The Rigveda: Metrically Restored Text

< previous section | Jump to: | next section >

Metrically Restored Text

Karen Thomson and Jonathan Slocum

Index

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191

N.B. An earlier version of this text was published in electronic form as:

RIG VEDA, A METRICALLY RESTORED TEXT, edited by Barend A. van Nooten and Gary B. Holland, Harvard Oriental Series, vol. 50.

That electronic text, itself derived from a much earlier UT Linguistics Research Center electronic text, bore the legend:

Copyright with the authors and Harvard Oriental Series. The electronic text may be used for research but not for commercial purposes.

Our use here is for research. The electronic text has been much revised (see our Introduction) and converted to Unicode/HTML in this online edition; re: the significance of color and smaller type size in particular, see the Popular Rigveda. Copyright to all revisions and HTML tagging is assigned to the University of Texas, though responsibility for content lies with the authors. This HTML edition may be used for research but not for commercial purposes.


1
10.001.01a     ágre br̥hánn uṣásām ūrdhvó asthān
10.001.01b     nirjaganvā́n támaso jyótiṣā́gāt
10.001.01c     agnír bhānúnā rúśatā suáṅga
10.001.01d     ā́ jātó víśvā sádmāni aprāḥ

10.001.02a     sá jātó gárbho asi ródasīyor
10.001.02b     ágne cā́rur víbhr̥ta óṣadhīṣu
10.001.02c     citráḥ śíśuḥ pári támāṃsi aktū́n
10.001.02d     prá mātŕ̥bhyo ádhi kánikradat gāḥ

10.001.03a     víṣṇur itthā́ paramám asya vidvā́ñ
10.001.03b     jātó br̥hánn abhí pāti tr̥tī́yam
10.001.03c     āsā́ yád asya páyo ákrata sváṃ
10.001.03d     sácetaso abhí arcanti átra

10.001.04a     áta u tvā pitubhŕ̥to jánitrīr
10.001.04b     annāvŕ̥dham práti caranti ánnaiḥ
10.001.04c     ́ īm práty eṣi púnar anyárūpā
10.001.04d     ási tváṃ vikṣú mā́nuṣīṣu hótā

10.001.05a     hótāraṃ citráratham adhvarásya
10.001.05b     yajñásya-yajñasya ketúṃ rúśantam
10.001.05c     prátyardhiṃ devásya-devasya mahnā́
10.001.05d     śriyā́ tú agním átithiṃ jánānām

10.001.06a     sá tú vástrāṇi ádha péśanāni
10.001.06b     vásāno agnír nā́bhā pr̥thivyā́
10.001.06c     aruṣó jātáḥ padá íḷāyāḥ
10.001.06d     puróhito rājan yakṣīhá devā́n

10.001.07a     ā́ hí dyā́vāpr̥thivī́ agna ubhé
10.001.07b     sádā putró ná mātárā tatántha
10.001.07c     prá yāhi ácha uśató yaviṣṭha
10.001.07d     átha ā́ vaha sahasyehá devā́n

2
10.002.01a     piprīhí devā́m̐ uśató yaviṣṭha
10.002.01b     vidvā́m̐ r̥tū́m̐r r̥tupate yajehá
10.002.01c     yé daíviyā r̥tvíjas tébhir agne
10.002.01d     tuváṃ hótr̥̄ṇām asi ā́yajiṣṭhaḥ

10.002.02a     véṣi hotrám utá potráṃ jánānām
10.002.02b     mandhātā́si draviṇodā́ r̥tā́
10.002.02c     svā́hā vayáṃ kr̥ṇávāmā havī́ṃṣi
10.002.02d     devó devā́n yajatu agnír árhan

10.002.03a     ā́ devā́nām ápi pánthām aganma
10.002.03b     yác chaknávāma tád ánu právoḷhum
10.002.03c     agnír vidvā́n sá yajāt séd u hótā
10.002.03d     só adhvarā́n sá r̥tū́n kalpayāti

10.002.04a     yád vo vayám praminā́ma vratā́ni
10.002.04b     vidúṣāṃ devā áviduṣṭarāsaḥ
10.002.04c     agníṣ ṭád víśvam ā́ pr̥ṇāti vidvā́n
10.002.04d     yébhir devā́m̐ r̥túbhiḥ kalpáyāti

10.002.05a     yát pākatrā́ mánasā dīnádakṣā
10.002.05b     ná yajñásya manvaté mártiyāsaḥ
10.002.05c     agníṣ ṭád dhótā kratuvíd vijānán
10.002.05d     yájiṣṭho devā́m̐ r̥tuśó yajāti

10.002.06a     víśveṣāṃ hí adhvarā́ṇām ánīkaṃ
10.002.06b     citráṃ ketúṃ jánitā tvā jajā́na
10.002.06c     sá ā́ yajasva nr̥vátīr ánu kṣā́
10.002.06d     spārhā́ íṣaḥ kṣumátīr viśvájanyāḥ

10.002.07a     yáṃ tvā dyā́vāpr̥thivī́ yáṃ tvā ā́pas
10.002.07b     tváṣṭā yáṃ tvā sujánimā jajā́na
10.002.07c     pánthām ánu pravidvā́n pitr̥yā́ṇaṃ
10.002.07d     dyumád agne samidhānó ví bhāhi

3
10.003.01a     inó rājann · aratíḥ sámiddho
10.003.01b     raúdro dákṣāya suṣumā́m̐ adarśi
10.003.01c     cikíd ví bhāti bhãsā́ br̥hatā́
10.003.01d     ásiknīm eti rúśatīm apā́jan

10.003.02a     kr̥ṣṇā́ṃ yád énīm abhí várpasā bhū́j
10.003.02b     janáyan yóṣām br̥hatáḥ pitúr jā́m
10.003.02c     ūrdhvám bhānúṃ sū́riyasya stabhāyán
10.003.02d     divó vásubhir aratír ví bhāti

