ

1.120.09a     duhīyán mitrádhitaye yuvā́ku
1.120.09b     rāyé ca no mimītáṃ vā́javatyai
1.120.09c     iṣé ca no mimītaṃ dhenumátyai

1.120.10a     aśvínor asanaṃ rátham
1.120.10b     anaśváṃ vājínīvatoḥ
1.120.10c     ténāhám bhū́ri cākana

1.120.11a     ayáṃ samaha mā tanu
1.120.11b     ūhyā́te jánām̐ ánu
1.120.11c     somapéyaṃ sukhó ráthaḥ

1.120.12a     ádha svápnasya nír vide
1.120.12b     ábhuñjataś ca revátaḥ
1.120.12c     ubhā́́ básri naśyataḥ

121
1.121.01a     kád itthā́ nr̥̄́m̐ḥ pā́taraṃ+ devayatā́
1.121.01b     śrávad gíro áṅgirasāṃ turaṇyán
1.121.01c     prá yád ā́naḍ víśa ā́ harmiyásya
1.121.01d     urú kraṃsate adhvaré yájatraḥ

1.121.02a     stámbhīd dha dyā́ṃ sá dharúṇam pruṣāyad
1.121.02b     r̥bhúr vā́jāya dráviṇaṃ náro góḥ
1.121.02c     ánu svajā́m mahiṣáś cakṣata vrā́m
1.121.02d     ménām áśvasya pári mātáraṃ góḥ

1.121.03a     nákṣad dhávam aruṇī́ḥ pūrviyáṃ rā́
1.121.03b     turó viśā́m áṅgirasām ánu dyū́n
1.121.03c     tákṣad vájraṃ níyutaṃ tastámbhad dyā́
1.121.03d     cátuṣpade náriyāya dvipā́de

1.121.04a     asyá máde svaríyaṃ dā r̥tā́ya
1.121.04b     ápīvr̥tam usríyāṇām ánīkam
1.121.04c     yád dha prasárge trikakúṃ nivártad
1.121.04d     ápa drúho mā́nuṣasya dúro vaḥ

1.121.05a     túbhyam páyo yát pitárāv ánītāṃ
1.121.05b     ́dhaḥ surétas turáṇe bhuraṇyū́
1.121.05c     śúci yát te · rékṇa ā́yajanta
1.121.05d     sabardúghāyāḥ páya usríyāyāḥ

1.121.06a     ádha prá jajñe taráṇir mamattu
1.121.06b     prá roci asyā́ uṣáso ná sū́raḥ
1.121.06c     índur yébhir · ā́ṣṭa svéduhavyaiḥ
1.121.06d     sruvéṇa siñcáñ jaráṇābhí dhā́ma

1.121.07a     suidhmā́ yád vanádhitir apasyā́t
1.121.07b     ́ro adhvaré pári ródhanā góḥ
1.121.07c     yád dha prabhā́si kŕ̥tviyām̐ ánu dyū́n
1.121.07d     ánarviśe paśuíṣe turā́ya

1.121.08a     aṣṭā́ mahó divá ā́do hárīhá°
1.121.08b     dyumnāsā́ham abhí yodhāná útsam
1.121.08c     háriṃ yát te mandínaṃ dukṣán vr̥dhé
1.121.08d     górabhasam ádribhir vãtā́pyam

1.121.09a     tuvám āyasám práti vartayo gór
1.121.09b     divó áśmānam úpanītam ŕ̥bhvā
1.121.09c     kútsāya yátra puruhūta vanváñ
1.121.09d     chúṣṇam anantaíḥ pariyā́si vadhaíḥ

1.121.10a     purā́ yát sū́ras támaso ápītes
1.121.10b     tám adrivaḥ phaligáṃ hetím asya
1.121.10c     śúṣṇasya cit párihitaṃ yád ójo
1.121.10d     divás pári súgrathitaṃ tád ā́daḥ

1.121.11a     ánu tvā mahī́́jasī acakré
1.121.11b     dyā́vākṣā́mā madatām indra kárman
1.121.11c     tuváṃ vr̥trám āśáyānaṃ sirā́su
1.121.11d     mahó vájreṇa siṣvapo varā́hum

1.121.12a     tuvám indra náriyo yā́m̐ ávo nr̥̄́n
1.121.12b     tíṣṭhā vā́tasya suyújo váhiṣṭhān
1.121.12c     yáṃ te kāvyá uśánā mandínaṃ dā́d
1.121.12d     vr̥traháṇam pā́ryaṃ tatakṣa vájram

1.121.13a     tuváṃ sū́ro haríto rāmayo nr̥̄́n
1.121.13b     bhárac cakrám étaśo nā́yám indra
1.121.13c     prā́sya pāráṃ navatíṃ nāvíyānām
1.121.13d     ápi kartám avartayo áyajyūn

1.121.14a     tuváṃ no asyā́ indra durháṇāyāḥ
1.121.14b     pāhí vajrivo duritā́d abhī́ke
1.121.14c     prá no vā́jān rathíyo áśvabudhyān
1.121.14d     iṣé yandhi śrávase sūnŕ̥tāyai

1.121.15a     ́́ te asmát sumatír ví dasad
1.121.15b     ́japramahaḥ sám íṣo varanta
1.121.15c     ā́ no bhaja maghavan góṣu aryó
1.121.15d     máṃhiṣṭhās te sadhamā́daḥ siyāma

122
1.122.01a     prá vaḥ pã́ntaṃ raghumanyavó 'ndho
1.122.01b     yajñáṃ rudrā́ya mīḷhúṣe bharadhvam
1.122.01c     divó astoṣi ásurasya vīraír
1.122.01d     iṣudhyéva marúto ródasīyoḥ

1.122.02a     pátnīva pūrváhūtiṃ vāvr̥dhádhyā
1.122.02b     uṣā́sānáktā purudhā́ vídāne
1.122.02c     starī́r ná átkaṃ víutaṃ vásānā
1.122.02d     ́ryasya śriyā́ sudŕ̥śī híraṇyaiḥ

1.122.03a     mamáttu naḥ · párijmā vasarhā́
1.122.03b     mamáttu vā́to apã́ṃ vŕ̥ṣaṇvān
1.122.03c     śiśītám indrāparvatā yuváṃ nas
1.122.03d     tán no víśve varivasyantu devā́

1.122.04a     utá tyā́ me yaśásā śvetanā́yai
1.122.04b     viyántā pā́ntā auśijó huvádhyai
1.122.04c     prá vo nápātam apã́ṃ kr̥ṇudhvam
1.122.04d     prá mātárā · rāspinásya āyóḥ

1.122.05a     ā́ vo ruvaṇyúm auśijó huvádhyai
1.122.05b     ghóṣeva śáṃsam árjunasya náṃśe
1.122.05c     prá vaḥ pūṣṇé dāvána ā́
1.122.05d     áchā voceya vasútātim agnéḥ

1.122.06a     śrutám me mitrāvaruṇā hávemā́
1.122.06b     utá śrutaṃ sádane viśvátaḥ sīm
1.122.06c     śrótu naḥ · śróturātiḥ suśrótuḥ
1.122.06d     sukṣétrā síndhur adbhíḥ

1.122.07a     stuṣé sā́ vāṃ varuṇa mitra rātír
1.122.07b     gávāṃ śatā́ pr̥kṣáyāmeṣu pajré
1.122.07c     śrutárathe priyárathe dádhānāḥ
1.122.07d     sadyáḥ puṣṭíṃ nirundhānā́so agman

1.122.08a     asyá stuṣe máhimaghasya rā́dhaḥ
1.122.08b     sácā sanema náhuṣaḥ suvī́rāḥ
1.122.08c     jáno yáḥ pajrébhiyo vājínīvān
1.122.08d     áśvāvato rathíno máhya° sūríḥ

1.122.09a     jáno yó mitrāvaruṇāv abhidhrúg
1.122.09b     apó ná vāṃ sunóti akṣṇayādhrúk
1.122.09c     svayáṃ sá yákṣmaṃ hŕ̥daye ní dhatta
1.122.09d     ā́pa yád īṃ hótarābhir r̥tā́

1.122.10a     sá vrā́dhato náhuṣo dáṃsujūtaḥ
1.122.10b     śárdhastaro narã́ṃ gūrtáśravāḥ
1.122.10c     vísr̥ṣṭarātir yāti bāḷhasŕ̥tvā
1.122.10d     víśvāsu pr̥tsú sádam íc chṹraḥ

1.122.11a     ádha gmántā náhuṣo hávaṃ sūréḥ
1.122.11b     śrótā rājāno amŕ̥tasya mandrāḥ
1.122.11c     nabhojúvo yán niravásya rā́dhaḥ
1.122.11d     práśastaye mahinā́ ráthavate

1.122.12a     etáṃ śárdhaṃ · dhāma yásya sūrér
1.122.12b     íty avocan dáśatayasya náṃśe
1.122.12c     dyumnā́ni yéṣu vasútātī rārán
1.122.12d     víśve sanvantu prabhr̥théṣu vā́jam

1.122.13a     mándāmahe dáśatayasya dhāsér
1.122.13b     dvír yát páñca bíbhrato yánti ánnā
1.122.13c     kím iṣṭā́śuva iṣṭáraśmir etá
1.122.13d     īśānā́sas táruṣa r̥ñjate nr̥̄́n

1.122.14a     híraṇyakarṇam maṇigrīvam árṇas
1.122.14b     tán no víśve varivasyantu devā́
1.122.14c     aryó gíraḥ sadyá ā́ jagmúṣīr ā́
1.122.14d     usrā́ś cākantu ubháyeṣu asmé

1.122.15a     catvā́ro mā maśarśā́rasya śíśvas
1.122.15b     tráyo rā́jña ā́yavasasya jiṣṇóḥ
1.122.15c     rátho vām mitrāvaruṇā dīrghā́psāḥ
1.122.15d     syū́magabhastiḥ sãro ná adyaut

123
1.123.01a     pr̥thū́ rátho dákṣiṇāyā ayoji
1.123.01b     aínaṃ devā́so amŕ̥tāso asthuḥ
1.123.01c     kr̥ṣṇā́d úd asthād aríyā víhāyāś
1.123.01d     cíkitsantī mā́nuṣāya kṣáyāya

1.123.02a     ́rvā víśvasmād bhúvanād abodhi
1.123.02b     jáyantī vā́jam br̥hatī́ sánutrī
1.123.02c     uccā́ ví akhyad yuvatíḥ punarbhū́r
1.123.02d     óṣā́ agan prathamā́ pūrváhūtau

1.123.03a     yád adyá bhāgáṃ vibhájāsi nŕ̥bhya
1.123.03b     úṣo devi martiyatrā́ sujāte
1.123.03c     devó no átra savitā́ dámūnā
1.123.03d     ánāgaso vocati sū́riyāya

1.123.04a     gr̥háṃ-gr̥ham ahanā́ yāti áchā
1.123.04b     divé-dive ádhi nā́mā dádhānā
1.123.04c     síṣāsantī dyotanā́ śáśvad ā́gād
1.123.04d     ágram-agram íd bhajate vásūnām

1.123.05a     bhágasya svásā váruṇasya jāmír
1.123.05b     úṣaḥ sūnr̥te prathamā́ jarasva
1.123.05c     paścā́ sá daghyā yó aghásya dhātā́
1.123.05d     jáyema táṃ dákṣiṇayā ráthena

1.123.06a     úd īratāṃ sūnŕ̥tā út púraṃdhīr
1.123.06b     úd agnáyaḥ śuśucānā́so asthuḥ
1.123.06c     spārhā́ vásūni támasā́pagūḷhā
1.123.06d     āvíṣ kr̥ṇvanti uṣáso vibhātī́

1.123.07a     ápānyád éti abhí anyád eti
1.123.07b     víṣurūpe áhanī sáṃ carete
1.123.07c     parikṣítos támo anyā́ gúhākar
1.123.07d     ádyaud uṣā́ḥ śóśucatā ráthena

1.123.08a     sadŕ̥śīr adyá sadŕ̥śīr íd u śvó
1.123.08b     dīrgháṃ sacante váruṇasya dhā́ma
1.123.08c     anavadyā́s triṃśátaṃ yójanāni
1.123.08d     ékaikā krátum pári yanti sadyáḥ

1.123.09a     jānatī́ áhnaḥ prathamásya nā́ma
1.123.09b     śukrā́ kr̥ṣṇā́d ajaniṣṭa śvitīcī́
1.123.09c     r̥tásya yóṣā ná mināti dhā́ma
1.123.09d     áhar-ahar niṣkr̥tám ācárantī

1.123.10a     kaníyeva tanúvā śā́śadānām̐
1.123.10b     éṣi devi devám íyakṣamāṇam
1.123.10c     saṃsmáyamānā yuvatíḥ purástād
1.123.10d     āvír vákṣāṃsi kr̥ṇuṣe vibhātī́

1.123.11a     susaṃkāśā́ mātŕ̥mr̥ṣṭeva yóṣā
1.123.11b     āvís tanúvaṃ kr̥ṇuṣe dr̥śé kám
1.123.11c     bhadrā́ tvám uṣo vitaráṃ ví ucha
1.123.11d     ná tát te anyā́ uṣáso naśanta

1.123.12a     áśvāvatīr gómatīr viśvávārā
1.123.12b     yátamānā raśmíbhiḥ sū́riyasya
1.123.12c     párā ca yánti púnar ā́ ca yanti
1.123.12d     bhadrā́́ma váhamānā uṣā́saḥ

1.123.13a     r̥tásya raśmím anuyáchamānā
1.123.13b     bhadrám-bhadraṃ krátum asmā́su dhehi
1.123.13c     úṣo no adyá suhávā ví ucha
1.123.13d     asmā́su rā́yo maghávatsu ca syuḥ

124
1.124.01a     uṣā́ uchántī samidhāné agnā́
1.124.01b     udyán sū́rya urviyā́ jyótir aśret
1.124.01c     devó no átra savitā́ nú ártham
1.124.01d     prā́sāvīd dvipát prá cátuṣpad ityaí

1.124.02a     áminatī daíviyāni vratā́ni
1.124.02b     praminatī́ manuṣíyā yugā́ni
1.124.02c     īyúṣīṇām upamā́ śáśvatīnām
1.124.02d     āyatīnā́m prathamóṣā́ ví adyaut

1.124.03a     eṣā́ divó duhitā́ práty adarśi
1.124.03b     jyótir vásānā samanā́ purástāt
1.124.03c     r̥tásya pánthām ánu eti sādhú
1.124.03d     prajānatī́va ná díśo mināti

1.124.04a     úpo adarśi śundhyúvo ná vákṣo
1.124.04b     nodhā́ ivāvír akr̥ta priyā́ṇi
1.124.04c     admasán ná sasató bodháyantī
1.124.04d     śaśvattamā́gāt púnar eyúṣīṇām

1.124.05a     ́rve árdhe rájaso aptiyásya
1.124.05b     gávāṃ jánitrī akr̥ta prá ketúm
1.124.05c     ví u prathate vitaráṃ várīya
1.124.05d     óbhā́ pr̥ṇántī pitarór+ upásthā

1.124.06a     evéd eṣā́ purutámā dr̥śé káṃ
1.124.06b     ́jāmiṃ ná pári vr̥ṇakti jāmím
1.124.06c     arepásā tanúvā śā́śadānā
1.124.06d     ́rbhād ī́ṣate ná mahó vibhātī́

1.124.07a     abhrātéva puṃsá eti pratīcī́
1.124.07b     gartārúg iva sanáye dhánānām
1.124.07c     jāyéva pátya uśatī́ suvā́
1.124.07d     uṣā́ hasréva ní riṇīte ápsaḥ

1.124.08a     svásā svásre jyā́yasyai yónim āraig
1.124.08b     ápaiti asyāḥ praticákṣiyeva
1.124.08c     viuchántī raśmíbhiḥ sū́riyasya
1.124.08d     añjí aṅkte samanagā́ iva vrā́

1.124.09a     āsā́m pū́rvāsām áhasu svásr̥̄ṇām
1.124.09b     áparā pū́rvām abhí eti paścā́t
1.124.09c     ́ḥ pratnaván návyasīr nūnám asmé
1.124.09d     revád uchantu sudínā uṣā́saḥ

1.124.10a     prá bodhayoṣaḥ pr̥ṇató maghoni
1.124.10b     ábudhyamānāḥ paṇáyaḥ sasantu
1.124.10c     revád ucha maghávadbhyo maghoni
1.124.10d     revát stotré sūnr̥te jāráyantī

1.124.11a     áveyám aśvaid yuvatíḥ purástād
1.124.11b     yuṅkté gávām aruṇā́nām ánīkam
1.124.11c     ví nūnám uchād ásati prá ketúr
1.124.11d     gr̥háṃ-gr̥ham úpa tiṣṭhāte agníḥ

1.124.12a     út te váyaś cid vasatér apaptan
1.124.12b     náraś ca yé pitubhā́jo víuṣṭau
1.124.12c     amā́ saté vahasi bhū́ri vāmám
1.124.12d     úṣo devi dāśúṣe mártiyāya

1.124.13a     ástoḍhuvaṃ stomiyā bráhmaṇā me
1.124.13b     ávīvr̥dhadhvam uśatī́r uṣāsaḥ
1.124.13c     yuṣmā́kaṃ devīr ávasā sanema
1.124.13d     sahasríṇaṃ ca śatínaṃ ca vā́jam

125
1.125.01a     prātā́ rátnam prātarítvā dadhāti
1.125.01b     táṃ cikitvā́n pratigŕ̥hyā ní dhatte
1.125.01c     téna prajā́ṃ vardháyamāna ā́
1.125.01d     rāyás póṣeṇa sacate suvī́raḥ

1.125.02a     sugúr asat suhiraṇyáḥ suáśvo
1.125.02b     br̥hád asmai váya índro dadhāti
1.125.02c     yás tvāyántaṃ vásunā prātaritvo
1.125.02d     mukṣī́jayeva pádim utsinā́ti

1.125.03a     ā́yam adyá sukŕ̥tam prātár ichánn
1.125.03b     iṣṭéḥ putráṃ vásumatā ráthena
1.125.03c     aṃśóḥ sutám pāyaya matsarásya
1.125.03d     kṣayádvīraṃ vardhaya sūnŕ̥tābhiḥ

1.125.04a     úpa kṣaranti síndhavo mayobhúva
1.125.04b     ījānáṃ ca yakṣyámāṇaṃ ca dhenávaḥ
1.125.04c     pr̥ṇántaṃ ca pápuriṃ ca śravasyávo
1.125.04d     ghr̥tásya dhā́rā úpa yanti viśvátaḥ

1.125.05a     ́kasya pr̥ṣṭhé ádhi tiṣṭhati śritó
1.125.05b     yáḥ pr̥ṇā́ti sá ha devéṣu gachati
1.125.05c     tásmā ā́po ghr̥tám arṣanti síndhavas
1.125.05d     tásmā iyáṃ dákṣiṇā pinvate sádā

1.125.06a     dákṣiṇāvatām íd imā́ni citrā́
1.125.06b     dákṣiṇāvatāṃ diví sū́riyāsaḥ
1.125.06c     dákṣiṇāvanto amŕ̥tam bhajante
1.125.06d     dákṣiṇāvantaḥ prá tiranta ā́yuḥ

1.125.07a     ́ pr̥ṇánto dúritam éna ā́ran
1.125.07b     ́ jāriṣuḥ sūráyaḥ suvratā́saḥ
1.125.07c     anyás téṣām paridhír astu káś cid
1.125.07d     ápr̥ṇantam abhí sáṃ yantu śókāḥ

126
1.126.01a     ámandān stómān prá bhare manīṣā́
1.126.01b     síndhāv ádhi kṣiyató bhāviyásya
1.126.01c     yó me sahásram ámimīta savā́n
1.126.01d     atū́rto rā́jā śráva ichámānaḥ

1.126.02a     śatáṃ rā́jño nā́dhamānasya niṣkā́ñ
1.126.02b     chatám áśvān práyatān sadyá ā́dam
1.126.02c     śatáṃ kakṣī́vām̐ ásurasya gónāṃ
1.126.02d     diví śrávo ajáram ā́ tatāna

1.126.03a     úpa mā śyāvā́ḥ svanáyena dattā́
1.126.03b     vadhū́manto dáśa ráthāso asthuḥ
1.126.03c     ṣaṣṭíḥ sahásram ánu gávyam ā́gāt
1.126.03d     sánat kakṣī́vām̐ abhipitvé áhnām

1.126.04a     catvāriṃśád dáśarathasya śóṇāḥ
1.126.04b     sahásrasyā́gre śráyaṇiṃ+ nayanti
1.126.04c     madacyútaḥ kr̥śanā́vato átyān
1.126.04d     kakṣī́vanta úd amr̥kṣanta pajrā́

1.126.05a     ́rvām ánu práyatim ā́ dade vas
1.126.05b     trī́n yuktā́m̐ aṣṭā́v arídhāyaso gā́
1.126.05c     subándhavo yé viśíyā iva vrā́
1.126.05d     ánasvantaḥ śráva aíṣanta pajrā́

1.126.06a     ā́gadhitā párigadhitā
1.126.06b     ́ kaśīkéva jáṅgahe
1.126.06c     dádāti máhya°́durī
1.126.06d     ́śūnām bhojíyā śatā́

1.126.07a     úpopa me párā mr̥śa
1.126.07b     ́ me dabhrā́ṇi manyathāḥ
1.126.07c     sárvāhám asmi romaśā́
1.126.07d     gandhā́rīṇām ivāvikā́

127
1.127.01a     agníṃ hótāram manye dā́suvantaṃ
1.127.01b     vásuṃ sūnúṃ sáhaso jātávedasaṃ
1.127.01c     vípraṃ ná jātávedasam
1.127.01d     yá ūrdhváyā suadhvaró
1.127.01e     devó devā́ciyā kr̥pā́
1.127.01f     ghr̥tásya víbhrāṣṭim ánu vaṣṭi śocíṣā
1.127.01g     ājúhvānasya sarpíṣaḥ

1.127.02a     yájiṣṭhaṃ tvā yájamānā huvema
1.127.02b     jyáyiṣṭham+ áṅgirasāṃ vipra mánmabhir
1.127.02c     víprebhiḥ śukra mánmabhiḥ
1.127.02d     párijmānam iva dyã́
1.127.02e     hótāraṃ carṣaṇīnã́m
1.127.02f     śocíṣkeśaṃ vŕ̥ṣaṇaṃ yám imā́ víśaḥ
1.127.02g     prā́vantu jūtáye víśaḥ

1.127.03a     sá hí purū́ cid ójasā virúkmatā
1.127.03b     ́diyāno · bhávati druhaṃtaráḥ
1.127.03c     paraśúr ná druhaṃtaráḥ
1.127.03d     vīḷú cid yásya sámr̥tau
1.127.03e     śrúvad váneva yát sthirám
1.127.03f     niḥṣáhamāṇo yamate ná ayate
1.127.03g     dhanvāsáhā ná ayate

1.127.04a     dr̥̄ḷhā́+ cid asmā ánu dur yáthā vidé
1.127.04b     téjiṣṭhābhir aráṇibhir dāṣṭi ávase
1.127.04c     agnáye dāṣṭi ávase
1.127.04d     prá yáḥ purū́ṇi gā́hate
1.127.04e     tákṣad váneva śocíṣā
1.127.04f     sthirā́ cid ánnā ní riṇāti ójasā
1.127.04g     ní sthirā́ṇi cid ójasā

1.127.05a     tám asya pr̥kṣám úparāsu dhīmahi
1.127.05b     náktaṃ yáḥ sudárśataro dívātarād
1.127.05c     áprāyuṣe dívātarāt
1.127.05d     ā́d asyā́yur grábhaṇavad
1.127.05e     vīḷú śárma ná sūnáve
1.127.05f     bhaktám ábhaktam ávo vyánto ajárā
1.127.05g     agnáyo vyánto ajárāḥ

1.127.06a     sá hí śárdho ná mā́rutaṃ tuviṣváṇir
1.127.06b     ápnasvatīṣu urvárāsu iṣṭánir
1.127.06c     ā́ ártanāsu iṣṭániḥ
1.127.06d     ā́dad dhavyā́ni ādadír
1.127.06e     yajñásya ketúr arháṇā
1.127.06f     ádha sma asya hárṣato hŕ̥ṣīvato
1.127.06g     víśve juṣanta pánthãṃ
1.127.06h     náraḥ śubhé ná pánthãm

1.127.07a     dvitā́ yád īṃ · kīstā́so abhídyavo
1.127.07b     namasyánta upavócanta bhŕ̥gavo
1.127.07c     mathnánto dāśā́ bhŕ̥gavaḥ
1.127.07d     agnír īśe vásūnãṃ
1.127.07e     śúcir yó dharṇír eṣãm
1.127.07f     priyā́m̐ apidhī́m̐r vaniṣīṣṭa médhira
1.127.07g     ā́ vaniṣīṣṭa médhiraḥ

1.127.08a     víśvāsāṃ tvā viśā́m pátiṃ havāmahe
1.127.08b     sárvāsãṃ samānáṃ dámpatim bhujé
1.127.08c     satyágirvāhasam bhujé
1.127.08d     átithim mā́nuṣāṇãm
1.127.08e     pitúr ná yásya āsayā́
1.127.08f     amī́ ca víśve amŕ̥tāsa ā́ váyo
1.127.08g     havyā́ devéṣu ā́ váyaḥ

1.127.09a     tuvám agne · sáhasā sáhantamaḥ
1.127.09b     śuṣmíntamo jāyase devátātaye
1.127.09c     rayír ná devátātaye
1.127.09d     śuṣmíntamo hí te mádo
1.127.09e     dyumníntama utá krátuḥ
1.127.09f     ádha smā te pári caranti ajara
1.127.09g     śruṣṭīvā́no ná ajara

