The Rigveda: Metrically Restored Text

< previous section | Jump to: next section >

Metrically Restored Text

Karen Thomson and Jonathan Slocum

Index

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43

N.B. An earlier version of this text was published in electronic form as:

RIG VEDA, A METRICALLY RESTORED TEXT, edited by Barend A. van Nooten and Gary B. Holland, Harvard Oriental Series, vol. 50.

That electronic text, itself derived from a much earlier UT Linguistics Research Center electronic text, bore the legend:

Copyright with the authors and Harvard Oriental Series. The electronic text may be used for research but not for commercial purposes.

Our use here is for research. The electronic text has been much revised (see our Introduction) and converted to Unicode/HTML in this online edition; re: the significance of color and smaller type size in particular, see the Popular Rigveda. Copyright to all revisions and HTML tagging is assigned to the University of Texas, though responsibility for content lies with the authors. This HTML edition may be used for research but not for commercial purposes.


1
2.001.01a     tvám agne dyúbhis tuvám āśuśukṣáṇis
2.001.01b     tuvám adbhiyás tuvám áśmanas pári
2.001.01c     tuváṃ vánebhyas tuvám óṣadhībhiyas
2.001.01d     tuváṃ nr̥̄ṇā́+ nr̥pate jāyase śúciḥ

2.001.02a     távāgne hotráṃ táva potrám r̥tvíyaṃ
2.001.02b     táva neṣṭráṃ tuvám agníd r̥tāyatáḥ
2.001.02c     tava praśāstráṃ tuvám adhvarīyasi
2.001.02d     brahmā́́si gr̥hápatiś ca no dáme

2.001.03a     tvám agna índro vr̥ṣabháḥ satā́m asi
2.001.03b     tuváṃ víṣṇur urugāyó namasíyaḥ
2.001.03c     tuvám brahmā́ rayivíd brahmaṇas pate
2.001.03d     tuváṃ vidhartaḥ sacase púraṃdhiyā

2.001.04a     tvám agne rā́jā váruṇo dhr̥távratas
2.001.04b     tuvám mitró bhavasi dasmá ī́ḍiyaḥ
2.001.04c     tvám aryamā́ sátpatir yásya sambhújaṃ
2.001.04d     tuvám áṃśo vidáthe deva bhājayúḥ

2.001.05a     tvám agne tváṣṭā vidhaté suvī́riyaṃ
2.001.05b     táva gnā́vo mitramahaḥ sajātíyam
2.001.05c     tvám āśuhémā rariṣe suáśviyaṃ
2.001.05d     tuváṃ narā́ṃ śárdho asi purūvásuḥ

2.001.06a     tvám agne rudró ásuro mahó divás
2.001.06b     tuváṃ śárdho mā́rutam pr̥kṣá īśiṣe
2.001.06c     tuváṃ vā́tair aruṇaír yāsi śaṃgayás
2.001.06d     tuvám pūṣā́ vidhatáḥ pāsi nú tmánā

2.001.07a     tuvám agne draviṇodā́ araṃkŕ̥te
2.001.07b     tuváṃ deváḥ savitā́ ratnadhā́ asi
2.001.07c     tuvám bhágo nr̥pate vásva īśiṣe
2.001.07d     tuvám pãyúr dáme yás te ávidhat

2.001.08a     tuvā́m agne dáma ā́ viśpátiṃ víśas
2.001.08b     tuvā́ṃ rā́jānaṃ suvidátram r̥ñjate
2.001.08c     tuváṃ víśvāni suanīka patyase
2.001.08d     tuváṃ sahásrāṇi śatā́ dáśa práti

2.001.09a     tuvā́m agne pitáram iṣṭíbhir náras
2.001.09b     tuvā́m bhrātrā́ya śámiyā tanūrúcam
2.001.09c     tuvám putró bhavasi yás te ávidhat
2.001.09d     tuváṃ sákhā suśévaḥ pāsi ādhŕ̥ṣaḥ

2.001.10a     tuvám agna r̥bhúr āké namasíyas
2.001.10b     tváṃ vā́jasya kṣumáto rāyá īśiṣe
2.001.10c     tuváṃ ví bhāsi ánu dakṣi dāváne
2.001.10d     tuváṃ viśíkṣur asi yajñám ātániḥ

2.001.11a     tuvám agne áditir deva dāśúṣe
2.001.11b     tuváṃ hótrā bhā́ratī vardhase girā́
2.001.11c     tuvám íḷā śatáhimāsi dákṣase
2.001.11d     tváṃ vr̥trahā́ vasupate sárasvatī

2.001.12a     tuvám agne súbhr̥ta uttamáṃ váyas
2.001.12b     táva spārhé várṇa ā́ saṃdŕ̥śi śríyaḥ
2.001.12c     tuváṃ vā́jaḥ pratáraṇo br̥hánn asi
2.001.12d     tuváṃ rayír bahuló viśvátas pr̥thúḥ

2.001.13a     tuvā́m agna āditiyā́sa āsíyaṃ
2.001.13b     tuvā́ṃ jihvā́ṃ śúcayaś cakrire kave
2.001.13c     tvā́ṃ rātiṣā́co adhvaréṣu saścire
2.001.13d     tuvé devā́ havír adanti ā́hutam

2.001.14a     tvé agne víśve amŕ̥tāso adrúha
2.001.14b     āsā́ devā́ havír adanti ā́hutam
2.001.14c     tváyā mártāsaḥ suvadanta āsutíṃ
2.001.14d     tuváṃ gárbho vīrúdhāṃ jajñiṣe śúciḥ

2.001.15a     tuváṃ tā́n sáṃ ca práti cāsi majmánā
2.001.15b     ágne sujāta prá ca deva ricyase
2.001.15c     pr̥kṣó yád átra mahinā́ ví te bhúvad
2.001.15d     ánu dyā́vāpr̥thivī́ ródasī ubhé

2.001.16a     yé stotŕ̥bhyo góagrām áśvapeśasam
2.001.16b     ágne rātím upasr̥jánti sūráyaḥ
2.001.16c     asmā́ñ ca tā́ṃś ca prá hí néṣi vásya ā́
2.001.16d     br̥hád vadema vidáthe suvī́rāḥ

2
2.002.01a     yajñéna · vardhata jātávedasam
2.002.01b     agníṃ yajadhvaṃ havíṣā tánā girā́
2.002.01c     samidhānáṃ suprayásaṃ súvarṇaraṃ
2.002.01d     dyukṣáṃ hótāraṃ vr̥jáneṣu dhūrṣádam

2.002.02a     abhí tvā náktīr uṣáso vavāśire
2.002.02b     ágne vatsáṃ ná svásareṣu dhenávaḥ
2.002.02c     divá ivéd aratír mā́nuṣā yugā́
2.002.02d     kṣápo bhãsi puruvāra saṃyátaḥ

2.002.03a     táṃ devā́ budhné rájasaḥ sudáṃsasaṃ
2.002.03b     diváspr̥thivyór aratíṃ ní erire
2.002.03c     rátham iva védiyaṃ śukráśociṣam
2.002.03d     agním mitráṃ ná kṣitíṣu praśáṃsiyam

2.002.04a     tám ukṣámāṇaṃ rájasi svá ā́ dáme
2.002.04b     candrám iva surúcaṃ hvārá ā́ dadhuḥ
2.002.04c     pŕ̥śnyāḥ pataráṃ citáyantam akṣábhiḥ
2.002.04d     pāthó ná pāyúṃ jánasī ubhé ánu

2.002.05a     sá hótā víśvam pári bhūtu adhvaráṃ
2.002.05b     tám u havyaír mánuṣa r̥ñjate girā́
2.002.05c     hiriśipró vr̥dhasānā́su járbhurad
2.002.05d     dyaúr ná stŕ̥bhiś citayad ródasī ánu

2.002.06a     sá no revát samidhānáḥ suastáye
2.002.06b     saṃdadasvā́n rayím asmā́su dīdihi
2.002.06c     ā́ naḥ kr̥ṇuṣva suvitā́ya ródasī
2.002.06d     ágne havyā́ mánuṣo deva vītáye

2.002.07a     ́ no agne br̥ható dā́ḥ sahasríṇo
2.002.07b     duró ná vā́jaṃ śrútiyā ápā vr̥dhi
2.002.07c     prā́cī dyā́vāpr̥thivī́ bráhmaṇā kr̥dhi
2.002.07d     súvar ṇá śukrám uṣáso ví didyutaḥ

2.002.08a     sá idhāná uṣáso rā́miyā ánu
2.002.08b     súvar ṇá dīded aruṣéṇa bhānúnā
2.002.08c     hótrābhir agnír mánuṣaḥ suadhvaró
2.002.08d     ́jā viśā́m átithiś cā́rur āyáve

2.002.09a     evā́ no agne amŕ̥teṣu pūrviya
2.002.09b     dhī́ṣ pīpāya br̥háddiveṣu mā́nuṣā
2.002.09c     dúhānā dhenúr vr̥jáneṣu kāráve
2.002.09d     tmánā śatínam pururū́pam iṣáṇi

2.002.10a     vayám agne árvatā vā suvī́riyam
2.002.10b     bráhmaṇā vā citayemā jánām̐ áti
2.002.10c     asmā́kaṃ dyumnám ádhi páñca kr̥ṣṭíṣu
2.002.10d     uccā́ súvar ṇá śuśucīta duṣṭáram

2.002.11a     sá no bodhi sahasiya praśáṃsiyo
2.002.11b     yásmin sujātā́ iṣáyanta sūráyaḥ
2.002.11c     yám agne yajñám upayánti vājíno
2.002.11d     nítye toké dīdivā́ṃsaṃ suvé dáme

2.002.12a     ubháyāso jātavedaḥ siyāma te
2.002.12b     stotā́ro agne sūráyaś ca śármaṇi
2.002.12c     vásvo rāyáḥ puruścandrásya bhū́yasaḥ
2.002.12d     prajā́vataḥ suapatyásya śagdhi naḥ

2.002.13a     yé stotŕ̥bhyo góagrām áśvapeśasam
2.002.13b     ágne rātím upasr̥jánti sūráyaḥ
2.002.13c     asmā́ñ ca tā́ṃś ca prá hí néṣi vásya ā́
2.002.13d     br̥hád vadema vidáthe suvī́rāḥ

3
2.003.01a     sámiddho agnír níhitaḥ pr̥thivyā́m
2.003.01b     pratyáṅ víśvāni bhúvanāni asthāt
2.003.01c     hótā pavākáḥ+ pradívaḥ sumedhā́
2.003.01d     devó devā́n yajatu agnír árhan

2.003.02a     nárāśáṃsaḥ práti dhā́māni añján
2.003.02b     tisró dívaḥ práti mahnā́ suarcíḥ
2.003.02c     ghr̥taprúṣā mánasā havyám undán
2.003.02d     mūrdhán yajñásya sám anaktu devā́n

2.003.03a     īḷitó agne mánasā no árhan
2.003.03b     devā́n yakṣi mā́nuṣāt pū́rvo adyá
2.003.03c     sá ā́ vaha marútāṃ śárdho ácyutam
2.003.03d     índraṃ naro barhiṣádaṃ yajadhvam

2.003.04a     déva barhir várdhamānaṃ suvī́raṃ
2.003.04b     stīrṇáṃ rāyé subháraṃ védi asyā́m
2.003.04c     ghr̥ténāktáṃ vasavaḥ sīdatedáṃ
2.003.04d     víśve devā ādityā yajñíyāsaḥ

2.003.05a     ví śrayantām urviyā́ hūyámānā
2.003.05b     dvā́ro devī́ḥ suprāyaṇā́ námobhiḥ
2.003.05c     vyácasvatīr ví prathantām ajuryā́
2.003.05d     várṇam punānā́ yaśásaṃ suvī́ram

2.003.06a     sādhú ápāṃsi sanátā na ukṣité
2.003.06b     uṣā́sānáktā vayíyeva raṇvité
2.003.06c     tántuṃ tatáṃ saṃváyantī samīcī́
2.003.06d     yajñásya péśaḥ sudúghe páyasvatī

2.003.07a     daívyā hótārā prathamā́ vidúṣṭara
2.003.07b     r̥jú yakṣataḥ sám r̥cā́ vapúṣṭarā
2.003.07c     devā́n yájantāv r̥tuthā́ sám añjato
2.003.07d     ́bhā pr̥thivyā́ ádhi sā́nuṣu triṣú

2.003.08a     sárasvatī sādháyantī dhíyaṃ na
2.003.08b     íḷā devī́ bhā́ratī viśvátūrtiḥ
2.003.08c     tisró devī́ḥ svadháyā barhír édám
2.003.08d     áchidram pāntu śaraṇáṃ niṣádya

2.003.09a     piśáṅgarūpaḥ subháro vayodhā́
2.003.09b     śruṣṭī́ vīró jāyate devákāmaḥ
2.003.09c     prajā́ṃ tváṣṭā ví ṣyatu nā́bhim asmé
2.003.09d     áthā devā́nām ápi etu pā́thaḥ

2.003.10a     vánaspátir avasr̥jánn úpa sthād
2.003.10b     agnír havíḥ sūdayāti prá dhībhíḥ
2.003.10c     trídhā sámaktaṃ nayatu prajānán
2.003.10d     devébhyo daívyaḥ śamitópa havyám

2.003.11a     ghr̥tám mimikṣe ghr̥tám asya yónir
2.003.11b     ghr̥té śritó ghr̥tám ū asya dhā́ma
2.003.11c     anuṣvadhám ā́ vaha mādáyasva
2.003.11d     svā́hākr̥taṃ vr̥ṣabha vakṣi havyám

4
2.004.01a     huvé vaḥ sudiyótmānaṃ suvr̥ktíṃ
2.004.01b     viśā́m agním átithiṃ suprayásam
2.004.01c     mitrá iva yó didhiṣā́yiyo bhū́d
2.004.01d     devá ā́deve jáne jātávedāḥ

2.004.02a     imáṃ vidhánto apã́ṃ sadhásthe
2.004.02b     dvitā́dadhur bhr̥gavo vikṣú āyóḥ
2.004.02c     eṣá víśvāni abhí astu bhū́
2.004.02d     devā́nām agnír aratír jīrā́śvaḥ

2.004.03a     agníṃ devā́so mā́nuṣīṣu vikṣú
2.004.03b     priyáṃ dhuḥ · kṣeṣiyánto ná mitrám
2.004.03c     sá dīdayad uśatī́r ū́rmiyā ā́
2.004.03d     dakṣā́yiyo yó dā́svate dáma ā́

2.004.04a     asyá raṇvā́ · suvásyeva puṣṭíḥ
2.004.04b     sáṃdr̥ṣṭir asya hiyānásya dákṣoḥ
2.004.04c     ví yó bháribhrad óṣadhīṣu jihvā́m
2.004.04d     átyo ná ráthyo dodhavīti vā́rān

2.004.05a     ā́ yán me ábhvaṃ vanádaḥ pánanta
2.004.05b     uśígbhiyo ná amimīta várṇam
2.004.05c     sá citréṇa cikite ráṃsu bhāsā́
2.004.05d     jujurvā́m̐ yó · múhur ā́ yúvā bhū́t

2.004.06a     ā́ yó vánā tātr̥ṣāṇó ná bhā́ti
2.004.06b     ́r ṇá pathā́ ráthiyeva svānīt
2.004.06c     kr̥ṣṇáadhvā tápū raṇváś ciketa
2.004.06d     diyaúr iva smáyamāno nábhobhiḥ

2.004.07a     sá yó ví ásthād abhí dákṣad urvī́m
2.004.07b     paśúr ná eti suvayúr ágopāḥ
2.004.07c     agníḥ śocíṣmām̐ atasā́ni uṣṇán
2.004.07d     kr̥ṣṇávyathir asvadayan ná bhū́ma

2.004.08a     ́ te pū́rvasya ávaso ádhītau
2.004.08b     tr̥tī́ye · vidáthe mánma śaṃsi
2.004.08c     asmé agne saṃyádvīram br̥hántaṃ
2.004.08d     kṣumántaṃ vā́jaṃ suapatyáṃ rayíṃ dāḥ