10.003.03a     bhadró bhadráyā sácamāna ā́gāt
10.003.03b     svásāraṃ jāró abhí eti paścā́t
10.003.03c     supraketaír dyúbhir agnír vitíṣṭhan
10.003.03d     rúśadbhir várṇair abhí rāmám asthāt

10.003.04a     asyá yā́māso br̥ható ná vagnū́n
10.003.04b     índhānā agnéḥ sákhiyuḥ śivásya
10.003.04c     ī́ḍyasya vŕ̥ṣṇo br̥hatáḥ suā́so
10.003.04d     bhā́māso yā́man aktávaś cikitre

10.003.05a     svanā́ ná yásya bhā́māsaḥ pávante
10.003.05b     rócamānasya br̥hatáḥ sudívaḥ
10.003.05c     jyéṣṭhebhir yás téjiṣṭhaiḥ krīḷumádbhir
10.003.05d     várṣiṣṭhebhir bhānúbhir nákṣati dyā́m

10.003.06a     asyá śúṣmāso dadr̥śānápaver
10.003.06b     jéhamānasya svanayan niyúdbhiḥ
10.003.06c     pratnébhir yó rúśadbhir devátamo
10.003.06d     ví rébhadbhir aratír bhā́ti víbhvā

10.003.07a     sá ā́ vakṣi máhi na ā́ ca satsi
10.003.07b     diváspr̥thivyór aratír yuvatyóḥ
10.003.07c     agníḥ sutúkaḥ sutúkebhir áśvai
10.003.07d     rábhasvadbhī rábhasvām̐ éhá gamyāḥ

4
10.004.01a     prá te yakṣi prá ta iyarmi mánma
10.004.01b     bhúvo yáthā vándiyo no háveṣu
10.004.01c     dhánvann iva prapā́ asi tvám agna
10.004.01d     iyakṣáve pūráve pratna rājan

10.004.02a     yáṃ tvā jánāso abhí saṃcáranti
10.004.02b     ́va uṣṇám iva vrajáṃ yaviṣṭha
10.004.02c     dūtó devā́nām asi mártiyānām
10.004.02d     antár mahā́ṃś carasi rocanéna

10.004.03a     śíśuṃ ná tvā jéniyaṃ vardháyantī
10.004.03b     mātā́ bibharti sacanasyámānā
10.004.03c     dhánor ádhi pravátā yāsi háryañ
10.004.03d     jígīṣase paśúr ivā́vasr̥ṣṭaḥ

10.004.04a     mūrā́ amūra ná vayáṃ cikitvo
10.004.04b     mahitvám agne tuvám aṅgá vitse
10.004.04c     śáye vavríś cárati jihváyādán
10.004.04d     rerihyáte yuvatíṃ viśpátiḥ sán

10.004.05a     ́cij jāyate sánayāsu návyo
10.004.05b     váne tasthau palitó dhūmáketuḥ
10.004.05c     asnātā́po vr̥ṣabhó ná prá veti
10.004.05d     sácetaso yám praṇáyanta mártāḥ

10.004.06a     tanūtyájeva táskarā vanargū́
10.004.06b     raśanā́bhir daśábhir abhy àdhītām
10.004.06c     iyáṃ te agne návyasī manīṣā́
10.004.06d     yukṣvā́ ráthaṃ ná śucáyadbhir áṅgaiḥ

10.004.07a     bráhma ca te jātavedo námaś ca
10.004.07b     iyáṃ ca gī́ḥ sádam íd várdhanī bhūt
10.004.07c     rákṣā ṇo agne tánayāni tokā́
10.004.07d     rákṣotá nas tanúvo áprayuchan

5
10.005.01a     ékaḥ samudró dharúṇo rayīṇā́m
10.005.01b     asmád dhr̥dó bhū́rijanmā ví caṣṭe
10.005.01c     síṣakti ū́dhar niṇiyór upástha
10.005.01d     útsasya mádhye níhitam padáṃ véḥ

10.005.02a     samānáṃ nīḷáṃ vŕ̥ṣaṇo vásānāḥ
10.005.02b     sáṃ jagmire mahiṣā́ árvatībhiḥ
10.005.02c     r̥tásya padáṃ kaváyo ní pānti
10.005.02d     gúhā nā́māni dadhire párāṇi

10.005.03a     r̥tāyínī māyínī sáṃ dadhāte
10.005.03b     mitvā́ śíśuṃ jajñatur vardháyantī
10.005.03c     víśvasya nā́bhiṃ cárato dhruvásya
10.005.03d     kavéś cit tántum mánasā viyántaḥ

10.005.04a     r̥tásya hí vartanáyaḥ sújātam
10.005.04b     íṣo vā́jāya pradívaḥ sácante
10.005.04c     adhīvāsáṃ ródasī vāvasāné
10.005.04d     ghr̥taír ánnair vāvr̥dhāte mádhūnām

10.005.05a     saptá svásr̥̄r áruṣīr vāvaśānó
10.005.05b     vidvā́n mádhva új jabhārā dr̥śé kám
10.005.05c     antár yeme antárikṣe purājā́
10.005.05d     ichán vavrím avidat pūṣaṇásya

10.005.06a     saptá maryā́dāḥ kaváyas tatakṣus
10.005.06b     ́sām ékām íd abhí aṃhuró gāt
10.005.06c     āyór ha skambhá upamásya nīḷé
10.005.06d     pathā́ṃ visargé dharúṇeṣu tasthau

10.005.07a     ásac ca sác ca paramé víoman
10.005.07b     dákṣasya jánmann áditer upásthe
10.005.07c     agnír ha naḥ prathamajā́ r̥tásya
10.005.07d     ́rva ā́yuni vr̥ṣabháś ca dhenúḥ

6
10.006.01a     ayáṃ sá yásya śármann ávobhir
10.006.01b     agnér édhate jaritā́ abhíṣṭau
10.006.01c     jyáyiṣṭhebhir+ yó bhānúbhir r̥ṣūṇā́m
10.006.01d     pariéti párivīto vibhā́