1.127.10a     prá vo mahé · sáhasā sáhasvata
1.127.10b     uṣarbúdhe · paśuṣé ná agnáye
1.127.10c     stómo babhūtu agnáye
1.127.10d     práti yád īṃ havíṣmān
1.127.10e     víśvāsu kṣā́su jóguve
1.127.10f     ágre rebhó ná jarata r̥ṣūṇã́
1.127.10g     ́rṇir hóta r̥ṣūṇã́m

1.127.11a     sá no nédiṣṭhaṃ dádr̥śāna ā́ bhara
1.127.11b     ágne devébhiḥ sácanāḥ sucetúnā
1.127.11c     mahó rāyáḥ sucetúnā
1.127.11d     máhi śaviṣṭha nas kr̥dhi
1.127.11e     saṃcákṣe bhujé asyaí
1.127.11f     máhi stotŕ̥bhyo maghavan suvī́riyam
1.127.11g     máthīr ugró ná śávasā

128
1.128.01a     ayáṃ jāyata mánuṣo dhárīmaṇi
1.128.01b     hótā yájiṣṭha uśíjām ánu vratám
1.128.01c     agníḥ suvám ánu vratám
1.128.01d     viśváśruṣṭiḥ sakhīyaté
1.128.01e     rayír iva śravasyaté
1.128.01f     ádabdho hótā ní ṣadad
1.128.01g     iḷás padé párivīta iḷás padé

1.128.02a     táṃ yajñasā́dham ápi vātayāmasi
1.128.02b     r̥tásya pathā́ námasā havíṣmatā
1.128.02c     devátātā havíṣmatā
1.128.02d     sá na ūrjā́m upā́bhr̥ti
1.128.02e     ayā́ kr̥pā́ ná jūryati
1.128.02f     yám mātaríśvā mánave parāváto
1.128.02g     devám bhã́ḥ parāvátaḥ

1.128.03a     évena sadyáḥ pári eti pā́rthivam
1.128.03b     muhurgī́ réto vr̥ṣabháḥ kánikradad
1.128.03c     dádhad rétaḥ kánikradat
1.128.03d     śatáṃ cákṣāṇo akṣábhir
1.128.03e     devó váneṣu turváṇiḥ
1.128.03f     sádo dádhāna úpareṣu sā́nuṣu
1.128.03g     agníḥ páreṣu sā́nuṣu

1.128.04a     sá sukrátuḥ puróhito dáme-dame
1.128.04b     agnír yajñásya adhvarásya cetati
1.128.04c     krátvā yajñásya cetati
1.128.04d     krátvā vedhā́ iṣūyaté
1.128.04e     víśvā jātā́ni paspaśe
1.128.04f     yáto ghr̥taśrī́r átithir ájāyata
1.128.04g     váhnir vedhā́ ájāyata

1.128.05a     krátvā yád asya táviṣīṣu pr̥ñcáte
1.128.05b     agnér áveṇa marútāṃ ná bhojíye
1.128.05c     aśirā́ya ná bhojíyā
1.128.05d     sá hí ṣmā dā́nam ínvati
1.128.05e     vásūnãṃ ca majmánā
1.128.05f     sá nas trāsate duritā́d abhihrútaḥ
1.128.05g     śáṃsād aghā́d abhihrútaḥ

1.128.06a     víśvo víhāyā aratír vásur dadhe
1.128.06b     háste dákṣiṇe taráṇir ná śiśrathac
1.128.06c     chravasyáyā ná śiśrathat
1.128.06d     víśvasmā íd iṣudhyaté
1.128.06e     devatrā́ havyám óhiṣe
1.128.06f     víśvasmā ít sukŕ̥te vā́ram r̥ṇvati
1.128.06g     agnír dvā́rā ví r̥ṇvati

1.128.07a     sá mā́nuṣe vr̥jáne śáṃtamo hitó
1.128.07b     agnír yajñéṣu jéniyo ná viśpátiḥ
1.128.07c     priyó yajñéṣu viśpátiḥ
1.128.07d     sá havyā́́nuṣāṇãm
1.128.07e     iḷā́ kr̥tā́ni patyate
1.128.07f     sá nas trāsate váruṇasya dhūrtér
1.128.07g     mahó devásya dhūrtéḥ

1.128.08a     agníṃ hótāram īḷate vásudhitim
1.128.08b     priyáṃ cétiṣṭham aratíṃ ní erire
1.128.08c     havyavā́haṃ ní erire
1.128.08d     viśvā́yuṃ viśvávedasaṃ
1.128.08e     hótāraṃ yajatáṃ kavím
1.128.08f     devā́so raṇvám ávase vasūyávo
1.128.08g     gīrbhī́ raṇváṃ vasūyávaḥ

129
1.129.01a     yáṃ tváṃ rátham indara+ medhásātaye
1.129.01b     apākā́ sántam iṣira praṇáyasi
1.129.01c     prá anavadya náyasi
1.129.01d     sadyáś cit tám abhíṣṭaye
1.129.01e     káro váśaś ca vājínam
1.129.01f     sá asmā́kam anavadya tūtujāna vedhásām
1.129.01g     imā́ṃ vā́caṃ ná vedhásām

1.129.02a     sá śrudhi yáḥ smā pŕ̥tanāsu kā́su cid
1.129.02b     dakṣā́yya indra bhárahūtaye nŕ̥bhir
1.129.02c     ási prátūrtaye nŕ̥bhiḥ
1.129.02d     yáḥ śū́raiḥ súvaḥ sánitā
1.129.02e     yó víprair vā́jaṃ tárutā
1.129.02f     tám īśānā́sa iradhanta vājínam
1.129.02g     pr̥kṣám átyaṃ ná vājínam

1.129.03a     dasmó hí ṣmā vŕ̥ṣaṇam pínvasi tvácaṃ
1.129.03b     káṃ cid yāvīr aráruṃ śūra mártiyam
1.129.03c     parivr̥ṇákṣi mártiyam
1.129.03d     índrotá túbhya° tád divé
1.129.03e     tád rudrā́ya sváyaśase
1.129.03f     mitrā́ya vocaṃ váruṇāya sapráthaḥ
1.129.03g     sumr̥̄ḷīkā́ya+ sapráthaḥ

1.129.04a     asmā́kaṃ va indram uśmasi iṣṭáye
1.129.04b     sákhāyaṃ viśváāyum prāsáhaṃ yújaṃ
1.129.04c     ́jeṣu prāsáhaṃ yújam
1.129.04d     asmā́kam bráhma ūtáye
1.129.04e     ávā pr̥tsúṣu kā́su cit
1.129.04f     nahí tvā śátru stárate str̥ṇóṣi yáṃ
1.129.04g     víśvaṃ śátruṃ str̥ṇóṣi yám

1.129.05a     ní ṣū́ namā átimatiṃ káyasya cit
1.129.05b     téjiṣṭhābhir aráṇibhir ná ūtíbhir
1.129.05c     ugrā́bhir ugra ūtíbhiḥ
1.129.05d     nẽ́ṣi ṇo yáthā purā́
1.129.05e     anenā́ḥ śūra mányase
1.129.05f     víśvāni pūrór ápa parṣi váhnir
1.129.05g     āsā́ váhnir no ácha

1.129.06a     prá tád voceyam bháviyāya índave
1.129.06b     hávyo ná yá iṣávān mánma réjati
1.129.06c     rakṣohā́ mánma réjati
1.129.06d     svayáṃ só asmád ā́ nidó
1.129.06e     vadhaír ajeta durmatím
1.129.06f     áva sraved agháśaṃso avatarám
1.129.06g     áva kṣudrám iva sravet

1.129.07a     vanéma tád dhótarayā citántiyā
1.129.07b     vanéma rayíṃ rayivaḥ suvī́riyaṃ
1.129.07c     raṇváṃ sántaṃ suvī́riyam
1.129.07d     durmánmānaṃ sumántubhir
1.129.07e     ā́ īm iṣā́ pr̥cīmahi
1.129.07f     ā́ satyā́bhir índaraṃ+ dyumnáhūtibhir
1.129.07g     yájatraṃ dyumnáhūtibhiḥ

1.129.08a     prá-prā vo asmé sváyaśobhir ūtī́
1.129.08b     parivargá índaro+ durmatīnã́
1.129.08c     dárīman durmatīnã́m
1.129.08d     svayáṃ sā́ riṣayádhyai
1.129.08e     ́ na upeṣé atraíḥ
1.129.08f     hatém asan ná vakṣati
1.129.08g     kṣiptā́ jūrṇír ná vakṣati

1.129.09a     tuváṃ na indra rãyā́ párīṇasā
1.129.09b     yāhí pathā́m̐ anehásā
1.129.09c     puró yāhi arakṣásā
1.129.09d     sácasva naḥ parāká ā́
1.129.09e     sácasva astamīká ā́
1.129.09f     pāhí no · dūrā́d ārā́d abhíṣṭibhiḥ
1.129.09g     sádā pāhi abhíṣṭibhiḥ

1.129.10a     tuváṃ na indra rãyā́ tárūṣasā
1.129.10b     ugráṃ cit tvā mahimā́ sakṣad ávase
1.129.10c     mahé mitráṃ ná ávase
1.129.10d     ójiṣṭha trā́tar ávitā
1.129.10e     ráthaṃ káṃ cid amartiya
1.129.10f     anyám asmád ririṣeḥ káṃ cid adrivo
1.129.10g     rírikṣantaṃ cid adrivaḥ

1.129.11a     pāhí no · indara+ suṣṭuta sridhó
1.129.11b     avayātā́ sádam íd durmatīnã́
1.129.11c     deváḥ sán durmatīnã́m
1.129.11d     hantā́ pāpásya rakṣásas
1.129.11e     trātā́ víprasya mā́vataḥ
1.129.11f     ádhā hí tvā janitā́́janad vaso
1.129.11g     rakṣoháṇaṃ tvā jī́janad vaso

130
1.130.01a     ā́ indra yāhi úpa naḥ parāváto
1.130.01b     ́yám áchā vidáthānīva sátpatir
1.130.01c     ástaṃ rā́jeva sátpatiḥ
1.130.01d     hávāmahe tuvā vayám
1.130.01e     práyasvantaḥ suté sácā
1.130.01f     putrā́so ná pitáraṃ vā́jasātaye
1.130.01g     máṃhiṣṭhaṃ vā́jasātaye

1.130.02a     píbā sómam indra suvānám ádribhiḥ
1.130.02b     kóśena siktám avatáṃ ná váṃsagas
1.130.02c     tātr̥ṣāṇó ná váṃsagaḥ
1.130.02d     mádāya haryatā́ya te
1.130.02e     tuvíṣṭamāya dhā́yase
1.130.02f     ā́ tvā yachantu haríto ná sū́riyam
1.130.02g     áhā víśveva sū́riyam

1.130.03a     ávindad divó níhitaṃ gúhā nidhíṃ
1.130.03b     vẽ́r ná gárbham párivītam áśmani
1.130.03c     ananté antár áśmani
1.130.03d     vrajáṃ vajrī́ gávām iva
1.130.03e     síṣāsann áṅgirastamaḥ
1.130.03f     ápāvr̥ṇod íṣa índraḥ párīvr̥tā
1.130.03g     dvā́ra íṣaḥ párīvr̥tāḥ

1.130.04a     dādr̥hāṇó vájram índro gábhastiyoḥ
1.130.04b     kṣádmeva tigmám ásanāya sáṃ śiyad
1.130.04c     ahihátyāya sáṃ śiyat
1.130.04d     saṃviviyāná ójasā
1.130.04e     śávobhir indra majmánā
1.130.04f     táṣṭeva vr̥kṣáṃ vaníno ní vr̥ścasi
1.130.04g     paraśvéva ní vr̥ścasi

1.130.05a     tuváṃ vŕ̥thā nadíya indra sártave
1.130.05b     áchā samudrám asr̥jo ráthām̐ iva
1.130.05c     vājayató ráthām̐ iva
1.130.05d     itá ūtī́r ayuñjata
1.130.05e     samānám ártham ákṣitam
1.130.05f     dhenū́r iva mánave viśvádohaso
1.130.05g     jánāya viśvádohasaḥ

1.130.06a     imā́ṃ te vā́caṃ vasūyánta āyávo
1.130.06b     ráthaṃ ná dhī́raḥ suápā atakṣiṣuḥ
1.130.06c     sumnā́ya tvā́m atakṣiṣuḥ
1.130.06d     śumbhánto jéniyaṃ yathā
1.130.06e     ́jeṣu vipra vājínam
1.130.06f     átyam iva śávase sātáye dhánā
1.130.06g     víśvā dhánāni sātáye

1.130.07a     bhinát púro navatím indra pūráve
1.130.07b     dívodāsāya máhi dāśúṣe nr̥to
1.130.07c     vájreṇa dāśúṣe nr̥to
1.130.07d     atithigvā́ya śámbaraṃ
1.130.07e     girér ugró ávābharat
1.130.07f     mahó dhánāni dáyamāna ójasā
1.130.07g     víśvā dhánāni ójasā

1.130.08a     índraḥ samátsu yájamānam ā́riyam
1.130.08b     prā́vad víśveṣu śatámūtir ājíṣu
1.130.08c     súvarmīḷheṣu ājíṣu
1.130.08d     mánave śā́sad avratā́n
1.130.08e     tvácaṃ kr̥ṣṇā́m arandhayat
1.130.08f     dákṣan ná víśvaṃ tatr̥ṣāṇám oṣati
1.130.08g     ní arśasānám oṣati

1.130.09a     ́raś cakrám prá vr̥haj jātá ójasā
1.130.09b     prapitvé vā́cam aruṇó muṣāyati
1.130.09c     īśāná ā́ muṣāyati
1.130.09d     uśánā yát parāváto
1.130.09e     ájagann ūtáye kave
1.130.09f     sumnā́ni víśvā mánuṣeva turváṇir
1.130.09g     áhā víśveva turváṇiḥ

1.130.10a     sá no návyebhir vr̥ṣakarman ukthaíḥ
1.130.10b     púrāṃ dartaḥ pāyúbhiḥ pāhi śagmaíḥ
1.130.10c     divodāsébhir indra stávāno
1.130.10d     vāvr̥dhīthā́ · áhobhir iva dyaúḥ

131
1.131.01a     índrāya hí dyaúr ásuro ánamnata
1.131.01b     índrāya mahī́ pr̥thivī́ várīmabhir
1.131.01c     dyumnásātā várīmabhiḥ
1.131.01d     índraṃ víśve sajóṣaso
1.131.01e     devā́so dadhire puráḥ
1.131.01f     índrāya víśvā sávanāni mā́nuṣā
1.131.01g     rātā́ni santu mā́nuṣā

1.131.02a     víśveṣu hí tvā sávaneṣu tuñjáte
1.131.02b     samānám ékaṃ vŕ̥ṣamaṇyavaḥ pŕ̥thak
1.131.02c     súvaḥ saniṣyávaḥ pŕ̥thak
1.131.02d     táṃ tvā nā́vaṃ ná parṣáṇiṃ
1.131.02e     śūṣásya dhurí dhīmahi
1.131.02f     índraṃ ná yajñaíś citáyanta āyáva
1.131.02g     stómebhir índram āyávaḥ

1.131.03a     ví tvā tatasre mithunā́ avasyávo
1.131.03b     vrajásya sātā́ gáviyasya niḥsŕ̥jaḥ
1.131.03c     sákṣanta indra niḥsŕ̥jaḥ
1.131.03d     yád gavyántā duvā́ jánā
1.131.03e     súvar yántā samū́hasi
1.131.03f     āvíṣ kárikrad vŕ̥ṣaṇaṃ sacābhúvaṃ
1.131.03g     vájram indra sacābhúvam

1.131.04a     vidúṣ ṭe asyá vīríyasya pūrávaḥ
1.131.04b     púro yád indra śā́radīr avā́tiraḥ
1.131.04c     sāsahānó avā́tiraḥ
1.131.04d     śā́sas tám indra mártiyam
1.131.04e     áyajyuṃ śavasas pate
1.131.04f     mahī́m amuṣṇāḥ pr̥thivī́m imā́ apó
1.131.04g     mandasāná imā́ apáḥ

1.131.05a     ā́d ít te asyá vīríyasya carkiran
1.131.05b     mádeṣu vr̥ṣann uśíjo yád ā́vitha
1.131.05c     sakhīyató yád ā́vitha
1.131.05d     cakártha kārám ebhiyaḥ
1.131.05e     pŕ̥tanāsu právantave
1.131.05f     té anyā́m-anyāṃ nadíyaṃ saniṣṇata
1.131.05g     śravasyántaḥ saniṣṇata

1.131.06a     utó no asyā́ uṣáso juṣéta hí
1.131.06b     arkásya bodhi havíṣo hávīmabhiḥ
1.131.06c     súvarṣātā hávīmabhiḥ
1.131.06d     yád indra hántave mŕ̥dho
1.131.06e     vŕ̥ṣā vajriñ cíketasi
1.131.06f     ā́ me asyá · vedháso návīyaso
1.131.06g     mánma śrudhi návīyasaḥ

1.131.07a     tuváṃ tám indra vāvr̥dhānó asmayúr
1.131.07b     amitrayántaṃ tuvijāta mártiyaṃ
1.131.07c     vájreṇa śūra mártiyam
1.131.07d     jahí yó no aghāyáti
1.131.07e     śr̥ṇuṣvá suśrávastamaḥ
1.131.07f     riṣṭáṃ ná yā́mann ápa bhūtu durmatír
1.131.07g     víśvā́pa bhūtu durmatíḥ

132
1.132.01a     tváyā vayám maghavan pū́rviye dhána
1.132.01b     índratvotāḥ sāsahyāma pr̥tanyató
1.132.01c     vanuyā́ma vanuṣyatáḥ
1.132.01d     nédiṣṭhe asmín áhani
1.132.01e     ádhi vocā nú sunvaté
1.132.01f     asmín yajñé ví cayemā bháre kr̥táṃ
1.132.01g     vājayánto bháre kr̥tám

1.132.02a     suvarjeṣé bhára āprásya vákmani
1.132.02b     uṣarbúdhaḥ suvásmin áñjasi
1.132.02c     krāṇásya svásmin áñjasi
1.132.02d     áhann índro yáthā vidé
1.132.02e     śīrṣṇā́-śīrṣṇopavā́ciyaḥ
1.132.02f     asmatrā́ te sadhríak santu rātáyo
1.132.02g     bhadrā́ bhadrásya rātáyaḥ

1.132.03a     tát tú práyaḥ pratnáthā te śuśukvanáṃ
1.132.03b     yásmin yajñé vā́ram ákr̥ṇvata kṣáyam
1.132.03c     r̥tásya vā́r asi kṣáyam
1.132.03d     ví tád vocer ádha dvitā́
1.132.03e     antáḥ paśyanti raśmíbhiḥ
1.132.03f     sá ghā vide ánu índro gavéṣaṇo
1.132.03g     bandhukṣídbhyo gavéṣaṇaḥ

1.132.04a     ́ itthā́ te pūrváthā ca pravā́ciyaṃ
1.132.04b     yád áṅgirobhyo ávr̥ṇor ápa vrajám
1.132.04c     índra śíkṣann ápa vrajám
1.132.04d     aíbhyaḥ samāniyā́ diśā́
1.132.04e     asmábhyaṃ jeṣi yótsi ca
1.132.04f     sunvádbhiyo randhayā káṃ cid avratáṃ
1.132.04g     hr̥ṇāyántaṃ cid avratám

1.132.05a     sáṃ yáj jánān krátubhiḥ śū́ra īkṣáyad
1.132.05b     dháne hité taruṣanta śravasyávaḥ
1.132.05c     prá yakṣanta śravasyávaḥ
1.132.05d     tásmā ā́yuḥ prajā́vad íd
1.132.05e     ́dhe arcanti ójasā
1.132.05f     índra okíyaṃ didhiṣanta dhītáyo
1.132.05g     devā́m̐ áchā ná dhītáyaḥ

1.132.06a     yuváṃ tám indrāparvatā puroyúdhā
1.132.06b     yó naḥ pr̥tanyā́d ápa táṃ-tam íd dhataṃ
1.132.06c     vájreṇa táṃ-tam íd dhatam
1.132.06d     dūré cattā́ya chantsad
1.132.06e     gáhanaṃ yád ínakṣat
1.132.06f     asmā́kaṃ śátrūn pári śūra viśváto
1.132.06g     darmā́ darṣīṣṭa viśvátaḥ

133
1.133.01a     ubhé punāmi ródasī r̥téna
1.133.01b     drúho dahāmi sám mahī́r anindrā́
1.133.01c     abhivlágya yátra hatā́ amítrā
1.133.01d     vailasthānám pári tr̥ḷhā́ áśeran

1.133.02a     abhivlágyā cid adrivaḥ
1.133.02b     śīrṣā́ yātumátīnãm
1.133.02c     chindhí vaṭūríṇā padā́
1.133.02d     mahā́vaṭūriṇā padā́

1.133.03a     ávāsām maghavañ jahi
1.133.03b     śárdho yātumátīnãm
1.133.03c     vailasthānaké armaké
1.133.03d     mahā́vailasthe armaké

1.133.04a     ́sāṃ tisráḥ pañcāśáto
1.133.04b     abhivlaṅgaír apā́vapaḥ
1.133.04c     tát sú te manāyati
1.133.04d     takát sú te manāyati

1.133.05a     piśáṅgabhr̥ṣṭim ambhr̥ṇám
1.133.05b     piśā́cim indra sám mr̥ṇa
1.133.05c     sárvaṃ rákṣo ní barhaya

1.133.06a     avár mahá indra dādr̥hí śrudhī́ naḥ
1.133.06b     śuśóca hí dyaúḥ kṣā́ ná bhīṣā́m̐ adrivo
1.133.06c     ghr̥ṇā́n ná bhīṣā́m̐ adrivaḥ
1.133.06d     śuṣmíntamo hí śuṣmíbhir
1.133.06e     vadhaír ugrébhir ī́yase
1.133.06f     ápūruṣaghno apratīta śūra sátvabhis
1.133.06g     trisaptaíḥ śūra sátvabhiḥ

1.133.07a     vanóti hí sunván kṣáyam párīṇasaḥ
1.133.07b     sunvānó hí ṣmā yájati áva dvíṣo
1.133.07c     devā́nãm áva dvíṣaḥ
1.133.07d     sunvāná ít siṣāsati
1.133.07e     sahásrā vājī́ ávr̥taḥ
1.133.07f     sunvānā́ya índro dadāti ābhúvaṃ
1.133.07g     rayíṃ dadāti ābhúvam

134
1.134.01a     ā́ tvā júvo rārahāṇā́ abhí práyo
1.134.01b     ́yo váhantu ihá pūrvápītaye
1.134.01c     sómasya pūrvápītaye
1.134.01d     ūrdhvā́ te ánu sūnŕ̥tā
1.134.01e     mánas tiṣṭhatu jānatī́
1.134.01f     niyútvatā ráthenā́ yāhi dāváne
1.134.01g     ́yo makhásya dāváne

1.134.02a     mándantu tvā mandíno vāyav índavo
1.134.02b     asmát krāṇā́saḥ súkr̥tā abhídyavo
1.134.02c     góbhiḥ krāṇā́ abhídyavaḥ
1.134.02d     yád dha krāṇā́ irádhiyai
1.134.02e     dákṣaṃ sácanta ūtáyaḥ
1.134.02f     sadhrīcīnā́ niyúto dāváne dhíya
1.134.02g     úpa bruvata īṃ dhíyaḥ

1.134.03a     vāyúr yuṅkte róhitā vāyúr aruṇā́
1.134.03b     vāyū́ ráthe ajirā́ dhurí vóḷhave
1.134.03c     váhiṣṭhā dhurí vóḷhave
1.134.03d     prá bodhayā púraṃdhiṃ
1.134.03e     jārá ā́ sasatī́m iva
1.134.03f     prá cakṣaya ródasī vāsayoṣásaḥ
1.134.03g     śrávase vāsayoṣásaḥ

1.134.04a     túbhyam uṣā́saḥ śúcayaḥ parāváti
1.134.04b     bhadrā́ vástrā tanvate dáṃsu raśmíṣu
1.134.04c     citrā́ návyeṣu raśmíṣu
1.134.04d     túbhyaṃ dhenúḥ sabardúghā
1.134.04e     víśvā vásūni dohate
1.134.04f     ájanayo marúto vakṣáṇābhiyo
1.134.04g     divá ā́ vakṣáṇābhiyaḥ

1.134.05a     túbhyaṃ śukrā́saḥ śúcayas turaṇyávo
1.134.05b     mádeṣu ugrā́ iṣaṇanta bhurváṇi
1.134.05c     apā́m iṣanta bhurváṇi
1.134.05d     tuvā́ṃ tsārī́ dásamāno
1.134.05e     bhágam īṭṭe takvavī́ye
1.134.05f     tváṃ víśvasmād bhúvanāt pāsi dhármaṇā
1.134.05g     asuryā̀t pāsi dhármaṇā

1.134.06a     tuváṃ no vāyav eṣãm ápūrviyaḥ
1.134.06b     sómānãm prathamáḥ pītím arhasi
1.134.06c     sutā́nām pītím arhasi
1.134.06d     utó vihútmatīnãṃ
1.134.06e     viśā́ṃ vavarjúṣīṇãm
1.134.06f     víśvā ít te dhenávo duhra āśíraṃ
1.134.06g     ghr̥táṃ duhrata āśíram

135
1.135.01a     stīrṇám barhír úpa no yāhi vītáye
1.135.01b     sahásreṇa · niyútā niyutvate
1.135.01c     śatínībhir niyutvate
1.135.01d     túbhyaṃ hí pūrvápītaye
1.135.01e     devā́ devā́ya yemiré
1.135.01f     prá te sutā́so mádhumanto asthiran
1.135.01g     mádāya krátve asthiran