2.004.09a     tváyā yáthā gr̥tsamadā́so agne
2.004.09b     gúhā vanvánta úparām̐ abhí ṣyúḥ
2.004.09c     suvī́rāso · abhimātiṣā́haḥ
2.004.09d     smát sūríbhyo gr̥ṇaté tád váyo dhāḥ

5
2.005.01a     hótājaniṣṭa cétanaḥ
2.005.01b     pitā́ pitŕ̥bhya ūtáye
2.005.01c     prayákṣañ jéniyaṃ vásu
2.005.01d     śakéma vājíno yámam

2.005.02a     ā́ yásmin saptá raśmáyas
2.005.02b     tatā́ yajñásya netári
2.005.02c     manuṣvád daívyam aṣṭamám
2.005.02d     pótā víśvaṃ tád invati

2.005.03a     dadhanvé vā yád īm ánu
2.005.03b     vócad bráhmāṇi vér u tát
2.005.03c     pári víśvāni kā́viyā
2.005.03d     nemíś cakrám ivābhavat

2.005.04a     sākáṃ hí śúcinā śúciḥ
2.005.04b     praśāstā́ krátunā́jani
2.005.04c     vidvā́m̐ asya vratā́ dhruvā́
2.005.04d     vayā́ ivā́nu rohate

2.005.05a     ́ asya várṇam āyúvo
2.005.05b     néṣṭuḥ sacanta dhenávaḥ
2.005.05c     kuvít tisŕ̥bhya ā́ váraṃ
2.005.05d     svásāro yā́ idáṃ yayúḥ

2.005.06a     yádī mātúr úpa svásā
2.005.06b     ghr̥tám bháranti ásthita
2.005.06c     ́sām adhvaryúr ā́gatau
2.005.06d     yávo vr̥ṣṭī́va modate

2.005.07a     suváḥ suvā́ya dhā́yase
2.005.07b     kr̥ṇutā́m r̥tvíg r̥tvíjam
2.005.07c     stómaṃ yajñáṃ ca ā́d áraṃ
2.005.07d     vanémā rarimā́ vayám

2.005.08a     yáthā vidvā́m̐ áraṃ kárad
2.005.08b     víśvebhyo yajatébhiyaḥ
2.005.08c     ayám agne tuvé ápi
2.005.08d     yáṃ yajñáṃ cakr̥mā́ vayám

6
2.006.01a     imā́m me agne samídham
2.006.01b     imā́m upasádaṃ vaneḥ
2.006.01c     imā́ u ṣú śrudhī gíraḥ

2.006.02a     ayā́ te agne vidhema
2.006.02b     ū́rjo napād áśvamiṣṭe
2.006.02c     enā́ sūkténa sujāta

2.006.03a     táṃ tvā gīrbhír gírvaṇasaṃ
2.006.03b     draviṇasyúṃ draviṇodaḥ
2.006.03c     saparyéma saparyávaḥ

2.006.04a     sá bodhi sūrír maghávā
2.006.04b     vásupate vásudāvan
2.006.04c     yuyodhí asmád dvéṣāṃsi

2.006.05a     sá no vr̥ṣṭíṃ divás pári
2.006.05b     sá no vā́jam anarvā́ṇam
2.006.05c     sá naḥ sahasríṇīr íṣaḥ

2.006.06a     ī́ḷānāya avasyáve
2.006.06b     yáviṣṭha dūta no girā́
2.006.06c     yájiṣṭha hotar ā́ gahi

2.006.07a     antár hí agna ī́yase
2.006.07b     vidvā́ñ jánmobháyā kave
2.006.07c     dūtó jányeva mítriyaḥ

2.006.08a     sá vidvā́m̐ ā́ ca piprayo
2.006.08b     yákṣi cikitva ānuṣák
2.006.08c     ā́ cāsmín satsi barhíṣi

7
2.007.01a     śréṣṭhaṃ yaviṣṭha bhārata
2.007.01b     ágne dyumántam ā́ bhara
2.007.01c     váso puruspŕ̥haṃ rayím

2.007.02a     ́ no árātir īśata
2.007.02b     devásya mártiyasya ca
2.007.02c     párṣi tásyā utá dviṣáḥ

2.007.03a     víśvā utá tváyā vayáṃ
2.007.03b     dhā́rā udaníyā iva
2.007.03c     áti gāhemahi dvíṣaḥ

2.007.04a     śúciḥ pavāka+ vándiyaḥ
2.007.04b     ágne br̥hád ví rocase
2.007.04c     tuváṃ ghr̥tébhir ā́hutaḥ

2.007.05a     tuváṃ no asi bhārata
2.007.05b     ágne vaśā́bhir ukṣábhiḥ
2.007.05c     aṣṭā́padībhir ā́hutaḥ

2.007.06a     drúannaḥ sarpírāsutiḥ
2.007.06b     pratnó hótā váreṇiyaḥ
2.007.06c     sáhasas putró ádbhutaḥ

8
2.008.01a     vājayánn iva nū́ ráthān
2.008.01b     yógām̐ agnér úpa stuhi
2.008.01c     yaśástamasya mīḷhúṣaḥ

2.008.02a     yáḥ sunīthó dadāśúṣe
2.008.02b     ajuryó jaráyann arím
2.008.02c     ́rupratīka ā́hutaḥ

2.008.03a     yá u śriyā́ dámeṣu ā́
2.008.03b     doṣóṣási praśasyáte
2.008.03c     yásya vratáṃ ná mī́yate

2.008.04a     ā́ yáḥ súvar ṇá bhānúnā
2.008.04b     citró vibhā́ti arcíṣā
2.008.04c     añjānó ajárair abhí

2.008.05a     átrim ánu svarā́jiyam
2.008.05b     agním ukthā́ni vāvr̥dhuḥ
2.008.05c     víśvā ádhi śríyo dadhe

2.008.06a     agnér índrasya sómasya
2.008.06b     devā́nām ūtíbhir vayám
2.008.06c     áriṣyantaḥ sacemahi
2.008.06d     abhí ṣyāma pr̥tanyatáḥ

9
2.009.01a     ní hótā hotr̥ṣádane vídānas
2.009.01b     tveṣó dīdivā́m̐ asadat sudákṣaḥ
2.009.01c     ádabdhavratapramatir vásiṣṭhaḥ
2.009.01d     sahasrambharáḥ śúcijihvo agníḥ

2.009.02a     tuváṃ dūtás tuvám u naḥ paraspā́s
2.009.02b     tuváṃ vásya ā́ vr̥ṣabha praṇetā́
2.009.02c     ágne tokásya nas táne tanū́nām
2.009.02d     áprayuchan dī́diyad bodhi gopā́

2.009.03a     vidhéma te paramé jánman agne
2.009.03b     vidhéma stómair ávare sadhásthe
2.009.03c     yásmād yóner udā́rithā yáje tám
2.009.03d     prá tvé havī́ṃṣi juhure sámiddhe

2.009.04a     ágne yájasva havíṣā yájīyāñ
2.009.04b     chruṣṭī́ deṣṇám abhí gr̥ṇīhi rā́dhaḥ
2.009.04c     tváṃ hí ási rayipátī rayīṇā́
2.009.04d     tuváṃ śukrásya vácaso manótā

2.009.05a     ubháyaṃ te ná kṣīyate vasavyàṃ
2.009.05b     divé-dive jā́yamānasya dasma
2.009.05c     kr̥dhí kṣumántaṃ jaritā́ram agne
2.009.05d     kr̥dhí pátiṃ suapatyásya rāyáḥ

2.009.06a     saínā́nīkena suvidátro asmé
2.009.06b     yáṣṭā devā́m̐ ā́yajiṣṭhaḥ suastí
2.009.06c     ádabdho gopā́ utá naḥ paraspā́
2.009.06d     ágne dyumád utá revád didīhi

10
2.010.01a     johū́tro agníḥ prathamáḥ pitéva
2.010.01b     iḷás padé mánuṣā yát sámiddhaḥ
2.010.01c     śríyaṃ vásāno amŕ̥to vícetā
2.010.01d     marmr̥jényaḥ śravasíyaḥ sá vājī́

2.010.02a     śrūyā́ agníś citrábhānur hávam me
2.010.02b     víśvābhir gīrbhír amŕ̥to vícetāḥ
2.010.02c     śyāvā́ ráthaṃ vahato róhitā vā
2.010.02d     utā́ruṣā́ áha cakre víbhr̥traḥ

2.010.03a     uttānā́yām ajanayan súṣūtam
2.010.03b     bhúvad agníḥ purupéśāsu gárbhaḥ
2.010.03c     śíriṇāyāṃ cid aktúnā máhobhir
2.010.03d     áparīvr̥to vasati prácetāḥ

2.010.04a     jígharmi agníṃ havíṣā ghr̥téna
2.010.04b     pratikṣiyántam bhúvanāni víśvā
2.010.04c     pr̥thúṃ tiraścā́ váyasā br̥hántaṃ
2.010.04d     vyáciṣṭham ánnai rabhasáṃ dŕ̥śānam

2.010.05a     ā́ viśvátaḥ pratiáñcaṃ jigharmi
2.010.05b     arakṣásā mánasā táj juṣeta
2.010.05c     máriyaśrīḥ spr̥hayádvarṇo agnír
2.010.05d     ́bhimŕ̥śe tanúvā járbhurāṇaḥ

2.010.06a     jñeyā́ bhāgáṃ sahasānó váreṇa
2.010.06b     tuvā́dūtāso manuvád vadema
2.010.06c     ánūnam agníṃ juhúvā vacasyā́
2.010.06d     madhupŕ̥caṃ dhanasā́ johavīmi

11
2.011.01a     śrudhī́ hávam indra mā́ riṣaṇyaḥ
2.011.01b     siyā́ma te dāváne vásūnām
2.011.01c     imā́ hí tvā́m ū́rjo vardháyanti
2.011.01d     vasūyávaḥ síndhavo ná kṣárantaḥ

2.011.02a     sr̥jó mahī́r indra yā́ ápinvaḥ
2.011.02b     páriṣṭhitā áhinā śūra pūrvī́
2.011.02c     ámartyaṃ cid dāsám mányamānam
2.011.02d     ávābhinad ukthaír vāvr̥dhānáḥ

2.011.03a     ukthéṣu ín nú śūra yéṣu cākán
2.011.03b     stómeṣu indra rudríyeṣu ca
2.011.03c     túbhyéd etā́́su mandasānáḥ
2.011.03d     prá vāyáve sisrate ná śubhrā́

2.011.04a     śubhráṃ nú te śúṣmaṃ vardháyantaḥ
2.011.04b     śubhráṃ vájram bāhuvór dádhānāḥ
2.011.04c     śubhrás tvám indra vāvr̥dhānó asmé
2.011.04d     ́sīr víśaḥ sū́riyeṇa sahyāḥ

2.011.05a     gúhā hitáṃ gúhyaṃ gūḷhám apsú
2.011.05b     ápīvr̥tam māyínaṃ kṣiyántam
2.011.05c     utó apó diyā́ṃ tastabhvā́ṃsam
2.011.05d     áhann áhiṃ śūra vīríyeṇa

2.011.06a     stávā nú ta indra pūrvyā́ mahā́ni
2.011.06b     utá stavāma nū́tanā kr̥tā́ni
2.011.06c     stávā vájram bāhuvór uśántaṃ
2.011.06d     stávā hárī sū́riyasya ketū́

2.011.07a     hárī nú ta indra vājáyantā
2.011.07b     ghr̥taścútaṃ svārám asvārṣṭām
2.011.07c     ví samanā́ bhū́mir aprathiṣṭa
2.011.07d     áraṃsta párvataś cit sariṣyán

2.011.08a     ní párvataḥ sādi áprayuchan
2.011.08b     sám mātŕ̥bhir vāvaśānó akrān
2.011.08c     dūré pāré vā́ṇīṃ vardháyanta
2.011.08d     índreṣitāṃ dhamánim paprathan ní

2.011.09a     índro mahā́ṃ síndhum āśáyānam
2.011.09b     māyāvínaṃ vr̥trám asphuran níḥ
2.011.09c     árejetāṃ ródasī bhiyāné
2.011.09d     kánikradato vŕ̥ṣṇo asya vájrāt

2.011.10a     ároravīd vŕ̥ṣṇo asya vájro
2.011.10b     ámānuṣaṃ yán mā́nuṣo nijū́rvāt
2.011.10c     ní māyíno dānavásya māyā́
2.011.10d     ápādayat papivā́n sutásya

2.011.11a     píbā-pibéd indra śūra sómam
2.011.11b     mándantu tvā mandínaḥ sutā́saḥ
2.011.11c     pr̥ṇántas te kukṣī́ vardhayantu
2.011.11d     itthā́ sutáḥ paurá índram āva

2.011.12a     tuvé indra ápi abhūma víprā
2.011.12b     dhíyaṃ vanema r̥tayā́ sápantaḥ
2.011.12c     avasyávo dhīmahi práśastiṃ
2.011.12d     sadyás te rāyó dāváne siyāma

2.011.13a     siyā́ma té ta indra yé ta ūtī́
2.011.13b     avasyáva ū́rjaṃ vardháyantaḥ
2.011.13c     śuṣmíntamaṃ yáṃ cākánāma deva
2.011.13d     asmé rayíṃ rāsi vīrávantam

2.011.14a     ́si kṣáyaṃ rā́si mitrám asmé
2.011.14b     ́si śárdha indra mā́rutaṃ naḥ
2.011.14c     sajóṣaso yé ca mandasānā́
2.011.14d     prá vāyávaḥ pānti ágraṇītim

2.011.15a     vyántu ín nú yéṣu mandasānás
2.011.15b     tr̥pát sómam pāhi drahyád indra
2.011.15c     asmā́n sú pŕ̥tsu ā́ tarutra
2.011.15d     ávardhayo dyā́m br̥hádbhir arkaíḥ

2.011.16a     br̥hánta ín nú yé te tarutra
2.011.16b     ukthébhir vā sumnám āvívāsān
2.011.16c     str̥ṇānā́so barhíḥ pastíyāvat
2.011.16d     tuvótā íd indra vā́jam agman

2.011.17a     ugréṣu ín nú śūra mandasānás
2.011.17b     tríkadrukeṣu pāhi sómam indra
2.011.17c     pradódhuvac chmáśruṣu priṇānó°
2.011.17d     yāhí háribhyāṃ sutásya pītím

2.011.18a     dhiṣvā́ śávaḥ śūra yéna vr̥trám
2.011.18b     avā́bhinad dā́num aurṇavābhám
2.011.18c     ápāvr̥ṇor jyótir ā́riyāya
2.011.18d     ní savyatáḥ sādi dásyur indra

2.011.19a     sánema yé ta ūtíbhis táranto
2.011.19b     víśvā spŕ̥dha ā́riyeṇa dásyūn
2.011.19c     asmábhyaṃ tát tvāṣṭráṃ viśvárūpam
2.011.19d     árandhayaḥ sākhiyásya tritā́ya

2.011.20a     asyá svānásya° mandínas tritásya
2.011.20b     ní árbudaṃ vāvr̥dhānó astaḥ
2.011.20c     ávartayat sū́riyo ná cakrám
2.011.20d     bhinád valám índro áṅgirasvān

2.011.21a     nūnáṃ sā́ te práti váraṃ jaritré
2.011.21b     duhīyád indra dákṣiṇā maghónī
2.011.21c     śíkṣā stotŕ̥bhyo mā́ti dhag bhágo no
2.011.21d     br̥hád vadema vidáthe suvī́rāḥ

12
2.012.01a     yó jātá evá prathamó mánasvān
2.012.01b     devó devā́n krátunā paryábhūṣat
2.012.01c     yásya śúṣmād ródasī ábhyasetāṃ
2.012.01d     nr̥mṇásya mahnā́ sá janāsa índraḥ

2.012.02a     yáḥ pr̥thivī́ṃ vyáthamānām ádr̥ṃhad
2.012.02b     yáḥ párvatān prákupitām̐ áramṇāt
2.012.02c     yó antárikṣaṃ vimamé várīyo
2.012.02d     yó dyā́m ástabhnāt sá janāsa índraḥ