10.006.02a     yó bhānúbhir vibhā́vā vibhā́ti
10.006.02b     agnír devébhir r̥tā́vā ájasraḥ
10.006.02c     ā́ yó vivā́ya sakhiyā́ sákhibhyo
10.006.02d     áparihvr̥to átiyo ná sáptiḥ

10.006.03a     ī́śe yó víśvasyā devávīter
10.006.03b     ī́śe viśvā́yur uṣáso víuṣṭau
10.006.03c     ā́ yásmin manā́ havī́ṃṣi agnā́v
10.006.03d     áriṣṭaratha skabhnā́ti śūṣaíḥ

10.006.04a     śūṣébhir vr̥dhó juṣāṇó arkaír
10.006.04b     devā́m̐ áchā raghupátvā jigāti
10.006.04c     mandró hótā sá juhúvā yájiṣṭhaḥ
10.006.04d     sámmiślo agnír ā́ jigharti devā́n

10.006.05a     tám usrā́m índraṃ ná réjamānam
10.006.05b     agníṃ gīrbhír námobhir ā́ kr̥ṇudhvam
10.006.05c     ā́ yáṃ víprāso matíbhir gr̥ṇánti
10.006.05d     jātávedasaṃ juhúvaṃ sahā́nām

10.006.06a     sáṃ yásmin víśvā vásūni jagmúr
10.006.06b     ́je ná áśvāḥ sáptīvanta évaiḥ
10.006.06c     asmé ūtī́r índaravātatamā+
10.006.06d     arvācīnā́ agna ā́ kr̥ṇuṣva

10.006.07a     ádhā hí agne mahnā́ niṣádyā
10.006.07b     sadyó jajñānó háviyo babhū́tha
10.006.07c     táṃ te devā́so ánu kétam āyann
10.006.07d     ádhāvardhanta prathamā́sa ū́māḥ

7
10.007.01a     suastí no divó agne pr̥thivyā́
10.007.01b     viśvā́yur dhehi yajáthāya deva
10.007.01c     sácemahi táva dasma praketaír
10.007.01d     uruṣyā́ ṇa urúbhir deva śáṃsaiḥ

10.007.02a     imā́ agne matáyas túbhya° jātā́
10.007.02b     góbhir áśvair abhí gr̥ṇanti rā́dhaḥ
10.007.02c     yadā́ te márto ánu bhógam ā́naḍ
10.007.02d     váso dádhāno matíbhiḥ sujāta

10.007.03a     agním manye pitáram agním āpím
10.007.03b     agním bhrā́taraṃ sádam ít sákhāyam
10.007.03c     agnér ánīkam br̥hatáḥ saparyaṃ
10.007.03d     diví śukráṃ yajatáṃ sū́riyasya

10.007.04a     sidhrā́ agne dhíyo asmé sánutrīr
10.007.04b     yáṃ trā́yase dáma ā́ nítyahotā
10.007.04c     r̥tā́vā sá rohídaśvaḥ purukṣúr
10.007.04d     dyúbhir asmā áhabhir vāmám astu

10.007.05a     dyúbhir hitám mitrám iva prayógam
10.007.05b     pratnám r̥tvíjam adhvarásya jārám
10.007.05c     bāhúbhyām agním āyávo 'jananta
10.007.05d     vikṣú hótāraṃ ní asādayanta

10.007.06a     svayáṃ yajasva diví deva devā́n
10.007.06b     kíṃ te pā́kaḥ kr̥ṇavad ápracetāḥ
10.007.06c     yáthā́yaja r̥túbhir deva devā́n
10.007.06d     evā́ yajasva tanúvaṃ sujāta

10.007.07a     bhávā no agne avitótá gopā́
10.007.07b     bhávā vayaskŕ̥d utá no vayodhā́
10.007.07c     ́svā ca naḥ sumaho havyádātiṃ
10.007.07d     trā́svotá nas tanúvo áprayuchan

8
10.008.01a     prá ketúnā br̥hatā́ yāti agnír
10.008.01b     ā́ ródasī vr̥ṣabhó roravīti
10.008.01c     diváś cid ántām̐ upamā́m̐ úd ānaḷ
10.008.01d     apā́m upásthe mahiṣó vavardha

10.008.02a     mumóda gárbho vr̥ṣabháḥ kakúdmān
10.008.02b     asremā́ vatsáḥ śímīvām̐ arāvīt
10.008.02c     sá devátāti údyatāni kr̥ṇván
10.008.02d     svéṣu kṣáyeṣu prathamó jigāti

10.008.03a     ā́ yó mūrdhā́nam pitarór+ árabdha
10.008.03b     ní adhvaré dadhire sū́ro árṇaḥ
10.008.03c     ásya pátmann áruṣīr áśvabudhnā
10.008.03d     r̥tásya yónau tanúvo juṣanta

10.008.04a     uṣá-uṣo hí vaso ágram éṣi
10.008.04b     tuváṃ yamáyor abhavo vibhā́
10.008.04c     r̥tā́ya saptá dadhiṣe padā́ni
10.008.04d     janáyan mitráṃ tanúve suā́yai

10.008.05a     bhúvaś cákṣur mahá r̥tásya gopā́
10.008.05b     bhúvo váruṇo yád r̥tā́ya véṣi
10.008.05c     bhúvo apã́ṃ nápāj jātavedo
10.008.05d     bhúvo dūtó yásya havyáṃ jújoṣaḥ

10.008.06a     bhúvo yajñásya rájasaś ca netā́
10.008.06b     yátrā niyúdbhiḥ sácase śivā́bhiḥ
10.008.06c     diví mūrdhā́naṃ dadhiṣe suarṣā́
10.008.06d     jihvā́m agne cakr̥ṣe havyavā́ham