1.135.02a     túbhyāyáṃ sómaḥ páripūto ádribhi
1.135.02b     spārhā́ vásānaḥ pári kóśam arṣati
1.135.02c     śukrā́ vásāno arṣati
1.135.02d     távāyám bhāgá āyúṣu
1.135.02e     sómo devéṣu hūyate
1.135.02f     váha vāyo niyúto yāhi asmayúr
1.135.02g     juṣāṇó yāhi asmayúḥ

1.135.03a     ā́ no niyúdbhiḥ śatínībhir adhvaráṃ
1.135.03b     sahasríṇībhir úpa yāhi vītáye
1.135.03c     ́yo havyā́ni vītáye
1.135.03d     távāyám bhāgá r̥tvíyaḥ
1.135.03e     sáraśmiḥ sū́riye sácā
1.135.03f     adhvaryúbhir bháramāṇā ayaṃsata
1.135.03g     ́yo śukrā́ ayaṃsata

1.135.04a     ā́ vāṃ rátho niyútvān vakṣad ávase
1.135.04b     abhí práyāṃsi súdhitāni vītáye
1.135.04c     ́yo havyā́ni vītáye
1.135.04d     píbatam mádhvo ándhasaḥ
1.135.04e     pūrvapéyaṃ hí vāṃ hitám
1.135.04f     ́yav ā́ candréṇa rā́dhasā ā́ gatam
1.135.04g     índraś ca rā́dhasā́ gatam

1.135.05a     ā́ vāṃ dhíyo vavr̥tyur adhvarā́m̐ úpa
1.135.05b     imám índum · marmr̥janta vājínam
1.135.05c     āśúm átyaṃ ná vājínam
1.135.05d     téṣām pibatam asmayū́
1.135.05e     ā́ no gantam ihótiyā́
1.135.05f     índravāyū sutā́nām ádribhir yuvám
1.135.05g     mádāya vājadā yuvám

1.135.06a     imé vāṃ sómā apsú ā́ sutā́ ihá
1.135.06b     adhvaryúbhir bháramāṇā ayaṃsata
1.135.06c     ́yo śukrā́ ayaṃsata
1.135.06d     eté vām abhy àsr̥kṣata
1.135.06e     tiráḥ pavítram āśávaḥ
1.135.06f     yuvāyávo áti rómāṇi avyáyā
1.135.06g     sómāso áti avyáyā

1.135.07a     áti vāyo sasató yāhi śáśvato
1.135.07b     yátra grā́vā vádati tátra gachataṃ
1.135.07c     gr̥hám índraś ca gachatam
1.135.07d     ví sūnŕ̥tā dádr̥śe rī́yate ghr̥tám
1.135.07e     ā́ pūrṇáyā niyútā yātho adhvarám
1.135.07f     índraś ca yātho adhvarám

1.135.08a     átrā́ha tád vahethe mádhva ā́hutiṃ
1.135.08b     yám aśvatthám upatíṣṭhanta jāyávo
1.135.08c     asmé té santu jāyávaḥ
1.135.08d     sākáṃ gā́vaḥ súvate pácyate yávo
1.135.08e     ná te vāya úpa dasyanti dhenávo
1.135.08f     ́pa dasyanti dhenávaḥ

1.135.09a     imé yé te sú vāyo bāhúojaso
1.135.09b     antár nadī́ te patáyanti ukṣáṇo
1.135.09c     máhi vrā́dhanta ukṣáṇaḥ
1.135.09d     dhánvañ cid yé anāśávo
1.135.09e     jīrā́ś cid ágiraukasaḥ
1.135.09f     ́ryasyeva raśmáyo durniyántavo
1.135.09g     hástayor durniyántavaḥ

136
1.136.01a     prá sú jyéṣṭhaṃ nicirā́bhyām br̥hán námo
1.136.01b     havyám matím bharatā mr̥̄ḷayádbhiyāṃ+
1.136.01c     svā́diṣṭham mr̥̄ḷayádbhiyām+
1.136.01d     ́ samrā́jā ghr̥tā́sutī
1.136.01e     yajñé-yajña úpastutā
1.136.01f     áthainoḥ kṣatráṃ ná kútaś canā́dhŕ̥ṣe
1.136.01g     devatváṃ nū́ cid ādhŕ̥ṣe

1.136.02a     ádarśi gātúr uráve várīyasī
1.136.02b     pánthā r̥tásya sám ayaṃsta raśmíbhiś
1.136.02c     cákṣur bhágasya raśmíbhiḥ
1.136.02d     dyukṣám mitrásya sā́danam
1.136.02e     aryamṇó váruṇasya ca
1.136.02f     áthā dadhāte br̥hád ukthíyaṃ váya
1.136.02g     upastútyam br̥hád váyaḥ

1.136.03a     jyótiṣmatīm áditiṃ dhārayátkṣitiṃ
1.136.03b     súvarvatīm ā́ sacete divé-dive
1.136.03c     jāgr̥vā́ṃsā divé-dive
1.136.03d     jyótiṣmat kṣatrám āśate°
1.136.03e     ādityā́́nunas pátī
1.136.03f     mitrás táyor váruṇo yātayájjano
1.136.03g     aryamā́ yātayájjanaḥ

1.136.04a     ayám mitrā́ya váruṇāya śáṃtamaḥ
1.136.04b     sómo bhūtu avapā́neṣu ā́bhago
1.136.04c     devó devéṣu ā́bhagaḥ
1.136.04d     táṃ devā́so juṣerata
1.136.04e     víśve adyá sajóṣasaḥ
1.136.04f     táthā rājānā karatho yád ī́maha
1.136.04g     ŕ̥tāvānā yád ī́mahe

1.136.05a     yó mitrā́ya váruṇāyā́vidhaj jáno
1.136.05b     anarvā́ṇaṃ tám pári pāto áṃhaso
1.136.05c     dāśvā́ṃsam mártam áṃhasaḥ
1.136.05d     tám aryamā́bhí rakṣati
1.136.05e     r̥jūyántam ánu vratám
1.136.05f     ukthaír yá enoḥ paribhū́ṣati vratáṃ
1.136.05g     stómair ābhū́ṣati vratám

1.136.06a     námo divé br̥haté ródasībhiyām
1.136.06b     mitrā́ya vocaṃ váruṇāya mīḷhúṣe
1.136.06c     sumr̥̄ḷīkā́ya+ mīḷhúṣe
1.136.06d     índram agním úpa stuhi
1.136.06e     dyukṣám aryamáṇam bhágam
1.136.06f     jiyóg jī́vantaḥ prajáyā sacemahi
1.136.06g     sómasyotī́ sacemahi

1.136.07a     ūtī́ devā́nāṃ vayám índravanto
1.136.07b     maṃsīmáhi sváyaśaso marúdbhiḥ
1.136.07c     agnír mitró váruṇaḥ śárma yaṃsan
1.136.07d     tád aśyāma maghávāno vayáṃ ca

137
1.137.01a     suṣumā́ yātam ádribhir
1.137.01b     góśrītā matsarā́ imé
1.137.01c     sómāso matsarā́ imé
1.137.01d     ā́ rājānā divispr̥śā
1.137.01e     asmatrā́ gantam úpa naḥ
1.137.01f     imé vām mitrāvaruṇā gávāśiraḥ
1.137.01g     sómāḥ śukrā́ gávāśiraḥ

1.137.02a     imá ā́ yātam índavaḥ
1.137.02b     sómāso dádhiāśiraḥ
1.137.02c     sutā́so dádhiāśiraḥ
1.137.02d     utá vām uṣáso budhí
1.137.02e     sākáṃ sū́ryasya raśmíbhiḥ
1.137.02f     sutó mitrā́ya váruṇāya pītáye
1.137.02g     ́rur r̥tā́ya pītáye

1.137.03a     ́ṃ vāṃ dhenúṃ ná vāsarī́m
1.137.03b     aṃśúṃ duhanti ádribhiḥ
1.137.03c     sómaṃ duhanti ádribhiḥ
1.137.03d     asmatrā́ gantam úpa no
1.137.03e     arvā́ñcā sómapītaye
1.137.03f     ayáṃ vām mitrāvaruṇā nŕ̥bhiḥ sutáḥ
1.137.03g     sóma ā́ pītáye sutáḥ

138
1.138.01a     prá-pra pūṣṇás tuvijātásya śasyate
1.138.01b     mahitvám asya taváso ná tandate
1.138.01c     stotrám asya ná tandate
1.138.01d     árcāmi sumnayánn ahám
1.138.01e     ántiūtim mayobhúvam
1.138.01f     víśvasya yó mána āyuyuvé makhó
1.138.01g     devá āyuyuvé makháḥ

1.138.02a     prá hí tvā pūṣann ajiráṃ ná yā́mani
1.138.02b     stómebhiḥ kr̥ṇvá r̥ṇávo yáthā mŕ̥dha
1.138.02c     úṣṭro ná pīparo mŕ̥dhaḥ
1.138.02d     huvé yát tvā mayobhúvaṃ
1.138.02e     deváṃ sakhyā́ya mártiyaḥ
1.138.02f     asmā́kam · āṅgūṣā́n dyumnínas kr̥dhi
1.138.02g     ́jeṣu dyumnínas kr̥dhi

1.138.03a     yásya te pūṣan sakhiyé vipanyávaḥ
1.138.03b     krátvā cit sánto ávasā bubhujrirá
1.138.03c     íti krátvā bubhujriré
1.138.03d     ́m ánu tvā návīyasīṃ
1.138.03e     niyútaṃ rāyá īmahe
1.138.03f     áheḷamāna uruśaṃsa sárī bhava
1.138.03g     ́je-vāje sárī bhava

1.138.04a     asyā́ ū ṣú ṇa úpa sātáye bhuvo
1.138.04b     áheḷamāno rarivā́m̐ ajāśuva
1.138.04c     śravasyatā́m ajāśuva
1.138.04d     ó ṣú tvā vavr̥tīmahi
1.138.04e     stómebhir dasma sādhúbhiḥ
1.138.04f     nahí tvā pūṣann atimánya āghr̥ṇe
1.138.04g     ná te sakhyám apahnuvé

139
1.139.01a     ástu śraúṣaṭ puró agníṃ dhiyā́ dadha
1.139.01b     ā́ nú tác chárdho diviyáṃ vr̥ṇīmaha
1.139.01c     indravāyū́ vr̥ṇīmahe
1.139.01d     yád dha krāṇā́ vivásvati
1.139.01e     ́bhā saṃdā́yi návyasī
1.139.01f     ádha prá sū́ na úpa yantu dhītáyo
1.139.01g     devā́m̐ áchā ná dhītáyaḥ

1.139.02a     yád dha tyán mitrāvaruṇāv r̥tā́d ádhi
1.139.02b     ādadā́the ánr̥taṃ svéna manyúnā
1.139.02c     dákṣasya svéna manyúnā
1.139.02d     yuvór itthā́dhi sádmasu
1.139.02e     ápaśyāma hiraṇyáyam
1.139.02f     dhībhíś caná mánasā svébhir akṣábhiḥ
1.139.02g     sómasya svébhir akṣábhiḥ

1.139.03a     yuvā́ṃ stómebhir devayánto aśvinā
1.139.03b     āśrāváyanta iva ślókam āyávo
1.139.03c     yuvā́ṃ havyā́bhí āyávaḥ
1.139.03d     yuvór víśvā ádhi śríyaḥ
1.139.03e     pŕ̥kṣaś ca viśvavedasā
1.139.03f     pruṣāyánte vām paváyo hiraṇyáye
1.139.03g     ráthe dasrā hiraṇyáye

1.139.04a     áceti dasrā ví u nā́kam r̥ṇvatho
1.139.04b     yuñjáte vāṃ rathayújo díviṣṭiṣu
1.139.04c     adhvasmā́no díviṣṭiṣu
1.139.04d     ádhi vāṃ sthā́ma vandhúre
1.139.04e     ráthe dasrā hiraṇyáye
1.139.04f     pathéva yántāv anuśā́satā rájo
1.139.04g     áñjasā śā́satā rájaḥ

1.139.05a     śácībhir naḥ śacīvasū
1.139.05b     dívā náktaṃ daśasyatam
1.139.05c     ́ vāṃ rātír úpa dasat kádā caná
1.139.05d     asmád rātíḥ kádā caná

1.139.06a     vŕ̥ṣann indra vr̥ṣapā́ṇāsa índava
1.139.06b     imé sutā́ ádriṣutāsa udbhídas
1.139.06c     túbhyaṃ sutā́sa udbhídaḥ
1.139.06d     té tvā mandantu dāváne
1.139.06e     mahé citrā́ya rā́dhase
1.139.06f     gīrbhír girvāha stávamāna ā́ gahi
1.139.06g     sumr̥̄ḷīkó+ na ā́ gahi

1.139.07a     ó ṣū́ ṇo agne śr̥ṇuhi tvám īḷitó
1.139.07b     devébhiyo bravasi yajñíyebhiyo
1.139.07c     ́jabhyo yajñíyebhiyaḥ
1.139.07d     yád dha tyā́m áṅgirobhiyo
1.139.07e     dhenúṃ devā ádattana
1.139.07f     ví tā́ṃ duhre aryamā́ kartárī sácām̐
1.139.07g     eṣá tā́ṃ veda me sácā

1.139.08a     mó ṣú vo asmád abhí tā́ni paúṃsiyā
1.139.08b     sánā bhūvan dyumnā́ni mótá jāriṣur
1.139.08c     asmát purótá jāriṣuḥ
1.139.08d     yád vaś citráṃ yugé-yuge
1.139.08e     návyaṃ ghóṣād ámartiyam
1.139.08f     asmā́su tán maruto yác ca duṣṭáraṃ
1.139.08g     didhr̥tā́ yác ca duṣṭáram

1.139.09a     dadhyáṅ ha me janúṣam pū́rvo áṅgirāḥ
1.139.09b     priyámedhaḥ káṇvo átrir mánur vidus
1.139.09c     té me pū́rve mánur viduḥ
1.139.09d     téṣāṃ devéṣu ā́yatir
1.139.09e     asmā́kaṃ téṣu nā́bhayaḥ
1.139.09f     téṣām padéna máhi ā́ name girā́
1.139.09g     indrāgnī́ ā́ name girā́

1.139.10a     hótā yakṣad vaníno vanta vā́riyam
1.139.10b     bŕ̥haspátir yajati vená ukṣábhiḥ
1.139.10c     puruvā́rebhir ukṣábhiḥ
1.139.10d     jagr̥bhmā́ dūráādiśaṃ
1.139.10e     ślókam ádrer ádha tmánā
1.139.10f     ádhārayad araríndāni sukrátuḥ
1.139.10g     purū́ sádmāni sukrátuḥ

1.139.11a     yé devāso diví ékādaśa sthá
1.139.11b     pr̥thiviyā́m ádhi ékādaśa sthá
1.139.11c     apsukṣíto mahinaíkādaśa sthá
1.139.11d     té devāso yajñám imáṃ juṣadhvam

140
1.140.01a     vediṣáde priyádhāmāya sudyúte
1.140.01b     dhāsím iva prá bharā yónim agnáye
1.140.01c     vástreṇeva vāsayā mánmanā śúciṃ
1.140.01d     jyotī́rathaṃ śukrávarṇaṃ tamohánam

1.140.02a     abhí dvijánmā trivŕ̥d ánnam r̥jyate
1.140.02b     saṃvatsaré vāvr̥dhe jagdhám ī púnaḥ
1.140.02c     anyásyāsā́ jihváyā jéniyo vŕ̥ṣā
1.140.02d     ní anyéna vaníno mr̥ṣṭa vāraṇáḥ

1.140.03a     kr̥ṣṇaprútau vevijé asya sakṣítā
1.140.03b     ubhā́ tarete abhí mātárā śíśum
1.140.03c     prācā́jihvaṃ dhvasáyantaṃ tr̥ṣucyútam
1.140.03d     ā́́ciyaṃ kúpayaṃ várdhanam pitúḥ

1.140.04a     mumukṣúvo mánave mānavasyaté
1.140.04b     raghudrúvaḥ kr̥ṣṇásītāsa ū júvaḥ
1.140.04c     asamanā́ ajirā́so raghuṣyádo
1.140.04d     ́tajūtā úpa yujyanta āśávaḥ

1.140.05a     ā́d asya té dhvasáyanto vŕ̥therate
1.140.05b     kr̥ṣṇám ábhvam máhi várpaḥ kárikrataḥ
1.140.05c     yát sīm mahī́m avánim prā́bhí mármr̥śad
1.140.05d     abhiśvasán stanáyann éti nā́nadat

1.140.06a     bhū́ṣan ná yó ádhi babhrū́ṣu námnate
1.140.06b     vŕ̥ṣeva pátnīr abhí eti róruvat
1.140.06c     ojāyámānas tanúvaś ca śumbhate
1.140.06d     bhīmó ná śŕ̥ṅgā davidhāva durgŕ̥bhiḥ

1.140.07a     sá saṃstíro viṣṭíraḥ sáṃ gr̥bhāyati
1.140.07b     jānánn evá jānatī́r nítya ā́ śaye
1.140.07c     púnar vardhante ápi yanti devíyam
1.140.07d     anyád várpaḥ pitaróḥ+ kr̥ṇvate sácā

1.140.08a     tám agrúvaḥ keśínīḥ sáṃ hí rebhirá
1.140.08b     ūrdhvā́s tasthur mamrúṣīḥ prā́yáve púnaḥ
1.140.08c     ́sāṃ jarā́m pramuñcán eti nā́nadad
1.140.08d     ásum páraṃ janáyañ jīvám ástr̥tam

1.140.09a     adhīvāsám pári mātū́ rihánn áha
1.140.09b     tuvigrébhiḥ sátvabhir yāti ví jráyaḥ
1.140.09c     váyo dádhat padváte rérihat sádā
1.140.09d     ánu śyénī sacate vartanī́r áha

1.140.10a     asmā́kam agne maghávatsu dīdihi
1.140.10b     ádha śvásīvān vr̥ṣabhó dámūnāḥ
1.140.10c     avā́siā śíśumatīr adīder
1.140.10d     vármeva yutsú parijárbhurāṇaḥ

1.140.11a     idám agne súdhitaṃ dúrdhitād ádhi
1.140.11b     priyā́d u cin mánmanaḥ préyo astu te
1.140.11c     yát te śukráṃ tanúvo rócate śúci
1.140.11d     ténāsmábhyaṃ vanase rátnam ā́ tuvám

1.140.12a     ráthāya nā́vam utá no gr̥hā́ya
1.140.12b     nítyāritrām padvátīṃ rāsi agne
1.140.12c     asmā́kaṃ vīrā́m̐ utá no maghóno
1.140.12d     jánāṃś ca yā́ pāráyāc chárma yā́ ca

1.140.13a     abhī́ no agna ukthám íj juguryā
1.140.13b     dyā́vākṣā́mā síndhavaś ca svágūrtāḥ
1.140.13c     gávyaṃ yáviyaṃ yánto dīrghā́ áhā
1.140.13d     íṣaṃ váram aruṇíyo varanta

141
1.141.01a     báḷ itthā́ tád vápuṣe dhāyi darśatáṃ
1.141.01b     devásya bhárgaḥ sáhaso yáto jáni
1.141.01c     yád īm úpa hvárate sā́dhate matír
1.141.01d     r̥tásya dhénā anayanta sasrútaḥ

1.141.02a     pr̥kṣó vápuḥ pitumā́n nítya ā́ śaye
1.141.02b     dvitī́yam ā́ saptáśivāsu mātŕ̥ṣu
1.141.02c     tr̥tī́yam asya vr̥ṣabhásya doháse
1.141.02d     dáśapramatiṃ janayanta yóṣaṇaḥ

1.141.03a     nír yád īm budhnā́n mahiṣásya várpasa
1.141.03b     īśānā́saḥ śávasā kránta sūráyaḥ
1.141.03c     yád īm ánu pradívo mádhva ādhavé
1.141.03d     gúhā sántam mātaríśvā mathāyáti

1.141.04a     prá yát pitúḥ paramā́n nīyáte pári
1.141.04b     ā́ pr̥kṣúdho vīrúdho dáṃsu rohati
1.141.04c     ubhā́ yád asya janúṣaṃ yád ínvata
1.141.04d     ā́d íd yáviṣṭho abhavad ghr̥ṇā́ śúciḥ

1.141.05a     ā́d ín mātr̥̄́r ā́viśad yā́su ā́ śúcir
1.141.05b     áhiṃsyamāna urviyā́ ví vāvr̥dhe
1.141.05c     ánu yát pū́rvā áruhat sanājúvo
1.141.05d     ní návyasīṣu ávarāsu dhāvate

1.141.06a     ā́d íd dhótāraṃ vr̥ṇate díviṣṭiṣu
1.141.06b     bhágam iva papr̥cānā́sa r̥ñjate
1.141.06c     devā́n yát krátvā majmánā puruṣṭutó
1.141.06d     mártaṃ śáṃsaṃ viśvádhā véti dhā́yase

1.141.07a     ví yád ásthād yajató vā́tacodito
1.141.07b     hvāró ná vákvā jaráṇā ánākr̥taḥ
1.141.07c     tásya pátman dakṣúṣaḥ kr̥ṣṇájaṃhasaḥ
1.141.07d     śúcijanmano rája ā́ víadhvanaḥ

1.141.08a     rátho ná yātáḥ śíkvabhiḥ kr̥tó
1.141.08b     diyā́m áṅgebhir aruṣébhir īyate
1.141.08c     ā́d asya té kr̥ṣṇā́so dakṣi sūráyaḥ
1.141.08d     śū́rasyeva tveṣáthād īṣate váyaḥ

1.141.09a     tváyā hí agne váruṇo dhr̥távrato
1.141.09b     mitráḥ śāśadré aryamā́ sudā́navaḥ
1.141.09c     yát sīm ánu krátunā viśváthā vibhúr
1.141.09d     arā́n ná nemíḥ paribhū́r ájāyathāḥ

1.141.10a     tuvám agne śaśamānā́ya sunvaté
1.141.10b     rátnaṃ yaviṣṭha devátātim invasi
1.141.10c     táṃ tvā nú návyaṃ sahaso yuvan vayám
1.141.10d     bhágaṃ ná kāré mahiratna dhīmahi

1.141.11a     asmé rayíṃ ná suárthaṃ dámūnasam
1.141.11b     bhágaṃ dákṣaṃ ná papr̥cāsi dharṇasím
1.141.11c     raśmī́m̐r 'va° yó yámati jánmanī ubhé
1.141.11d     devā́nāṃ śáṃsam r̥tá ā́ ca sukrátuḥ

1.141.12a     utá naḥ sudiyótmā jīráaśvo
1.141.12b     hótā mandráḥ śr̥ṇavac candrárathaḥ
1.141.12c     sá no neṣan néṣatamair ámūro
1.141.12d     agnír vāmáṃ suvitáṃ vásyo ácha

1.141.13a     ástāvi agníḥ śímīvadbhir arkaíḥ
1.141.13b     ́mrājiyāya prataráṃ dádhānaḥ
1.141.13c     amī́ ca yé maghávāno vayáṃ ca
1.141.13d     míhaṃ ná sū́ro áti níṣ ṭatanyuḥ

142
1.142.01a     sámiddho agna ā́ vaha
1.142.01b     devā́m̐ adyá yatásruce
1.142.01c     tántuṃ tanuṣva pūrviyáṃ
1.142.01d     sutásomāya dāśúṣe

1.142.02a     ghr̥távantam úpa māsi
1.142.02b     mádhumantaṃ tanūnapāt
1.142.02c     yajñáṃ víprasya mā́vataḥ
1.142.02d     śaśamānásya dāśúṣaḥ

1.142.03a     śúciḥ pavākó+ ádbhuto
1.142.03b     mádhvā yajñám mimikṣati
1.142.03c     nárāśáṃsaḥ trír ā́ divó
1.142.03d     devó devéṣu yajñíyaḥ

1.142.04a     īḷitó agna ā́ vaha
1.142.04b     índraṃ citrám ihá priyám
1.142.04c     iyáṃ hí tvā matír máma
1.142.04d     áchā sujihva vacyáte

1.142.05a     str̥ṇānā́so yatásruco
1.142.05b     barhír yajñé suadhvaré
1.142.05c     vr̥ñjé devávyacastamam
1.142.05d     índrāya śárma sapráthaḥ

1.142.06a     ví śrayantām r̥tāvŕ̥dhaḥ
1.142.06b     prayaí devébhiyo mahī́
1.142.06c     pavākā́saḥ+ puruspŕ̥ho
1.142.06d     dvā́ro devī́r asaścátaḥ

1.142.07a     ā́ bhándamāne úpāke
1.142.07b     náktoṣā́sā supéśasā
1.142.07c     yahvī́ r̥tásya mātárā
1.142.07d     ́datām barhír ā́ sumát

1.142.08a     mandrájihvā jugurváṇī
1.142.08b     hótārā daíviyā kavī́
1.142.08c     yajñáṃ no yakṣatām imáṃ
1.142.08d     sidhrám adyá divispŕ̥śam

1.142.09a     śúcir devéṣu árpitā
1.142.09b     hótrā marútsu bhā́ratī
1.142.09c     íḷā sárasvatī mahī́
1.142.09d     barhíḥ sīdantu yajñíyāḥ

1.142.10a     tán nas turī́pam ádbhutam
1.142.10b     purú vā́ram purú tmánā
1.142.10c     tváṣṭā póṣāya ví ṣyatu
1.142.10d     rāyé nā́bhā no asmayúḥ

1.142.11a     avasr̥jánn úpa tmánā
1.142.11b     devā́n yakṣi vanaspate
1.142.11c     agnír havyā́ suṣūdati
1.142.11d     devó devéṣu médhiraḥ

1.142.12a     pūṣaṇváte marútvate
1.142.12b     viśvádevāya vāyáve
1.142.12c     svā́hā gāyatrávepase
1.142.12d     havyám índrāya kartana