2.012.03a     yó hatvā́him áriṇāt saptá síndhūn
2.012.03b     yó gā́ udā́jad apadhā́ valásya
2.012.03c     yó áśmanor antár agníṃ jajā́na
2.012.03d     saṃvŕ̥k samátsu sá janāsa índraḥ

2.012.04a     yénemā́ víśvā cyávanā kr̥tā́ni
2.012.04b     yó dā́saṃ várṇam ádharaṃ gúhā́kaḥ
2.012.04c     śvaghnī́va yó jigīvā́m̐ lakṣám ā́dad
2.012.04d     aryáḥ puṣṭā́ni sá janāsa índraḥ

2.012.05a     yáṃ smā pr̥chánti kúha séti ghorám
2.012.05b     utém āhur naíṣó astī́ti enam
2.012.05c     só aryáḥ puṣṭī́r víja 'vā́° mināti
2.012.05d     śrád asmai dhatta sá janāsa índraḥ

2.012.06a     yó radhrásya coditā́ yáḥ kr̥śásya
2.012.06b     yó brahmáṇo nā́dhamānasya kīréḥ
2.012.06c     yuktágrāvṇo yó avitā́ suśipráḥ
2.012.06d     sutásomasya sá janāsa índraḥ

2.012.07a     yásyā́śvāsaḥ pradíśi yásya gā́vo
2.012.07b     yásya grā́mā yásya víśve ráthāsaḥ
2.012.07c     yáḥ sū́riyaṃ yá uṣásaṃ jajā́na
2.012.07d     yó apā́ṃ netā́ sá janāsa índraḥ

2.012.08a     yáṃ krándasī saṃyatī́ vihváyete
2.012.08b     páre ávara ubháyā amítrāḥ
2.012.08c     samānáṃ cid rátham ātasthivā́ṃsā
2.012.08d     ́nā havete sá janāsa índraḥ

2.012.09a     yásmān ná rté vijáyante jánāso
2.012.09b     yáṃ yúdhyamānā ávase hávante
2.012.09c     yó víśvasya pratimā́nam babhū́va
2.012.09d     yó acyutacyút sá janāsa índraḥ

2.012.10a     yáḥ śáśvato máhi éno dádhānān
2.012.10b     ámanyamānāñ cháruvā jaghā́na
2.012.10c     yáḥ śárdhate nā́nudádāti śr̥dhyā́
2.012.10d     yó dásyor hantā́ sá janāsa índraḥ

2.012.11a     yáḥ śámbaram párvateṣu kṣiyántaṃ
2.012.11b     catvāriṃśyā́ṃ śarádi anvávindat
2.012.11c     ojāyámānaṃ yó áhiṃ jaghā́na
2.012.11d     ́nuṃ śáyānaṃ sá janāsa índraḥ

2.012.12a     yáḥ saptáraśmir vr̥ṣabhás túviṣmān
2.012.12b     avā́sr̥jat sártave saptá síndhūn
2.012.12c     yó rauhiṇám ásphurad vájrabāhur
2.012.12d     dyā́m āróhantaṃ sá janāsa índraḥ

2.012.13a     dyā́vā cid asmai pr̥thivī́ namete
2.012.13b     śúṣmāc cid asya párvatā bhayante
2.012.13c     yáḥ somapā́ nicitó vájrabāhur
2.012.13d     yó vájrahastaḥ sá janāsa índraḥ

2.012.14a     yáḥ sunvántam ávati yáḥ pácantaṃ
2.012.14b     yáḥ śáṃsantaṃ yáḥ śaśamānám ūtī́
2.012.14c     yásya bráhma várdhanaṃ yásya sómo
2.012.14d     yásyedáṃ rā́dhaḥ sá janāsa índraḥ

2.012.15a     yáḥ sunvaté pácate dudhrá ā́ cid
2.012.15b     ́jaṃ dárdarṣi sá kílāsi satyáḥ
2.012.15c     vayáṃ ta indra viśváha priyā́saḥ
2.012.15d     suvī́rāso vidátham ā́ vadema

13
2.013.01a     r̥túr jánitrī tásyā apás pári
2.013.01b     makṣū́ jātá ā́viśad yā́su várdhate
2.013.01c     tád āhanā́ abhavat pipyúṣī páyo
2.013.01d     aṃśóḥ pīyū́ṣam prathamáṃ tád ukthíyam

2.013.02a     sadhrī́m ā́ yanti pári bíbhratīḥ páyo
2.013.02b     viśvápsniyāya prá bharanta bhójanam
2.013.02c     samānó ádhvā pravátām anuṣyáde
2.013.02d     yás tā́kr̥ṇoḥ prathamáṃ sā́si ukthíyaḥ

2.013.03a     ánu éko vadati yád dádāti tád
2.013.03b     rūpā́ minán tádapā éka īyate
2.013.03c     víśvā ékasya vinúdas titikṣate
2.013.03d     yás tā́kr̥ṇoḥ prathamáṃ sā́si ukthíyaḥ

2.013.04a     prajā́bhyaḥ puṣṭíṃ vibhájanta āsate
2.013.04b     rayíṃ 'va° pr̥ṣṭhám prabhávantam āyaté
2.013.04c     ásinvan dáṃṣṭraiḥ pitúr atti bhójanaṃ
2.013.04d     yás tā́kr̥ṇoḥ prathamáṃ sā́si ukthíyaḥ

2.013.05a     ádhākr̥ṇoḥ pr̥thivī́ṃ saṃdŕ̥śe divé
2.013.05b     yó dhautīnā́m ahihann ā́riṇak patháḥ
2.013.05c     táṃ tvā stómebhir udábhir ná vājínaṃ
2.013.05d     deváṃ devā́ ajanan sā́si ukthíyaḥ

2.013.06a     yó bhójanaṃ ca dáyase ca várdhanam
2.013.06b     ārdrā́d ā́ śúṣkam mádhumad dudóhitha
2.013.06c     sá śevadhíṃ ní dadhiṣe vivásvati
2.013.06d     víśvasyaíka īśiṣe sā́si ukthíyaḥ

2.013.07a     yáḥ puṣpíṇīś ca prasúvaś ca dhármaṇā
2.013.07b     ádhi dā́ne ví avánīr ádhārayaḥ
2.013.07c     yáś cā́samā ájano didyúto divá
2.013.07d     urúr ūrvā́m̐ abhítaḥ sā́si ukthíyaḥ

2.013.08a     yó nārmaráṃ sahávasuṃ níhantave
2.013.08b     pr̥kṣā́ya ca dāsáveśāya cā́vahaḥ
2.013.08c     ūrjáyantyā ápariviṣṭam āsíyam
2.013.08d     utaívā́dyá purukr̥t sā́si ukthíyaḥ

2.013.09a     śatáṃ vā yásya dáśa sākám ā́diya
2.013.09b     ékasya śruṣṭaú yád dha codám ā́vitha
2.013.09c     arajjaú dásyūn sám unab dabhī́taye
2.013.09d     suprāvíyo abhavaḥ sā́si ukthíyaḥ

2.013.10a     víśvéd ánu rodhanā́ asya paúṃsiyaṃ
2.013.10b     dadúr asmai dadhiré kr̥tnáve dhánam
2.013.10c     ṣáḷ astabhnā viṣṭíraḥ páñca saṃdŕ̥śaḥ
2.013.10d     pári paró abhavaḥ sā́si ukthíyaḥ

2.013.11a     supravācanáṃ táva vīra vīríyaṃ
2.013.11b     yád ékena krátunā vindáse vásu
2.013.11c     jātū́ṣṭhirasya prá váyaḥ sáhasvato
2.013.11d     ́ cakártha séndra víśvāsi ukthíyaḥ

2.013.12a     áramayaḥ sárapasas tárāya káṃ
2.013.12b     turvī́taye ca vayíyāya ca srutím
2.013.12c     nīcā́ sántam úd anayaḥ parāvŕ̥jam
2.013.12d     prā́ndháṃ śroṇáṃ śraváyan sā́si ukthíyaḥ

2.013.13a     asmábhyaṃ tád vaso dānā́ya rā́dhaḥ
2.013.13b     sám arthayasva bahú te vasavyàm
2.013.13c     índra yác citráṃ śravasyā́ ánu dyū́n
2.013.13d     br̥hád vadema vidáthe suvī́rāḥ

14
2.014.01a     ádhvaryavo bháraténdrāya sómam
2.014.01b     ā́matrebhiḥ siñcatā mádyam ándhaḥ
2.014.01c     kāmī́ hí vīráḥ sádam asya pītíṃ
2.014.01d     juhóta vŕ̥ṣṇe tád íd eśá vaṣṭi

2.014.02a     ádhvaryavo yó apó vavrivā́ṃsaṃ
2.014.02b     vr̥tráṃ jaghā́na aśányeva vr̥kṣám
2.014.02c     tásmā etám bharata tadvaśā́yam̐
2.014.02d     eṣá índro arhati pītím asya

2.014.03a     ádhvaryavo yó dŕ̥bhīkaṃ jaghā́na
2.014.03b     yó gā́ udā́jad ápa hí valáṃ váḥ
2.014.03c     tásmā etám antárikṣe ná vā́tam
2.014.03d     índraṃ sómair órṇuta jū́r ná vástraiḥ

2.014.04a     ádhvaryavo yá úraṇaṃ jaghā́na
2.014.04b     náva cakhvā́ṃsaṃ navatíṃ ca bāhū́n
2.014.04c     yó árbudam áva nīcā́ babādhé
2.014.04d     tám índraṃ sómasya bhr̥thé hinota

2.014.05a     ádhvaryavo yáḥ sú áśnaṃ jaghā́na
2.014.05b     yáḥ śúṣṇam · aśúṣaṃ yó víaṃsam
2.014.05c     yáḥ pípruṃ · námuciṃ yó rudhikrā́
2.014.05d     tásmā índrāya ándhaso juhota

2.014.06a     ádhvaryavo yáḥ śatáṃ śámbarasya
2.014.06b     púro bibhéda áśmaneva pūrvī́
2.014.06c     yó varcínaḥ śatám índraḥ sahásram
2.014.06d     apā́vapad bháratā sómam asmai

2.014.07a     ádhvaryavo yáḥ śatám ā́ sahásram
2.014.07b     bhū́myā upásthe ávapaj jaghanvā́n
2.014.07c     kútsasyāyór atithigvásya vīrā́n
2.014.07d     ní ā́vr̥ṇag bháratā sómam asmai

2.014.08a     ádhvaryavo yán naraḥ kāmáyādhve
2.014.08b     śruṣṭī́ váhanto naśathā tád índre
2.014.08c     gábhastipūtam bharata śrutā́ya
2.014.08d     índrāya sómaṃ yajyavo juhota

2.014.09a     ádhvaryavaḥ kártanā śruṣṭím asmai
2.014.09b     váne nípūtaṃ vána ún nayadhvam
2.014.09c     juṣāṇó hástyam abhí vāvaśe va
2.014.09d     índrāya sómam madiráṃ juhota

2.014.10a     ádhvaryavaḥ páyasódhar yáthā góḥ
2.014.10b     sómebhir īm pr̥ṇatā bhojám índram
2.014.10c     védāhám asya níbhr̥tam ma etád
2.014.10d     dítsantam bhū́yo yajatáś ciketa

2.014.11a     ádhvaryavo yó diviyásya vásvo
2.014.11b     yáḥ pā́rthivasya kṣámiyasya rā́
2.014.11c     tám ū́rdaraṃ ná pr̥ṇatā yávena
2.014.11d     índraṃ sómebhis tád ápo vo astu

2.014.12a     asmábhyaṃ tád vaso dānā́ya rā́dhaḥ
2.014.12b     sám arthayasva bahú te vasavyàm
2.014.12c     índra yác citráṃ śravasyā́ ánu dyū́n
2.014.12d     br̥hád vadema vidáthe suvī́rāḥ

15
2.015.01a     prá ghā nú asya maható mahā́ni
2.015.01b     satyā́ satyásya káraṇāni vocam
2.015.01c     tríkadrukeṣu apibat sutásya
2.015.01d     asyá máde áhim índro jaghāna

2.015.02a     avaṃśé dyā́m astabhāyad br̥hántam
2.015.02b     ā́ ródasī apr̥ṇad antárikṣam
2.015.02c     sá dhārayat pr̥thivī́m papráthac ca
2.015.02d     sómasya tā́ máda índraś cakāra

2.015.03a     sádmeva prā́co ví mimāya mā́nair
2.015.03b     vájreṇa khā́ni atr̥ṇan nadī́nām
2.015.03c     vŕ̥thāsr̥jat pathíbhir dīrghayāthaíḥ
2.015.03d     sómasya tā́ máda índraś cakāra

2.015.04a     sá pravoḷhr̥̄́n parigátyā dabhī́ter
2.015.04b     víśvam adhāg ā́yudham iddhé agnaú
2.015.04c     sáṃ góbhir áśvair asr̥jad ráthebhiḥ
2.015.04d     sómasya tā́ máda índraś cakāra

2.015.05a     sá īm mahī́ṃ dhúnim étor aramṇāt
2.015.05b     só asnātr̥̄́n apārayat suastí
2.015.05c     tá utsnā́ya rayím abhí prá tasthuḥ
2.015.05d     sómasya tā́ máda índraś cakāra

2.015.06a     sódañcaṃ síndhum ariṇān mahitvā́
2.015.06b     vájreṇā́na uṣásaḥ sám pipeṣa
2.015.06c     ajaváso javínībhir vivr̥ścán
2.015.06d     sómasya tā́ máda índraś cakāra

2.015.07a     sá vidvā́m̐ · apagoháṃ kanī́nām
2.015.07b     āvír bhávann úd atiṣṭhat parāvŕ̥k
2.015.07c     práti śroṇá sthād ví anág acaṣṭa
2.015.07d     sómasya tā́ máda índraś cakāra

2.015.08a     bhinád valám áṅgirobhir gr̥ṇānó
2.015.08b     ví párvatasya dr̥ṃhitā́ni airat
2.015.08c     riṇág ródhāṃsi kr̥trímāṇi eṣāṃ
2.015.08d     sómasya tā́ máda índraś cakāra

2.015.09a     svápnenābhyúpyā cúmuriṃ dhúniṃ ca
2.015.09b     jaghántha dásyum prá dabhī́tim āvaḥ
2.015.09c     rambhī́ cid átra vivide híraṇyaṃ
2.015.09d     sómasya tā́ máda índraś cakāra

2.015.10a     nūnáṃ sā́ te práti váraṃ jaritré
2.015.10b     duhīyád indra dákṣiṇā maghónī
2.015.10c     śíkṣā stotŕ̥bhyo mā́ti dhag bhágo no
2.015.10d     br̥hád vadema vidáthe suvī́rāḥ

16
2.016.01a     prá vaḥ satā́ṃ jyéṣṭhatamāya suṣṭutím
2.016.01b     agnā́v iva samidhāné havír bhare
2.016.01c     índram ajuryáṃ jaráyantam ukṣitáṃ
2.016.01d     sanā́d yúvānam ávase havāmahe

2.016.02a     yásmād índrād br̥hatáḥ kíṃ caném r̥té
2.016.02b     víśvāni asmin sámbhr̥tā́dhi vīríyā
2.016.02c     jaṭháre sómaṃ tanúvī sáho máho
2.016.02d     háste vájram bhárati śīrṣáṇi krátum

2.016.03a     ná kṣoṇī́bhyām paribhúve ta indriyáṃ
2.016.03b     ná samudraíḥ párvatair indra te ráthaḥ
2.016.03c     ná te vájram ánu aśnoti káś caná
2.016.03d     yád āśúbhiḥ pátasi yójanā purú

2.016.04a     víśve hí asmai yajatā́ya dhr̥ṣṇáve
2.016.04b     krátum bháranti vr̥ṣabhā́ya sáścate
2.016.04c     vŕ̥ṣā yajasva havíṣā vidúṣṭaraḥ
2.016.04d     píbendra sómaṃ vr̥ṣabhéṇa bhānúnā