10.008.07a     asyá tritáḥ krátunā vavré antár
10.008.07b     ichán dhītím pitúr évaiḥ párasya
10.008.07c     sacasyámānaḥ pitarór+ upásthe
10.008.07d     jāmí bruvāṇá ā́yudhāni veti

10.008.08a     sá pítriyāṇi ā́yudhāni vidvā́n
10.008.08b     índreṣita āptiyó abhy àyudhyat
10.008.08c     triśīrṣā́ṇaṃ saptáraśmiṃ jaghanvā́n
10.008.08d     tvāṣṭrásya cin níḥ sasr̥je tritó gā́

10.008.09a     bhū́́d índra udínakṣantam ójo
10.008.09b     ávābhinat sátpatir mányamānam
10.008.09c     tvāṣṭrásya cid viśvárūpasya gónām
10.008.09d     ācakrāṇás trī́ṇi śīrṣā́ párā vark

9
10.009.01a     ā́po hí ṣṭhā́ mayobhúvas
10.009.01b     ́ na ūrjé dadhātana
10.009.01c     mahé ráṇāya cákṣase

10.009.02a     yó vaḥ śivátamo rásas
10.009.02b     tásya bhājayatehá naḥ
10.009.02c     uśatī́r iva mātáraḥ

10.009.03a     tásmā áraṃ gamāma vo
10.009.03b     yásya kṣáyāya jínvatha
10.009.03c     ā́po janáyathā ca naḥ

10.009.04a     śáṃ no devī́r abhíṣṭaya
10.009.04b     ā́po bhavantu pītáye
10.009.04c     śáṃ yór abhí sravantu naḥ

10.009.05a     ī́śānā vā́riyāṇãṃ
10.009.05b     kṣáyantīś carṣaṇīnã́m
10.009.05c     apó yācāmi bheṣajám

10.009.06a     apsú me sómo abravīd
10.009.06b     antár víśvāni bheṣajā́
10.009.06c     agníṃ ca viśváśambhuvam

10.009.07a     ā́paḥ pr̥ṇītá bheṣajáṃ
10.009.07b     várūthaṃ tanúve máma
10.009.07c     jiyók ca sū́riyaṃ dr̥śé

10.009.08a     idám āpaḥ prá vahata
10.009.08b     yát kíṃ ca duritám máyi
10.009.08c     yád vāhám abhidudróha
10.009.08d     yád vā śepá utā́nr̥tam

10.009.09a     ā́po adyā́nv acāriṣaṃ
10.009.09b     rásena sám agasmahi
10.009.09c     páyasvān agna ā́ gahi
10.009.09d     tám mā sáṃ sr̥ja várcasā

10
10.010.01a     ó cit sákhāyaṃ sakhiyā́ vavr̥tyāṃ
10.010.01b     tiráḥ purū́ cid arṇaváṃ jaganvā́n
10.010.01c     pitúr nápātam ā́ dadhīta vedhā́
10.010.01d     ádhi kṣámi prataráṃ dī́dhiyānaḥ

10.010.02a     ná te sákhā sakhiyáṃ vaṣṭi etát
10.010.02b     sálakṣmā yád víṣurūpā bhávāti
10.010.02c     mahás putrā́so ásurasya vīrā́
10.010.02d     divó dhartā́ra urviyā́ pári khyan

10.010.03a     uśánti ghā té amŕ̥tāsa etád
10.010.03b     ékasya cit tyajásam mártiyasya
10.010.03c     ní te máno mánasi dhāyi asmé
10.010.03d     jányuḥ pátis tanúvam ā́ viviśyāḥ

10.010.04a     ná yát purā́ cakr̥mā́ kád dha nūnám
10.010.04b     r̥tā́ vádanto ánr̥taṃ rapema
10.010.04c     gandharvó apsú ápiyā ca yóṣā
10.010.04d     ́ no nā́bhiḥ paramáṃ jāmí tán nau

10.010.05a     gárbhe nú nau janitā́ dámpatī kar
10.010.05b     devás tváṣṭā savitā́ viśvárūpaḥ
10.010.05c     nákir asya prá minanti vratā́ni
10.010.05d     véda nāv asyá pr̥thivī́ utá dyaúḥ

10.010.06a     kó asyá veda prathamásya áhnaḥ
10.010.06b     ká īṃ dadarśa ká ihá prá vocat
10.010.06c     br̥hán mitrásya váruṇasya dhā́ma
10.010.06d     kád u brava āhano vī́ciyā nr̥̄́n

10.010.07a     yamásya mā yamíyaṃ kā́ma ā́gan
10.010.07b     samāné yónau sahaśéyiyāya
10.010.07c     jāyéva pátye tanúvaṃ riricyāṃ
10.010.07d     ví cid vr̥heva ráthiyeva cakrā́

10.010.08a     ná tiṣṭhanti ná ní miṣanti eté
10.010.08b     devā́nāṃ spáśa ihá yé cáranti
10.010.08c     anyéna mád āhano yāhi tū́yaṃ
10.010.08d     téna ví vr̥ha ráthiyeva cakrā́

10.010.09a     ́trībhir asmā áhabhir daśasyet
10.010.09b     ́ryasya cákṣur múhur ún mimīyāt
10.010.09c     divā́ pr̥thivyā́ mithunā́ sábandhū
10.010.09d     yamī́r yamásya bibhr̥yād ájāmi

10.010.10a     ā́ ghā tā́ gachān úttarā yugā́ni
10.010.10b     yátra jāmáyaḥ kr̥ṇávann ájāmi
10.010.10c     úpa barbr̥hi vr̥ṣabhā́ya bāhúm
10.010.10d     anyám ichasva subhage pátim mát

10.010.11a     kím bhrā́tāsad yád anāthám bhávāti
10.010.11b     kím u svásā yán nírr̥tir nigáchāt
10.010.11c     ́mamūtā bahú etád rapāmi
10.010.11d     tanúvā me tanúvaṃ sám pipr̥gdhi