1.142.13a     svā́hākr̥tāni ā́ gahi
1.142.13b     úpa havyā́ni vītáye
1.142.13c     índrā́ gahi śrudhī́ hávaṃ
1.142.13d     tuvā́ṃ havante adhvaré

143
1.143.01a     prá távyasīṃ návyasīṃ dhītím agnáye
1.143.01b     vācó matíṃ sáhasaḥ sūnáve bhare
1.143.01c     apā́ṃ nápād yó vásubhiḥ sahá priyó
1.143.01d     hótā pr̥thivyā́ṃ ní ásīdad r̥tvíyaḥ

1.143.02a     sá jā́yamānaḥ paramé víomani
1.143.02b     āvír agnír abhavan mātaríśvane
1.143.02c     asyá krátvā samidhānásya majmánā
1.143.02d     prá dyā́vā śocíḥ pr̥thivī́ arocayat

1.143.03a     asyá tveṣā́ ajárā asyá bhānávaḥ
1.143.03b     susaṃdŕ̥śaḥ suprátīkasya sudyútaḥ
1.143.03c     bhā́tvakṣaso áti aktúr ná síndhavo
1.143.03d     agné rejante ásasanto ajárāḥ

1.143.04a     yám eriré bhŕ̥gavo viśvávedasaṃ
1.143.04b     ́bhā pr̥thivyā́ bhúvanasya majmánā
1.143.04c     agníṃ táṃ gīrbhír hinuhi svá ā́ dáme
1.143.04d     yá éko vásvo váruṇo ná rā́jati

1.143.05a     ná yó várāya marútām iva svanáḥ
1.143.05b     séneva sr̥ṣṭā́ diviyā́ yáthāśániḥ
1.143.05c     agnír jámbhais tigitaír atti bhárvati
1.143.05d     yodhó ná śátrūn sá vánā ní r̥ñjate

1.143.06a     kuvín no agnír ucáthasya vī́r ásad
1.143.06b     vásuṣ kuvíd vásubhiḥ kā́mam āvárat
1.143.06c     codáḥ kuvít tutujyā́t sātáye dhíyaḥ
1.143.06d     śúcipratīkaṃ tám ayā́ dhiyā́ gr̥ṇe

1.143.07a     ghr̥tápratīkaṃ va r̥tásya dhūrṣádam
1.143.07b     agním mitráṃ ná samidhāná r̥ñjate
1.143.07c     índhāno akró vidátheṣu dī́diyac
1.143.07d     chukrávarṇām úd u no yaṃsate dhíyam

1.143.08a     áprayuchann áprayuchadbhir agne
1.143.08b     śivébhir naḥ pāyúbhiḥ pāhi śagmaíḥ
1.143.08c     ádabdhebhir ádr̥pitebhir iṣṭe
1.143.08d     ánimiṣadbhiḥ pári pāhi no jā́

144
1.144.01a     éti prá hótā vratám asya māyáyā
1.144.01b     ūrdhvā́ṃ dádhānaḥ śúcipeśasaṃ dhíyam
1.144.01c     abhí srúcaḥ kramate dakṣiṇāvŕ̥to
1.144.01d     ́ asya dhā́ma prathamáṃ ha níṃsate

1.144.02a     abhī́m r̥tásya dohánā anūṣata
1.144.02b     yónau devásya sádane párīvr̥tāḥ
1.144.02c     apā́m upásthe víbhr̥to yád ā́vasad
1.144.02d     ádha svadhā́ adhayad yā́bhir ī́yate

1.144.03a     yúyūṣataḥ sávayasā tád íd vápuḥ
1.144.03b     samānám árthaṃ vitáritratā mitháḥ
1.144.03c     ā́d īm bhágo ná háviyaḥ sám asmád ā́
1.144.03d     vóḷhur ná raśmī́n sám ayaṃsta sā́rathiḥ

1.144.04a     yám īṃ duvā́ sávayasā saparyátaḥ
1.144.04b     samāné yónā mithunā́ sámokasā
1.144.04c     dívā ná náktam palitó yúvājani
1.144.04d     purū́ cárann ajáro mā́nuṣā yugā́

1.144.05a     tám īṃ hinvanti dhītáyo dáśa vríśo
1.144.05b     devám mártāsa ūtáye havāmahe
1.144.05c     dhánor ádhi praváta ā́ sá r̥ṇvati
1.144.05d     abhivrájadbhir vayúnā návādhita

1.144.06a     tuváṃ hí agne diviyásya rā́jasi
1.144.06b     tvám pā́rthivasya paśupā́ iva tmánā
1.144.06c     énī ta eté br̥hatī́ abhiśríyā
1.144.06d     hiraṇyáyī vákvarī barhír āśate°

1.144.07a     ágne juṣásva práti harya tád váco
1.144.07b     mándra svádhāva ŕ̥tajāta súkrato
1.144.07c     yó viśvátaḥ pratiáṅṅ ási darśató
1.144.07d     raṇváḥ sáṃdr̥ṣṭau pitumā́m̐ iva kṣáyaḥ

145
1.145.01a     tám pr̥chatā sá jagāmā sá veda
1.145.01b     sá cikitvā́m̐ īyate sā́ nú īyate
1.145.01c     tásmin santi praśíṣas tásmin iṣṭáyaḥ
1.145.01d     sá vā́jasya śávasaḥ śuṣmíṇas pátiḥ

1.145.02a     tám ít pr̥chanti ná simó ví pr̥chati
1.145.02b     svéneva dhī́ro mánasā yád ágrabhīt
1.145.02c     ná mr̥ṣyate prathamáṃ nā́paraṃ váco
1.145.02d     asyá krátvā sacate ápradr̥pitaḥ

1.145.03a     tám íd gachanti juhúvas tám árvatīr
1.145.03b     víśvāni ékaḥ śr̥ṇavad vácāṃsi me
1.145.03c     purupraiṣás táturir yajñasā́dhano
1.145.03d     áchidrotiḥ śíśur ā́datta sáṃ rábhaḥ

1.145.04a     upasthā́yaṃ carati yát samā́rata
1.145.04b     sadyó jātás tatsāra yújiyebhiḥ
1.145.04c     abhí śvāntám mr̥śate nāndíye mudé
1.145.04d     yád īṃ gáchanti uśatī́r apiṣṭhitám

1.145.05a     sá īm mr̥gó · ápiyo vanargúr
1.145.05b     úpa tvací upamásyāṃ ní dhāyi
1.145.05c     ví abravīd vayúnā mártiyebhyo
1.145.05d     agnír vidvā́m̐ · r̥tacíd dhí satyáḥ

146
1.146.01a     trimūrdhā́naṃ saptáraśmiṃ gr̥ṇīṣe
1.146.01b     ánūnam agním pitarór+ upásthe
1.146.01c     niṣattám asya cárato dhruvásya
1.146.01d     víśvā divó rocanā́paprivā́ṃsam

1.146.02a     ukṣā́ mahā́m̐ abhí vavakṣa ene
1.146.02b     ajáras tasthāv itáūtir r̥ṣváḥ
1.146.02c     urviyā́ḥ padó ní dadhāti sā́nau
1.146.02d     rihánti ū́dho aruṣā́so asya

1.146.03a     samānáṃ vatsám abhí saṃcárantī
1.146.03b     víṣvag dhenū́ ví carataḥ suméke
1.146.03c     anapavr̥jyā́m̐ ádhvano mímāne
1.146.03d     víśvān kétām̐ ádhi mahó dádhāne

1.146.04a     dhī́rāsaḥ padáṃ kaváyo nayanti
1.146.04b     ́nā hr̥dā́ rákṣamāṇā ajuryám
1.146.04c     síṣāsantaḥ páry apaśyanta síndhum
1.146.04d     āvír ebhyo abhavat sū́riyo nr̥̄́n

1.146.05a     didr̥kṣéṇyaḥ pári kā́ṣṭhāsu jéniya
1.146.05b     īḷéniyo mahó árbhāya jīváse
1.146.05c     purutrā́ yád ábhavat sū́r áhaibhiyo
1.146.05d     gárbhebhiyo maghávā viśvádarśataḥ

147
1.147.01a     kathā́ te agne śucáyanta āyór
1.147.01b     dadāśúr · vā́jebhir āśuṣāṇā́
1.147.01c     ubhé yát toké tánaye dádhānā
1.147.01d     r̥tásya sā́man raṇáyanta devā́

1.147.02a     bódhā me asyá vácaso yaviṣṭha
1.147.02b     máṃhiṣṭhasya prábhr̥tasya svadhāvaḥ
1.147.02c     ́yati tvo ánu tuvo gr̥ṇāti
1.147.02d     vandā́rus te tanúvaṃ vande agne

1.147.03a     yé pāyávo māmateyáṃ te agne
1.147.03b     páśyanto andháṃ duritā́d árakṣan
1.147.03c     rarákṣa tā́n sukŕ̥to viśvávedā
1.147.03d     dípsanta íd ripávo nā́ha debhuḥ

1.147.04a     yó no agne árarivām̐ aghāyúr
1.147.04b     arātīvā́ marcáyati dvayéna
1.147.04c     mántro gurúḥ púnar astu só asmā
1.147.04d     ánu mr̥kṣīṣṭa tanúvaṃ duruktaíḥ

1.147.05a     utá vā yáḥ sahasiya pravidvā́n
1.147.05b     márto mártam marcáyati dvayéna
1.147.05c     átaḥ pāhi stavamāna stuvántam
1.147.05d     ágne mā́kir no duritā́ya dhāyīḥ

148
1.148.01a     máthīd yád īṃ · viṣṭó mātaríśvā
1.148.01b     hótāraṃ viśvã́psuṃ viśvádevyam
1.148.01c     ní yáṃ dadhúr manuṣíyāsu vikṣú
1.148.01d     súvar ṇá citráṃ vápuṣe vibhā́vam

1.148.02a     dadānám ín ná dadabhanta mánma
1.148.02b     agnír várūtham máma tásya cākan
1.148.02c     juṣánta · víśvāni asya kárma
1.148.02d     úpastutim bháramāṇasya kāróḥ

1.148.03a     nítye cin nú yáṃ sádane jagr̥bhré
1.148.03b     práśastibhir dadhiré yajñíyāsaḥ
1.148.03c     prá sū́ nayanta gr̥bháyanta iṣṭā́v
1.148.03d     áśvāso ná rathíyo rārahāṇā́

1.148.04a     purū́ṇi dasmó ní riṇāti jámbhair
1.148.04b     ã́d rocate vána ā́ vibhā́
1.148.04c     ā́d asya vā́to ánu vāti śocír
1.148.04d     ástur ná śáryām asanā́m ánu dyū́n

1.148.05a     ná yáṃ ripávo ná riṣaṇyávo
1.148.05b     gárbhe sántaṃ reṣaṇā́ reṣáyanti
1.148.05c     andhā́ apaśyā́ ná dabhann abhikhyā́
1.148.05d     nítyāsa īm prayitā́ro+ arakṣan

149
1.149.01a     maháḥ sá rāyá éṣate pátir dánn
1.149.01b     iná inásya vásunaḥ padá ā́
1.149.01c     úpa dhrájantam ádrayo vidhánn ít

1.149.02a     sá yó vŕ̥ṣā narā́ṃ ná ródasīyoḥ
1.149.02b     śrávobhir ásti jīvápītasargaḥ
1.149.02c     prá yáḥ sasrāṇáḥ śiśrītá yónau

1.149.03a     ā́ yáḥ púraṃ · nā́rmiṇīm ádīded
1.149.03b     átyaḥ kavír nabhaníyo ná árvā
1.149.03c     sãro ná rurukvā́ñ chatáātmā

1.149.04a     abhí dvijánmā trī́ rocanā́ni
1.149.04b     víśvā rájāṃsi śuśucānó asthāt
1.149.04c     hótā yájiṣṭho apā́ṃ sadhásthe

1.149.05a     ayáṃ sá hótā yó dvijánmā
1.149.05b     víśvā dadhé vā́riyāṇi śravasyā́
1.149.05c     márto yó asmai sutúko dadā́śa

150
1.150.01a     purú tvā dāśuvā́n voce
1.150.01b     arír agne táva svid ā́
1.150.01c     todásyeva śaraṇá ā́ mahásya

1.150.02a     ví aninásya dhanínaḥ
1.150.02b     prahoṣé cid áraruṣaḥ
1.150.02c     kadā́ caná prajígato ádevayoḥ

1.150.03a     sá candró vipra mártiyo
1.150.03b     mahó vrā́dhantamo diví
1.150.03c     prá-prét te agne vanúṣaḥ siyāma

151
1.151.01a     mitráṃ ná yáṃ śímiyā góṣu gavyávaḥ
1.151.01b     suādhíyo vidáthe apsú jī́janan
1.151.01c     árejetāṃ ródasī pā́jasā girā́
1.151.01d     práti priyáṃ yajatáṃ janúṣām ávaḥ

1.151.02a     yád dha tyád vām purumīḷhásya somínaḥ
1.151.02b     prá mitrā́so ná dadhiré suābhúvaḥ
1.151.02c     ádha krátuṃ vidataṃ gātúm árcata
1.151.02d     utá śrutaṃ vr̥ṣaṇā pastíyāvataḥ

1.151.03a     ā́ vām bhūṣan kṣitáyo jánma ródasoḥ°
1.151.03b     pravā́ciyaṃ vr̥ṣaṇā dákṣase mahé
1.151.03c     yád īm r̥tā́ya bháratho yád árvate
1.151.03d     prá hótrayā śímiyā vītho adhvarám

1.151.04a     prá sā́ kṣitír asura yā́ máhi priyá
1.151.04b     ŕ̥tāvānāv r̥tám ā́ ghoṣatho br̥hát
1.151.04c     yuváṃ divó br̥ható dákṣam ābhúvaṃ
1.151.04d     ́ṃ ná dhurí úpa yuñjathe° apáḥ

1.151.05a     mahī́ átra mahinā́́ram r̥ṇvatho
1.151.05b     areṇávas túja ā́ sádman dhenávaḥ
1.151.05c     sváranti tā́ uparátāti sū́riyam
1.151.05d     ā́ nimrúca uṣásas takvavī́r iva

1.151.06a     ā́ vām r̥tā́ya keśínīr anūṣata
1.151.06b     mítra yátra váruṇa gātúm árcathaḥ
1.151.06c     áva tmánā sr̥játam pínvataṃ dhíyo
1.151.06d     yuváṃ víprasya mánmanām irajyathaḥ

1.151.07a     yó vāṃ yajñaíḥ śaśamānó ha dā́śati
1.151.07b     kavír hótā yájati manmasā́dhanaḥ
1.151.07c     úpā́ha táṃ gáchatho vīthó adhvarám
1.151.07d     áchā gíraḥ sumatíṃ gantam asmayū́

1.151.08a     yuvā́ṃ yajñaíḥ prathamā́ góbhir añjata
1.151.08b     ŕ̥tāvānā mánaso ná práyuktiṣu
1.151.08c     bháranti vām mánmanā saṃyátā gíro
1.151.08d     ádr̥pyatā mánasā revád āśathe°

1.151.09a     revád váyo dadhathe° revád āśathe°
1.151.09b     nárā māyā́bhir itáūti mā́hinam
1.151.09c     ná vāṃ dyā́vo áhabhir nótá síndhavo
1.151.09d     ná devatvám paṇáyo nā́naśur maghám

152
1.152.01a     yuváṃ vástrāṇi pīvasā́ vasāthe
1.152.01b     yuvór áchidrā mántavo ha sárgāḥ
1.152.01c     ávātiratam ánr̥tāni víśva
1.152.01d     r̥téna mitrāvaruṇā sacethe

1.152.02a     etác caná tvo ví ciketad eṣāṃ
1.152.02b     satyó mántraḥ kaviśastá ŕ̥ghāvān
1.152.02c     triráśriṃ hanti cáturaśrir ugró
1.152.02d     devanído ha prathamā́ ajūryan

1.152.03a     apā́d eti prathamā́ padvátīnāṃ
1.152.03b     kás tád vām mitrāvaruṇā́ ciketa
1.152.03c     gárbho bhārám bharati ā́ cid asya
1.152.03d     r̥tám píparti ánr̥taṃ ní tārīt

1.152.04a     prayántam ít pári jāráṃ kanī́nām
1.152.04b     páśyāmasi nópanipádyamānam
1.152.04c     ánavapr̥gṇā vítatā vásānam
1.152.04d     priyám mitrásya váruṇasya dhā́ma

1.152.05a     anaśvó jātó anabhīśúr árvā
1.152.05b     kánikradat patayad ūrdhvásānuḥ
1.152.05c     acíttam bráhma jujuṣur yúvānaḥ
1.152.05d     prá mitré dhā́ma váruṇe gr̥ṇántaḥ

1.152.06a     ā́ dhenávo māmateyám ávantīr
1.152.06b     brahmapríyam pīpayan sásmin ū́dhan
1.152.06c     pitvó bhikṣeta vayúnāni vidvā́n
1.152.06d     āsā́vívāsann áditim uruṣyet

1.152.07a     ā́ vām mitrāvaruṇā havyájuṣṭiṃ
1.152.07b     námasā devāv ávasā vavr̥tyām
1.152.07c     asmā́kam bráhma pŕ̥tanāsu sahyā
1.152.07d     asmā́kaṃ vr̥ṣṭír diviyā́ supārā́

153
1.153.01a     yájāmahe vām maháḥ sajóṣā
1.153.01b     havyébhir mitrāvaruṇā námobhiḥ
1.153.01c     ghr̥taír ghr̥tasnū ádha yád vām asmé
1.153.01d     adhvaryávo ná dhītíbhir bháranti

1.153.02a     prástutir vāṃ · dhā́ma ná práyuktir
1.153.02b     áyāmi mitrāvaruṇā suvr̥ktíḥ
1.153.02c     anákti yád vāṃ vidátheṣu hótā
1.153.02d     sumnáṃ vāṃ sūrír vr̥ṣaṇāv íyakṣan

1.153.03a     pīpā́ya dhenúr áditir r̥tā́ya
1.153.03b     jánāya mitrāvaruṇā havirdé
1.153.03c     hinóti yád vāṃ vidáthe saparyán
1.153.03d     sá rātáhavyo mā́nuṣo ná hótā

1.153.04a     utá vāṃ vikṣú mádiyāsu ándho
1.153.04b     ́va ā́paś ca pīpayanta devī́
1.153.04c     utó no asyá pūrviyáḥ pátir dán
1.153.04d     vītám pātám páyasa usríyāyāḥ

154
1.154.01a     víṣṇor nú kaṃ vīríyāṇi prá vocaṃ
1.154.01b     yáḥ pā́rthivāni vimamé rájāṃsi
1.154.01c     yó áskabhāyad úttaraṃ sadhásthaṃ
1.154.01d     vicakramāṇás trẽdhórugāyáḥ

1.154.02a     prá tád víṣṇu stavate vīríyeṇa
1.154.02b     mr̥gó ná bhīmáḥ kucaró giriṣṭhā́
1.154.02c     yásyorúṣu triṣú vikrámaṇeṣu
1.154.02d     adhikṣiyánti bhúvanāni víśvā

1.154.03a     prá víṣṇave · śūṣám etu mánma
1.154.03b     girikṣíta urugāyā́ya vŕ̥ṣṇe
1.154.03c     yá idáṃ dīrghám práyataṃ sadhástham
1.154.03d     éko vimamé tribhír ít padébhiḥ

1.154.04a     yásya trī́ pūrṇā́ mádhunā padā́ni
1.154.04b     ákṣīyamāṇā svadháyā mádanti
1.154.04c     yá u tridhā́tu pr̥thivī́m utá dyā́m
1.154.04d     éko dādhā́ra bhúvanāni víśvā

1.154.05a     tád asya priyám abhí pā́tho aśyāṃ
1.154.05b     náro yátra devayávo mádanti
1.154.05c     urukramásya sá hí bándhur itthā́
1.154.05d     víṣṇoḥ padé paramé mádhva útsaḥ

1.154.06a     ́ vāṃ vā́stūni uśmasi gámadhyai
1.154.06b     yátra gā́vo bhū́riśr̥ṅgā ayā́saḥ
1.154.06c     átrā́ha tád urugāyásya vŕ̥ṣṇaḥ
1.154.06d     paramám padám áva bhāti bhū́ri

155
1.155.01a     prá vaḥ pã́ntam ándhaso dhiyāyaté
1.155.01b     mahé śū́rāya víṣṇave ca arcata
1.155.01c     ́́nuni párvatānām ádābhiyā
1.155.01d     mahás tasthátur árvateva sādhúnā

1.155.02a     tveṣám itthā́ samáraṇaṃ śímīvator
1.155.02b     índrāviṣṇū sutapā́ vām uruṣyati
1.155.02c     ́ mártiyāya pratidhīyámānam ít
1.155.02d     kr̥śā́nor ástur asanā́m uruṣyáthaḥ

1.155.03a     ́ īṃ vardhanti máhi asya paúṃsiyaṃ
1.155.03b     ní mātárā nayati rétase bhujé
1.155.03c     dádhāti putró ávaram páram pitúr
1.155.03d     ́ma tr̥tī́yam ádhi rocané diváḥ

1.155.04a     tát-tad íd asya paúṃsiyaṃ gr̥ṇīmasi
1.155.04b     inásya trātúr avr̥kásya mīḷhúṣaḥ
1.155.04c     yáḥ pā́rthivāni tribhír íd vígāmabhir
1.155.04d     urú krámiṣṭa urugāyā́ya jīváse

1.155.05a     duvé íd asya krámaṇe suvardŕ̥śo
1.155.05b     abhikhyā́ya · mártiyo bhuraṇyati
1.155.05c     tr̥tī́yam asya nákir ā́ dadharṣati
1.155.05d     váyaś caná patáyantaḥ patatríṇaḥ

1.155.06a     catúrbhiḥ sākáṃ navatíṃ ca nā́mabhiś
1.155.06b     cakráṃ ná vr̥ttáṃ viátīm̐r avīvipat
1.155.06c     br̥háccharīro vimímāna ŕ̥kvabhir
1.155.06d     yúvā́kumāraḥ práti eti āhavám

156
1.156.01a     bhávā mitró ná śéviyo ghr̥tā́sutir
1.156.01b     víbhūtadyumna evayā́ u sapráthāḥ
1.156.01c     ádhā te viṣṇo vidúṣā cid árdhiya
1.156.01d     stómo yajñáś ca rā́dhiyo havíṣmatā

1.156.02a     yáḥ pūrviyā́ya vedháse návīyase
1.156.02b     sumájjānaye víṣṇave dádāśati
1.156.02c     yó jātám asya maható máhi brávat
1.156.02d     séd u śrávobhir yújiyaṃ cid abhy àsat

1.156.03a     tám u stotāraḥ pūrviyáṃ yáthā vidá
1.156.03b     r̥tásya gárbhaṃ janúṣā pipartana
1.156.03c     ā́sya jānánto nā́ma cid vivaktana
1.156.03d     mahás te viṣṇo sumatím bhajāmahe

1.156.04a     tám asya rā́jā váruṇas tám aśvínā
1.156.04b     krátuṃ sacanta mā́rutasya vedhásaḥ
1.156.04c     dādhā́ra dákṣam uttamám aharvídaṃ
1.156.04d     vrajáṃ ca víṣṇuḥ sákhivām̐ aporṇuté

1.156.05a     ā́ yó vivā́ya sacáthāya daíviya
1.156.05b     índrāya víṣṇuḥ sukŕ̥te sukŕ̥ttaraḥ
1.156.05c     vedhā́ ajinvat triṣadhasthá ā́riyam
1.156.05d     r̥tásya bhāgé yájamānam ā́bhajat

157
1.157.01a     ábodhi agnír jmá úd eti sū́riyo
1.157.01b     ví uṣā́ś candrā́ mahí āvo arcíṣā
1.157.01c     ā́yukṣātām aśvínā yā́tave rátham
1.157.01d     prā́sāvīd deváḥ savitā́ jágat pŕ̥thak

1.157.02a     yád yuñjā́the vŕ̥ṣaṇam aśvinā ráthaṃ
1.157.02b     ghr̥téna no mádhunā kṣatrám ukṣatam
1.157.02c     asmā́kam bráhma pŕ̥tanāsu jinvataṃ
1.157.02d     vayáṃ dhánā śū́rasātā bhajemahi

1.157.03a     arvā́ṅ tricakró madhuvā́hano rátho
1.157.03b     jīrā́śuvo aśvínor yātu súṣṭutaḥ
1.157.03c     trivandhuró maghávā viśvásaubhagaḥ
1.157.03d     śáṃ na ā́ vakṣad dvipáde cátuṣpade

1.157.04a     ā́ na ū́rjaṃ vahatam aśvinā yuvám
1.157.04b     mádhumatyā naḥ káśayā mimikṣatam
1.157.04c     prā́yus tā́riṣṭaṃ nī́ rápāṃsi mr̥kṣataṃ
1.157.04d     sédhataṃ dvéṣo bhávataṃ sacābhúvā

1.157.05a     yuváṃ ha gárbhaṃ jágatīṣu dhattho
1.157.05b     yuváṃ víśveṣu bhúvaneṣu antáḥ
1.157.05c     yuvám agníṃ ca vr̥ṣaṇāv apáś ca
1.157.05d     vánaspátīm̐r aśvināv aírayethām

1.157.06a     yuváṃ ha stho bhiṣájā bheṣajébhir
1.157.06b     átho ha stho rathíyā rā́thiyebhiḥ
1.157.06c     átho ha kṣatrám ádhi dhattha ugrā
1.157.06d     yó vāṃ havíṣmān mánasā dadā́śa

158
1.158.01a     vásū rudrā́ purumántū vr̥dhántā
1.158.01b     daśasyátaṃ no vr̥ṣaṇāv abhíṣṭau
1.158.01c     dásrā ha yád rékṇa aucathiyó vām
1.158.01d     prá yát sasrā́the ákavābhir ūtī́