2.016.05a     vŕ̥ṣṇaḥ kóśaḥ pavate mádhva ūrmír
2.016.05b     vr̥ṣabhā́nnāya vr̥ṣabhā́ya pā́tave
2.016.05c     vŕ̥ṣaṇādhvaryū́ vr̥ṣabhā́so ádrayo
2.016.05d     vŕ̥ṣaṇaṃ sómaṃ vr̥ṣabhā́ya suṣvati

2.016.06a     vŕ̥ṣā te vájra utá te vŕ̥ṣā rátho
2.016.06b     vŕ̥ṣaṇā hárī vr̥ṣabhā́ṇi ā́yudhā
2.016.06c     vŕ̥ṣṇo mádasya vŕ̥ṣabha tvám īśiṣa
2.016.06d     índra sómasya vr̥ṣabhásya tr̥pṇuhi

2.016.07a     prá te nā́vaṃ ná sámane vacasyúvam
2.016.07b     bráhmaṇā yāmi sávaneṣu dā́dhr̥ṣiḥ
2.016.07c     kuvín no asyá vácaso nibódhiṣad
2.016.07d     índram útsaṃ ná vásunaḥ sicāmahe

2.016.08a     purā́ sambādhā́d abhí ā́ vavr̥tsva no
2.016.08b     dhenúr ná vatsáṃ yávasasya pipyúṣī
2.016.08c     sakŕ̥t sú te sumatíbhiḥ śatakrato
2.016.08d     sám pátnībhir ná vŕ̥ṣaṇo nasīmahi

2.016.09a     nūnáṃ sā́ te práti váraṃ jaritré
2.016.09b     duhīyád indra dákṣiṇā maghónī
2.016.09c     śíkṣā stotŕ̥bhyo mā́ti dhag bhágo no
2.016.09d     br̥hád vadema vidáthe suvī́rāḥ

17
2.017.01a     tád asmai návyam aṅgirasvád arcata
2.017.01b     śúṣmā yád asya pratnáthā udī́rate
2.017.01c     víśvā yád gotrā́ sáhasā párīvr̥tā
2.017.01d     máde sómasya dr̥ṃhitā́ni aírayat

2.017.02a     sá bhūtu yó ha prathamā́ya dhā́yasa
2.017.02b     ójo mímāno mahimā́nam ā́tirat
2.017.02c     śū́ro yó yutsú tanúvam parivyáta
2.017.02d     śīrṣáṇi dyā́m mahinā́ práty amuñcata

2.017.03a     ádhākr̥ṇoḥ prathamáṃ vīríyam mahád
2.017.03b     yád asyā́gre bráhmaṇā śúṣmam aírayaḥ
2.017.03c     ratheṣṭhéna háriaśvena vícyutāḥ
2.017.03d     prá jīráyaḥ sisrate sadhríak pŕ̥thak

2.017.04a     ádhā yó víśvā bhúvanābhí majmánā
2.017.04b     īśānakŕ̥t právayā abhy ávardhata
2.017.04c     ā́d ródasī jyótiṣā váhnir ā́tanot
2.017.04d     ́vyan támāṃsi dúdhitā sám avyayat

2.017.05a     sá prācī́nān párvatān dr̥ṃhad ójasā
2.017.05b     adharācī́nam akr̥ṇod apā́m ápaḥ
2.017.05c     ádhārayat pr̥thivī́ṃ viśvádhāyasam
2.017.05d     ástabhnān māyáyā diyā́m avasrásaḥ

2.017.06a     ́smā áram bāhúbhyāṃ yám pitā́kr̥ṇod
2.017.06b     víśvasmād ā́ janúṣo védasas pári
2.017.06c     yénā pr̥thivyā́ṃ ní kríviṃ śayádhyai
2.017.06d     vájreṇa hatvī́ ávr̥ṇak tuviṣváṇiḥ

2.017.07a     amājū́r iva pitaróḥ+ sácā satī́
2.017.07b     samānā́d ā́ sádasas tvā́m iye bhágam
2.017.07c     kr̥dhí praketám úpa māsi ā́ bhara
2.017.07d     daddhí bhāgáṃ tanúvo yéna māmáhaḥ

2.017.08a     bhojáṃ tuvā́m indra vayáṃ huvema
2.017.08b     dadíṣ ṭuvám indra ápāṃsi vā́jān
2.017.08c     aviḍḍhí indra citráyā na ūtī́
2.017.08d     kr̥dhí vŕ̥ṣann indara+ vásyaso naḥ

2.017.09a     nūnáṃ sā́ te práti váraṃ jaritré
2.017.09b     duhīyád indra dákṣiṇā maghónī
2.017.09c     śíkṣā stotŕ̥bhyo mā́ti dhag bhágo no
2.017.09d     br̥hád vadema vidáthe suvī́rāḥ

18
2.018.01a     prātā́ rátho · návo yoji sásniś
2.018.01b     cáturyugas trikaśáḥ saptáraśmiḥ
2.018.01c     dáśāritro manuṣíyaḥ suvarṣā́
2.018.01d     sá iṣṭíbhir matíbhī ráṃhiyo bhūt

2.018.02a     ́smā áram prathamáṃ sá dvitī́yam
2.018.02b     utó tr̥tī́yam mánuṣaḥ sá hótā
2.018.02c     anyásyā gárbham anyá ū jananta
2.018.02d     só anyébhiḥ sacate jényo vŕ̥ṣā

2.018.03a     hárī nú kaṃ rátha índrasya yojam
2.018.03b     āyaí sūkténa vácasā návena
2.018.03c     mó ṣú tvā́m átra bahávo hí víprā
2.018.03d     ní rīraman yájamānāso anyé

2.018.04a     ā́ duvā́bhyāṃ háribhyām indra yāhi
2.018.04b     ā́ catúrbhir ā́ ṣaḍbhír hūyámānaḥ
2.018.04c     ā́ aṣṭābhír daśábhiḥ somapéyam
2.018.04d     ayáṃ sutáḥ sumakha mā́ mŕ̥dhas kaḥ

2.018.05a     ā́ viṃśatyā́ triṃśátā yāhi arvā́
2.018.05b     ā́ catvāriṃśátā háribhir yujānáḥ
2.018.05c     ā́ pañcāśátā suráthebhir indra
2.018.05d     ā́ ṣaṣṭiyā́ saptatyā́ somapéyam

2.018.06a     ā́ aśītyā́ navatyā́ yāhi arvā́
2.018.06b     ā́ śaténa háribhir uhyámānaḥ
2.018.06c     ayáṃ hí te śunáhotreṣu sóma
2.018.06d     índra tvāyā́ páriṣikto mádāya

2.018.07a     máma bráhma indara+ yāhi áchā
2.018.07b     víśvā hárī dhurí dhiṣvā ráthasya
2.018.07c     purutrā́ hí viháviyo babhū́tha
2.018.07d     asmíñ chūra sávane mādayasva

2.018.08a     ná ma índreṇa sakhiyáṃ ví yoṣad
2.018.08b     asmábhyam asya dákṣiṇā duhīta
2.018.08c     úpa jyáyiṣṭhe+ várūthe gábhastau
2.018.08d     prāyé-prāye jigīvā́ṃsaḥ siyāma

2.018.09a     nūnáṃ sā́ te práti váraṃ jaritré
2.018.09b     duhīyád indra dákṣiṇā maghónī
2.018.09c     śíkṣā stotŕ̥bhyo mā́ti dhag bhágo no
2.018.09d     br̥hád vadema vidáthe suvī́rāḥ

19
2.019.01a     ápāyi asya ándhaso mádāya
2.019.01b     mánīṣiṇaḥ suvānásya práyasaḥ
2.019.01c     yásminn índraḥ pradívi vāvr̥dhāná
2.019.01d     óko dadhé brahmaṇyántaś ca náraḥ

2.019.02a     asyá mandānó mádhvo vájrahasto
2.019.02b     áhim índro arṇovŕ̥taṃ ví vr̥ścat
2.019.02c     prá yád váyo ná svásarāṇi áchā
2.019.02d     práyāṃsi ca nadī́nāṃ cákramanta

2.019.03a     sá mā́hina índaro+ árṇo apā́m
2.019.03b     prá airayad ahihā́chā samudrám
2.019.03c     ájanayat sū́riyaṃ vidád gā́
2.019.03d     aktúnā áhnāṃ vayúnāni sādhat

2.019.04a     só apratī́ni mánave purū́ṇi
2.019.04b     índro dāśad dāśúṣe hánti vr̥trám
2.019.04c     sadyó yó nŕ̥bhyo atasā́yiyo bhū́t
2.019.04d     paspr̥dhānébhyaḥ sū́riyasya sātaú

2.019.05a     sá sunvatá índaraḥ+́ryam
2.019.05b     ā́ devó riṇaṅ mártiyāya stavā́n
2.019.05c     ā́ yád rayíṃ guhádavadyam asmai
2.019.05d     bhárad áṃśaṃ ná étaśo daśasyán

2.019.06a     sá randhayat sadívaḥ sā́rathaye
2.019.06b     śúṣṇam aśúṣaṃ kúyavaṃ kútsāya
2.019.06c     dívodāsāya navatíṃ ca náva
2.019.06d     índraḥ púro ví airac chámbarasya

2.019.07a     evā́ ta indra ucátham ahema
2.019.07b     śravasyā́ ná tmánā vājáyantaḥ
2.019.07c     aśyā́ma tát sā́ptam āśuṣāṇā́
2.019.07d     nanámo vádhar ádevasya pīyóḥ

2.019.08a     evā́ te gr̥tsamadā́ḥ śūra mánma
2.019.08b     avasyávo ná vayúnāni takṣuḥ
2.019.08c     brahmaṇyánta indara+ te návīya
2.019.08d     íṣam ū́rjaṃ sukṣitíṃ sumnám aśyuḥ

2.019.09a     nūnáṃ sā́ te práti váraṃ jaritré
2.019.09b     duhīyád indra dákṣiṇā maghónī
2.019.09c     śíkṣā stotŕ̥bhyo mā́ti dhag bhágo no
2.019.09d     br̥hád vadema vidáthe suvī́rāḥ

20
2.020.01a     vayáṃ te váya indra viddhí ṣú ṇaḥ
2.020.01b     prá bharāmahe vājayúr ná rátham
2.020.01c     vipanyávo dī́dhiyato manīṣā́
2.020.01d     sumnám íyakṣantas tuvā́vato nr̥̄́n

2.020.02a     tuváṃ na indara+ tuvā́bhir ūtī́
2.020.02b     tuvāyató abhiṣṭipā́si jánān
2.020.02c     tuvám inó dãśúṣo varūtā́
2.020.02d     itthā́ādhīr abhí yó nákṣati tvā

2.020.03a     sá no yúvā índaro+ johū́traḥ
2.020.03b     sákhā śivó narā́m astu pātā́
2.020.03c     yáḥ śáṃsantaṃ yáḥ śaśamānám ūtī́
2.020.03d     pácantaṃ ca stuvántaṃ ca praṇéṣat

2.020.04a     tám u stuṣa índaraṃ+ táṃ gr̥ṇīṣe
2.020.04b     yásmin purā́ vāvr̥dhúḥ śāśadúś ca
2.020.04c     sá vásvaḥ kā́mam pīparad iyānó
2.020.04d     brahmaṇiyató nū́tanasya āyóḥ

2.020.05a     só áṅgirasām ucáthā jujuṣvā́n
2.020.05b     bráhmā tūtod índaro+ gātúm iṣṇán
2.020.05c     muṣṇánn uṣásaḥ sū́riyeṇa stavā́n
2.020.05d     áśnasya cic chiśnathat pūrviyā́ṇi

2.020.06a     sá ha śrutá índaro+́ma devá
2.020.06b     ūrdhvó bhuvan mánuṣe dasmátamaḥ
2.020.06c     áva priyám arśasānásya sāhvā́ñ
2.020.06d     chíro bharad dãsásya svadhā́vān

2.020.07a     sá vr̥trahā́ índaraḥ+ kr̥ṣṇáyonīḥ
2.020.07b     puraṃdaró dã́sīr airayad ví
2.020.07c     ájanayan mánave kṣā́m apáś ca
2.020.07d     satrā́ śáṃsaṃ yájamānasya tūtot

2.020.08a     tásmai tavasíyam ánu dāyi satrā́
2.020.08b     índrāya · devébhir árṇasātau
2.020.08c     práti yád asya vájram bāhuvór dhúr
2.020.08d     hatvī́ dásyūn púra ā́yasīr ní tārīt

2.020.09a     nūnáṃ sā́ te práti váraṃ jaritré
2.020.09b     duhīyád indra dákṣiṇā maghónī
2.020.09c     śíkṣā stotŕ̥bhyo mā́ti dhag bhágo no
2.020.09d     br̥hád vadema vidáthe suvī́rāḥ

21
2.021.01a     viśvajíte dhanajíte suvarjíte
2.021.01b     satrājíte nr̥jíta urvarājíte
2.021.01c     aśvajíte gojíte abjíte bhara
2.021.01d     índrāya sómaṃ yajatā́ya haryatám

2.021.02a     abhibhúve abhibhaṅgā́ya vanvate
2.021.02b     áṣāḷhāya sáhamānāya vedháse
2.021.02c     tuvigráye váhnaye duṣṭárītave
2.021.02d     satrāsā́he náma índrāya vocata

2.021.03a     satrāsāhó janabhakṣó janaṃsaháś
2.021.03b     cyávano yudhmó ánu jóṣam ukṣitáḥ
2.021.03c     vr̥taṃcayáḥ sáhurir vikṣú āritá
2.021.03d     índrasya vocam prá kr̥tā́ni vīríyā

2.021.04a     anānudó vr̥ṣabhó dódhato vadhó
2.021.04b     gambhīrá r̥ṣvó ásamaṣṭakāviyaḥ
2.021.04c     radhracodáḥ śnáthano vīḷitás pr̥thúr
2.021.04d     índraḥ suyajñá uṣásaḥ súvar janat

2.021.05a     yajṇéna gātúm aptúro vividrire
2.021.05b     dhíyo hinvānā́ uśíjo manīṣíṇaḥ
2.021.05c     abhisvárā niṣádā gā́ avasyáva
2.021.05d     índre hinvānā́ dráviṇāni āśata

2.021.06a     índra śréṣṭhāni dráviṇāni dhehi
2.021.06b     cíttiṃ dákṣasya subhagatvám asmé
2.021.06c     póṣaṃ rayīṇā́m áriṣṭiṃ tanū́nāṃ
2.021.06d     svādmā́naṃ vācáḥ sudinatvám áhnām

22
2.022.01a     tríkadrukeṣu mahiṣó yávāśiraṃ
2.022.01b     tuviśúṣmas
2.022.01c     tr̥pát sómam apibad víṣṇunā sutáṃ
2.022.01d     yáthā́vaśat
2.022.01e     sá īm mamāda máhi kárma kártave
2.022.01f     mahā́m urúṃ
2.022.01g     saínaṃ saścad devó deváṃ
2.022.01h     satyám índraṃ satyá índuḥ

2.022.02a     ádha tvíṣīmām̐ abhí ójasā kríviṃ
2.022.02b     yudhā́bhavad
2.022.02c     ā́ ródasī apr̥ṇad asya majmánā
2.022.02d     prá vāvr̥dhe
2.022.02e     ádhattānyáṃ jaṭháre prém aricyata
2.022.02f     saínaṃ saścad devó deváṃ
2.022.02g     satyám índraṃ satyá índuḥ

2.022.03a     sākáṃ jātáḥ krátunā sākám ójasā
2.022.03b     vavakṣitha
2.022.03c     sākáṃ vr̥ddhó vīríyaiḥ sāsahír mŕ̥dho
2.022.03d     vícarṣaṇiḥ
2.022.03e     ́tā rā́dha stuvaté kā́miyaṃ vásu
2.022.03f     saínaṃ saścad devó deváṃ
2.022.03g     satyám índraṃ satyá índuḥ