10.010.12a     ná vā́ u te tanúvā tanúvaṃ sám papr̥cyām
10.010.12b     pāpám āhur yáḥ svásāraṃ nigáchāt
10.010.12c     anyéna mát pramúdaḥ kalpayasva
10.010.12d     ná te bhrā́tā subhage vaṣṭi etát

10.010.13a     bató batāsi yama
10.010.13b     naívá te máno hŕ̥dayaṃ cāvidāma
10.010.13c     anyā́ kíla tvā́ṃ kakṣíyeva yuktám
10.010.13d     pári ṣvajāte líbujeva vr̥kṣám

10.010.14a     anyám ū ṣú tváṃ yami anyá u tvā́m
10.010.14b     pári ṣvajāte líbujeva vr̥kṣám
10.010.14c     tásya vā tvám mána ichā́ sá vā táva
10.010.14d     ádhā kr̥ṇuṣva saṃvídaṃ súbhadrām

11
10.011.01a     vŕ̥ṣā vŕ̥ṣṇe duduhe dóhasā diváḥ
10.011.01b     páyāṃsi yahvó áditer ádābhiyaḥ
10.011.01c     víśvaṃ sá veda váruṇo yáthā dhiyā́
10.011.01d     sá yajñíyo yajatu yajñíyām̐ r̥tū́n

10.011.02a     rápad gandharvī́r ápiyā ca yóṣaṇā
10.011.02b     nadásya nādé pári pātu me mánaḥ
10.011.02c     iṣṭásya mádhye áditir ní dhātu no
10.011.02d     bhrā́tā no jyeṣṭháḥ prathamó ví vocati

10.011.03a     só cin nú bhadrā́ kṣumátī yáśasvatī
10.011.03b     uṣā́ uvāsa mánave súvarvatī
10.011.03c     yád īm uśántam uśatā́m ánu krátum
10.011.03d     agníṃ hótāraṃ vidáthāya jī́janan

10.011.04a     ádha tyáṃ drapsáṃ vibhúvaṃ vicakṣaṇáṃ
10.011.04b     vír ā́bharad iṣitáḥ śyenó adhvaré
10.011.04c     yádī víśo vr̥ṇáte dasmám ā́riyā
10.011.04d     agníṃ hótāram ádha dhī́r ajāyata

10.011.05a     sádāsi raṇvó yávaseva púṣyate
10.011.05b     hótrābhir agne mánuṣaḥ suadhvaráḥ
10.011.05c     víprasya vā yác chaśamāná ukthíyaṃ
10.011.05d     ́jaṃ sasavā́m̐ upayā́si bhū́ribhiḥ

10.011.06a     úd īraya pitárā jārá ā́ bhágam
10.011.06b     íyakṣati haryató hr̥ttá iṣyati
10.011.06c     vívakti váhniḥ suapasyáte makhás
10.011.06d     taviṣyáte ásuro vépate matī́

10.011.07a     yás te agne sumatím márto ákṣat
10.011.07b     sáhasaḥ sūno áti sá prá śr̥ṇve
10.011.07c     íṣaṃ dádhāno váhamāno áśvair
10.011.07d     ā́ sá dyumā́m̐ ámavān bhūṣati dyū́n

10.011.08a     yád agna eṣā́ sámitir bhávāti
10.011.08b     devī́ devéṣu yajatā́ yajatra
10.011.08c     rátnā ca yád vibhájāsi svadhāvo
10.011.08d     bhāgáṃ no átra vásumantaṃ vītāt

10.011.09a     śrudhī́ no agne sádane sadhásthe
10.011.09b     yukṣvā́ rátham amŕ̥tasya dravitnúm
10.011.09c     ā́ no vaha ródasī deváputre
10.011.09d     ́kir devā́nām ápa bhūr ihá syāḥ

12
10.012.01a     dyā́vā ha kṣā́mā prathamé r̥téna
10.012.01b     abhiśrāvé bhavataḥ satyavā́
10.012.01c     devó yán mártān yajáthāya kr̥ṇván
10.012.01d     ́dad dhótā pratiáṅ svám ásuṃ yán

10.012.02a     devó devā́n · paribhū́r r̥téna
10.012.02b     váhā no havyám prathamáś cikitvā́n
10.012.02c     dhūmáketuḥ samídhā bhā́r̥jīko
10.012.02d     mandró hótā nítyo vācā́ yájīyān

10.012.03a     svā́vr̥g devásya amŕ̥taṃ yádī gór
10.012.03b     áto jātā́so dhārayanta urvī́
10.012.03c     víśve devā́ ánu tát te yájur gur
10.012.03d     duhé yád énī diviyáṃ ghr̥táṃ vā́

10.012.04a     árcāmi vāṃ várdhāyā́po ghr̥tasnū
10.012.04b     dyā́vābhūmī śr̥ṇutáṃ rodasī me
10.012.04c     áhā yád dyā́vo ásunītim áyan
10.012.04d     mádhvā no átra pitárā śiśītām

10.012.05a     kíṃ svin no rā́jā jagr̥he kád asya
10.012.05b     áti vratáṃ cakr̥mā kó ví veda
10.012.05c     mitráś cid dhí ṣmā juhurāṇó devā́ñ
10.012.05d     chlóko ná yātā́m ápi vā́jo ásti

10.012.06a     durmántu átra amŕ̥tasya nā́ma
10.012.06b     sálakṣmā yád víṣurūpā bhávāti
10.012.06c     yamásya yó manávate sumántu
10.012.06d     ágne tám r̥ṣva pāhi áprayuchan

10.012.07a     yásmin devā́ vidáthe mādáyante
10.012.07b     vivásvataḥ sádane dhāráyante
10.012.07c     ́rye jyótir ádadhur māsí aktū́n
10.012.07d     pári dyotaníṃ carato ájasrā