1.158.02a     kó vāṃ dāśat sumatáye cid asyaí
1.158.02b     vásū yád dhéthe námasā padé góḥ
1.158.02c     jigr̥tám asmé revátīḥ púraṃdhīḥ
1.158.02d     kāmapréṇeva mánasā cárantā

1.158.03a     yuktó ha yád vāṃ taugriyā́ya perúr
1.158.03b     ví mádhye · árṇaso dhā́yi pajráḥ
1.158.03c     úpa vām ávaḥ śaraṇáṃ gameyaṃ
1.158.03d     śū́ro ná ájma patáyadbhir évaiḥ

1.158.04a     úpastutir aucathiyám uruṣyen
1.158.04b     ́́m imé patatríṇī ví dugdhām
1.158.04c     ́́m édho dáśatayaś citó dhāk
1.158.04d     prá yád vām baddhás tmáni khā́dati kṣā́m

1.158.05a     ná mā garan nadíyo mātŕ̥tamā
1.158.05b     dāsā́ yád īṃ súsamubdham avā́dhuḥ
1.158.05c     śíro yád asya traitanó vitákṣat
1.158.05d     svayáṃ dāsá úro áṃsāv ápi gdha

1.158.06a     dīrghátamā māmateyó
1.158.06b     jujurvā́n daśamé yugé
1.158.06c     apā́m árthaṃ yatī́nãm
1.158.06d     brahmā́ bhavati sā́rathiḥ

159
1.159.01a     prá dyā́vā yajñaíḥ pr̥thivī́ r̥tāvŕ̥dhā
1.159.01b     mahī́ stuṣe vidátheṣu prácetasā
1.159.01c     devébhir yé deváputre sudáṃsasā
1.159.01d     itthā́ dhiyā́́riyāṇi prabhū́ṣataḥ

1.159.02a     utá manye · pitúr adrúho máno
1.159.02b     mātúr máhi svátavas tád dhávīmabhiḥ
1.159.02c     surétasā pitárā bhū́ma cakratur
1.159.02d     urú prajā́yā amŕ̥taṃ várīmabhiḥ

1.159.03a     té sūnávaḥ suápasaḥ sudáṃsaso
1.159.03b     mahī́ jajñur mātárā pūrvácittaye
1.159.03c     sthātúś ca satyáṃ jágataś ca dhármaṇi
1.159.03d     putrásya pāthaḥ padám ádvayāvinaḥ

1.159.04a     té māyíno mamire suprácetaso
1.159.04b     jāmī́ sáyonī mithunā́ sámokasā
1.159.04c     návyaṃ-navyaṃ tántum ā́ tanvate diví
1.159.04d     samudré antáḥ kaváyaḥ sudītáyaḥ

1.159.05a     tád rā́dho adyá savitúr váreṇiyaṃ
1.159.05b     vayáṃ devásya prasavé manāmahe
1.159.05c     asmábhyaṃ dyāvāpr̥thivī sucetúnā
1.159.05d     rayíṃ dhattaṃ vásumantaṃ śatagvínam

160
1.160.01a     té hí dyā́vāpr̥thivī́ viśváśambhuva
1.160.01b     r̥tā́varī rájaso dhārayátkavī
1.160.01c     sujánmanī dhiṣáṇe antár īyate
1.160.01d     devó devī́ dhármaṇā sū́riyaḥ śúciḥ

1.160.02a     uruvyácasā mahínī asaścátā
1.160.02b     pitā́ mātā́ ca bhúvanāni rakṣataḥ
1.160.02c     sudhŕ̥ṣṭame vapuṣíye ná ródasī
1.160.02d     pitā́ yát sīm abhí rūpaír ávāsayat

1.160.03a     sá váhniḥ putráḥ pitaróḥ+ pavítravān
1.160.03b     punā́ti dhī́ro bhúvanāni māyáyā
1.160.03c     dhenúṃ ca pŕ̥śniṃ vr̥ṣabháṃ surétasaṃ
1.160.03d     viśvā́hā śukrám páyo asya dukṣata

1.160.04a     ayáṃ devā́nām apásām apástamo
1.160.04b     yó jajā́na ródasī viśváśambhuvā
1.160.04c     ví yó mamé rájasī sukratūyáyā
1.160.04d     ajárebhi skámbhanebhiḥ sám ānr̥ce

1.160.05a     té no gr̥ṇāné mahinī máhi śrávaḥ
1.160.05b     kṣatráṃ dyāvāpr̥thivī dhāsatho br̥hát
1.160.05c     yénābhí kr̥ṣṭī́s tatánāma viśváhā
1.160.05d     panā́yiyam ójo asmé sám invatam

161
1.161.01a     kím u śréṣṭhaḥ kíṃ yáviṣṭho na ā́jagan
1.161.01b     kím īyate dūtíyaṃ kád yád ūcimá
1.161.01c     ná nindima camasáṃ yó mahākuló
1.161.01d     ágne bhrātar drúṇa íd bhūtím ūdima

1.161.02a     ékaṃ camasáṃ catúraḥ kr̥ṇotana
1.161.02b     tád vo devā́ abruvan tád va ā́gamam
1.161.02c     saúdhanvanā yádi evā́ kariṣyátha
1.161.02d     sākáṃ devaír yajñíyāso bhaviṣyatha

1.161.03a     agníṃ dūtám práti yád ábravītana
1.161.03b     áśvaḥ kártvo rátha utéhá kártuvaḥ
1.161.03c     dhenúḥ kártvā yuvaśā́ kártuvā duvā́
1.161.03d     ́ni bhrātar ánu vaḥ kr̥tvī́ émasi

1.161.04a     cakr̥vā́ṃsa r̥bhavas tád apr̥chata
1.161.04b     kuvéd abhūd yáḥ syá dūtó na ā́jagan
1.161.04c     yadā́́khyac camasā́ñ catúraḥ kr̥tā́n
1.161.04d     ā́d ít tváṣṭā gnā́su antár ní ānaje

1.161.05a     hánāmainām̐ íti tváṣṭā yád ábravīc
1.161.05b     camasáṃ yé devapā́nam ánindiṣuḥ
1.161.05c     anyā́́māni kr̥ṇvate suté sácām̐
1.161.05d     anyaír enān kaníyā nā́mabhi sparat

1.161.06a     índro hárī yuyujé aśvínā rátham
1.161.06b     bŕ̥haspátir viśvárūpām úpājata
1.161.06c     r̥bhúr víbhvā vā́jo devā́m̐ agachata
1.161.06d     suápaso yajñíyam bhāgám aitana

1.161.07a     níś cármaṇo gā́m ariṇīta dhītíbhir
1.161.07b     ́ járantā yuvaśā́́kr̥ṇotana
1.161.07c     saúdhanvanā áśvād áśvam atakṣata
1.161.07d     yuktvā́ rátham úpa devā́m̐ ayātana

1.161.08a     idám udakám pibatéty abravītana
1.161.08b     idáṃ vā ghā pibatā muñjanéjanam
1.161.08c     saúdhanvanā yádi tán néva háryatha
1.161.08d     tr̥tī́ye ghā sávane mādayādhuvai

1.161.09a     ā́po bhū́yiṣṭhā íti éko abravīd
1.161.09b     agnír bhū́yiṣṭha íti anyó abravīt
1.161.09c     vadharyántīm bahúbhyaḥ praíko abravīd
1.161.09d     r̥tā́ vádantaś camasā́m̐ apiṃśata

1.161.10a     śroṇā́m éka udakáṃ gā́m ávājati
1.161.10b     māṃsám ékaḥ piṃśati sūnáyā́bhr̥tam
1.161.10c     ā́ nimrúcaḥ śákr̥d éko ápābharat
1.161.10d     kíṃ svit putrébhyaḥ pitárā úpāvatuḥ

1.161.11a     udvátsu asmā akr̥ṇotanā tŕ̥ṇaṃ
1.161.11b     nivátsu apáḥ suapasyáyā naraḥ
1.161.11c     ágohiyasya yád ásastanā gr̥hé
1.161.11d     tád adyédám r̥bhavo nā́nu gachatha

1.161.12a     sammī́lya yád bhúvanā paryásarpata
1.161.12b     kúva svit tātyā́ pitárā va āsatuḥ
1.161.12c     áśapata yáḥ karásnaṃ va ādadé
1.161.12d     yáḥ prā́bravīt pró tásmā abravītana

1.161.13a     suṣupvā́ṃsa r̥bhavas tád apr̥chata
1.161.13b     ágohiya ká idáṃ no abūbudhat
1.161.13c     śvā́nam bastó bodhayitā́ram abravīt
1.161.13d     saṃvatsará idám adyā́ ví akhyata

1.161.14a     divā́ yānti marúto bhū́miyāgnír
1.161.14b     ayáṃ vā́to antárikṣeṇa yāti
1.161.14c     adbhír yāti · váruṇaḥ samudraír
1.161.14d     yuṣmā́m̐ ichántaḥ śavaso napātaḥ

162
1.162.01a     ́ no mitró váruṇo aryamā́yúr
1.162.01b     índra r̥bhukṣā́ marútaḥ pári khyan
1.162.01c     yád vājíno devájātasya sápteḥ
1.162.01d     pravakṣyā́mo vidáthe vīríyāṇi

1.162.02a     yán nirṇíjā rékṇasā prā́vr̥tasya
1.162.02b     rātíṃ gr̥bhītā́m mukható náyanti
1.162.02c     súprāṅ ajó mémiyad viśvárūpa
1.162.02d     indrāpūṣṇóḥ priyám ápy eti pā́thaḥ

1.162.03a     eṣá chā́gaḥ puró áśvena vājínā
1.162.03b     pūṣṇó bhāgó nīyate viśvádeviyaḥ
1.162.03c     abhipríyaṃ yát puroḷā́śam árvatā
1.162.03d     tváṣṭéd enaṃ sauśravasā́ya jinvati

1.162.04a     yád dhaviṣyàm r̥tuśó devayā́naṃ
1.162.04b     trír mā́nuṣāḥ pári áśvaṃ náyanti
1.162.04c     átrā pūṣṇáḥ prathamó bhāgá eti
1.162.04d     yajñáṃ devébhyaḥ prativedáyann ajáḥ

1.162.05a     hótādhvaryúr ā́vayā agnimindhó
1.162.05b     grāvagrābhá utá śáṃstā súvipraḥ
1.162.05c     téna yajñéna súaraṃkr̥tena
1.162.05d     súiṣṭena vakṣáṇā ā́ pr̥ṇadhvam

1.162.06a     yūpavraskā́ utá yé yūpavāhā́ś
1.162.06b     caṣā́laṃ yé aśvayūpā́ya tákṣati
1.162.06c     yé cā́rvate pácanaṃ sambharánti
1.162.06d     utó téṣām abhígūrtir na invatu

1.162.07a     úpa prā́gāt smán° me adhāyi mánma
1.162.07b     devā́nām ā́śā úpa vītápr̥ṣṭhaḥ
1.162.07c     ánv enaṃ víprā ŕ̥ṣayo madanti
1.162.07d     devā́nām puṣṭé cakr̥mā subándhum

1.162.08a     yád vājíno dā́ma saṃdā́nam árvato
1.162.08b     ́ śīrṣaṇyā̀ raśanā́ rájjur asya
1.162.08c     yád vā ghāsya prábhr̥tam āsíye tŕ̥ṇaṃ
1.162.08d     sárvā tā́ te ápi devéṣu astu

1.162.09a     yád áśvasya kravíṣo mákṣikā́śa
1.162.09b     yád vā svárau svádhitau riptám ásti
1.162.09c     yád dhástayoḥ śamitúr yán nakhéṣu
1.162.09d     sárvā tā́ te ápi devéṣu astu

1.162.10a     yád ū́vadhyam udárasyāpavā́ti
1.162.10b     yá āmásya kravíṣo gandhó ásti
1.162.10c     sukr̥tā́ tác chamitā́raḥ kr̥ṇvantu
1.162.10d     utá médhaṃ śr̥tapā́kam pacantu

1.162.11a     yát te gā́trād agnínā pacyámānād
1.162.11b     abhí śū́laṃ níhatasyāvadhā́vati
1.162.11c     ́ tád bhū́myām ā́ śriṣan mā́ tŕ̥ṇeṣu
1.162.11d     devébhyas tád uśádbhyo rātám astu

1.162.12a     yé vājínam paripáśyanti pakváṃ
1.162.12b     yá īm āhúḥ surabhír nír haréti
1.162.12c     yé cā́rvato māṃsabhikṣā́m upā́sata
1.162.12d     utó téṣām abhígūrtir na invatu

1.162.13a     yán nī́kṣaṇam māṃspácanyā ukhā́
1.162.13b     ́́trāṇi yūṣṇá āsécanāni
1.162.13c     ūṣmaṇíyā apidhā́nā carūṇā́m
1.162.13d     aṅkā́ḥ sūnā́ḥ pári bhūṣanti áśvam

1.162.14a     nikrámaṇaṃ niṣádanaṃ vivártanaṃ
1.162.14b     yác ca páḍbīśam árvataḥ
1.162.14c     yác ca papaú yác ca ghāsíṃ jaghā́sa
1.162.14d     sárvā tā́ te ápi devéṣu astu

1.162.15a     ́ tuvāgnír dhvanayīd dhūmágandhir
1.162.15b     mókhā́ bhrā́janti abhí vikta jághriḥ
1.162.15c     iṣṭáṃ vītám abhígūrtaṃ váṣaṭkr̥taṃ
1.162.15d     táṃ devā́saḥ práti gr̥bhṇanti áśvam

1.162.16a     yád áśvāya vā́sa upastr̥ṇánti
1.162.16b     adhīvāsáṃ yā́ híraṇyāni asmai
1.162.16c     saṃdā́nam árvantam páḍbīśam
1.162.16d     priyā́ devéṣu ā́ yāmayanti

1.162.17a     yát te sādé máhasā śū́kr̥tasya
1.162.17b     ́rṣṇiyā vā káśayā vā tutóda
1.162.17c     srucéva tā́ havíṣo adhvaréṣu
1.162.17d     sárvā tā́ te bráhmaṇā sūdayāmi

1.162.18a     cátustriṃśad vājíno devábandhor
1.162.18b     váṅkrīr áśvasya svádhitiḥ sám eti
1.162.18c     áchidrā gā́trā vayúnā kr̥ṇota
1.162.18d     páruṣ-parur anughúṣyā ví śasta

1.162.19a     ékas tváṣṭur áśuvasyā viśastā́
1.162.19b     duvā́ yantā́rā bhavatas tátha rtúḥ
1.162.19c     ́ te gā́trāṇām r̥tuthā́ kr̥ṇómi
1.162.19d     ́-tā píṇḍānām prá juhomi agnaú

1.162.20a     ́ tvā tapat priyá ātmā́piyántam
1.162.20b     ́ svádhitis tanvà ā́ tiṣṭhipat te
1.162.20c     ́ te gr̥dhnúr aviśastā́tihā́ya
1.162.20d     chidrā́́trāṇi asínā míthū kaḥ

1.162.21a     ná vā́ u etán mriyase ná riṣyasi
1.162.21b     devā́m̐ íd eṣi pathíbhiḥ sugébhiḥ
1.162.21c     hárī te yúñjā pŕ̥ṣatī abhūtām
1.162.21d     úpāsthād vājī́ dhurí rā́sabhasya

1.162.22a     sugáviyaṃ no vājī́ suáśviyam
1.162.22b     puṃsáḥ putrā́m̐ utá viśvāpúṣaṃ rayím
1.162.22c     anāgāstváṃ no áditiḥ kr̥ṇotu
1.162.22d     kṣatráṃ no áśvo vanatāṃ havíṣmān

163
1.163.01a     yád ákrandaḥ prathamáṃ jā́yamāna
1.163.01b     udyán samudrā́d utá vā púrīṣāt
1.163.01c     śyenásya pakṣā́ hariṇásya bāhū́
1.163.01d     upastútyam máhi jātáṃ te arvan

1.163.02a     yaména dattáṃ tritá enam āyunag
1.163.02b     índra eṇam prathamó ádhy atiṣṭhat
1.163.02c     gandharvó asya raśanā́m agr̥bhṇāt
1.163.02d     ́rād áśvaṃ vasavo nír ataṣṭa

1.163.03a     ási yamó ási ādityó arvann
1.163.03b     ási tritó gúhiyena vraténa
1.163.03c     ási sómena samáyā vípr̥kta
1.163.03d     āhús te trī́ṇi diví bándhanāni

1.163.04a     trī́ṇi ta āhur diví bándhanāni
1.163.04b     trī́ṇi apsú trī́ṇi antáḥ samudré
1.163.04c     utéva me váruṇaś chantsi arvan
1.163.04d     yátrā ta āhúḥ paramáṃ janítram

1.163.05a     imā́ te vājinn avamā́rjanāni
1.163.05b     imā́ śaphā́nāṃ sanitúr nidhā́
1.163.05c     átrā te bhadrā́ raśanā́ apaśyam
1.163.05d     r̥tásya yā́ abhirákṣanti gopā́

1.163.06a     ātmā́naṃ te mánasārā́d ajānām
1.163.06b     avó divā́ patáyantam pataṃgám
1.163.06c     śíro apaśyam pathíbhiḥ sugébhir
1.163.06d     areṇúbhir jéhamānam patatrí

1.163.07a     átrā te rūpám uttamám apaśyaṃ
1.163.07b     jígīṣamāṇam iṣá ā́ padé góḥ
1.163.07c     yadā́ te márto ánu bhógam ā́naḷ
1.163.07d     ā́d íd grásiṣṭha óṣadhīr ajīgaḥ

1.163.08a     ánu tvā rátho ánu máryo arvann
1.163.08b     ánu gā́vo ánu bhágaḥ kanī́nām
1.163.08c     ánu vrā́tāsas táva sakhyám īyur
1.163.08d     ánu devā́ mamire vīríyaṃ te

1.163.09a     híraṇyaśr̥ṅgo áyo asya pā́
1.163.09b     mánojavā ávara índra āsīt
1.163.09c     devā́ íd asya havirádyam āyan
1.163.09d     yó árvantam prathamó adhyátiṣṭhat

1.163.10a     īrmā́ntāsaḥ sílikamadhyamāsaḥ
1.163.10b     sáṃ śū́raṇāso diviyā́so átyāḥ
1.163.10c     haṃsā́ iva śrayaṇiśó yatante
1.163.10d     yád ā́kṣiṣur diviyám ájmam áśvāḥ

1.163.11a     táva śárīram patayiṣṇú arvan
1.163.11b     táva cittáṃ vā́ta iva dhrájīmān
1.163.11c     táva śŕ̥ṅgāṇi víṣṭhitā purutrā́
1.163.11d     áraṇyeṣu járbhurāṇā caranti

1.163.12a     úpa prā́gāc chásanaṃ vājī́ árvā
1.163.12b     devadrī́cā mánasā dī́dhiyānaḥ
1.163.12c     ajáḥ puró nīyate nā́bhir asya
1.163.12d     ánu paścā́t kaváyo yanti rebhā́

1.163.13a     úpa prā́gāt paramáṃ yát sadhástham
1.163.13b     árvām̐ áchā pitáram mātáraṃ ca
1.163.13c     adyā́ devā́ñ júṣṭatamo hí gamyā́
1.163.13d     áthā́ śāste dāśúṣe vā́riyāṇi

164
1.164.01a     asyá vāmásya palitásya hótus
1.164.01b     tásya bhrā́tā madhyamó asti áśnaḥ
1.164.01c     tr̥tī́yo bhrā́tā ghr̥tápr̥ṣṭho asya
1.164.01d     átrāpaśyaṃ viśpátiṃ saptáputram

1.164.02a     saptá yuñjanti rátham ékacakram
1.164.02b     éko áśvo vahati saptánāmā
1.164.02c     trinā́bhi cakrám ajáram anarváṃ
1.164.02d     yátremā́ víśvā bhúvanā́dhi tasthúḥ

1.164.03a     imáṃ rátham ádhi yé saptá tasthúḥ
1.164.03b     saptácakraṃ saptá vahanti áśvāḥ
1.164.03c     saptá svásāro abhí sáṃ navante
1.164.03d     yátra gávāṃ níhitā saptá nā́ma

1.164.04a     kó dadarśa prathamáṃ jā́yamānam
1.164.04b     asthanvántaṃ yád anasthā́ bíbharti
1.164.04c     bhū́myā ásur ásr̥g ātmā́ kúva svit
1.164.04d     kó vidvā́ṃsam úpa gāt práṣṭum etát

1.164.05a     ́kaḥ pr̥chāmi mánasā́vijānan
1.164.05b     devā́nām enā́ níhitā padā́ni
1.164.05c     vatsé baṣkáye ádhi saptá tántūn
1.164.05d     ví tatnire kaváya ótavā́ u

1.164.06a     ácikitvāñ cikitúṣaś cid átra
1.164.06b     kavī́n pr̥chāmi vidmáne ná vidvā́n
1.164.06c     ví yás tastámbha ṣáḷ imā́ rájāṃsi
1.164.06d     ajásya rūpé kím ápi svid ékam

1.164.07a     ihá bravītu yá īm aṅgá véda
1.164.07b     asyá vāmásya níhitam padáṃ véḥ
1.164.07c     śīrṣṇáḥ kṣīráṃ duhrate gā́vo asya
1.164.07d     vavríṃ vásānā udakám padā́puḥ

1.164.08a     mātā́ pitáram r̥tá ā́ babhāja
1.164.08b     dhīti ágre mánasā sáṃ hí jagmé
1.164.08c     ́ bībhatsúr gárbharasā níviddhā
1.164.08d     námasvanta íd upavākám īyuḥ

1.164.09a     yuktā́ mātā́sīd dhurí dákṣiṇāyā
1.164.09b     átiṣṭhad gárbho vr̥janī́ṣu antáḥ
1.164.09c     ámīmed vatsó ánu gā́m apaśyad
1.164.09d     viśvarūpíyaṃ triṣú yójaneṣu

1.164.10a     tisró mātr̥̄́s trī́n pitr̥̄́n bíbhrad éka
1.164.10b     ūrdhvás tasthau ném áva glāpayanti
1.164.10c     mantráyante divó amúṣya pr̥ṣṭhé
1.164.10d     viśvavídaṃ vā́cam áviśvaminvām

1.164.11a     duvā́daśāraṃ nahí táj járāya
1.164.11b     várvarti cakrám pári dyā́m r̥tásya
1.164.11c     ā́ putrā́ agne mithunā́so átra
1.164.11d     saptá śatā́ni viṃśatíś ca tasthuḥ

1.164.12a     páñcapādam pitáraṃ dvā́daśākr̥tiṃ
1.164.12b     divá āhuḥ páre árdhe purīṣíṇam
1.164.12c     áthemé anyá úpare vicakṣaṇáṃ
1.164.12d     saptácakre ṣáḷara āhur árpitam

1.164.13a     páñcāre cakré parivártamāne
1.164.13b     tásminn ā́ tasthur bhúvanāni víśvā
1.164.13c     tásya nā́kṣas tapyate bhū́ribhāraḥ
1.164.13d     sanā́d evá ná śīryate sánābhiḥ

1.164.14a     sánemi cakrám ajáraṃ ví vāvr̥ta
1.164.14b     uttānā́yāṃ dáśa yuktā́ vahanti
1.164.14c     ́ryasya cákṣū rájasaiti ā́vr̥taṃ
1.164.14d     tásminn ā́rpitā bhúvanāni víśvā

1.164.15a     sākaṃjā́nāṃ saptátham āhur ekajáṃ
1.164.15b     ṣáḷ íd yamā́ ŕ̥ṣayo devajā́ íti
1.164.15c     téṣām iṣṭā́ni víhitāni dhāmaśá
1.164.15d     sthātré rejante víkr̥tāni rūpaśáḥ

1.164.16a     stríyaḥ satī́s tā́m̐ u me puṃsá āhuḥ
1.164.16b     páśyad akṣaṇvā́n ná ví cetad andháḥ
1.164.16c     kavír yáḥ putráḥ sá īm ā́ ciketa
1.164.16d     yás tā́ vijānā́t sá pitúṣ pitā́sat

1.164.17a     aváḥ páreṇa pará enā́vareṇa
1.164.17b     padā́ vatsám bíbhratī gaúr úd asthāt
1.164.17c     ́ kadrī́cī káṃ svid árdham párāgāt
1.164.17d     kúva svit sūte nahí yūthé antáḥ

1.164.18a     aváḥ páreṇa pitáraṃ yó asya
1.164.18b     anuvéda pará enā́vareṇa
1.164.18c     kavīyámānaḥ ká ihá prá vocad
1.164.18d     devám mánaḥ kúto ádhi prájātam

1.164.19a     yé arvā́ñcas tā́m̐ u párāca āhur
1.164.19b     yé párāñcas tā́m̐ u arvā́ca āhuḥ
1.164.19c     índraś ca yā́ cakráthuḥ soma tā́ni
1.164.19d     dhurā́ ná yuktā́ rájaso vahanti

1.164.20a     duvā́ suparṇā́ sayújā sákhāyā
1.164.20b     samānáṃ vr̥kṣám pári ṣasvajāte
1.164.20c     táyor anyáḥ píppalaṃ svādú átti
1.164.20d     ánaśnann anyó abhí cākaśīti

1.164.21a     yátrā suparṇā́ amŕ̥tasya bhāgám
1.164.21b     ánimeṣaṃ vidáthābhisváranti
1.164.21c     inó víśvasya bhúvanasya gopā́
1.164.21d     sá mā dhī́raḥ pā́kam átrā́ viveśa

1.164.22a     yásmin vr̥kṣé madhuádaḥ suparṇā́
1.164.22b     niviśánte súvate cā́dhi víśve
1.164.22c     tásyéd āhuḥ píppalaṃ svādú ágre
1.164.22d     tán nón naśad yáḥ pitáraṃ ná véda