2.022.04a     táva tyán náriyaṃ nr̥to
2.022.04b     ápa indra prathamám pūrviyáṃ diví
2.022.04c     pravā́ciyaṃ kr̥tám
2.022.04d     yád devásya śávasā prā́riṇā ásuṃ
2.022.04e     riṇánn apáḥ
2.022.04f     bhúvad víśvam abhí ā́devam ójasā
2.022.04g     vidā́d ū́rjaṃ śatákratur
2.022.04h     vidā́d íṣam

23
2.023.01a     gaṇā́nāṃ tvā gaṇápatiṃ havāmahe
2.023.01b     kavíṃ kavīnā́m upamáśravastamam
2.023.01c     jyeṣṭharā́jam bráhmaṇām brahmaṇas pata
2.023.01d     ā́ naḥ śr̥ṇvánn ūtíbhiḥ sīda sā́danam

2.023.02a     devā́ś cit te asuriya prácetaso
2.023.02b     bŕ̥haspate yajñíyam bhāgám ānaśuḥ
2.023.02c     usrā́ iva sū́riyo jyótiṣā mahó
2.023.02d     víśveṣām íj janitā́ bráhmaṇām asi

2.023.03a     ā́ vibā́dhyā parirā́pas támāṃsi ca
2.023.03b     jyótiṣmantaṃ rátham r̥tásya tiṣṭhasi
2.023.03c     bŕ̥haspate bhīmám amitradámbhanaṃ
2.023.03d     rakṣoháṇaṃ gotrabhídaṃ suvarvídam

2.023.04a     sunītíbhir nayasi trā́yase jánaṃ
2.023.04b     yás túbhyaṃ dā́śān ná tám áṃho aśnavat
2.023.04c     brahmadvíṣas tápano manyumī́r asi
2.023.04d     bŕ̥haspate máhi tát te mahitvanám

2.023.05a     ná tám áṃho ná duritáṃ kútaś caná
2.023.05b     ́rātayas titirur ná dvayāvínaḥ
2.023.05c     víśvā íd asmād dhvaráso ví bādhase
2.023.05d     yáṃ sugopā́ rákṣasi brahmaṇas pate

2.023.06a     tuváṃ no gopā́ḥ pathikŕ̥d vicakṣaṇás
2.023.06b     táva vratā́ya matíbhir jarāmahe
2.023.06c     bŕ̥haspate yó no abhí hváro dadhé
2.023.06d     svā́ tám marmartu duchúnā hárasvatī

2.023.07a     utá vā yó no marcáyād ánāgaso
2.023.07b     arātīvā́ mártiaḥ° sānukó vŕ̥kaḥ
2.023.07c     bŕ̥haspate ápa táṃ vartayā patháḥ
2.023.07d     sugáṃ no asyaí devávītaye kr̥dhi

2.023.08a     trātā́raṃ tvā tanū́nãṃ havāmahe
2.023.08b     ávaspartar adhivaktā́ram asmayúm
2.023.08c     bŕ̥haspate devanído ní barhaya
2.023.08d     ́ durévā úttaraṃ sumnám ún naśan

2.023.09a     tváyā vayáṃ suvŕ̥dhā brahmaṇas pate
2.023.09b     spārhā́ vásu manuṣiyā́ dadīmahi
2.023.09c     ́ no dūré taḷíto yā́ árātayo
2.023.09d     abhí sánti jambháyā tā́ anapnásaḥ

2.023.10a     tváyā vayám uttamáṃ dhīmahe váyo
2.023.10b     bŕ̥haspate pápriṇā sásninā yujā́
2.023.10c     ́ no duḥśáṃso abhidipsúr īśata
2.023.10d     prá suśáṃsā matíbhis tāriṣīmahi

2.023.11a     anānudó vr̥ṣabhó jágmir āhaváṃ
2.023.11b     níṣṭaptā śátrum pŕ̥tanāsu sāsahíḥ
2.023.11c     ási satyá r̥ṇayā́ brahmaṇas pata
2.023.11d     ugrásya cid damitā́ vīḷuharṣíṇaḥ

2.023.12a     ádevena mánasā yó riṣaṇyáti
2.023.12b     śāsā́m ugró mányamāno jíghāṃsati
2.023.12c     bŕ̥haspate mā́ práṇak tásya no vadhó
2.023.12d     ní karma manyúṃ durévasya śárdhataḥ

2.023.13a     bháreṣu hávyo námasopasádyo
2.023.13b     gántā vā́jeṣu sánitā dhánaṃ-dhanam
2.023.13c     víśvā íd aryó abhidipsúvo mŕ̥dho
2.023.13d     bŕ̥haspátir ví vavarhā ráthām̐ iva

2.023.14a     téjiṣṭhayā tapanī́ rakṣásas tapa
2.023.14b     yé tvā nidé dadhiré dr̥ṣṭávīriyam
2.023.14c     āvís tát kr̥ṣva yád ásat ta ukthíyam
2.023.14d     bŕ̥haspate ví parirā́po ardaya

2.023.15a     bŕ̥haspate áti yád aryó árhād
2.023.15b     dyumád vibhā́ti krátumaj jáneṣu
2.023.15c     yád dīdáyac chávasa rtaprajāta
2.023.15d     tád asmā́su dráviṇaṃ dhehi citrám

2.023.16a     ́ na stenébhyo yé abhí druhás padé
2.023.16b     nirāmíṇo ripávó 'nneṣu jāgr̥dhúḥ
2.023.16c     ā́ devā́nām óhate ví vráyo hr̥dí
2.023.16d     bŕ̥haspate ná paráḥ sā́mano viduḥ

2.023.17a     víśvebhyo hí tvā bhúvanebhiyas pári
2.023.17b     tváṣṭā́janat sā́manaḥ-sāmanaḥ kavíḥ
2.023.17c     sá r̥ṇacíd r̥ṇayā́ bráhmaṇas pátir
2.023.17d     druhó hantā́ mahá r̥tásya dhartári

2.023.18a     táva śriyé ví ajihīta párvato
2.023.18b     gávāṃ gotrám udásr̥jo yád aṅgiraḥ
2.023.18c     índreṇa yujā́ támasā párīvr̥tam
2.023.18d     bŕ̥haspate nír apā́m aubjo arṇavám

2.023.19a     bráhmaṇas pate tuvám asyá yantā́
2.023.19b     sūktásya bodhi tánayaṃ ca jinva
2.023.19c     víśvaṃ tád bhadráṃ yád ávanti devā́
2.023.19d     br̥hád vadema vidáthe suvī́rāḥ

24
2.024.01a     sémā́m aviḍḍhi prábhr̥tiṃ yá ī́śiṣe
2.024.01b     ayā́ vidhema návayā mahā́ girā́
2.024.01c     yáthā no mīḍhvā́n stávate sákhā táva
2.024.01d     bŕ̥haspate sī́ṣadhaḥ sótá no matím

2.024.02a     yó nántuvāni ánaman ní ójasā
2.024.02b     utā́dardar manyúnā śámbarāṇi ví
2.024.02c     prā́cyāvayad ácyutā bráhmaṇas pátir
2.024.02d     ā́́viśad vásumantaṃ ví párvatam

2.024.03a     tád devā́nāṃ devátamāya kártuvam
2.024.03b     áśrathnan dr̥̄ḷhā́+ ávradanta vīḷitā́
2.024.03c     úd gā́ ājad ábhinad bráhmaṇā valám
2.024.03d     ágūhat támo ví acakṣayat súvaḥ

2.024.04a     áśmāsiyam avatám bráhmaṇas pátir
2.024.04b     mádhudhāram abhí yám ójasā́tr̥ṇat
2.024.04c     tám evá víśve papire suvardŕ̥śo
2.024.04d     bahú sākáṃ sisicur útsam udríṇam

2.024.05a     sánā tā́́ cid bhúvanā bhávītuvā
2.024.05b     mādbhíḥ śarádbhir dúro varanta vaḥ
2.024.05c     áyatantā carato anyád-anyad íd
2.024.05d     ́ cakā́ra vayúnā bráhmaṇas pátiḥ

2.024.06a     abhinákṣanto abhí yé tám ānaśúr
2.024.06b     nidhím paṇīnā́m paramáṃ gúhā hitám
2.024.06c     té vidvā́ṃsaḥ praticákṣyā́nr̥tā púnar
2.024.06d     yáta u ā́yan tád úd īyur āvíśam

2.024.07a     r̥tā́vānaḥ praticákṣyā́nr̥tā púnar
2.024.07b     ā́ta ā́ tasthuḥ kaváyo mahás patháḥ
2.024.07c     té bāhúbhyāṃ dhamitám agním áśmani
2.024.07d     nákiḥ ṣó asti áraṇo jahúr hí tám

2.024.08a     r̥tájyena kṣipréṇa bráhmaṇas pátir
2.024.08b     yátra váṣṭi prá tád aśnoti dhánvanā
2.024.08c     tásya sādhvī́r íṣavo yā́bhir ásyati
2.024.08d     nr̥cákṣaso dŕ̥śáye kárṇayonayaḥ

2.024.09a     sá saṃnayáḥ sá vinayáḥ puróhitaḥ
2.024.09b     sá súṣṭutaḥ sá yudhí bráhmaṇas pátiḥ
2.024.09c     cākṣmó yád vā́jam bhárate matī́ dhánā
2.024.09d     ā́d ít sū́ryas tapati tapyatúr vŕ̥thā

2.024.10a     vibhú prabhú prathamám mehánāvato
2.024.10b     bŕ̥haspáteḥ suvidátrāṇi rā́dhiyā
2.024.10c     imā́ sātā́ni veniyásya vājíno
2.024.10d     yéna jánā ubháye bhuñjaté víśaḥ

2.024.11a     yó ávare vr̥jáne viśváthā vibhúr
2.024.11b     mahā́m u raṇváḥ śávasā vavákṣitha
2.024.11c     sá devó devā́n práti paprathe pr̥thú
2.024.11d     víśvéd u tā́ paribhū́r bráhmaṇas pátiḥ

2.024.12a     víśvaṃ satyám maghavānā yuvór íd
2.024.12b     ā́paś caná prá minanti vratáṃ vām
2.024.12c     áchendrābrahmaṇaspatī havír no
2.024.12d     ánnaṃ yújeva vājínā jigātam

2.024.13a     utā́śiṣṭhā ánu śr̥ṇvanti váhnayaḥ
2.024.13b     sabhéyo vípro bharate matī́ dhánā
2.024.13c     vīḷudvéṣā ánu váśa rṇám ādadíḥ
2.024.13d     sá ha vājī́ samithé bráhmaṇas pátiḥ

2.024.14a     bráhmaṇas páter abhavad yathāvaśáṃ
2.024.14b     satyó manyúr máhi kármā kariṣyatáḥ
2.024.14c     yó gā́ udā́jat sá divé ví cābhajan
2.024.14d     mahī́va rītíḥ śávasāsarat pŕ̥thak

2.024.15a     bráhmaṇas pate suyámasya viśváhā
2.024.15b     rāyáḥ siyāma rathíyo váyasvataḥ
2.024.15c     vīréṣu vīrā́m̐ úpa pr̥ndhi nas tuváṃ
2.024.15d     yád ī́śāno bráhmaṇā véṣi me hávam

2.024.16a     bráhmaṇas pate tuvám asyá yantā́
2.024.16b     sūktásya bodhi tánayaṃ ca jinva
2.024.16c     víśvaṃ tád bhadráṃ yád ávanti devā́
2.024.16d     br̥hád vadema vidáthe suvī́rāḥ

25
2.025.01a     índhāno agníṃ vanavad vanuṣyatáḥ
2.025.01b     kr̥tábrahmā śūśuvad rātáhavya ít
2.025.01c     jāténa jātám áti sá prá sarsr̥te
2.025.01d     yáṃ-yaṃ yújaṃ kr̥ṇuté bráhmaṇas pátiḥ

2.025.02a     vīrébhir vīrā́n vanavad vanuṣyató
2.025.02b     góbhī rayím paprathad bódhati tmánā
2.025.02c     tokáṃ ca tásya tánayaṃ ca vardhate
2.025.02d     yáṃ-yaṃ yújaṃ kr̥ṇuté bráhmaṇas pátiḥ

2.025.03a     síndhur ná kṣódaḥ śímīvām̐ r̥ghāyató
2.025.03b     vŕ̥ṣeva vádhrīm̐r abhí vaṣṭi ójasā
2.025.03c     agnér iva prásitir nā́ha vártave
2.025.03d     yáṃ-yaṃ yújaṃ kr̥ṇuté bráhmaṇas pátiḥ

2.025.04a     tásmā arṣanti diviyā́ asaścátaḥ
2.025.04b     sá sátvabhiḥ prathamó góṣu gachati
2.025.04c     ánibhr̥ṣṭataviṣir hanti ójasā
2.025.04d     yáṃ-yaṃ yújaṃ kr̥ṇuté bráhmaṇas pátiḥ

2.025.05a     tásmā íd víśve dhunayanta síndhavo
2.025.05b     áchidrā śárma dadhire purū́ṇi
2.025.05c     devā́nāṃ sumné subhágaḥ sá edhate
2.025.05d     yáṃ-yaṃ yújaṃ kr̥ṇuté bráhmaṇas pátiḥ

26
2.026.01a     r̥júr íc cháṃso vanavad vanuṣyató
2.026.01b     devayánn íd ádevayantam abhy àsat
2.026.01c     suprāvī́r íd vanavat pr̥tsú duṣṭáraṃ
2.026.01d     yájvéd áyajyor ví bhajāti bhójanam

2.026.02a     yájasva vīra prá vihi manāyató
2.026.02b     bhadrám mánaḥ kr̥ṇuṣva vr̥tratū́riye
2.026.02c     havíṣ kr̥ṇuṣva subhágo yáthā́sasi
2.026.02d     bráhmaṇas páter áva ā́ vr̥ṇīmahe

2.026.03a     sá íj jánena sá viśā́ sá jánmanā
2.026.03b     sá putraír vā́jam bharate dhánā nŕ̥bhiḥ
2.026.03c     devā́nāṃ yáḥ pitáram āvívāsati
2.026.03d     śraddhā́manā havíṣā bráhmaṇas pátim

2.026.04a     yó asmai havyaír ghr̥távadbhir ávidhat
2.026.04b     prá tám prācā́ nayati bráhmaṇas pátiḥ
2.026.04c     uruṣyátīm áṃhaso rákṣatī riṣó
2.026.04d     aṃhóś cid asmā urucákrir ádbhutaḥ

27
2.027.01a     imā́ gíra ādityébhyo ghr̥tásnūḥ
2.027.01b     sanā́d rā́jabhyo juhúvā juhomi
2.027.01c     śr̥ṇótu mitró aryamā́ bhágo nas
2.027.01d     tuvijātó váruṇo dákṣo áṃśaḥ

2.027.02a     imáṃ stómaṃ sákratavo me adyá
2.027.02b     mitró aryamā́ váruṇo juṣanta
2.027.02c     ādityā́saḥ śúcayo dhā́rapūtā
2.027.02d     ávr̥jinā anavadyā́ áriṣṭāḥ

2.027.03a     tá ādityā́sa urávo gabhīrā́
2.027.03b     ádabdhāso dípsanto bhūriakṣā́
2.027.03c     antáḥ paśyanti vr̥jinótá sādhú
2.027.03d     sárvaṃ rā́jabhyaḥ paramā́ cid ánti

2.027.04a     dhāráyanta ādityā́so jágat sthā́
2.027.04b     devā́ víśvasya bhúvanasya gopā́
2.027.04c     dīrghā́dhiyo rákṣamāṇā asuryàm
2.027.04d     r̥tā́vānaś cáyamānā r̥ṇā́ni

2.027.05a     vidyā́m ādityā ávaso vo asyá
2.027.05b     yád aryaman bhayá ā́ cin mayobhú
2.027.05c     yuṣmā́kam mitrāvaruṇā práṇītau
2.027.05d     pári śvábhreva duritā́ni vŕ̥jyām

2.027.06a     sugó hí vo aryaman mitra pánthā
2.027.06b     anr̥kṣaró varuṇa sādhúr ásti
2.027.06c     ténāditiyā ádhi vocatā no
2.027.06d     yáchatā no duṣparihántu śárma