10.012.08a     yásmin devā́ mánmani saṃcáranti
10.012.08b     apīcíye ná vayám asya vidma
10.012.08c     mitró no átra áditir ánāgān
10.012.08d     savitā́ devó váruṇāya vocat

10.012.09a     śrudhī́ no agne sádane sadhásthe
10.012.09b     yukṣvā́ rátham amŕ̥tasya dravitnúm
10.012.09c     ā́ no vaha ródasī deváputre
10.012.09d     ́kir devā́nām ápa bhūr ihá syāḥ

13
10.013.01a     yujé vām bráhma pūrviyáṃ námobhir
10.013.01b     ví ślóka etu pathíyeva sūréḥ
10.013.01c     śr̥ṇvántu víśve amŕ̥tasya putrā́
10.013.01d     ā́ yé dhā́māni diviyā́ni tasthúḥ

10.013.02a     yamé iva yátamāne yád aítam
10.013.02b     prá vām bharan mā́nuṣā devayántaḥ
10.013.02c     ā́ sīdataṃ svám ulokáṃ vídāne
10.013.02d     suāsasthé bhavatam índave naḥ

10.013.03a     páñca padā́ni rupó ánv arohaṃ
10.013.03b     cátuṣpadīm ánu emi vraténa
10.013.03c     akṣáreṇa · práti mima etā́m
10.013.03d     r̥tásya nā́bhāv ádhi sám punāmi

10.013.04a     devébhiyaḥ kám avr̥ṇīta mr̥tyúm
10.013.04b     prajā́yai kám amŕ̥taṃ nā́vr̥ṇīta
10.013.04c     bŕ̥haspátiṃ yajñám akr̥ṇvatá ŕ̥ṣim
10.013.04d     priyā́ṃ yamás tanúvam prā́rirecīt

10.013.05a     saptá kṣaranti śíśave marútvate
10.013.05b     pitré putrā́so ápy avīvatann r̥tám
10.013.05c     ubhé íd asya ubháyasya rājata
10.013.05d     ubhé yatete ubháyasya puṣyataḥ

14
10.014.01a     pareyivā́ṃsam praváto mahī́r ánu
10.014.01b     bahúbhyaḥ pánthām anupaspaśānám
10.014.01c     vaivasvatáṃ saṃgámanaṃ jánānāṃ
10.014.01d     yamáṃ rā́jānaṃ havíṣā duvasya

10.014.02a     yamó no gātúm prathamó viveda
10.014.02b     naíṣā́ gávyūtir ápabhartavā́ u
10.014.02c     yátrā naḥ pū́rve pitáraḥ pareyúr
10.014.02d     enā́ jajñānā́ḥ pathíyā ánu svā́

10.014.03a     ́talī kavyaír yamó áṅgirobhir
10.014.03b     bŕ̥haspátir ŕ̥kvabhir vāvr̥dhānáḥ
10.014.03c     ́ṃś ca devā́ vāvr̥dhúr yé ca devā́n
10.014.03d     svā́hā anyé svadháyānyé madanti

10.014.04a     imáṃ yama prastarám ā́ hí sī́da
10.014.04b     áṅgirobhiḥ pitŕ̥bhiḥ saṃvidānáḥ
10.014.04c     ā́ tvā mántrāḥ kaviśastā́ vahantu
10.014.04d     enā́ rājan havíṣā mādayasva

10.014.05a     áṅgirobhir ā́ gahi yajñíyebhir
10.014.05b     yáma vairūpaír ihá mādayasva
10.014.05c     vívasvantaṃ huve yáḥ pitā́ te
10.014.05d     asmín yajñé barhíṣi ā́ niṣádya

10.014.06a     áṅgiraso naḥ pitáro návagvā
10.014.06b     átharvāṇo bhŕ̥gavaḥ somiyā́saḥ
10.014.06c     téṣāṃ vayáṃ sumataú yajñíyānām
10.014.06d     ápi bhadré saumanasé siyāma

10.014.07a     préhi préhi pathíbhiḥ pūrviyébhir
10.014.07b     yátrā naḥ pū́rve pitáraḥ pareyúḥ
10.014.07c     ubhā́́jānā svadháyā mádantā
10.014.07d     yamám paśyāsi váruṇaṃ ca devám

10.014.08a     sáṃ gachasva pitŕ̥bhiḥ sáṃ yaména
10.014.08b     iṣṭāpūrténa paramé víoman
10.014.08c     hitvā́yāvadyám púnar ástam éhi
10.014.08d     sáṃ gachasva · tanúvā suvárcāḥ

10.014.09a     ápeta vī́ta ví ca sarpatā́to
10.014.09b     asmā́ etám pitáro lokám akran
10.014.09c     áhobhir adbhír aktúbhir víaktaṃ
10.014.09d     yamó dadāti avasā́nam asmai

10.014.10a     áti drava sārameyaú śuvā́nau
10.014.10b     caturakṣaú śabálau sādhúnā pathā́
10.014.10c     áthā pitr̥̄́n suvidátrām̐ úpehi
10.014.10d     yaména yé sadhamā́dam mádanti

10.014.11a     yaú te śuvā́nau yama rakṣitā́rau
10.014.11b     caturakṣaú pathirákṣī nr̥cákṣasau
10.014.11c     ́bhiyām enam pári dehi rājan
10.014.11d     svastí cāsmā anamīváṃ ca dhehi

10.014.12a     urūṇasā́v asutŕ̥pā udumbalaú
10.014.12b     yamásya dūtaú carato jánām̐ ánu
10.014.12c     ́v asmábhyaṃ dr̥śáye sū́riyāya
10.014.12d     púnar dātām ásum adyéhá bhadrám

10.014.13a     yamā́ya sómaṃ sunuta
10.014.13b     yamā́ya juhutā havíḥ
10.014.13c     yamáṃ ha yajñó gachati
10.014.13d     agnídūto áraṃkr̥taḥ