1.164.23a     yád gāyatré ádhi gāyatrám ā́hitaṃ
1.164.23b     traíṣṭubhād vā traíṣṭubhaṃ nirátakṣata
1.164.23c     yád vā jágaj jágati ā́hitam padáṃ
1.164.23d     yá ít tád vidús té amr̥tatvám ānaśuḥ

1.164.24a     gāyatréṇa práti mimīte arkám
1.164.24b     arkéṇa sā́ma traíṣṭubhena vākám
1.164.24c     vākéna vākáṃ dvipádā cátuṣpadā
1.164.24d     akṣáreṇa mimate saptá vā́ṇīḥ

1.164.25a     jágatā síndhuṃ diví astabhāyad
1.164.25b     rathaṃtaré sū́riyam páry apaśyat
1.164.25c     gāyatrásya samídhas tisrá āhus
1.164.25d     táto mahnā́ prá ririce mahitvā́

1.164.26a     úpa hvaye sudúghāṃ dhenúm etā́
1.164.26b     suhásto godhúg utá dohad enām
1.164.26c     śréṣṭhaṃ saváṃ savitā́ sāviṣan no
1.164.26d     abhī́ddho gharmás tád u ṣú prá vocam

1.164.27a     hiṅkr̥ṇvatī́ vasupátnī vásūnāṃ
1.164.27b     vatsám ichántī mánasābhi ā́gāt
1.164.27c     duhā́m aśvíbhyām páyo aghniyéyáṃ
1.164.27d     ́ vardhatām mahaté saúbhagāya

1.164.28a     gaúr amīmed ánu vatsám miṣántam
1.164.28b     mūrdhā́naṃ híṅṅ akr̥ṇon mā́tavā́ u
1.164.28c     sŕ̥kvāṇaṃ gharmám abhí vāvaśānā́
1.164.28d     mímāti māyúm páyate páyobhiḥ

1.164.29a     ayáṃ sá śiṅkte yéna gaúr abhī́vr̥tā
1.164.29b     mímāti māyúṃ dhvasánāv ádhi śritā́
1.164.29c     ́ cittíbhir ní hí cakā́ra mártiyaṃ
1.164.29d     vidyúd bhávantī práti vavrím auhata

1.164.30a     anác chaye · turágātu jīvám
1.164.30b     éjad dhruvám mádhya ā́ pastíyānām
1.164.30c     jīvó mr̥tásya carati svadhā́bhir
1.164.30d     ámartiyo mártiyenā sáyoniḥ

1.164.31a     ápaśyaṃ gopā́m ánipadyamānam
1.164.31b     ā́ ca párā ca pathíbhiś cárantam
1.164.31c     sá sadhrī́cīḥ sá víṣūcīr vásāna
1.164.31d     ā́ varīvarti bhúvaneṣu antáḥ

1.164.32a     yá īṃ cakā́ra ná só asyá veda
1.164.32b     yá īṃ dadárśa hírug ín nú tásmāt
1.164.32c     sá mātúr yónā párivīto antár
1.164.32d     bahuprajā́ nírr̥tim ā́ viveśa

1.164.33a     dyaúr me pitā́ janitā́́bhir átra
1.164.33b     bándhur me mātā́ pr̥thivī́ mahī́yám
1.164.33c     uttānáyoś camúvor yónir antár
1.164.33d     átrā pitā́ duhitúr gárbham ā́dhāt

1.164.34a     pr̥chā́mi tvā páram ántam pr̥thivyā́
1.164.34b     pr̥chā́mi yátra bhúvanasya nā́bhiḥ
1.164.34c     pr̥chā́mi tvā vŕ̥ṣṇo áśvasya rétaḥ
1.164.34d     pr̥chā́mi vācáḥ paramáṃ víoma

1.164.35a     iyáṃ védiḥ páro ántaḥ pr̥thivyā́
1.164.35b     ayáṃ yajñó · bhúvanasya nā́bhiḥ
1.164.35c     ayáṃ sómo vŕ̥ṣṇo áśvasya réto
1.164.35d     brahmā́yáṃ vācáḥ paramáṃ víoma

1.164.36a     saptā́rdhagarbhā́ bhúvanasya réto
1.164.36b     víṣṇos tiṣṭhanti pradíśā vídharmaṇi
1.164.36c     té dhītíbhir mánasā té vipaścítaḥ
1.164.36d     paribhúvaḥ pári bhavanti viśvátaḥ

1.164.37a     ná ví jānāmi yád ivedám ásmi
1.164.37b     niṇyáḥ sáṃnaddho mánasā carāmi
1.164.37c     yadā́́gan prathamajā́ r̥tásya
1.164.37d     ā́d íd vācó aśnuve bhāgám asyā́

1.164.38a     ápāṅ prā́ṅ eti svadháyā gr̥bhītó
1.164.38b     ámartiyo mártiyenā sáyoniḥ
1.164.38c     ́ śáśvantā viṣūcī́nā viyántā
1.164.38d     ní anyáṃ cikyúr ná ní cikyur anyám

1.164.39a     r̥có akṣáre paramé víoman
1.164.39b     yásmin devā́ ádhi víśve niṣedúḥ
1.164.39c     yás tán ná véda kím r̥cā́ kariṣyati
1.164.39d     yá ít tád vidús tá imé sám āsate

1.164.40a     sūyavasā́d bhágavatī hí bhūyā́
1.164.40b     átho vayám bhágavantaḥ siyāma
1.164.40c     addhí tŕ̥ṇam aghniye viśvadā́nīm
1.164.40d     píba śuddhám udakám ācárantī

1.164.41a     gaurī́r mimāya salilā́ni tákṣatī
1.164.41b     ékapadī dvipádī sā́ cátuṣpadī
1.164.41c     aṣṭā́padī návapadī babhūvúṣī
1.164.41d     sahásrākṣarā paramé víoman

1.164.42a     tásyāḥ samudrā́ ádhi ví kṣaranti
1.164.42b     téna jīvanti pradíśaś cátasraḥ
1.164.42c     tátaḥ kṣarati akṣáraṃ
1.164.42d     tád víśvam úpa jīvati

1.164.43a     śakamáyaṃ dhūmám ārā́d apaśyaṃ
1.164.43b     viṣūvátā pará enā́vareṇa
1.164.43c     ukṣā́ṇam pŕ̥śnim apacanta vīrā́s
1.164.43d     ́ni dhármāṇi prathamā́ni āsan

1.164.44a     tráyaḥ keśína r̥tuthā́ ví cakṣate
1.164.44b     saṃvatsaré vapata éka eṣām
1.164.44c     víśvam éko abhí caṣṭe śácībhir
1.164.44d     dhrā́jir ékasya dadr̥śe ná rūpám

1.164.45a     catvā́ri vā́k párimitā padā́ni
1.164.45b     ́ni vidur brāhmaṇā́ yé manīṣíṇaḥ
1.164.45c     gúhā trī́ṇi níhitā néṅgayanti
1.164.45d     turī́yaṃ vācó manuṣyā̀ vadanti

1.164.46a     índram mitráṃ váruṇam agním āhur
1.164.46b     átho divyáḥ sá suparṇó garútmān
1.164.46c     ékaṃ sád víprā bahudhā́ vadanti
1.164.46d     agníṃ yamám mātaríśvānam āhuḥ

1.164.47a     kr̥ṣṇáṃ niyā́naṃ hárayaḥ suparṇā́
1.164.47b     apó vásānā dívam út patanti
1.164.47c     tá ā́vavr̥tran sádanād r̥tásya
1.164.47d     ā́d íd ghr̥téna pr̥thivī́ ví udyate

1.164.48a     duvā́daśa pradháyaś cakrám ékaṃ
1.164.48b     trī́ṇi nábhyāni ká u tác ciketa
1.164.48c     tásmin sākáṃ · triśatā́ ná śaṅkávo
1.164.48d     arpitā́ḥ ṣaṣṭír ná calācalā́saḥ

1.164.49a     yás te stánaḥ śaśayó yó mayobhū́r
1.164.49b     yéna víśvā púṣyasi vā́riyāṇi
1.164.49c     yó ratnadhā́ vasuvíd yáḥ sudátraḥ
1.164.49d     sárasvati tám ihá dhā́tave kaḥ

1.164.50a     yajñéna yajñám ayajanta devā́s
1.164.50b     ́ni dhármāṇi prathamā́ni āsan
1.164.50c     té ha nā́kam mahimā́naḥ sacanta
1.164.50d     yátra pū́rve sādhiyā́ḥ sánti devā́

1.164.51a     samānám etád udakám
1.164.51b     úc caíti áva cā́habhiḥ
1.164.51c     bhū́mim parjányā jínvanti
1.164.51d     dívaṃ jinvanti agnáyaḥ

1.164.52a     divyáṃ suparṇáṃ vāyasám br̥hántam
1.164.52b     apā́ṃ gárbhaṃ darśatám óṣadhīnām
1.164.52c     abhīpató vr̥ṣṭíbhis tarpáyantaṃ
1.164.52d     sárasvantam ávase johavīmi

165
1.165.01a     káyā śubhā́ sávayasaḥ sánīḷāḥ
1.165.01b     samāniyā́ marútaḥ sám mimikṣuḥ
1.165.01c     káyā matī́ kúta étāsa eté
1.165.01d     árcanti śúṣmaṃ vŕ̥ṣaṇo vasūyā́

1.165.02a     kásya bráhmāṇi jujuṣur yúvānaḥ
1.165.02b     kó adhvaré marúta ā́ vavarta
1.165.02c     śyenā́m̐ iva dhrájato antárikṣe
1.165.02d     kéna mahā́ mánasā rīramāma

1.165.03a     kútas tuvám indara+́hinaḥ sánn
1.165.03b     éko yāsi satpate kíṃ ta itthā́
1.165.03c     sám pr̥chase samarāṇáḥ śubhānaír
1.165.03d     vocés tán no harivo yát te asmé

1.165.04a     bráhmāṇi me matáyaḥ śáṃ sutā́saḥ
1.165.04b     śúṣma iyarti prábhr̥to me ádriḥ
1.165.04c     ā́ śāsate práti haryanti ukthā́
1.165.04d     imā́ hárī vahatas tā́ no ácha

1.165.05a     áto vayám antamébhir yujānā́
1.165.05b     svákṣatrebhis tanúvaḥ śúmbhamānāḥ
1.165.05c     máhobhir étām̐ úpa yujmahe nú
1.165.05d     índra svadhā́m ánu hí no babhū́tha

1.165.06a     kúva syā́ vo marutaḥ svadhā́ āsīd
1.165.06b     yán mā́m ékaṃ samádhattāhihátye
1.165.06c     aháṃ hí ūgrás taviṣás túviṣmān
1.165.06d     víśvasya śátror ánamaṃ vadhasnaíḥ

1.165.07a     bhū́ri cakartha yújiyebhir asmé
1.165.07b     samānébhir vr̥ṣabha paúṃsiyebhiḥ
1.165.07c     bhū́rīṇi hí kr̥ṇávāmā śaviṣṭha
1.165.07d     índra krátvā maruto yád váśāma

1.165.08a     vádhīṃ vr̥trám maruta indriyéṇa
1.165.08b     svéna bhā́mena taviṣó babhūvā́n
1.165.08c     ahám etā́ mánave viśváścandrāḥ
1.165.08d     sugā́ apáś cakara vájrabāhuḥ

1.165.09a     ánuttam ā́ te maghavan nákir nú
1.165.09b     ná tvā́vām̐ asti devátā vídānaḥ
1.165.09c     ná jā́yamāno náśate ná jātó
1.165.09d     ́ni kariṣyā́ kr̥ṇuhí pravr̥ddha

1.165.10a     ékasya cin me vibhú astu ójo
1.165.10b     ́ nú dadhr̥ṣvā́n kr̥ṇávai manīṣā́
1.165.10c     aháṃ hí ūgró maruto vídāno
1.165.10d     ́ni cyávam índra íd īśa eṣām

1.165.11a     ámandan mā maruta stómo átra
1.165.11b     yán me naraḥ śrútiyam bráhma cakrá
1.165.11c     índrāya vŕ̥ṣṇe súmakhāya máhyaṃ
1.165.11d     sákhye sákhāyas tanúve tanū́bhiḥ

1.165.12a     evéd eté práti mā rócamānā
1.165.12b     ánediyaḥ śráva éṣo dádhānāḥ
1.165.12c     saṃcákṣiyā marutaś candrávarṇā
1.165.12d     áchānta me chadáyāthā ca nūnám

1.165.13a     kó nú átra maruto māmahe vaḥ
1.165.13b     prá yātana sákhīm̐r áchā sakhāyaḥ
1.165.13c     mánmāni citrā apivātáyanta
1.165.13d     eṣā́m bhūta návedā ma r̥tā́nām

1.165.14a     ā́ yád duvasyā́d duváse ná kārúr
1.165.14b     asmā́ñ cakré · māniyásya medhā́
1.165.14c     ó ṣú vartta maruto vípram ácha
1.165.14d     imā́ bráhmāṇi jaritā́ vo arcat

1.165.15a     eṣá va stómo maruta iyáṃ gī́r
1.165.15b     māndāriyásya māniyásya kāróḥ
1.165.15c     ā́ iṣā́ yāsīṣṭa tanúve vayā́
1.165.15d     vidyā́meṣáṃ vr̥jánaṃ jīrádānum

166
1.166.01a     tán nú vocāma rabhasā́ya jánmane
1.166.01b     ́rvam mahitváṃ vr̥ṣabhásya ketáve
1.166.01c     aidhéva yā́man marutas tuviṣvaṇo
1.166.01d     yudhéva śakrās taviṣā́ṇi kartana

1.166.02a     nítyaṃ ná sūnúm mádhu bíbhrata úpa
1.166.02b     krī́ḷanti krīḷā́ vidátheṣu ghŕ̥ṣvayaḥ
1.166.02c     nákṣanti rudrā́ ávasā namasvínaṃ
1.166.02d     ná mardhanti svátavaso haviṣkŕ̥tam

1.166.03a     yásmā ū́māso amŕ̥tā árāsata
1.166.03b     rāyás póṣaṃ ca havíṣā dadāśúṣe
1.166.03c     ukṣánti asmai marúto hitā́ iva
1.166.03d     purū́ rájāṃsi páyasā mayobhúvaḥ

1.166.04a     ā́ yé rájāṃsi táviṣībhir ávyata
1.166.04b     prá va évāsaḥ sváyatāso adhrajan
1.166.04c     bháyante víśvā bhúvanāni harmiyā́
1.166.04d     citró vo yā́maḥ práyatāsu r̥ṣṭíṣu

1.166.05a     yát tveṣáyāmā nadáyanta párvatān
1.166.05b     divó vā pr̥ṣṭháṃ náriyā ácucyavuḥ
1.166.05c     víśvo vo ájman bhayate vánaspátī
1.166.05d     rathīyántīva prá jihīta óṣadhiḥ

1.166.06a     yūyáṃ na ugrā marutaḥ sucetúnā
1.166.06b     áriṣṭagrāmāḥ sumatím pipartana
1.166.06c     yátrā vo didyúd rádati krívirdatī
1.166.06d     riṇā́ti paśváḥ súdhiteva barháṇā

1.166.07a     prá skambhádeṣṇā anavabhrárādhaso
1.166.07b     alātr̥ṇā́so vidátheṣu súṣṭutāḥ
1.166.07c     árcanti arkám madirásya pītáye
1.166.07d     vidúr vīrásya prathamā́ni paúṃsiyā

1.166.08a     śatábhujibhis tám abhíhruter aghā́t
1.166.08b     pūrbhī́ rakṣatā maruto yám ā́vata
1.166.08c     jánaṃ yám ugrās tavaso virapśinaḥ
1.166.08d     pāthánā śáṃsāt tánayasya puṣṭíṣu

1.166.09a     víśvāni bhadrā́ maruto rátheṣu vo
1.166.09b     mithaspŕ̥dhyeva taviṣā́ṇi ā́hitā
1.166.09c     áṃseṣu ā́ vaḥ prápatheṣu khādáyo
1.166.09d     ákṣo vaś cakrā́ samáyā ví vāvr̥te

1.166.10a     bhū́rīṇi bhadrā́ náriyeṣu bāhúṣu
1.166.10b     vákṣassu rukmā́ rabhasā́so añjáyaḥ
1.166.10c     áṃseṣu étāḥ pavíṣu kṣurā́ ádhi
1.166.10d     váyo ná pakṣā́n ví ánu śríyo dhire

1.166.11a     mahā́nto mahnā́ vibhúvo víbhūtayo
1.166.11b     dūredŕ̥śo yé diviyā́ iva stŕ̥bhiḥ
1.166.11c     mandrā́ḥ sujihvā́ḥ sváritāra āsábhiḥ
1.166.11d     sámmiślā índre marútaḥ pariṣṭúbhaḥ

1.166.12a     tád vaḥ sujātā maruto mahitvanáṃ
1.166.12b     dīrgháṃ vo dātrám áditer iva vratám
1.166.12c     índraś caná tyájasā ví hruṇāti táj
1.166.12d     jánāya yásmai sukŕ̥te árādhuvam

1.166.13a     tád vo jāmitvám marutaḥ páre yugé
1.166.13b     purū́ yác cháṃsam amŕ̥tāsa ā́vata
1.166.13c     ayā́ dhiyā́ mánave śruṣṭím ā́viyā
1.166.13d     sākáṃ náro daṃsánair ā́ cikitrire

1.166.14a     yéna dīrghám marutaḥ śūśávāma
1.166.14b     yuṣmā́kena párīṇasā turāsaḥ
1.166.14c     ā́ yát tatánan vr̥jáne jánāsa
1.166.14d     ebhír yajñébhis tád abhī́ṣṭim aśyām

1.166.15a     eṣá va stómo maruta iyáṃ gī́r
1.166.15b     māndāriyásya māniyásya kāróḥ
1.166.15c     ā́ iṣā́ yāsīṣṭa tanúve vayā́
1.166.15d     vidyā́meṣáṃ vr̥jánaṃ jīrádānum

167
1.167.01a     sahásraṃ ta indara+ ūtáyo naḥ
1.167.01b     sahásram íṣo harivo gūrtátamāḥ
1.167.01c     sahásraṃ · rã́yo mādayádhyai
1.167.01d     sahasríṇa úpa no yantu vā́jāḥ

1.167.02a     ā́ nó 'vobhir marúto yāntu áchā
1.167.02b     jyéṣṭhebhir vā br̥háddivaiḥ sumāyā́
1.167.02c     ádha yád eṣāṃ niyútaḥ paramā́
1.167.02d     samudrásya cid dhanáyanta pāré

1.167.03a     mimyákṣa yéṣu súdhitā ghr̥tā́
1.167.03b     híraṇyanirṇig úparā ná r̥ṣṭíḥ
1.167.03c     gúhā cárantī mánuṣo ná yóṣā
1.167.03d     sabhā́vatī vidathíyeva sáṃ vā́k

1.167.04a     párā śubhrā́ ayã́so yavīyā́
1.167.04b     sādhāraṇyéva marúto mimikṣuḥ
1.167.04c     ná rodasī́ ápa nudanta ghorā́
1.167.04d     juṣánta vŕ̥dhaṃ sakhiyā́ya devā́

1.167.05a     jóṣad yád īm asuríyā sacádhyai
1.167.05b     víṣitastukā rodasī́ nr̥máṇāḥ
1.167.05c     ā́ sūriyéva vidható ráthaṃ gāt
1.167.05d     tveṣápratīkā nábhaso ná ityā́

1.167.06a     ā́sthāpayanta yuvatíṃ yúvānaḥ
1.167.06b     śubhé nímiślāṃ vidátheṣu pajrā́m
1.167.06c     arkó yád vo · maruto havíṣmān
1.167.06d     ́yad gātháṃ sutásomo duvasyán

1.167.07a     prá táṃ vivakmi vákmiyo yá eṣām
1.167.07b     marútām · mahimā́ satyó ásti
1.167.07c     sácā yád īṃ vŕ̥ṣamaṇā ahaṃyú
1.167.07d     sthirā́ cij jánīr váhate subhāgā́

1.167.08a     ́nti mitrā́váruṇāv avadyā́c
1.167.08b     cáyata īm aryamó ápraśastān
1.167.08c     utá cyavante ácyutā dhruvā́ṇi
1.167.08d     vāvr̥dhá īm maruto dā́tivāraḥ

1.167.09a     nahī́ nú vo maruto ánti asmé
1.167.09b     ārā́ttāc cic chávaso ántam āpúḥ
1.167.09c     té dhr̥ṣṇúnā śávasā śūśuvā́ṃso
1.167.09d     árṇo ná dvéṣo dhr̥ṣatā́ pári ṣṭhuḥ

1.167.10a     vayám adyá índarasya+ práyiṣṭhā+
1.167.10b     vayáṃ śuvó vocemahi samaryé
1.167.10c     vayám purā́ máhi ca no ánu dyū́n
1.167.10d     tán na r̥bhukṣā́ narā́m ánu ṣyāt

1.167.11a     eṣá va stómo maruta iyáṃ gī́r
1.167.11b     māndāriyásya māniyásya kāróḥ
1.167.11c     ā́ iṣā́ yāsīṣṭa tanúve vayā́
1.167.11d     vidyā́meṣáṃ vr̥jánaṃ jīrádānum

168
1.168.01a     yajñā́-yajñā vaḥ samanā́ tuturváṇir
1.168.01b     dhíyaṃ-dhiyaṃ vo devayā́ u dadhidhve
1.168.01c     ā́ vo arvā́caḥ suvitā́ya ródasyor
1.168.01d     mahé vavr̥tyām ávase suvr̥ktíbhiḥ

1.168.02a     vavrā́so ná yé suajā́ḥ svátavasa
1.168.02b     íṣaṃ súvar abhijā́yanta dhū́tayaḥ
1.168.02c     sahasríyāso apã́ṃ ná ūrmáya
1.168.02d     āsā́́vo vándiyāso ná ukṣáṇaḥ

1.168.03a     sómāso ná yé sutā́s tr̥ptáaṃśavo
1.168.03b     hr̥tsú pītā́so duváso ná ā́sate
1.168.03c     aíṣām áṃseṣu rambhíṇīva rārabhe
1.168.03d     hásteṣu khādíś ca kr̥tíś ca sáṃ dadhe

1.168.04a     áva sváyuktā divá ā́ vŕ̥thā yayur
1.168.04b     ámartiyāḥ káśayā codata tmánā
1.168.04c     areṇávas tuvijātā́ acucyavur
1.168.04d     dr̥̄ḷhā́ni+ cin marúto bhrā́jadr̥ṣṭayaḥ

1.168.05a     kó vo antár maruta r̥ṣṭividyuto
1.168.05b     réjati tmánā hánuveva jihváyā
1.168.05c     dhanuacyúta iṣã́ṃ ná yā́mani
1.168.05d     purupraíṣā ahaníyo ná étaśaḥ

1.168.06a     kúva svid asyá rájaso mahás páraṃ
1.168.06b     kuvā́varam maruto yásmin āyayá
1.168.06c     yác cyāváyatha vithuréva sáṃhitaṃ
1.168.06d     ví ádriṇā patatha tveṣám arṇavám

1.168.07a     sātír ná vo ámavatī súvarvatī
1.168.07b     tveṣā́ vípākā marutaḥ pípiṣvatī
1.168.07c     bhadrā́ vo rātíḥ pr̥ṇató ná dákṣiṇā
1.168.07d     pr̥thujráyī asuríyeva jáñjatī

1.168.08a     práti ṣṭobhanti síndhavaḥ pavíbhyo
1.168.08b     yád abhríyāṃ vā́cam udīráyanti
1.168.08c     áva smayanta vidyútaḥ pr̥thivyā́
1.168.08d     yádī ghr̥tám marútaḥ pruṣṇuvánti

1.168.09a     ásūta pŕ̥śnir mahaté ráṇāya
1.168.09b     tveṣám ayā́sām marútām ánīkam
1.168.09c     té sapsarā́so 'janayanta ábhvam
1.168.09d     ā́d ít svadhā́m iṣirā́m páry apaśyan

1.168.10a     eṣá va stómo maruta iyáṃ gī́r
1.168.10b     māndāriyásya māniyásya kāróḥ
1.168.10c     ā́ iṣā́ yāsīṣṭa tanúve vayā́
1.168.10d     vidyā́meṣáṃ vr̥jánaṃ jīrádānum

169
1.169.01a     maháś cit tvám indara+ yatá etā́n
1.169.01b     maháś cid asi tyájaso varūtā́
1.169.01c     sá no vedho marútãṃ cikitvā́n
1.169.01d     sumnā́ vanuṣva táva hí práyiṣṭhā+

1.169.02a     áyujran ta indara+ viśvákr̥ṣṭīr
1.169.02b     vidānā́so niṣṣídho martiyatrā́
1.169.02c     marútãm pr̥tsutír hā́samānā
1.169.02d     súvarmīḷhasya pradhánasya sātaú

1.169.03a     ámyak sā́ ta indara+ r̥ṣṭír asmé
1.169.03b     sánemi ábhvam marúto junanti
1.169.03c     agníś cid dhí ṣma atasé śuśukvā́n
1.169.03d     ā́po ná dvīpáṃ dádhati práyāṃsi

1.169.04a     tuváṃ tū́ na indara+ táṃ rayíṃ dā
1.169.04b     ójiṣṭhayā dákṣiṇayeva rātím
1.169.04c     stútaś ca yā́s te cakánanta vāyó
1.169.04d     stánaṃ ná mádhvaḥ pīpayanta vā́jaiḥ

1.169.05a     tuvé rā́ya indara+ tośátamāḥ
1.169.05b     praṇetā́raḥ · kásya cid r̥tāyóḥ
1.169.05c     té ṣú ṇo · marúto mr̥̄ḷayantu+
1.169.05d     yé smā purā́ gātūyántīva devā́