2.027.07a     pípartu no áditī rā́japutrā
2.027.07b     áti dvéṣāṃsi aryamā́ sugébhiḥ
2.027.07c     br̥hán mitrásya váruṇasya śárma
2.027.07d     úpa syāma puruvī́rā áriṣṭāḥ

2.027.08a     tisró bhū́mīr dhārayan trī́m̐r utá dyū́n
2.027.08b     trī́ṇi vratā́ vidáthe antár eṣām
2.027.08c     r̥ténādityā máhi vo mahitváṃ
2.027.08d     tád aryaman varuṇa mitra cā́ru

2.027.09a     trī́ rocanā́ diviyā́ dhārayanta
2.027.09b     hiraṇyáyāḥ śúcayo dhā́rapūtāḥ
2.027.09c     ásvapnajo animiṣā́ ádabdhā
2.027.09d     uruśáṃsā r̥jáve mártiyāya

2.027.10a     tuváṃ víśveṣāṃ varuṇāsi rā́
2.027.10b     yé ca devā́ asura yé ca mártāḥ
2.027.10c     śatáṃ no rāsva śarádo vicákṣe
2.027.10d     aśyā́́yūṃṣi súdhitāni pū́rvā

2.027.11a     ná dakṣiṇā́ ví cikite ná savyā́
2.027.11b     ná prācī́nam ādityā nótá paścā́
2.027.11c     pākíyā cid vasavo dhīríyā cid
2.027.11d     yuṣmā́nīto ábhayaṃ jyótir aśyām

2.027.12a     yó rā́jabhya r̥taníbhyo dadā́śa
2.027.12b     yáṃ vardháyanti puṣṭáyaś ca nítyāḥ
2.027.12c     sá revā́n yāti prathamó ráthena
2.027.12d     vasudā́vā vidátheṣu praśastáḥ

2.027.13a     śúcir apáḥ sūyávasā ádabdha
2.027.13b     úpa kṣeti vr̥ddhávayāḥ suvī́raḥ
2.027.13c     nákiṣ ṭáṃ ghnanti ántito ná dūrā́d
2.027.13d     yá ādityā́nām bhávati práṇītau

2.027.14a     ádite mítra váruṇotá mr̥̄ḷa+
2.027.14b     yád vo vayáṃ cakr̥mā́ kác cid ā́gaḥ
2.027.14c     urú aśyām ábhayaṃ jyótir indra
2.027.14d     ́ no dīrghā́ abhí naśan támisrāḥ

2.027.15a     ubhé asmai pīpayataḥ samīcī́
2.027.15b     divó vr̥ṣṭíṃ subhágo nā́ma púṣyan
2.027.15c     ubhā́ kṣáyāv ājáyan yāti pr̥tsú
2.027.15d     ubhā́v árdhau bhavataḥ sādhū́ asmai

2.027.16a     ́ vo māyā́ abhidrúhe yajatrāḥ
2.027.16b     ́śā ādityā ripáve vícr̥ttāḥ
2.027.16c     aśvī́va tā́m̐ áti yeṣaṃ ráthena
2.027.16d     áriṣṭā urā́v ā́ śárman siyāma

2.027.17a     ́hám maghóno varuṇa priyásya
2.027.17b     bhūridā́vna ā́ vidaṃ śū́nam āpéḥ
2.027.17c     ́ rāyó rājan suyámād áva sthām
2.027.17d     br̥hád vadema vidáthe suvī́rāḥ

28
2.028.01a     idáṃ kavér ādityásya svarā́jo
2.028.01b     víśvāni sā́nti abhí astu mahnā́
2.028.01c     áti yó mandró yajáthāya deváḥ
2.028.01d     sukīrtím bhikṣe váruṇasya bhū́reḥ

2.028.02a     táva vraté subhágāsaḥ siyāma
2.028.02b     suādhíyo varuṇa tuṣṭuvā́ṃsaḥ
2.028.02c     upā́yana uṣásāṃ gómatīnām
2.028.02d     agnáyo ná járamāṇā ánu dyū́n

2.028.03a     táva syāma puruvī́rasya śármann
2.028.03b     uruśáṃsasya varuṇa praṇetaḥ
2.028.03c     yūyáṃ naḥ putrā aditer adabdhā
2.028.03d     abhí kṣamadhvaṃ yújiyāya devāḥ

2.028.04a     prá sīm ādityó asr̥jad vidhartā́
2.028.04b     r̥táṃ síndhavo váruṇasya yanti
2.028.04c     ná śrāmyanti ná ví mucanti eté
2.028.04d     váyo ná paptū raghuyā́ párijman

2.028.05a     ví mác chrathāya raśanā́m ivā́ga
2.028.05b     r̥dhyā́ma te varuṇa khā́m r̥tásya
2.028.05c     ́ tántuś chedi váyato dhíyam me
2.028.05d     ́́trā śāri apásaḥ purá rtóḥ

2.028.06a     ápo sú myakṣa varuṇa bhiyásam
2.028.06b     mát sámrāḷ ŕ̥tāvó 'nu mā gr̥bhāya
2.028.06c     ́meva vatsā́d ví mumugdhi áṃho
2.028.06d     nahí tvád āré nimíṣaś canéśe

2.028.07a     ́ no vadhaír varuṇa yé ta iṣṭā́v
2.028.07b     énaḥ kr̥ṇvántam asura bhriṇánti°
2.028.07c     ́ jyótiṣaḥ pravasathā́ni ganma
2.028.07d     ví ṣū́ mŕ̥dhaḥ śiśratho jīváse naḥ

2.028.08a     námaḥ purā́ te varuṇotá nūnám
2.028.08b     utā́paráṃ tuvijāta bravāma
2.028.08c     tuvé hí kam párvate ná śritā́ni
2.028.08d     ápracyutāni dūḷabha vratā́ni

2.028.09a     pára rṇā́ sāvīr ádha mátkr̥tāni
2.028.09b     ́háṃ rājann anyákr̥tena bhojam
2.028.09c     ávyuṣṭā ín nú bhū́yasīr uṣā́sa
2.028.09d     ā́ no jīvā́n varuṇa tā́su śādhi

2.028.10a     yó me rājan yújiyo vā sákhā vā
2.028.10b     svápne bhayám bhīráve máhyam ā́ha
2.028.10c     stenó vā yó dípsati no vŕ̥ko vā
2.028.10d     tuváṃ tásmād varuṇa pāhi asmā́n

2.028.11a     ́hám maghóno varuṇa priyásya
2.028.11b     bhūridā́vna ā́ vidaṃ śū́nam āpéḥ
2.028.11c     ́ rāyó rājan suyámād áva sthām
2.028.11d     br̥hád vadema vidáthe suvī́rāḥ

29
2.029.01a     dhŕ̥tavratā ā́ditiyā íṣirā
2.029.01b     āré mát karta rahasū́r ivā́gaḥ
2.029.01c     śr̥ṇvató vo váruṇa mítra dévā
2.029.01d     bhadrásya vidvā́m̐ ávase huve vaḥ

2.029.02a     yūyáṃ devāḥ prámatir yūyám ójo
2.029.02b     yūyáṃ dvéṣāṃsi sanutár yuyota
2.029.02c     abhikṣattā́ro abhí ca kṣámadhvam
2.029.02d     adyā́ ca no mr̥̄ḷáyatāparáṃ+ ca

2.029.03a     kím ū nú vaḥ kr̥ṇavāmā́pareṇa
2.029.03b     kíṃ sánena vasava ā́piyena
2.029.03c     yūyáṃ no mitrāvaruṇādite ca
2.029.03d     suastím indrāmaruto dadhāta

2.029.04a     hayé devā yūyám íd āpáya stha
2.029.04b     té mr̥̄ḷata+́dhamānāya máhyam
2.029.04c     ́ vo rátho madhyamavā́ḷ r̥té bhūn
2.029.04d     ́ yuṣmā́vatsu āpíṣu śramiṣma

2.029.05a     prá va éko mimaya bhū́ri ā́go
2.029.05b     yán mā pitéva kitaváṃ śaśāsá
2.029.05c     āré pā́ṣā āré aghā́ni devā
2.029.05d     ́́dhi putré vím iva grabhīṣṭa

2.029.06a     arvā́ñco adyā́ bhavatā yajatrā
2.029.06b     ā́ vo hā́rdi bháyamāno vyayeyam
2.029.06c     trā́dhvaṃ no devā nijúro vŕ̥kasya
2.029.06d     trā́dhvaṃ kartā́d avapádo yajatrāḥ

2.029.07a     ́hám maghóno varuṇa priyásya
2.029.07b     bhūridā́vna ā́ vidaṃ śū́nam āpéḥ
2.029.07c     ́ rāyó rājan suyámād áva sthām
2.029.07d     br̥hád vadema vidáthe suvī́rāḥ

30
2.030.01a     r̥táṃ devā́ya kr̥ṇvaté savitrá
2.030.01b     índrāyāhighné ná ramanta ā́paḥ
2.030.01c     áhar-ahar yāti aktúr apā́
2.030.01d     kíyāti ā́ prathamáḥ sárga āsām

2.030.02a     yó vr̥trā́ya sínam átrā́bhariṣyat
2.030.02b     prá táṃ jánitrī vidúṣa uvāca
2.030.02c     pathó rádantīr ánu jóṣam asmai
2.030.02d     divé-dive dhúnayo yanti ártham

2.030.03a     ūrdhvó hí ásthād ádhi antárikṣe
2.030.03b     ádhā vr̥trā́ya prá vadháṃ jabhāra
2.030.03c     míhaṃ vásāna úpa hī́m ádudrot
2.030.03d     tigmā́yudho ajayac chátrum índraḥ

2.030.04a     bŕ̥haspate tápuṣā́śneva vidhya
2.030.04b     vŕ̥kadvaraso ásurasya vīrā́n
2.030.04c     yáthā jaghántha dhr̥ṣatā́ purā́ cid
2.030.04d     evā́ jahi śátrum asmā́kam indra

2.030.05a     áva kṣipa divó áśmānam uccā́
2.030.05b     yéna śátrum mandasānó nijū́rvāḥ
2.030.05c     tokásya sātaú tánayasya bhū́rer
2.030.05d     asmā́m̐ ardháṃ kr̥ṇutād indra gónām

2.030.06a     prá hí krátuṃ vr̥hátho yáṃ vanuthó
2.030.06b     radhrásya stho yájamānasya codaú
2.030.06c     índrāsomā yuvám asmā́m̐ aviṣṭam
2.030.06d     asmín bhayásthe kr̥ṇutam ulokám

2.030.07a     ná mā taman ná śraman nótá tandran
2.030.07b     ná vocāma mā́ sunotéti sómam
2.030.07c     yó me pr̥ṇā́d yó dádad yó nibódhād
2.030.07d     yó mā sunvántam úpa góbhir ā́yat

2.030.08a     sárasvati tuvám asmā́m̐ aviḍḍhi
2.030.08b     marútvatī dhr̥ṣatī́ jeṣi śátrūn
2.030.08c     tyáṃ cic chárdhantaṃ taviṣīyámāṇam
2.030.08d     índro hanti vr̥ṣabháṃ śáṇḍikānām

2.030.09a     yó naḥ sánutya utá vā jighatnúr
2.030.09b     abhikhyā́ya táṃ tigiténa vidhya
2.030.09c     bŕ̥haspata ā́yudhair jeṣi śátrūn
2.030.09d     druhé rī́ṣantam pári dhehi rājan

2.030.10a     asmā́kebhiḥ sátvabhiḥ śūra śū́rair
2.030.10b     vīryā̀ kr̥dhi yā́ni te kártuvāni
2.030.10c     jiyóg abhūvann ánudhūpitāso
2.030.10d     hatvī́ téṣām ā́ bharā no vásūni

2.030.11a     táṃ vaḥ śárdham mā́rutaṃ sumnayúr girā́
2.030.11b     úpa bruve námasā daíviyaṃ jánam
2.030.11c     yáthā rayíṃ sárvavīraṃ náśāmahā
2.030.11d     apatyasā́caṃ śrútiyaṃ divé-dive

31
2.031.01a     asmā́kam mitrāvaruṇāvataṃ rátham
2.031.01b     ādityaí rudraír vásubhiḥ sacābhúvā
2.031.01c     prá yád váyo ná páptan vásmanas pári
2.031.01d     śravasyávo hŕ̥ṣīvanto vanarṣádaḥ

2.031.02a     ádha smā na úd avatā sajoṣaso
2.031.02b     ráthaṃ devāso abhí vikṣú vājayúm
2.031.02c     yád āśávaḥ pádyābhis títrato rájaḥ
2.031.02d     pr̥thivyā́ḥ sā́nau jáṅghananta pāṇíbhiḥ

2.031.03a     utá syá na índaro+ viśvácarṣaṇir
2.031.03b     diváḥ śárdhena mā́rutena sukrátuḥ
2.031.03c     ánu nú sthāti avr̥kā́bhir ūtíbhī
2.031.03d     rátham mahé sanáye vā́jasātaye

2.031.04a     utá syá devó bhúvanasya sakṣáṇis
2.031.04b     tváṣṭā gnā́bhiḥ sajóṣā jūjuvad rátham
2.031.04c     íḷā bhágo br̥haddivótá ródasī
2.031.04d     pūṣā́ púraṃdhir aśvínāv ádhā pátī

2.031.05a     utá tyé devī́ subháge mithūdŕ̥śā
2.031.05b     uṣā́sānáktā jágatām apījúvā
2.031.05c     stuṣé yád vām pr̥thivi návyasā váca
2.031.05d     sthātúś ca váyas trívayā upastíre

2.031.06a     utá vaḥ śáṃsam uśíjām iva śmasi
2.031.06b     áhir budhníyo ajá ékapād utá
2.031.06c     tritá r̥bhukṣā́ḥ savitā́ cáno dadhe
2.031.06d     apā́ṃ nápād āśuhémā dhiyā́ śámi

2.031.07a     etā́ vo vaśmi údyatā yajatrā
2.031.07b     átakṣann āyávo náviyase sám
2.031.07c     śravasyávo vā́jaṃ cakānā́
2.031.07d     sáptir ná ráthyo áha dhītím aśyāḥ

32
2.032.01a     asyá me dyāvāpr̥thivī r̥tāyató
2.032.01b     bhūtám avitrī́ vácasaḥ síṣāsataḥ
2.032.01c     yáyor ā́yuḥ prataráṃ té idám purá
2.032.01d     úpastute vasūyúr vām mahó dadhe

2.032.02a     ́ no gúhyā rípa āyór áhan dabhan
2.032.02b     ́ na ābhyó rīradho duchúnābhiyaḥ
2.032.02c     ́ no ví yauḥ sakhiyā́ viddhí tásya naḥ
2.032.02d     sumnāyatā́ mánasā tát tuvemahe

2.032.03a     áheḷatā mánasā śruṣṭím ā́ vaha
2.032.03b     dúhānāṃ dhenúm pipyúṣīm asaścátam
2.032.03c     pádyābhir āśúṃ vácasā ca vājínaṃ
2.032.03d     tuvā́ṃ hinomi puruhūta viśváhā

2.032.04a     rākā́m aháṃ suhávāṃ suṣṭutī́ huve
2.032.04b     śr̥ṇótu naḥ subhágā bódhatu tmánā
2.032.04c     ́vyatv ápaḥ sūciyā́chidyamānayā
2.032.04d     dádātu vīráṃ śatádāyam ukthíyam

2.032.05a     ́s te rāke sumatáyaḥ supéśaso
2.032.05b     ́bhir dádāsi dāśúṣe vásūni
2.032.05c     ́bhir no adyá sumánā upā́gahi
2.032.05d     sahasrapoṣáṃ subhage rárāṇā

2.032.06a     sínīvāli pŕ̥thuṣṭuke
2.032.06b     ́ devā́nām ási svásā
2.032.06c     juṣásva havyám ā́hutam
2.032.06d     prajā́ṃ devi didiḍḍhi naḥ