10.014.14a     yamā́ya ghr̥távad dhavír
10.014.14b     juhóta prá ca tiṣṭhata
10.014.14c     sá no devéṣu ā́ yamad
10.014.14d     dīrghám ā́yuḥ prá jīváse

10.014.15a     yamā́ya mádhumattamaṃ
10.014.15b     ́jñe havyáṃ juhotana
10.014.15c     idáṃ náma ŕ̥ṣibhyaḥ pūrvajébhiyaḥ
10.014.15d     ́rvebhyaḥ pathikŕ̥dbhiyaḥ

10.014.16a     tríkadrukebhiḥ patati
10.014.16b     ṣáḷ urvī́r ékam íd br̥hát
10.014.16c     triṣṭúb gāyatrī́ chándāṃsi
10.014.16d     sárvā tā́ yamá ā́hitā

15
10.015.01a     úd īratām ávara út párāsa
10.015.01b     ún madhyamā́ḥ pitáraḥ somiyā́saḥ
10.015.01c     ásuṃ yá īyúr avr̥kā́ r̥tajñā́s
10.015.01d     té no avantu pitáro háveṣu

10.015.02a     idám pitŕ̥bhyo námo astu adyá
10.015.02b     yé pū́rvāso yá úparāsa īyúḥ
10.015.02c     yé pā́rthive rájasi ā́ níṣattā
10.015.02d     yé vā nūnáṃ suvr̥jánāsu vikṣú

10.015.03a     ā́hám pitr̥̄́n suvidátrām̐ avitsi
10.015.03b     nápātaṃ ca vikrámaṇaṃ ca víṣṇoḥ
10.015.03c     barhiṣádo yé svadháyā sutásya
10.015.03d     bhájanta pitvás tá ihā́gamiṣṭhāḥ

10.015.04a     bárhiṣadaḥ pitara ūtī́ arvā́g
10.015.04b     imā́ vo havyā́ cakr̥mā juṣádhvam
10.015.04c     tá ā́ gata ávasā śáṃtamena
10.015.04d     áthā naḥ śáṃ yór arapó dadhāta

10.015.05a     úpahūtāḥ pitáraḥ somiyā́so
10.015.05b     barhiṣíyeṣu nidhíṣu priyéṣu
10.015.05c     tá ā́ gamantu tá ihá śruvantu
10.015.05d     ádhi bruvantu té avantu asmā́n

10.015.06a     ā́cyā jā́nu dakṣiṇató niṣádya
10.015.06b     imáṃ yajñám abhí gr̥ṇīta víśve
10.015.06c     ́ hiṃsiṣṭa pitaraḥ kéna cin no
10.015.06d     yád va ā́gaḥ puruṣátā kárāma

10.015.07a     ā́sīnāso aruṇī́nām upásthe
10.015.07b     rayíṃ dhatta dāśúṣe mártiyāya
10.015.07c     putrébhiyaḥ pitaras tásya vásvaḥ
10.015.07d     prá yachata tá ihórjaṃ dadhāta

10.015.08a     yé naḥ pū́rve pitáraḥ somiyā́so
10.015.08b     anūhiré somapītháṃ vásiṣṭhāḥ
10.015.08c     tébhir yamáḥ saṃrarāṇó havī́ṃṣi
10.015.08d     uśánn uśádbhiḥ pratikāmám attu

10.015.09a     yé tātr̥ṣúr devatrā́ jéhamānā
10.015.09b     hotrāvída stómataṣṭāso arkaíḥ
10.015.09c     ā́gne yāhi suvidátrebhir arvā́
10.015.09d     satyaíḥ kavyaíḥ pitŕ̥bhir gharmasádbhiḥ

10.015.10a     yé satyā́so havirádo haviṣpā́
10.015.10b     índreṇa devaíḥ saráthaṃ dádhānāḥ
10.015.10c     ā́gne yāhi sahásraṃ devavandaíḥ
10.015.10d     páraiḥ pū́rvaiḥ pitŕ̥bhir gharmasádbhiḥ

10.015.11a     ágniṣvāttāḥ pitara éhá gachata
10.015.11b     sádaḥ-sadaḥ sadata supraṇītayaḥ
10.015.11c     attā́ havī́ṃṣi práyatāni barhíṣi
10.015.11d     áthā rayíṃ sárvavīraṃ dadhātana

10.015.12a     tuvám agna īḷitó jātavedo
10.015.12b     ávāḍ ḍhavyā́ni surabhī́ṇi kr̥tvī́
10.015.12c     prā́dāḥ pitŕ̥bhyaḥ svadháyā té akṣann
10.015.12d     addhí tváṃ deva práyatā havī́ṃṣi

10.015.13a     yé ca ihá pitáro yé ca néhá
10.015.13b     ́ṃś ca vidmá yā́m̐ u ca ná pravidmá
10.015.13c     tuváṃ vettha yáti té jātavedaḥ
10.015.13d     svadhā́bhir yajñáṃ súkr̥taṃ juṣasva

10.015.14a     yé agnidagdhā́ yé ánagnidagdhā
10.015.14b     mádhye diváḥ svadháyā mādáyante
10.015.14c     tébhiḥ svarā́ḷ · ásunītim etā́
10.015.14d     yathāvaśáṃ tanúvaṃ kalpayasva

16
10.016.01a     maínam agne ví daho mā́bhí śoco
10.016.01b     ́sya tvácaṃ cikṣipo mā́ śárīram
10.016.01c     yadā́ śr̥táṃ kr̥ṇávo jātavedo
10.016.01d     áthem enam prá hiṇutāt pitŕ̥bhyaḥ

10.016.02a     śr̥táṃ yadā́ kárasi jātavedo
10.016.02b     áthem enam pári dattāt pitŕ̥bhyaḥ
10.016.02c     yadā́ gáchāti ásunītim etā́m
10.016.02d     áthā devā́nāṃ vaśanī́r bhavāti