1.169.06a     práti prá yāhīndra mīḷhúṣo nr̥̄́n
1.169.06b     maháḥ pā́rthive sádane yatasva
1.169.06c     ádha yád eṣām pr̥thubudhnā́sa étās
1.169.06d     tīrthé ná aryáḥ paúṃsiyāni tasthúḥ

1.169.07a     práti ghorā́ṇām étānām ayā́sām
1.169.07b     marútāṃ śr̥ṇva āyatā́m upabdíḥ
1.169.07c     yé mártiyam pr̥tanāyántam ū́mair
1.169.07d     r̥ṇāvā́naṃ ná patáyanta sárgaiḥ

1.169.08a     tvám mā́nebhya indara+ viśvájanyā
1.169.08b     rádā marúdbhiḥ śurúdho góagrāḥ
1.169.08c     stávānebhi stavase deva devaír
1.169.08d     vidyā́meṣáṃ vr̥jánaṃ jīrádānum

170
1.170.01a     ná nūnám ásti nó śuváḥ
1.170.01b     kás tád veda yád ádbhutam
1.170.01c     anyásya cittám abhí saṃcaréṇiyam
1.170.01d     utā́dhītaṃ ví naśyati

1.170.02a     kíṃ na indra jighāṃsasi
1.170.02b     bhrā́taro marútas táva
1.170.02c     tébhiḥ kalpasva sādhuyā́
1.170.02d     ́ naḥ samáraṇe vadhīḥ

1.170.03a     kíṃ no bhrātar agastiya
1.170.03b     sákhā sánn áti manyase
1.170.03c     vidmā́ hí te yáthā máno
1.170.03d     asmábhyam ín ná ditsasi

1.170.04a     áraṃ kr̥ṇvantu védiṃ
1.170.04b     sám agním indhatām puráḥ
1.170.04c     tátrāmŕ̥tasya cétanaṃ
1.170.04d     yajñáṃ te tanavāvahai

1.170.05a     tvám īśiṣe vasupate vásūnāṃ
1.170.05b     tvám mitrā́ṇām mitrapate dháyiṣṭhaḥ+
1.170.05c     índra tuvám marúdbhiḥ sáṃ vadasva
1.170.05d     ádha prā́śāna r̥tuthā́ havī́ṃṣi

171
1.171.01a     práti va enā́ námasāhám emi
1.171.01b     sūkténa bhikṣe sumatíṃ turā́ṇām
1.171.01c     rarāṇátā maruto vediyā́bhir
1.171.01d     ní héḷo dhattá ví mucadhvam áśvān

1.171.02a     eṣá va stómo maruto námasvān
1.171.02b     hr̥dā́ taṣṭó mánasā dhāyi devāḥ
1.171.02c     úpem ā́ yāta mánasā juṣāṇā́
1.171.02d     yūyáṃ hí ṣṭhā́ námasa íd vr̥dhā́saḥ

1.171.03a     stutā́so no marúto mr̥̄ḷayantu+
1.171.03b     utá stutó maghávā śámbhaviṣṭhaḥ
1.171.03c     ūrdhvā́ naḥ santu komiyā́ vánāni
1.171.03d     áhāni víśvā maruto jigīṣā́

1.171.04a     asmā́d aháṃ taviṣā́d ī́ṣamāṇa
1.171.04b     índrād bhiyā́ maruto réjamānaḥ
1.171.04c     yuṣmábhyaṃ havyā́ níśitāni āsan
1.171.04d     ́ni āré cakr̥mā mr̥̄ḷátā+ naḥ

1.171.05a     yéna mā́nāsaś citáyanta usrā́
1.171.05b     víuṣṭiṣu śávasā śáśvatīnām
1.171.05c     sá no marúdbhir vr̥ṣabha śrávo dhā
1.171.05d     ugrá ugrébhi stháviraḥ sahodā́

1.171.06a     tuvám pāhi indra sáhīyaso nr̥̄́n
1.171.06b     bhávā marúdbhir ávayātaheḷāḥ
1.171.06c     supraketébhiḥ sāsahír dádhāno
1.171.06d     vidyā́meṣáṃ vr̥jánaṃ jīrádānum

172
1.172.01a     citró vo astu yā́maś
1.172.01b     citrá ūtī́ sudānavaḥ
1.172.01c     máruto áhibhānavaḥ

1.172.02a     āré sā́ vaḥ sudānavo
1.172.02b     máruta r̥ñjatī́ śáruḥ
1.172.02c     āré áśmā yám ásyatha

1.172.03a     tr̥ṇaskandásya nú víśaḥ
1.172.03b     pári vr̥ṅkta sudānavaḥ
1.172.03c     ūrdhvā́n naḥ karta jīváse

173
1.173.01a     ́yat sā́ma nabhaníyaṃ yáthā vér
1.173.01b     árcāma tád vāvr̥dhānáṃ súvarvat
1.173.01c     ́vo dhenávo barhíṣi ádabdhā
1.173.01d     ā́ yát sadmā́naṃ diviyáṃ vívāsān

1.173.02a     árcad vŕ̥ṣā vŕ̥ṣabhiḥ svéduhavyair
1.173.02b     mr̥gó ná áśno áti yáj juguryā́t
1.173.02c     prá mandayúr · manā́ṃ gūrta hótā
1.173.02d     bhárate máryo mithunā́ yájatraḥ

1.173.03a     nákṣad dhótā pári sádma mitā́ yán
1.173.03b     bhárad gárbham ā́ śarádaḥ pr̥thivyā́
1.173.03c     krándad áśvo náyamāno ruvád gaúr
1.173.03d     antár dūtó ná ródasī carad vā́k

1.173.04a     ́ karmā́ṣatarā asmai
1.173.04b     prá cyautnā́ni devayánto bharante
1.173.04c     jújoṣad · índaro+ dasmávarcā
1.173.04d     ́satiyeva súgmiyo ratheṣṭhā́

1.173.05a     tám u ṣṭuhi índaraṃ+ yó ha sátvā
1.173.05b     yáḥ śū́ro · maghávā yó ratheṣṭhā́
1.173.05c     pratīcáś cid · yódhīyān vŕ̥ṣaṇvān
1.173.05d     vavavrúṣaś cit támaso vihantā́

1.173.06a     prá yád itthā́ mahinā́ nŕ̥bhyo ásti
1.173.06b     áraṃ ródasī kakṣíye ná asmai
1.173.06c     sáṃ vivya índro vr̥jánaṃ ná bhū́
1.173.06d     bhárti svadhā́vām̐ opaśám iva dyā́m

1.173.07a     samátsu tvā śūra satā́m urāṇám
1.173.07b     prapathíntamam paritaṃsayádhyai
1.173.07c     sajóṣasa indaram+ máde kṣoṇī́
1.173.07d     sūríṃ cid yé anumádanti vā́jaiḥ

1.173.08a     evā́ hí te śáṃ sávanā samudrá
1.173.08b     ā́po yát ta āsú mádanti devī́
1.173.08c     víśvā te ánu jóṣiyā bhũd gaúḥ
1.173.08d     sūrī́ṃś cid yádi dhiṣā́ véṣi jánān

1.173.09a     ásāma yáthā suṣakhā́ya ena
1.173.09b     suabhiṣṭáyo narã́ṃ ná śáṃsaiḥ
1.173.09c     ásad yáthā na índro vandaneṣṭhā́s
1.173.09d     turó ná kárma náyamāna ukthā́

1.173.10a     víṣpardhaso · narã́ṃ ná śáṃsair
1.173.10b     asmā́kāsad índaro+ vájrahastaḥ
1.173.10c     mitrāyúvo ná pū́rpatiṃ súśiṣṭau
1.173.10d     madhyāyúva úpa śikṣanti yajñaíḥ

1.173.11a     yajñó hí ṣma índaraṃ+ káś cid r̥ndháñ
1.173.11b     juhurāṇáś cin mánasā pariyán
1.173.11c     tīrthé ná áchā tātr̥ṣāṇám óko
1.173.11d     dīrghó ná sidhrám ā́ kr̥ṇoti ádhvā

1.173.12a     mó ṣū́ ṇa indra átra pr̥tsú devaír
1.173.12b     ásti hí ṣmā te śuṣmin avayã́
1.173.12c     maháś cid yásya mīḷhúṣo yavīyā́
1.173.12d     havíṣmato marúto vándate gī́

1.173.13a     eṣá stóma indara+ túbhyam asmé
1.173.13b     eténa gātúṃ harivo vido naḥ
1.173.13c     ā́ no vavr̥tyāḥ suvitā́ya deva
1.173.13d     vidyā́meṣáṃ vr̥jánaṃ jīrádānum

174
1.174.01a     tuváṃ rā́jā indara+ yé ca devā́
1.174.01b     rákṣā nr̥̄́n pāhí asura tvám asmā́n
1.174.01c     tváṃ sátpatir maghávā nas tárutras
1.174.01d     tuváṃ satyó vásavānaḥ sahodā́

1.174.02a     dáno víśa indara+ mr̥dhrávācaḥ
1.174.02b     saptá yát púraḥ śárma śā́radīr dárt
1.174.02c     r̥ṇór apó · anavadya árṇā
1.174.02d     ́ne vr̥trám purukútsāya randhīḥ

1.174.03a     ájā vŕ̥ta indara+ śū́rapatnīr
1.174.03b     diyā́ṃ ca yébhiḥ puruhūta nūnám
1.174.03c     rákṣo agním aśúṣaṃ tū́rvayāṇaṃ
1.174.03d     siṃhó ná dáme ápāṃsi vástoḥ

1.174.04a     śéṣan nú tá indara+ sásmi° yónau
1.174.04b     práśastaye pávīravasya mahnā́
1.174.04c     sr̥jád árṇāṃsi áva yád yudhā́́s
1.174.04d     tíṣṭhad dhárī dhr̥ṣatā́ mr̥ṣṭa vā́jān

1.174.05a     váha kútsam indara+ yásmi° cākán
1.174.05b     syūmanyū́ r̥jrā́́tasya áśvā
1.174.05c     prá sū́raś cakráṃ vr̥hatād abhī́ke
1.174.05d     abhí spŕ̥dho yāsiṣad vájrabāhuḥ

1.174.06a     jaghanvā́m̐ · indara+ mitrẽ́rūñ
1.174.06b     codápravr̥ddho harivo ádāśūn
1.174.06c     prá yé páśyann aryamáṇaṃ sácāyós
1.174.06d     tváyā śūrtā́ váhamānā ápatyam

1.174.07a     rápat kavír indara+ arkásātau
1.174.07b     kṣã́ṃ dāsā́ya upabárhaṇīṃ kaḥ
1.174.07c     kárat tisró maghávā dā́nucitrā
1.174.07d     ní duryoṇé kúyavācam mr̥dhí śret

1.174.08a     sánā tā́ ta indara+ návyā ā́guḥ
1.174.08b     sáho nábho áviraṇāya pūrvī́
1.174.08c     bhinát púro · ná bhído ádevīr
1.174.08d     nanámo vádhar ádevasya pīyóḥ

1.174.09a     tuváṃ dhúnir indara+ dhúnimatīr
1.174.09b     r̥ṇór apáḥ · sīrā́ ná srávantīḥ
1.174.09c     prá yát samudrám áti śūra párṣi
1.174.09d     pāráyā turváśaṃ yáduṃ suastí

1.174.10a     tvám asmā́kam indara+ viśvádha syā
1.174.10b     avr̥kátamo narã́ṃ nr̥pātā́
1.174.10c     sá no víśvāsāṃ spr̥dhã́ṃ sahodā́
1.174.10d     vidyā́meṣáṃ vr̥jánaṃ jīrádānum

175
1.175.01a     mátsi ápāyi te máhaḥ
1.175.01b     ́trasyeva harivo matsaró mádaḥ
1.175.01c     vŕ̥ṣā te vŕ̥ṣṇa índur
1.175.01d     vājī́ sahasrasā́tamaḥ

1.175.02a     ā́ nas te gantu matsaró
1.175.02b     vŕ̥ṣā mádo váreṇiyaḥ
1.175.02c     sahā́vām̐ indra sānasíḥ
1.175.02d     pr̥tanāṣā́ḷ ámartiyaḥ

1.175.03a     tuváṃ hí śū́raḥ sánitā
1.175.03b     codáyo mánuṣo rátham
1.175.03c     sahā́vān dásyum avratám
1.175.03d     óṣaḥ pā́traṃ ná śocíṣā

1.175.04a     muṣāyá sū́riyaṃ kave
1.175.04b     cakrám ī́śāna ójasā
1.175.04c     váha śúṣṇāya vadháṃ
1.175.04d     kútsaṃ vã́tasya áśvaiḥ

1.175.05a     śuṣmíntamo hí te mádo
1.175.05b     dyumníntama utá krátuḥ
1.175.05c     vr̥traghnā́ varivovídā
1.175.05d     maṃsīṣṭhā́ aśvasā́tamaḥ

1.175.06a     yáthā pū́rvebhyo jaritŕ̥bhya indra
1.175.06b     máyo 'vā́po° ná tŕ̥ṣyate babhū́tha
1.175.06c     ́m ánu tvā nivídaṃ johavīmi
1.175.06d     vidyā́meṣáṃ vr̥jánaṃ jīrádānum

176
1.176.01a     mátsi no vásyaïṣṭaya
1.176.01b     índram indo vŕ̥ṣā́ viśa
1.176.01c     r̥ghāyámāṇa invasi
1.176.01d     śátrum ánti ná vindasi

1.176.02a     tásminn ā́ veśayā gíro
1.176.02b     yá ékaś carṣaṇīnã́m
1.176.02c     ánu svadhā́ yám upyáte
1.176.02d     yávaṃ ná cárkr̥ṣad vŕ̥ṣā

1.176.03a     yásya víśvāni hástayoḥ
1.176.03b     páñca kṣitīnã́ṃ vásu
1.176.03c     spāśáyasva yó asmadhrúg
1.176.03d     diviyévāśánir jahi

1.176.04a     ásunvantaṃ samaṃ jahi
1.176.04b     dūṇā́śaṃ yó ná te máyaḥ
1.176.04c     asmábhyam asya védanaṃ
1.176.04d     daddhí sūríś cid ohate

1.176.05a     ā́vo yásya dvibárhaso
1.176.05b     arkéṣu sānuṣág ásat
1.176.05c     ājā́v índarasya+ indo
1.176.05d     prā́vo vā́jeṣu vājínam

1.176.06a     yáthā pū́rvebhyo jaritŕ̥bhya indra
1.176.06b     máyo 'vā́po° ná tŕ̥ṣyate babhū́tha
1.176.06c     ́m ánu tvā nivídaṃ johavīmi
1.176.06d     vidyā́meṣáṃ vr̥jánaṃ jīrádānum

177
1.177.01a     ā́ carṣaṇiprā́ vr̥ṣabhó jánānāṃ
1.177.01b     ́jā kr̥ṣṭīnā́m puruhūtá índraḥ
1.177.01c     stutáḥ śravasyánn ávasópa madríg
1.177.01d     yuktvā́ hárī vŕ̥ṣaṇā́ yāhi arvā́

1.177.02a     yé te vŕ̥ṣaṇo vr̥ṣabhā́sa indra
1.177.02b     brahmayújo vŕ̥ṣarathāso átyāḥ
1.177.02c     ́m̐ ā́ tiṣṭha tébhir ā́ yāhi arvā́
1.177.02d     hávāmahe tvā sutá indra sóme

1.177.03a     ā́ tiṣṭha ráthaṃ vŕ̥ṣaṇaṃ vŕ̥ṣā te
1.177.03b     sutáḥ sómaḥ páriṣiktā mádhūni
1.177.03c     yuktvā́ vŕ̥ṣabhyāṃ vr̥ṣabha kṣitīnā́
1.177.03d     háribhyāṃ yāhi pravátópa madrík

1.177.04a     ayáṃ yajñó devayā́ ayám miyédha
1.177.04b     imā́ bráhmāṇi ayám indra sómaḥ
1.177.04c     stīrṇám barhír ā́ tú śakra prá yāhi
1.177.04d     píbā niṣádya ví mucā hárīhá°

1.177.05a     ó súṣṭuta indara+ yāhi arvā́
1.177.05b     úpa bráhmāṇi māniyásya kāróḥ
1.177.05c     vidyā́ma vástor ávasā gr̥ṇánto
1.177.05d     vidyā́meṣáṃ vr̥jánaṃ jīrádānum

178
1.178.01a     yád dha syā́ ta indara+ śruṣṭír ásti
1.178.01b     yáyā babhū́tha jaritŕ̥bhya ūtī́
1.178.01c     ́ naḥ kā́mam · maháyantam ā́ dhag
1.178.01d     víśvā te aśyām pári ā́pa āyóḥ

1.178.02a     ná ghā rā́jā índara+ ā́ dabhan no
1.178.02b     ́ nú svásārā kr̥ṇávanta yónau
1.178.02c     ā́paś cid asmai sutúkā aveṣan
1.178.02d     gáman na índraḥ sakhiyā́ váyaś ca

1.178.03a     jétā nŕ̥bhir indaraḥ+ pr̥tsú śū́raḥ
1.178.03b     śrótā hávaṃ nā́dhamānasya kāróḥ
1.178.03c     prábhartā ráthaṃ dāśúṣa upāká
1.178.03d     údyantā gíro yádi ca tmánā bhū́t

1.178.04a     evā́ nŕ̥bhir indaraḥ+ suśravasyā́
1.178.04b     prakhādáḥ pr̥kṣó abhí mitríṇo bhūt
1.178.04c     samaryá iṣá stavate vívāci
1.178.04d     satrākaró yájamānasya śáṃsaḥ

1.178.05a     tváyā vayám maghavann indra śátrūn
1.178.05b     abhí ṣyāma maható mányamānān
1.178.05c     tuváṃ trātā́ tuvám u no vr̥dhé bhūr
1.178.05d     vidyā́meṣáṃ vr̥jánaṃ jīrádānum

179
1.179.01a     pūrvī́r aháṃ śarádaḥ śaśramāṇā́
1.179.01b     doṣā́ vástor uṣáso jaráyantīḥ
1.179.01c     minā́ti śríyaṃ jarimā́ tanū́nām
1.179.01d     ápy ū nú pátnīr vŕ̥ṣaṇo jagamyuḥ

1.179.02a     yé cid dhí pū́rva r̥tasā́pa ā́san
1.179.02b     sākáṃ devébhir ávadann r̥tā́ni
1.179.02c     té cid ávāsur nahí ántam āpúḥ
1.179.02d     sám ū nú pátnīr vŕ̥ṣabhir jagamyuḥ

1.179.03a     ná mŕ̥ṣā śrāntáṃ yád ávanti devā́
1.179.03b     víśvā ít spŕ̥dho abhí aśnavāva
1.179.03c     jáyāvéd átra śatánītham ājíṃ
1.179.03d     yát samyáñcā mithunā́v abhy ájāva

1.179.04a     nadásya mā rudhatáḥ kā́ma ā́gann
1.179.04b     itá ā́jāto amútaḥ kútaś cit
1.179.04c     lópāmudrā vŕ̥ṣaṇaṃ nī́ riṇāti
1.179.04d     dhī́ram ádhīrā dhayati śvasántam

1.179.05a     imáṃ nú sómam ántito
1.179.05b     hr̥tsú pītám úpa bruve
1.179.05c     yát sīm ā́gaś cakr̥mā́ tát sú mr̥̄ḷatu+
1.179.05d     pulukā́mo hí mártiyaḥ

1.179.06a     agástiyaḥ khánamānaḥ khanítraiḥ
1.179.06b     prajā́m ápatyam bálam ichámānaḥ
1.179.06c     ubhaú várṇāv ŕ̥ṣir ugráḥ pupoṣa
1.179.06d     satyā́ devéṣu āśíṣo jagāma

180
1.180.01a     yuvó rájāṃsi suyámāso áśvā
1.180.01b     rátho yád vām pári árṇāṃsi dī́yat
1.180.01c     hiraṇyáyā vām paváyaḥ pruṣāyan
1.180.01d     mádhvaḥ píbantā uṣásaḥ sacethe

1.180.02a     yuvám átyasya áva nakṣatho yád
1.180.02b     vípatmano náriyasya práyajyoḥ
1.180.02c     svásā yád vāṃ viśvagūrtī bhárāti
1.180.02d     ́jāya ī́ṭṭe madhupāv iṣé ca

1.180.03a     yuvám páya usríyāyām adhattam
1.180.03b     pakvám āmā́yām áva pū́rviyaṃ góḥ
1.180.03c     antár yád · vaníno vām r̥tapsū
1.180.03d     hvāró ná śúcir yájate havíṣmān

1.180.04a     yuváṃ ha gharmám mádhumantam átraye
1.180.04b     apó ná kṣódo avr̥ṇītam eṣé
1.180.04c     tád vāṃ narāv aśvinā páśvaïṣṭī
1.180.04d     ráthyeva cakrā́ práti yanti mádhvaḥ

1.180.05a     ā́ vāṃ dānā́ya vavr̥tīya dasrā
1.180.05b     ́r óheṇa taugriyó ná jívriḥ
1.180.05c     apáḥ kṣoṇī́ sacate mā́hinā vāṃ
1.180.05d     jūrṇó vām ákṣur áṃhaso yajatrā

1.180.06a     ní yád yuvéthe niyútaḥ sudānū
1.180.06b     úpa svadhā́bhiḥ sr̥jathaḥ púraṃdhim
1.180.06c     préṣad véṣad · vã́to ná sūrír
1.180.06d     ā́ mahé dade suvrató ná vā́jam

1.180.07a     vayáṃ cid dhí vāṃ jaritā́raḥ satyā́
1.180.07b     vipanyā́mahe ví paṇír hitā́vān
1.180.07c     ádhā cid dhí ṣma aśvināv anindyā
1.180.07d     pāthó hí ṣmā vr̥ṣaṇāv ántidevam

1.180.08a     yuvā́ṃ cid dhí ṣmā aśvināv ánu dyū́n
1.180.08b     vírudrasya prasrávaṇasya sātaú
1.180.08c     agástiyo narā́ṃ nŕ̥ṣu práśastaḥ
1.180.08d     ́rādhunīva citayat sahásraiḥ

1.180.09a     prá yád váhethe mahinā́ ráthasya
1.180.09b     prá syandrā yātho mánuṣo ná hótā
1.180.09c     dhattáṃ sūríbhya utá vā suáśvyaṃ
1.180.09d     ́satiyā rayiṣā́caḥ siyāma

1.180.10a     táṃ vāṃ ráthaṃ vayám adyā́ huvema
1.180.10b     stómair aśvinā suvitā́ya návyam
1.180.10c     áriṣṭanemim pári dyā́m iyānáṃ
1.180.10d     vidyā́meṣáṃ vr̥jánaṃ jīrádānum

181
1.181.01a     kád u práyiṣṭhāv+ iṣã́ṃ rayīṇā́m
1.181.01b     adhvaryántā yád unninīthó apā́m
1.181.01c     ayáṃ vāṃ yajñó akr̥ta práśastiṃ
1.181.01d     vásudhitī ávitārā janānām

1.181.02a     ā́ vām áśvāsaḥ śúcayaḥ payaspā́
1.181.02b     ́taraṃhaso diviyā́so átyāḥ
1.181.02c     manojúvo vŕ̥ṣaṇo vītápr̥ṣṭhā
1.181.02d     éhá svarā́jo aśvínā vahantu

1.181.03a     ā́ vāṃ rátho avánir ná pravátvān
1.181.03b     sr̥právandhuraḥ suvitā́ya gamyāḥ
1.181.03c     vŕ̥ṣṇa sthātārā mánaso jávīyān
1.181.03d     ahampūrvó yajató dhiṣṇiyā yáḥ

1.181.04a     ihéha jātā́ sám avāvaśītām
1.181.04b     arepásā tanúvā nā́mabhiḥ svaíḥ
1.181.04c     jiṣṇúr vām anyáḥ súmakhasya sūrír
1.181.04d     divó anyáḥ subhágaḥ putrá ūhe

1.181.05a     prá vāṃ nicerúḥ kakuhó váśām̐ ánu
1.181.05b     piśáṅgarūpaḥ sádanāni gamyāḥ
1.181.05c     hárī anyásya pīpáyanta vā́jair
1.181.05d     mathrā́ rájāṃsi aśvinā ví ghóṣaiḥ

1.181.06a     prá vāṃ śarádvān vr̥ṣabhó ná niṣṣā́
1.181.06b     pūrvī́r íṣaś carati mádhva iṣṇán
1.181.06c     évair anyásya pīpáyanta vā́jair
1.181.06d     véṣantīr ūrdhvā́ nadíyo na ā́guḥ

1.181.07a     ásarji vāṃ sthávirā vedhasā gī́r
1.181.07b     bāḷhé aśvinā trẽdhā́ kṣárantī
1.181.07c     úpastutāv avataṃ nā́dhamānaṃ
1.181.07d     ́mann áyāmañ chr̥ṇutaṃ hávam me

1.181.08a     utá syā́ vāṃ rúśato vápsaso gī́s
1.181.08b     tribarhíṣi sádasi pinvate nr̥̄́n
1.181.08c     vŕ̥ṣā vāṃ meghó vr̥ṣaṇā pipāya°
1.181.08d     ́r ná séke mánuṣo daśasyán

1.181.09a     yuvā́m pūṣéva aśvinā púraṃdhir
1.181.09b     agním uṣā́ṃ ná jarate havíṣmān
1.181.09c     huvé yád vāṃ varivasyā́ gr̥ṇānó
1.181.09d     vidyā́meṣáṃ vr̥jánaṃ jīrádānum

182
1.182.01a     ábhūd idáṃ vayúnam ó ṣú bhūṣatā
1.182.01b     rátho vŕ̥ṣaṇvān mádatā manīṣiṇaḥ
1.182.01c     dhiyaṃjinvā́ dhíṣṇiyā viśpálāvasū
1.182.01d     divó nápātā sukŕ̥te śúcivratā