2.032.07a     ́ subāhúḥ suaṅguríḥ
2.032.07b     suṣū́mā bahusū́varī
2.032.07c     tasyai viśpátniyai havíḥ
2.032.07d     sinīvālyaí juhotana

2.032.08a     ́ guṅgū́r yā́ sinīvālī́
2.032.08b     ́ rākā́́ sárasvatī
2.032.08c     indrāṇī́m ahva ūtáye
2.032.08d     varuṇānī́ṃ suastáye

33
2.033.01a     ā́ te pitar marutāṃ sumnám etu
2.033.01b     ́ naḥ sū́ryasya saṃdŕ̥śo yuyothāḥ
2.033.01c     abhí no vīró árvati kṣameta
2.033.01d     prá jāyemahi rudara+ prajā́bhiḥ

2.033.02a     tvā́dattebhī rudara+ śáṃtamebhiḥ
2.033.02b     śatáṃ hímā aśīya bheṣajébhiḥ
2.033.02c     ví asmád dvéṣo vitaráṃ ví áṃho
2.033.02d     ví ámīvāś cātayasvā víṣūcīḥ

2.033.03a     śréṣṭho jātásya rudara+ śriyā́si
2.033.03b     tavástamas tavásāṃ vajrabāho
2.033.03c     párṣi ṇaḥ pārám áṃhasaḥ suastí
2.033.03d     víśvā abhī́tī rápaso yuyodhi

2.033.04a     ́ tvā rudra cukrudhāmā námobhir
2.033.04b     ́ dúṣṭutī vr̥ṣabha mā́ sáhūtī
2.033.04c     ún no vīrā́m̐ arpaya bheṣajébhir
2.033.04d     bhiṣáktamaṃ tvā bhiṣájāṃ śr̥ṇomi

2.033.05a     hávīmabhir hávate yó havírbhir
2.033.05b     áva stómebhī rudaráṃ+ diṣīya
2.033.05c     r̥dūdáraḥ suhávo mā́ no asyaí
2.033.05d     babhrúḥ suśípro rīradhan manā́yai

2.033.06a     ún mā mamanda vr̥ṣabhó marútvān
2.033.06b     tvákṣīyasā váyasā nā́dhamānam
2.033.06c     ghŕ̥ṇīva chāyā́m arapā́ aśīya
2.033.06d     ā́ vivāseyaṃ rudarásya+ sumnám

2.033.07a     kúva syá te rudara+ mr̥̄ḷayā́kur+
2.033.07b     hásto yó ásti bheṣajó jálāṣaḥ
2.033.07c     apabhartā́ rápaso daíviyasya
2.033.07d     abhī́ nú mā vr̥ṣabha cakṣamīthāḥ

2.033.08a     prá babhráve vr̥ṣabhā́ya śvitīcé
2.033.08b     mahó mahī́ṃ suṣṭutím īrayāmi
2.033.08c     namasyā́ kalmalīkínaṃ námobhir
2.033.08d     gr̥ṇīmási tveṣáṃ rudrásya nā́ma

2.033.09a     sthirébhir áṅgaiḥ pururū́pa ugró
2.033.09b     babhrúḥ śukrébhiḥ pipiśe híraṇyaiḥ
2.033.09c     ī́śānād asyá bhúvanasya bhū́rer
2.033.09d     ná vā́ u yoṣad rudarā́d+ asuryàm

2.033.10a     árhan bibharṣi sā́yakāni dhánva
2.033.10b     árhan niṣkáṃ yajatáṃ viśvárūpam
2.033.10c     árhann idáṃ dayase víśvam ábhvaṃ
2.033.10d     ná vā́ ójīyo rudara+ tvád asti

2.033.11a     stuhí śrutáṃ gartasádaṃ yúvānam
2.033.11b     mr̥gáṃ ná bhīmám upahatnúm ugrám
2.033.11c     mr̥̄ḷā́+ jaritré rudara+ stávāno
2.033.11d     anyáṃ te asmán ní vapantu sénāḥ

2.033.12a     kumāráś cit pitáraṃ vándamānam
2.033.12b     práti nānāma rudaropayántam+
2.033.12c     bhū́rer dātā́raṃ sátpatiṃ gr̥ṇīṣe
2.033.12d     stutás tuvám bheṣajā́ rāsi asmé

2.033.13a     ́ vo bheṣajā́ marutaḥ śúcīni
2.033.13b     ́ śáṃtamā vŕ̥ṣaṇo yā́ mayobhú
2.033.13c     ́ni mánur ávr̥ṇītā pitā́ nas
2.033.13d     ́ śáṃ ca yóś ca rudarásya+ vaśmi

2.033.14a     pári ṇo hetī́ rudarásya+ vr̥jyāḥ
2.033.14b     pári tveṣásya durmatír mahī́ gāt
2.033.14c     áva sthirā́ maghávadbhyas tanuṣva
2.033.14d     ́ḍhvas tokā́ya tánayāya mr̥̄ḷa+

2.033.15a     evā́ babhro vr̥ṣabha cekitāna
2.033.15b     yáthā deva ná hr̥ṇīṣé ná háṃsi
2.033.15c     havanaśrún no rudarehá+ bodhi
2.033.15d     br̥hád vadema vidáthe suvī́rāḥ

34
2.034.01a     dhārāvarā́ marúto dhr̥ṣṇúojaso
2.034.01b     mr̥gā́ ná bhīmā́s táviṣībhir arcínaḥ
2.034.01c     agnáyo ná śuśucānā́ r̥jīṣíṇo
2.034.01d     bhŕ̥miṃ dhámanto ápa gā́ avr̥ṇvata

2.034.02a     dyā́vo ná stŕ̥bhiś citayanta khādíno
2.034.02b     ví abhríyā ná dyutayanta vr̥ṣṭáyaḥ
2.034.02c     rudró yád vo maruto rukmavakṣaso
2.034.02d     vŕ̥ṣā́jani pŕ̥śṇiyāḥ śukrá ū́dhani

2.034.03a     ukṣánte áśvām̐ átiyām̐ ivājíṣu
2.034.03b     nadásya kárṇais turayanta āśúbhiḥ
2.034.03c     híraṇyaśiprā maruto dávidhvataḥ
2.034.03d     pr̥kṣáṃ yātha pŕ̥ṣatībhiḥ samanyavaḥ

2.034.04a     pr̥kṣé tā́ víśvā bhúvanā vavakṣire
2.034.04b     mitrā́ya vā sádam ā́ jīrádānavaḥ
2.034.04c     pŕ̥ṣadaśvāso anavabhrárādhasa
2.034.04d     r̥jipyā́so ná vayúneṣu dhūrṣádaḥ

2.034.05a     índhanvabhir dhenúbhī rapśádūdhabhir
2.034.05b     adhvasmábhiḥ pathíbhir bhrājadr̥ṣṭayaḥ
2.034.05c     ā́ haṃsā́so ná svásarāṇi gantana
2.034.05d     mádhor mádāya marutaḥ samanyavaḥ

2.034.06a     ā́ no bráhmāṇi marutaḥ samanyavo
2.034.06b     narā́ṃ ná śáṃsaḥ sávanāni gantana
2.034.06c     áśvām iva pipyata dhenúm ū́dhani
2.034.06d     kártā dhíyaṃ jaritré vā́japeśasam

2.034.07a     táṃ no dāta maruto vājínaṃ rátha
2.034.07b     āpānám bráhma citáyad divé-dive
2.034.07c     íṣaṃ stotŕ̥bhyo vr̥jáneṣu kāráve
2.034.07d     saním medhā́m áriṣṭaṃ duṣṭáraṃ sáhaḥ

2.034.08a     yád yuñjáte marúto rukmávakṣaso
2.034.08b     áśvān rátheṣu bhága ā́ sudā́navaḥ
2.034.08c     dhenúr ná śíśve svásareṣu pinvate
2.034.08d     jánāya rātáhaviṣe mahī́m íṣam

2.034.09a     yó no maruto vr̥kátāti mártiyo
2.034.09b     ripúr dadhé vasavo rákṣatā riṣáḥ
2.034.09c     vartáyata tápuṣā cakríyābhí tám
2.034.09d     áva rudrā aśáso hantanā vádhaḥ

2.034.10a     citráṃ tád vo maruto yā́ma cekite
2.034.10b     pŕ̥śnyā yád ū́dhar ápi āpáyo duhúḥ
2.034.10c     yád vā nidé návamānasya rudriyās
2.034.10d     tritáṃ járāya juratā́m adābhiyāḥ

2.034.11a     ́n vo mahó marúta evayā́vano
2.034.11b     víṣṇor eṣásya prabhr̥thé havāmahe
2.034.11c     híraṇyavarṇān kakuhā́n yatásruco
2.034.11d     brahmaṇyántaḥ śáṃsiyaṃ rā́dha īmahe

2.034.12a     té dáśagvāḥ prathamā́ yajñám ūhire
2.034.12b     té no hinvantu uṣáso víuṣṭiṣu
2.034.12c     uṣā́ ná rāmī́r aruṇaír áporṇute
2.034.12d     mahó jyótiṣā śucatā́ góarṇasā

2.034.13a     té kṣoṇī́bhir aruṇébhir ná añjíbhī
2.034.13b     rudrā́ r̥tásya sádaneṣu vāvr̥dhuḥ
2.034.13c     niméghamānā átiyena pā́jasā
2.034.13d     suścandráṃ várṇaṃ dadhire supéśasam

2.034.14a     ́m̐ iyānó máhi várūtham ūtáya
2.034.14b     úpa ghéd enā́ námasā gr̥ṇīmasi
2.034.14c     tritó ná yā́n páñca hótr̥̄n abhíṣṭaya
2.034.14d     āvavártad ávarāñ cakríyā́vase

2.034.15a     yáyā radhrám pāráyathā́ti áṃho
2.034.15b     yáyā nidó muñcátha vanditā́ram
2.034.15c     arvā́cī sā́ maruto yā́ va ūtír
2.034.15d     ó ṣú vāśréva sumatír jigātu

35
2.035.01a     úpem asr̥kṣi vājayúr vacasyā́
2.035.01b     cáno dadhīta nādiyó gíro me
2.035.01c     apā́ṃ nápād āśuhémā kuvít sá
2.035.01d     supéśasas karati jóṣiṣad dhí

2.035.02a     imáṃ sú asmai hr̥dá ā́ sútaṣṭam
2.035.02b     mántraṃ vocema kuvíd asya védat
2.035.02c     apā́ṃ nápād asuríyasya mahnā́
2.035.02d     víśvāni aryó bhúvanā jajāna

2.035.03a     sám anyā́ yánti úpa yanti anyā́
2.035.03b     samānám ūrváṃ nadíyaḥ pr̥ṇanti
2.035.03c     tám ū śúciṃ śúcayo dīdivā́ṃsam
2.035.03d     apā́ṃ nápātam pári tasthur ā́paḥ

2.035.04a     tám ásmerā yuvatáyo yúvānam
2.035.04b     marmr̥jyámānāḥ pári yanti ā́paḥ
2.035.04c     sá śukrébhiḥ śíkvabhī revád asmé
2.035.04d     dīdā́yānidhmó ghr̥tánirṇig apsú

2.035.05a     asmaí tisró avyathiyā́ya nā́rīr
2.035.05b     devā́ya devī́r didhiṣanti ánnam
2.035.05c     kŕ̥tā ivópa hí prasarsré apsú
2.035.05d     sá pīyū́ṣaṃ dhayati pūrvasū́nām

2.035.06a     áśvasyā́tra jánima asyá ca svàr
2.035.06b     druhó riṣáḥ sampŕ̥caḥ pāhi sūrī́n
2.035.06c     āmā́su pūrṣú paró apramr̥ṣyáṃ
2.035.06d     ́rātayo ví naśan nā́nr̥tāni

2.035.07a     svá ā́ dáme sudúghā yásya dhenúḥ
2.035.07b     svadhā́m pīpāya subhú ánnam atti
2.035.07c     só 'pā́° nápād ūrjáyann apsú antár
2.035.07d     vasudéyāya vidhaté ví bhāti

2.035.08a     yó apsú ā́ śúcinā daíviyena
2.035.08b     r̥tā́́jasra urviyā́ vibhā́ti
2.035.08c     vayā́ íd anyā́ bhúvanāni asya
2.035.08d     prá jāyante vīrúdhaś ca prajā́bhiḥ

2.035.09a     apā́ṃ nápād ā́ hí ásthād upásthaṃ
2.035.09b     jihmā́nām ūrdhvó vidyútaṃ vásānaḥ
2.035.09c     tásya jyéṣṭham mahimā́naṃ váhantīr
2.035.09d     híraṇyavarṇāḥ pári yanti yahvī́

2.035.10a     híraṇyarūpaḥ sá híraṇyasaṃdr̥g
2.035.10b     apā́ṃ nápāt séd u híraṇyavarṇaḥ
2.035.10c     hiraṇyáyāt pári yóner niṣádyā
2.035.10d     hiraṇyadā́ dadati ánnam asmai

2.035.11a     tád asyā́nīkam utá cā́ru nā́ma
2.035.11b     apīcíyaṃ vardhate náptur apā́m
2.035.11c     yám indháte yuvatáyaḥ sám itthā́
2.035.11d     híraṇyavarṇaṃ ghr̥tám ánnam asya

2.035.12a     asmaí bahūnā́m avamā́ya sákhye
2.035.12b     yajñaír vidhema námasā havírbhiḥ
2.035.12c     sáṃ sā́nu mā́rjmi dídhiṣāmi bílmair
2.035.12d     dádhāmi ánnaiḥ pári vanda r̥gbhíḥ

2.035.13a     sá īṃ vŕ̥ṣājanayat tā́su gárbhaṃ
2.035.13b     sá īṃ śíśur dhayati táṃ rihanti
2.035.13c     só 'pā́° nápād ánabhimlātavarṇo
2.035.13d     anyásyevehá tanúvā viveṣa

2.035.14a     asmín padé paramé tasthivā́ṃsam
2.035.14b     adhvasmábhir viśváhā dīdivā́ṃsam
2.035.14c     ā́po náptre ghr̥tám ánnaṃ váhantīḥ
2.035.14d     svayám átkaiḥ pári dīyanti yahvī́

2.035.15a     áyāṃsam agne sukṣitíṃ jánāya
2.035.15b     áyāṃsam u maghávadbhyaḥ suvr̥ktím
2.035.15c     víśvaṃ tád bhadráṃ yád ávanti devā́
2.035.15d     br̥hád vadema vidáthe suvī́rāḥ

36
2.036.01a     túbhyaṃ hinvānó vasiṣṭa gā́ apó
2.036.01b     ádhukṣan sīm ávibhir ádribhir náraḥ
2.036.01c     píbendra svā́hā práhutaṃ váṣaṭkr̥taṃ
2.036.01d     hotrā́d ā́ sómam prathamó yá ī́śiṣe

2.036.02a     yajñaíḥ sámmiślāḥ pŕ̥ṣatībhir r̥ṣṭíbhir
2.036.02b     ́mañ chubhrā́so añjíṣu priyā́ utá
2.036.02c     āsádyā barhír bharatasya sūnavaḥ
2.036.02d     potrā́d ā́ sómam pibatā divo naraḥ

2.036.03a     améva naḥ suhavā ā́ hí gántana
2.036.03b     ní barhíṣi sadatanā ráṇiṣṭana
2.036.03c     áthā mandasva jujuṣāṇó ándhasas
2.036.03d     tváṣṭar devébhir jánibhiḥ sumádgaṇaḥ

2.036.04a     ā́ vakṣi devā́m̐ ihá vipra yákṣi ca
2.036.04b     uśán hotar ní ṣadā yóniṣu triṣú
2.036.04c     práti vīhi prásthitaṃ somiyám mádhu
2.036.04d     píbā́gnīdhrāt táva bhāgásya tr̥pṇuhi

2.036.05a     eṣá syá te tanúvo nr̥mṇavárdhanaḥ
2.036.05b     sáha ójaḥ pradívi bāhuvór hitáḥ
2.036.05c     túbhyaṃ sutó maghavan túbhyam ā́bhr̥tas
2.036.05d     tuvám asya brā́hmanād ā́ tr̥pát piba