1.182.02a     índratamā hí dhíṣṇiyā marúttamā
1.182.02b     dasrā́ dáṃsiṣṭhā rathíyā rathī́tamā
1.182.02c     pūrṇáṃ ráthaṃ vahethe mádhva ā́citaṃ
1.182.02d     téna dāśvā́ṃsam úpa yātho aśvinā

1.182.03a     kím átra dasrā kr̥ṇuthaḥ kím āsathe°
1.182.03b     jáno yáḥ káś cid áhavir mahīyáte
1.182.03c     áti kramiṣṭaṃ jurátam paṇér ásuṃ
1.182.03d     jyótir víprāya kr̥ṇutaṃ vacasyáve

1.182.04a     jambháyatam abhíto rā́yataḥ śúno
1.182.04b     hatám mŕ̥dho vidáthus tā́ni aśvinā
1.182.04c     ́caṃ-vācaṃ jaritū́ ratnínīṃ kr̥tam
1.182.04d     ubhā́ śáṃsaṃ nāsatiyāvatam máma

1.182.05a     yuvám etáṃ cakrathuḥ síndhuṣu plavám
1.182.05b     ātmanvántam pakṣíṇaṃ taugriyā́ya kám
1.182.05c     yéna devatrā́ mánasā nirūháthuḥ
1.182.05d     supaptanī́ petathuḥ kṣódaso maháḥ

1.182.06a     ávaviddhaṃ taugriyám apsú antár
1.182.06b     anārambhaṇé támasi práviddham
1.182.06c     cátasro nā́vo jáṭhalasya júṣṭā
1.182.06d     úd aśvíbhyām iṣitā́ḥ pārayanti

1.182.07a     káḥ svid vr̥kṣó níṣṭhito mádhye árṇaso
1.182.07b     yáṃ taugriyó nādhitáḥ paryáṣasvajat
1.182.07c     parṇā́ mr̥gásya patáror ivārábha
1.182.07d     úd aśvinā ūhathuḥ śrómatāya kám

1.182.08a     tád vāṃ narā nāsatiyāv ánu ṣyād
1.182.08b     yád vām mā́nāsa ucátham ávocan
1.182.08c     asmā́d adyá sádasaḥ somiyā́d ā́
1.182.08d     vidyā́meṣáṃ vr̥jánaṃ jīrádānum

183
1.183.01a     táṃ yuñjāthām mánaso yó jávīyān
1.183.01b     trivandhuró vr̥ṣaṇā yás tricakráḥ
1.183.01c     yénopayātháḥ sukŕ̥to duroṇáṃ
1.183.01d     tridhā́tunā patatho vír ná parṇaíḥ

1.183.02a     suvŕ̥d rátho vartate yánn abhí kṣā́
1.183.02b     yát tíṣṭhathaḥ krátumantā́nu pr̥kṣé
1.183.02c     vápur vapuṣyā́ sacatām iyáṃ gī́r
1.183.02d     divó duhitrā́ uṣásā sacethe

1.183.03a     ā́ tiṣṭhataṃ suvŕ̥taṃ yó rátho vām
1.183.03b     ánu vratā́ni vártate havíṣmān
1.183.03c     yéna narā nāsatiyeṣayádhyai
1.183.03d     vartír yāthás tánayāya tmáne ca

1.183.04a     ́ vāṃ vŕ̥ko mā́ vr̥kī́r ā́ dadharṣīn
1.183.04b     ́ pári varktam utá mā́ti dhaktam
1.183.04c     ayáṃ vām bhāgó níhita iyáṃ gī́r
1.183.04d     dásrāv imé vāṃ nidháyo mádhūnām

1.183.05a     yuvā́ṃ gótamaḥ purumīḷhó átrir
1.183.05b     dásrā hávate ávase havíṣmān
1.183.05c     díśaṃ ná diṣṭā́m r̥jūyéva yántā
1.183.05d     ā́ me hávaṃ nāsatiyópa yātam

1.183.06a     átāriṣma támasas pārám asyá
1.183.06b     práti vāṃ stómo aśvināv adhāyi
1.183.06c     éhá yātam pathíbhir devayā́nair
1.183.06d     vidyā́meṣáṃ vr̥jánaṃ jīrádānum

184
1.184.01a     ́ vām adyá tā́v aparáṃ huvema
1.184.01b     uchántiyām uṣási váhnir ukthaíḥ
1.184.01c     ́satiyā kúha cit sántāv aryó
1.184.01d     divó nápātā sudã́starāya

1.184.02a     asmé ū ṣú vr̥ṣaṇā mādayethām
1.184.02b     út paṇī́m̐r hatam ūrmiyā́ mádantā
1.184.02c     śrutám me áchaüktibhir matīnā́m
1.184.02d     éṣṭā narā nícetārā ca kárṇaiḥ

1.184.03a     śriyé pūṣann iṣukŕ̥teva devā́
1.184.03b     ́satiyā vahatúṃ sūriyā́yāḥ
1.184.03c     vacyánte vāṃ kakuhā́ apsú jātā́
1.184.03d     yugā́ jūrṇéva váruṇasya bhū́reḥ

1.184.04a     asmé sā́ vām mādhuvī rātír astu
1.184.04b     stómaṃ hinotam māniyásya kāróḥ
1.184.04c     ánu yád vāṃ śravasíyā sudānū
1.184.04d     suvī́ryāya carṣaṇáyo mádanti

1.184.05a     eṣá vāṃ stómo aśvināv akāri
1.184.05b     ́nebhir · maghavānā suvr̥ktí
1.184.05c     yātáṃ vartís tánayāya tmáne ca
1.184.05d     agástiye nāsatiyā mádantā

1.184.06a     átāriṣma támasas pārám asyá
1.184.06b     práti vāṃ stómo aśvināv adhāyi
1.184.06c     éhá yātam pathíbhir devayā́nair
1.184.06d     vidyā́meṣáṃ vr̥jánaṃ jīrádānum

185
1.185.01a     katarā́́rvā katarā́parāyóḥ
1.185.01b     kathā́ jāté kavayaḥ kó ví veda
1.185.01c     víśvaṃ tmánā bibhr̥to yád dha nā́ma
1.185.01d     ví vartete áhanī cakríyeva

1.185.02a     bhū́riṃ duvé ácarantī cárantam
1.185.02b     padvántaṃ gárbham apádī dadhāte
1.185.02c     nítyaṃ ná sūnúm pitarór+ upásthe
1.185.02d     dyā́vā rákṣatam pr̥thivī no ábhvāt

1.185.03a     anehó dātrám áditer anarváṃ
1.185.03b     huvé súvarvad avadháṃ námasvat
1.185.03c     tád rodasī janayataṃ jaritré
1.185.03d     dyā́vā rákṣatam pr̥thivī no ábhvāt

1.185.04a     átapyamāne ávasā ávantī
1.185.04b     ánu ṣyāma ródasī deváputre
1.185.04c     ubhé devā́nām ubháyebhir áhnāṃ
1.185.04d     dyā́vā rákṣatam pr̥thivī no ábhvāt

1.185.05a     saṃgáchamāne yuvatī́ sámante
1.185.05b     svásārā jāmī́ pitarór+ upásthe
1.185.05c     abhijíghrantī bhúvanasya nā́bhiṃ
1.185.05d     dyā́vā rákṣatam pr̥thivī no ábhvāt

1.185.06a     urvī́ sádmanī br̥hatī́ r̥téna
1.185.06b     huvé devā́nām ávasā jánitrī
1.185.06c     dadhā́te yé amŕ̥taṃ suprátīke
1.185.06d     dyā́vā rákṣatam pr̥thivī no ábhvāt

1.185.07a     urvī́ pr̥thvī́ bahulé dūréante
1.185.07b     úpa bruve námasā yajñé asmín
1.185.07c     dadhā́te yé subháge suprátūrtī
1.185.07d     dyā́vā rákṣatam pr̥thivī no ábhvāt

1.185.08a     devā́n vā yác cakr̥mā́ kác cid ā́gaḥ
1.185.08b     sákhāyaṃ vā sádam íj jā́spatiṃ vā
1.185.08c     iyáṃ dhī́r bhūyā avayā́nam eṣāṃ
1.185.08d     dyā́vā rákṣatam pr̥thivī no ábhvāt

1.185.09a     ubhā́ śáṃsā náriyā mā́m aviṣṭām
1.185.09b     ubhé mā́m ūtī́ ávasā sacetām
1.185.09c     bhū́ri cid aryáḥ sudã́starāya
1.185.09d     iṣā́ mádanta iṣayema devāḥ

1.185.10a     r̥táṃ divé tád avocam pr̥thivyā́
1.185.10b     abhiśrāvā́ya prathamáṃ sumedhā́
1.185.10c     pātā́m avadyā́d duritā́d abhī́ke
1.185.10d     pitā́ mātā́ ca rakṣatām ávobhiḥ

1.185.11a     idáṃ dyāvāpr̥thivī satyám astu
1.185.11b     pítar mā́tar yád ihópabruvé vām
1.185.11c     bhūtáṃ devā́nām avamé ávobhir
1.185.11d     vidyā́meṣáṃ vr̥jánaṃ jīrádānum

186
1.186.01a     ā́ na íḷābhir vidáthe suśastí
1.186.01b     viśvā́naraḥ savitā́ devá etu
1.186.01c     ápi yáthā yuvāno mátsathā no
1.186.01d     víśvaṃ jágad abhipitvé manīṣā́

1.186.02a     ā́ no víśva ā́skrā gamantu devā́
1.186.02b     mitró aryamā́ váruṇaḥ sajóṣāḥ
1.186.02c     bhúvan yáthā no víśve vr̥dhā́saḥ
1.186.02d     káran suṣā́hā vithuráṃ ná śávaḥ

1.186.03a     práyiṣṭhaṃ+ vo · átithiṃ gr̥ṇīṣe
1.186.03b     agníṃ śastíbhis turváṇiḥ sajóṣāḥ
1.186.03c     ásad yáthā no váruṇaḥ sukīrtír
1.186.03d     íṣaś ca parṣad arigūrtáḥ sūríḥ

1.186.04a     úpa va eṣe námasā jigīṣā́
1.186.04b     uṣā́sānáktā sudúgheva dhenúḥ
1.186.04c     samāné áhan vimímāno arkáṃ
1.186.04d     víṣurūpe páyasi sásmin ū́dhan

1.186.05a     utá no áhir budhníyo máyas kaḥ
1.186.05b     śíśuṃ ná pipyúṣīva veti síndhuḥ
1.186.05c     yéna nápātam apã́ṃ junā́ma
1.186.05d     manojúvo vŕ̥ṣaṇo yáṃ váhanti

1.186.06a     utá na īṃ tváṣṭā ā́ gantu áchā
1.186.06b     smát sūríbhir abhipitvé sajóṣāḥ
1.186.06c     ā́ vr̥trahā́ índaraś+ carṣaṇiprā́s
1.186.06d     tuvíṣṭamo narā́ṃ na ihá gamyāḥ

1.186.07a     utá na īm matáyo áśvayogāḥ
1.186.07b     śíśuṃ ná gā́vas táruṇaṃ rihanti
1.186.07c     tám īṃ gíro · jánayo ná pátnīḥ
1.186.07d     surabhíṣṭamaṃ narã́ṃ nasanta

1.186.08a     utá na īm marúto vr̥ddhásenāḥ
1.186.08b     smád ródasī sámanasaḥ sadantu
1.186.08c     pŕ̥ṣadaśvāso 'vánayo ná ráthā
1.186.08d     riśā́daso mitrayújo ná devā́

1.186.09a     prá nú yád eṣām mahinā́ cikitré
1.186.09b     prá yuñjate prayújas té suvr̥ktí
1.186.09c     ádha yád eṣāṃ sudíne ná śárur
1.186.09d     víśvam ériṇam pruṣāyánta sénāḥ

1.186.10a     prá ūaśvínāv ávase kr̥ṇudhvam
1.186.10b     prá pūṣáṇaṃ svátavaso hí sánti
1.186.10c     adveṣó víṣṇur vã́ta r̥bhukṣā́
1.186.10d     áchā sumnā́ya vavr̥tīya devā́n

1.186.11a     iyáṃ sā́ vo 'smé°́dhitir yajatrā
1.186.11b     apiprā́ṇī ca sádanī ca bhūyāḥ
1.186.11c     ní yā́ devéṣu yátate vasūyúr
1.186.11d     vidyā́meṣáṃ vr̥jánaṃ jīrádānum

187
1.187.01a     pitúṃ nú stoṣam
1.187.01b     mahó dharmā́ṇaṃ táviṣīm
1.187.01c     yásya tritó ví ójasā
1.187.01d     vr̥tráṃ víparvam ardáyat

1.187.02a     svā́do pito mádho pito
1.187.02b     vayáṃ tuvā vavr̥mahe
1.187.02c     asmā́kam avitā́ bhava

1.187.03a     úpa naḥ pitav ā́ cara
1.187.03b     śiváḥ śivā́bhir ūtíbhiḥ
1.187.03c     mayobhúr adviṣeṇiyáḥ
1.187.03d     sákhā suśévo ádvayāḥ

1.187.04a     táva tiyé pito rásā
1.187.04b     rájāṃsi ánu víṣṭhitāḥ
1.187.04c     diví vā́tā iva śritā́

1.187.05a     táva tyé pito dádatas
1.187.05b     táva svādiṣṭha té pito
1.187.05c     prá svādmā́no rásānãṃ
1.187.05d     tuvigrī́vā iverate

1.187.06a     tuvé pito mahā́nãṃ
1.187.06b     devā́nãm máno hitám
1.187.06c     ákāri cā́ru ketúnā
1.187.06d     távā́him ávasāvadhīt

1.187.07a     yád adó pito ájagan
1.187.07b     vivásva párvatānãm
1.187.07c     átrā cin no madho pito
1.187.07d     áram bhakṣā́ya gamiyāḥ

1.187.08a     yád apā́m óṣadhīnãm
1.187.08b     pariṃśám āriśā́mahe
1.187.08c     ́tāpe pī́va íd bhava

1.187.09a     yát te soma gávāśiro
1.187.09b     yávāśiro bhájāmahe
1.187.09c     ́tāpe pī́va íd bhava

1.187.10a     karambhá oṣadhe bhava
1.187.10b     ́vo vr̥kká udārathíḥ
1.187.10c     ́tāpe pī́va íd bhava

1.187.11a     táṃ tvā vayám pito
1.187.11b     vácobhir gā́vo ná havyā́ suṣūdima
1.187.11c     devébhyas tvā sadhamā́dam
1.187.11d     asmábhyaṃ tvā sadhamā́dam

188
1.188.01a     sámiddho adyá rājasi
1.188.01b     devó devaíḥ sahasrajit
1.188.01c     dūtó havyā́ kavír vaha

1.188.02a     tánūnapād r̥táṃ yaté
1.188.02b     mádhvā yajñáḥ sám ajyate
1.188.02c     dádhat sahasríṇīr íṣaḥ

1.188.03a     ājúhvāno na ī́ḍiyo
1.188.03b     devā́m̐ ā́ vakṣi yajñíyān
1.188.03c     ágne sahasrasā́ asi

1.188.04a     prācī́nam barhír ójasā
1.188.04b     sahásravīram astr̥ṇan
1.188.04c     yátrādityā virā́jatha

1.188.05a     virā́ṭ samrā́ḍ vibhvī́ḥ prabhvī́r
1.188.05b     bahvī́ś ca bhū́yasīś ca yā́
1.188.05c     dúro ghr̥tā́ni akṣaran

1.188.06a     surukmé hí supéśasā
1.188.06b     ádhi śriyā́ virā́jataḥ
1.188.06c     uṣā́sāv éhá sīdatām

1.188.07a     prathamā́ hí suvā́casā
1.188.07b     hótārā daíviyā kavī́
1.188.07c     yajñáṃ no yakṣatām imám

1.188.08a     bhā́ratī́ḷe sárasvati
1.188.08b     ́ vaḥ sárvā upabruvé
1.188.08c     ́ naś codayata śriyé

1.188.09a     tváṣṭā rūpā́ṇi hí prabhúḥ
1.188.09b     paśū́n víśvān samānajé
1.188.09c     téṣāṃ na sphātím ā́ yaja

1.188.10a     úpa tmányā vanaspate
1.188.10b     ́tho devébhiyaḥ sr̥ja
1.188.10c     agnír havyā́ni siṣvadat

1.188.11a     purogā́ agnír devā́nāṃ
1.188.11b     gāyatréṇa sám ajyate
1.188.11c     svā́hākr̥tīṣu rocate

189
1.189.01a     ágne náya supáthā rāyé asmā́n
1.189.01b     víśvāni deva vayúnāni vidvā́n
1.189.01c     yuyodhí asmáj juhurāṇám éno
1.189.01d     bhū́yiṣṭhāṃ te námaüktiṃ vidhema

1.189.02a     ágne tuvám pārayā návyo asmā́n
1.189.02b     suastíbhir áti durgā́ṇi víśvā
1.189.02c     ́ś ca pr̥thvī́ · bahulā́ na urvī́
1.189.02d     bhávā tokā́ya tánayāya śáṃ yóḥ

1.189.03a     ágne tvám asmád yuyodhi ámīvā
1.189.03b     ánagnitrā abhí ámanta kr̥ṣṭī́
1.189.03c     púnar asmábhyaṃ suvitā́ya deva
1.189.03d     kṣā́ṃ víśvebhir amŕ̥tebhir yajatra

1.189.04a     pāhí no agne pāyúbhir ájasrair
1.189.04b     utá priyé sádana ā́ śuśukvā́n
1.189.04c     ́ te bhayáṃ jaritā́raṃ yaviṣṭha
1.189.04d     nūnáṃ vidan mā́ aparáṃ sahasvaḥ

1.189.05a     ́ no agne áva sr̥jo aghā́ya
1.189.05b     aviṣyáve ripáve duchúnāyai
1.189.05c     ́ datváte dáśate mā́dáte no
1.189.05d     ́́ṣate sahasāvan párā dāḥ

1.189.06a     ví gha tuvā́vām̐ r̥tajāta yaṃsad
1.189.06b     gr̥ṇānó agne tanúve várūtham
1.189.06c     víśvād ririkṣór utá vā ninitsór
1.189.06d     abhihrútām ási hí deva viṣpáṭ

1.189.07a     tuváṃ tā́m̐ agna ubháyān ví vidvā́n
1.189.07b     véṣi prapitvé mánuṣo yajatra
1.189.07c     abhipitvé mánave śā́siyo bhūr
1.189.07d     marmr̥jénya · uśígbhir ná akráḥ

1.189.08a     ávocāma nivácanāni asmin
1.189.08b     ́nasya sūnúḥ sahasāné agnaú
1.189.08c     vayáṃ sahásram ŕ̥ṣibhiḥ sanema
1.189.08d     vidyā́meṣáṃ vr̥jánaṃ jīrádānum

190
1.190.01a     anarvā́ṇaṃ vr̥ṣabhám mandrájihvam
1.190.01b     bŕ̥haspátiṃ vardhayā návyam arkaíḥ
1.190.01c     gāthāníyaḥ surúco yásya devā́
1.190.01d     āśr̥ṇvánti návamānasya mártāḥ

1.190.02a     tám r̥tvíyā úpa vā́caḥ sacante
1.190.02b     sárgo ná yó devayatā́m ásarji
1.190.02c     bŕ̥haspátiḥ sá hí áñjo várāṃsi
1.190.02d     víbhvā́bhavat sám r̥té mātaríśvā

1.190.03a     úpastutiṃ námasa údyatiṃ ca
1.190.03b     ślókaṃ yaṃsat savitéva prá bāhū́
1.190.03c     asyá krátvā ahaníyo yó ásti
1.190.03d     mr̥gó ná bhīmó 'rakṣásas° túviṣmān

1.190.04a     asyá ślóko divī́yate pr̥thivyā́m
1.190.04b     átyo ná yaṃsad yakṣabhŕ̥d vícetāḥ
1.190.04c     mr̥gā́ṇāṃ ná hetáyo yánti cemā́
1.190.04d     bŕ̥haspáter áhimāyām̐ abhí dyū́n

1.190.05a     yé tvā deva usrikám mányamānāḥ
1.190.05b     pāpā́ bhadrám upajī́vanti pajrā́
1.190.05c     ná dūḍhíye ánu dadāsi vāmám
1.190.05d     bŕ̥haspate cáyasa ít píyārum

1.190.06a     supraétuḥ sūyávaso ná pánthā
1.190.06b     durniyántuḥ páriprīto ná mitráḥ
1.190.06c     anarvā́ṇo abhí yé cákṣate no
1.190.06d     ápīvr̥tā aporṇuvánto asthuḥ

1.190.07a     sáṃ yáṃ stúbho avánayo ná yánti
1.190.07b     samudráṃ ná sraváto ródhacakrāḥ
1.190.07c     sá vidvā́m̐ · ubháyaṃ caṣṭe antár
1.190.07d     bŕ̥haspátis tára ā́paś ca gŕ̥dhraḥ

1.190.08a     evā́ mahás tuvijātás túviṣmān
1.190.08b     bŕ̥haspátir vr̥ṣabhó dhāyi deváḥ
1.190.08c     sá na stutó vīrávad dhātu gómad
1.190.08d     vidyā́meṣáṃ vr̥jánaṃ jīrádānum

191
1.191.01a     káṅkato ná káṅkato
1.191.01b     átho satīnákaṅkataḥ
1.191.01c     duvā́v íti plúṣī íti
1.191.01d     ní adŕ̥ṣṭā alipsata

1.191.02a     adŕ̥ṣṭān hanti āyatī́
1.191.02b     átho hanti parāyatī́
1.191.02c     átho avaghnatī́ hanti
1.191.02d     átho pinaṣṭi piṃṣatī́

1.191.03a     śarā́saḥ kúśarāso
1.191.03b     darbhā́saḥ sairiyā́ utá
1.191.03c     mauñjā́ adŕ̥ṣṭā vairiṇā́
1.191.03d     sárve sākáṃ ny àlipsata

1.191.04a     ní gā́vo goṣṭhé asadan
1.191.04b     ní mr̥gā́so avikṣata
1.191.04c     ní ketávo jánānãṃ
1.191.04d     ní adŕ̥ṣṭā alipsata

1.191.05a     etá u tyé práty adr̥śran
1.191.05b     pradoṣáṃ táskarā iva
1.191.05c     ádr̥ṣṭā víśvadr̥ṣṭāḥ
1.191.05d     prátibuddhā abhūtana

1.191.06a     dyaúr vaḥ pitā́ pr̥thivī́ mātā́
1.191.06b     sómo bhrā́́ditiḥ svásā
1.191.06c     ádr̥ṣṭā víśvadr̥ṣṭās
1.191.06d     tíṣṭhateláyatā sú kam

1.191.07a     yé áṃsiyā yé áṅgiyāḥ
1.191.07b     sūcī́kā yé prakaṅkatā́
1.191.07c     ádr̥ṣṭāḥ kíṃ canéhá vaḥ
1.191.07d     sárve sākáṃ ní jasyata

1.191.08a     út purástāt sū́rya eti
1.191.08b     viśvádr̥ṣṭo adr̥ṣṭahā́
1.191.08c     adŕ̥ṣṭān sárvāñ jambháyan
1.191.08d     sárvāś ca yātudhāníyaḥ

1.191.09a     úd apaptad asaú sū́ryaḥ
1.191.09b     purú víśvāni jū́ruvan
1.191.09c     ādityáḥ párvatebhiyo
1.191.09d     viśvádr̥ṣṭo adr̥ṣṭahā́

1.191.10a     ́rye viṣám ā́ sajāmi
1.191.10b     dŕ̥tiṃ súrāvato gr̥hé
1.191.10c     só cin nú ná marāti
1.191.10d     nó vayám marāma
1.191.10e     āré asya yójanaṃ hariṣṭhā́
1.191.10f     mádhu tvā madhulā́ cakāra

1.191.11a     iyattikā́ śakuntikā́
1.191.11b     sakā́ jaghāsa te viṣám
1.191.11c     só cin nú ná marāti
1.191.11d     nó vayám marāma
1.191.11e     āré asya yójanaṃ hariṣṭhā́
1.191.11f     mádhu tvā madhulā́ cakāra

1.191.12a     tríḥ saptá viṣpuliṅgakā́
1.191.12b     viṣásya púṣiyam akṣan
1.191.12c     ́ś cin nú ná maranti
1.191.12d     nó vayám marāma
1.191.12e     āré asya yójanaṃ hariṣṭhā́
1.191.12f     mádhu tvā madhulā́ cakāra

1.191.13a     navānā́ṃ navatīnã́
1.191.13b     viṣásya rópuṣīṇãm
1.191.13c     sárvāsām agrabhaṃ nā́ma
1.191.13d     nó vayám marāma
1.191.13e     āré asya yójanaṃ hariṣṭhā́
1.191.13f     mádhu tvā madhulā́ cakāra

1.191.14a     tríḥ saptá mayūríyaḥ
1.191.14b     saptá svásāro agrúvaḥ
1.191.14c     ́s te viṣáṃ ví jabhrira
1.191.14d     udakáṃ kumbhínīr iva

1.191.15a     iyattakáḥ kuṣumbhakás
1.191.15b     takám bhinadmi áśmanā
1.191.15c     táto viṣám prá vāvr̥te
1.191.15d     párācīr ánu saṃvátaḥ

1.191.16a     kuṣumbhakás tád abravīd
1.191.16b     giréḥ pravartamānakáḥ
1.191.16c     vŕ̥ścikasyārasáṃ viṣám
1.191.16d     arasáṃ vr̥ścika te viṣám

< previous section | Jump to: next section >


  • Linguistics Research Center

    University of Texas at Austin
    PCL 5.556
    Mailcode S5490
    Austin, Texas 78712
    512-471-4566

  • For comments and inquiries, or to report issues, please contact the Web Master at UTLRC@utexas.edu