2.036.06a     juṣéthāṃ yajñám bódhataṃ hávasya me
2.036.06b     sattó hótā nivídaḥ pūrviyā́ ánu
2.036.06c     áchā rā́jānā náma eti āvŕ̥tam
2.036.06d     praśāstrā́d ā́ pibataṃ somiyám mádhu

37
2.037.01a     mándasva hotrā́d ánu jóṣam ándhaso
2.037.01b     ádhvaryavaḥ sá pūrṇā́ṃ vaṣṭi āsícam
2.037.01c     tásmā etám bharata tadvaśó dadír
2.037.01d     hotrā́d sómaṃ draviṇodaḥ píba rtúbhiḥ

2.037.02a     yám u pū́rvam áhuve tám idáṃ huve
2.037.02b     séd u hávyo dadír yó nā́ma pátyate
2.037.02c     adhvaryúbhiḥ prásthitaṃ somiyám mádhu
2.037.02d     potrā́t sómaṃ draviṇodaḥ píba rtúbhiḥ

2.037.03a     médyantu te váhnayo yébhir ī́yase
2.037.03b     áriṣaṇyan vīḷayasvā vanaspate
2.037.03c     āyū́yā dhŕ̥ṣṇo abhigū́riyā tuváṃ
2.037.03d     neṣṭrā́t sómaṃ draviṇodaḥ píba rtúbhiḥ

2.037.04a     ápād dhotrā́d utá potrā́d amatta
2.037.04b     utá neṣṭrā́d ajuṣata práyo hitám
2.037.04c     turī́yam pā́tram ámr̥ktam ámartiyaṃ
2.037.04d     draviṇodā́ḥ pibatu drāviṇodasáḥ

2.037.05a     arvā́ñcam adyá yayíyaṃ nr̥vā́haṇaṃ
2.037.05b     ráthaṃ yuñjāthām ihá vāṃ vimócanam
2.037.05c     pr̥ṅktáṃ havī́ṃṣi mádhunā́ hí kaṃ gatám
2.037.05d     áthā sómam pibataṃ vājinīvasū

2.037.06a     jóṣi agne samídhaṃ jóṣi ā́hutiṃ
2.037.06b     jóṣi bráhma jániyaṃ jóṣi suṣṭutím
2.037.06c     víśvebhir víśvām̐ r̥túnā vaso mahá
2.037.06d     uśán devā́m̐ uśatáḥ pāyayā havíḥ

38
2.038.01a     úd u ṣyá deváḥ savitā́ savā́ya
2.038.01b     śaśvattamáṃ tádapā váhnir asthāt
2.038.01c     nūnáṃ devébhyo ví hí dhā́ti rátnam
2.038.01d     áthā́bhajad vītíhotraṃ suastaú

2.038.02a     víśvasya hí śruṣṭáye devá ūrdhváḥ
2.038.02b     prá bāhávā pr̥thúpāṇiḥ sísarti
2.038.02c     ā́paś cid asya vratá ā́ nímr̥grā
2.038.02d     ayáṃ cid vā́to ramate párijman

2.038.03a     āśúbhiś cid yā́n ví mucāti nūnám
2.038.03b     árīramad átamānaṃ cid étoḥ
2.038.03c     ahyárṣūṇāṃ cin ní ayām̐ aviṣyā́m
2.038.03d     ánu vratáṃ savitúr móki ā́gāt

2.038.04a     púnaḥ sám avyad vítataṃ váyantī
2.038.04b     madhyā́ kártor ní adhāc chákma dhī́raḥ
2.038.04c     út saṃhā́yāsthād ví r̥tū́m̐r adardhar
2.038.04d     arámatiḥ savitā́ devá ā́gāt

2.038.05a     ́naúkāṃsi dúriyo víśvam ā́yur
2.038.05b     ví tiṣṭhate prabhaváḥ śóko agnéḥ
2.038.05c     jyéṣṭham mātā́ sūnáve bhāgám ā́dhād
2.038.05d     ánv asya kétam iṣitáṃ savitrā́

2.038.06a     samā́vavarti víṣṭhito jigīṣúr
2.038.06b     víśveṣāṃ kā́maś cáratām amā́bhūt
2.038.06c     śáśvām̐ ápo víkr̥taṃ hitvī́ ā́gād
2.038.06d     ánu vratáṃ savitúr daíviyasya

2.038.07a     tváyā hitám ápiyam apsú bhāgáṃ
2.038.07b     dhánvā́nu ā́ mr̥gayáso ví tasthuḥ
2.038.07c     vánāni víbhyo nákir asya tā́ni
2.038.07d     vratā́ devásya savitúr minanti

2.038.08a     yādrādhíyaṃ váruṇo yónim ápyam
2.038.08b     ániśitaṃ nimíṣi járbhurāṇaḥ
2.038.08c     víśvo mārtāṇḍó vrajám ā́ paśúr gāt
2.038.08d     sthaśó jánmāni savitā́ ví ā́kaḥ

2.038.09a     ná yásya índro váruṇo ná mitró
2.038.09b     vratám aryamā́ ná minánti rudráḥ
2.038.09c     ná árātayas tám idáṃ suastí
2.038.09d     huvé deváṃ savitā́raṃ námobhiḥ

2.038.10a     bhágaṃ dhíyaṃ vājáyantaḥ púraṃdhiṃ
2.038.10b     nárāśáṃso gnã́spátir no avyāḥ
2.038.10c     āyé vāmásya saṃgathé rayīṇā́m
2.038.10d     priyā́ devásya savitúḥ siyāma

2.038.11a     asmábhyaṃ tád divó adbhyáḥ pr̥thivyā́s
2.038.11b     tváyā dattáṃ kā́miyaṃ rā́dha ā́ gāt
2.038.11c     śáṃ yát stotŕ̥bhya āpáye bhávāti
2.038.11d     uruśáṃsāya savitar jaritré

39
2.039.01a     grā́vāṇeva tád íd árthaṃ jarethe
2.039.01b     gŕ̥dhreva vr̥kṣáṃ nidhimántam ácha
2.039.01c     brahmā́ṇeva vidátha ukthaśā́
2.039.01d     dūtéva hávyā jániyā purutrā́

2.039.02a     prātaryā́vāṇā rathíyeva vīrā́
2.039.02b     ajéva yamā́ váram ā́ sacethe
2.039.02c     méne iva tanúvā śúmbhamāne
2.039.02d     dámpatīva kratuvídā jáneṣu

2.039.03a     śŕ̥ṅgeva naḥ prathamā́ gantam arvā́k
2.039.03b     chaphā́v iva járbhurāṇā tárobhiḥ
2.039.03c     cakravākéva práti vástor usrā
2.039.03d     arvā́ñcā yātaṃ rathíyeva śakrā

2.039.04a     nāvéva naḥ pārayataṃ yugéva
2.039.04b     nábhyeva na upadhī́va pradhī́va
2.039.04c     śvā́neva no áriṣaṇyā tanū́nāṃ
2.039.04d     khŕ̥galeva visrásaḥ pātam asmā́n

2.039.05a     ́tevājuryā́ nadíyeva rītír
2.039.05b     akṣī́ iva cákṣuṣā́ yātam arvā́k
2.039.05c     hástāv iva tanúve śámbhaviṣṭhā
2.039.05d     ́deva no nayataṃ vásyo ácha

2.039.06a     óṣṭhāv iva mádhu āsné vádantā
2.039.06b     stánāv iva pipyataṃ jīváse naḥ
2.039.06c     ́seva nas tanúvo rakṣitā́
2.039.06d     kárṇāv iva suśrútā bhūtam asmé

2.039.07a     hásteva śaktím abhí saṃdadī́ naḥ
2.039.07b     kṣā́meva naḥ sám ajataṃ rájāṃsi
2.039.07c     imā́ gíro aśvinā yuṣmayántīḥ
2.039.07d     kṣṇótreṇeva svádhitiṃ sáṃ śiśītam

2.039.08a     etā́ni vām aśvinā várdhanāni
2.039.08b     bráhma stómaṃ gr̥tsamadā́so akran
2.039.08c     ́ni narā jujuṣāṇópa yātam
2.039.08d     br̥hád vadema vidáthe suvī́rāḥ

40
2.040.01a     sómāpūṣaṇā jánanā rayīṇā́
2.040.01b     jánanā divó jánanā pr̥thivyā́
2.040.01c     jātaú víśvasya bhúvanasya gopaú
2.040.01d     devā́ akr̥ṇvann amŕ̥tasya nā́bhim

2.040.02a     imaú devaú jā́yamānau juṣanta
2.040.02b     imaú támāṃsi gūhatām ájuṣṭā
2.040.02c     ābhyā́m índraḥ pakvám āmā́su antáḥ
2.040.02d     somāpūṣábhyāṃ janad usríyāsu

2.040.03a     sómāpū́ṣaṇā rájaso vimā́naṃ
2.040.03b     saptácakraṃ rátham áviśvaminvam
2.040.03c     viṣūvŕ̥tam mánasā yujyámānaṃ
2.040.03d     táṃ jinvatho vŕ̥ṣaṇā páñcaraśmim

2.040.04a     diví anyáḥ sádanaṃ cakrá uccā́
2.040.04b     pr̥thivyā́m anyó ádhi antárikṣe
2.040.04c     ́v asmábhyam puruvā́ram purukṣúṃ
2.040.04d     rāyás póṣaṃ ví ṣyatāṃ nā́bhim asmé

2.040.05a     víśvāni anyó bhúvanā jajā́na
2.040.05b     víśvam anyó abhicákṣāṇa eti
2.040.05c     sómāpūṣaṇāv ávataṃ dhíyam me
2.040.05d     yuvā́bhyāṃ víśvāḥ pŕ̥tanā jayema

2.040.06a     dhíyam pūṣā́ jinvatu viśvaminvó
2.040.06b     rayíṃ sómo rayipátir dadhātu
2.040.06c     ávatu devī́ áditir anarvā́
2.040.06d     br̥hád vadema vidáthe suvī́rāḥ

41
2.041.01a     ́yo yé te sahasríṇo
2.041.01b     ráthāsas tébhir ā́ gahi
2.041.01c     niyútvān sómapītaye

2.041.02a     niyútvān vāyav ā́ gahi
2.041.02b     ayáṃ śukró ayāmi te
2.041.02c     gántāsi sunvató gr̥hám

2.041.03a     śukrásyādyá gávāśira
2.041.03b     índravāyū niyútvataḥ
2.041.03c     ā́ yātam píbataṃ narā

2.041.04a     ayáṃ vām mitrāvaruṇā
2.041.04b     sutáḥ sóma r̥tāvr̥dhā
2.041.04c     máméd ihá śrutaṃ hávam

2.041.05a     ́jānāv ánabhidruhā
2.041.05b     dhruvé sádasi uttamé
2.041.05c     sahásrasthūṇa āsate°

2.041.06a     ́ samrā́jā ghr̥tā́sutī
2.041.06b     ādityā́́nunas pátī
2.041.06c     sácete ánavahvaram

2.041.07a     gómad ū ṣú nāsatiyā
2.041.07b     áśvāvad yātam aśvinā
2.041.07c     vartī́ rudrā nr̥pā́yiyam

2.041.08a     ná yát páro ná ántara
2.041.08b     ādadhárṣad vr̥ṣaṇvasū
2.041.08c     duḥśáṃso mártiyo ripúḥ

2.041.09a     ́ na ā́ voḷham aśvinā
2.041.09b     rayím piśáṅgasaṃdr̥śam
2.041.09c     dhíṣṇiyā varivovídam

2.041.10a     índro aṅgá mahád bhayám
2.041.10b     abhī́ ṣád ápa cucyavat
2.041.10c     sá hí sthiró vícarṣaṇiḥ

2.041.11a     índraś ca mr̥̄ḷáyāti+ no
2.041.11b     ná naḥ paścā́d agháṃ naśat
2.041.11c     bhadrám bhavāti naḥ puráḥ

2.041.12a     índra ā́śābhiyas pári
2.041.12b     sárvābhyo ábhayaṃ karat
2.041.12c     jétā śátrūn vícarṣaṇiḥ

2.041.13a     víśve devāsa ā́ gata
2.041.13b     śr̥ṇutā́ ma imáṃ hávam
2.041.13c     édám barhír ní ṣīdata

2.041.14a     tīvró vo mádhumām̐ ayáṃ
2.041.14b     śunáhotreṣu matsaráḥ
2.041.14c     etám pibata kā́miyam

2.041.15a     índrajyeṣṭhā márudgaṇā
2.041.15b     dévāsaḥ pū́ṣarātayaḥ
2.041.15c     víśve máma śrutā hávam

2.041.16a     ámbitame nádītame
2.041.16b     dévitame sárasvati
2.041.16c     apraśastā́ iva smasi
2.041.16d     práśastim amba nas kr̥dhi

2.041.17a     tuvé víśvā sarasvati
2.041.17b     śritā́ ā́yūṃṣi deviyā́m
2.041.17c     śunáhotreṣu matsuva
2.041.17d     prajā́ṃ devi didiḍḍhi naḥ

2.041.18a     imā́ bráhma sarasvati
2.041.18b     juṣásva vājinīvati
2.041.18c     ́ te mánma gr̥tsamadā́ r̥tāvari
2.041.18d     priyā́ devéṣu júhvati

2.041.19a     prétāṃ yajñásya śambhúvā
2.041.19b     yuvā́m íd ā́ vr̥ṇīmahe
2.041.19c     agníṃ ca havyavā́hanam

2.041.20a     dyā́vā naḥ pr̥thivī́ imáṃ
2.041.20b     sidhrám adyá divispŕ̥śam
2.041.20c     yajñáṃ devéṣu yachatām

2.041.21a     ā́ vām upástham adruhā
2.041.21b     devā́ḥ sīdantu yajñíyāḥ
2.041.21c     ihā́dyá sómapītaye

42
2.042.01a     kánikradaj janúṣam prabruvāṇá
2.042.01b     íyarti vā́cam aritéva nā́vam
2.042.01c     sumaṅgálaś ca śakune bhávāsi
2.042.01d     ́ tvā kā́ cid abhibhā́ víśvyā vidat

2.042.02a     ́ tvā śyená úd vadhīn mā́ suparṇó
2.042.02b     ́ tvā vidad íṣumān vīró ástā
2.042.02c     pítryām ánu pradíśaṃ kánikradat
2.042.02d     sumaṅgálo bhadravādī́ vadehá

2.042.03a     áva kranda dakṣiṇató gr̥hā́ṇāṃ
2.042.03b     sumaṅgálo bhadravādī́ śakunte
2.042.03c     ́ na stená īśata mā́gháśaṃso
2.042.03d     br̥hád vadema vidáthe suvī́rāḥ

43
2.043.01a     pradakṣiníd abhí gr̥ṇanti kārávo
2.043.01b     váyo vádanta r̥tuthā́ śakúntayaḥ
2.043.01c     ubhé vā́cau vadati sāmagā́ iva
2.043.01d     gāyatráṃ ca traíṣṭubhaṃ cā́nu rājati

2.043.02a     udgātéva śakune sā́ma gāyasi
2.043.02b     brahmaputrá 'va° sávaneṣu śaṃsasi
2.043.02c     vŕ̥ṣeva vājī́ śíśumatīr apī́tiyā
2.043.02d     sarváto naḥ śakune bhadrám ā́ vada
2.043.02e     viśváto naḥ śakune púṇyam ā́ vada

2.043.03a     āvádaṃs tváṃ śakune bhadrám ā́ vada
2.043.03b     tūṣṇī́m ā́sīnaḥ sumatíṃ cikiddhi naḥ
2.043.03c     yád utpátan vádasi karkarír yathā
2.043.03d     br̥hád vadema vidáthe suvī́rāḥ

< previous section | Jump to: next section >


  • Linguistics Research Center

    University of Texas at Austin
    PCL 5.556
    Mailcode S5490
    Austin, Texas 78712
    512-471-4566

  • For comments and inquiries, or to report issues, please contact the Web Master at UTLRC@utexas.edu