10.016.03a     ́ryaṃ cákṣur gachatu vā́tam ātmā́
10.016.03b     diyā́ṃ ca gacha pr̥thivī́ṃ ca dhármaṇā
10.016.03c     apó vā gacha yádi tátra te hitám
10.016.03d     óṣadhīṣu práti tiṣṭhā śárīraiḥ

10.016.04a     ajó bhāgás tápasā táṃ tapasva
10.016.04b     táṃ te śocís tapatu táṃ te arcíḥ
10.016.04c     ́s te śivā́s tanúvo jātavedas
10.016.04d     ́bhir vahainaṃ sukŕ̥tām ulokám

10.016.05a     áva sr̥ja púnar agne pitŕ̥bhyo
10.016.05b     yás ta ā́hutaś cárati svadhā́bhiḥ
10.016.05c     ā́yur vásāna úpa vetu śéṣaḥ
10.016.05d     sáṃ gachatāṃ tanúvā jātavedaḥ

10.016.06a     yát te kr̥ṣṇáḥ śakuná ātutóda
10.016.06b     pipīláḥ sarpá utá vā śvā́padaḥ
10.016.06c     agníṣ ṭád viśvā́d agadáṃ kr̥ṇotu
10.016.06d     sómaś ca yó brāhmaṇā́m̐ āvivéśa

10.016.07a     agnér várma pári góbhir vyayasva
10.016.07b     sám prórṇuṣva pī́vasā médasā ca
10.016.07c     nét tvā dhr̥ṣṇúr hárasā járhr̥ṣāṇo
10.016.07d     dadhŕ̥g vidhakṣyán pariaṅkháyāte

10.016.08a     imám agne camasám mā́ ví jihvaraḥ
10.016.08b     priyó devā́nām utá somiyā́nām
10.016.08c     eṣá yáś camasó devapā́nas
10.016.08d     tásmin devā́ amŕ̥tā mādayante

10.016.09a     kravyā́dam agním prá hiṇomi dūráṃ
10.016.09b     yamárājño gachatu ripravāháḥ
10.016.09c     ihaívā́yám ítaro jātávedā
10.016.09d     devébhyo havyáṃ vahatu prajānán

10.016.10a     yó agníḥ kravyā́t pravivéśa vo gr̥hám
10.016.10b     imám páśyann ítaraṃ jātávedasam
10.016.10c     táṃ harāmi pitr̥yajñā́ya deváṃ
10.016.10d     sá gharmám invāt paramé sadhásthe

10.016.11a     yó agníḥ kravyavā́hanaḥ
10.016.11b     pitr̥̄́n yákṣad r̥tāvŕ̥dhaḥ
10.016.11c     préd u havyā́ni vocati
10.016.11d     devébhyaś ca pitŕ̥bhya ā́

10.016.12a     uśántas tvā ní dhīmahi
10.016.12b     uśántaḥ sám idhīmahi
10.016.12c     uśánn uśatá ā́ vaha
10.016.12d     pitr̥̄́n havíṣe áttave

10.016.13a     yáṃ tvám agne samádahas
10.016.13b     tám u nír vāpayā púnaḥ
10.016.13c     kiyā́mbu átra rohatu
10.016.13d     pākadūrvā́ víalkaśā

10.016.14a     śī́tike śī́tikāvati
10.016.14b     hlā́dike hlā́dikāvati
10.016.14c     maṇḍūkíyā sú sáṃ gama
10.016.14d     imáṃ sú agníṃ harṣaya

17
10.017.01a     tváṣṭā duhitré vahatúṃ kr̥ṇoti
10.017.01b     ítīdáṃ víśvam bhúvanaṃ sám eti
10.017.01c     yamásya mātā́ pariuhyámānā
10.017.01d     mahó jāyā́ vívasvato nanāśa

10.017.02a     ápāgūhann amŕ̥tām mártiyebhyaḥ
10.017.02b     kr̥tvī́ sávarṇām adadur vívasvate
10.017.02c     utā́śvínāv abharad yát tád ā́sīd
10.017.02d     ájahād u dvā́ mithunā́ saraṇyū́

10.017.03a     pūṣā́ tvetáś cyāvayatu prá vidvā́n
10.017.03b     ánaṣṭapaśur bhúvanasya gopā́
10.017.03c     sá tvaitébhyaḥ pári dadat pitŕ̥bhyo
10.017.03d     agnír devébhyaḥ suvidatríyebhyaḥ

10.017.04a     ā́yur viśvā́yuḥ pári pāsati tvā
10.017.04b     pūṣā́ tvā pātu prápathe purástāt
10.017.04c     yátrā́sate sukŕ̥to yátra té yayús
10.017.04d     tátra tvā deváḥ savitā́ dadhātu

10.017.05a     pūṣémā́ ā́śā ánu veda sárvāḥ
10.017.05b     só asmā́m̐ ábhayatamena neṣat
10.017.05c     suastidā́ ā́ghr̥ṇiḥ sárvavīro
10.017.05d     áprayuchan purá etu prajānán

10.017.06a     prápathe pathā́m ajaniṣṭa pūṣā́
10.017.06b     prápathe diváḥ prápathe pr̥thivyā́
10.017.06c     ubhé abhí priyátame sadhásthe
10.017.06d     ā́ ca párā ca carati prajānán

10.017.07a     sárasvatīṃ devayánto havante
10.017.07b     sárasvatīm adhvaré tāyámāne
10.017.07c     sárasvatīṃ sukŕ̥to ahvayanta
10.017.07d     sárasvatī dāśúṣe vā́riyaṃ dāt

10.017.08a     sárasvati yā́ saráthaṃ yayā́tha
10.017.08b     svadhā́bhir devi pitŕ̥bhir mádantī
10.017.08c     āsádyāsmín barhíṣi mādayasva
10.017.08d     anamīvā́ íṣa ā́ dhehi asmé

10.017.09a     sárasvatīṃ yā́m pitáro hávante
10.017.09b     dakṣiṇā́ yajñám abhinákṣamāṇāḥ
10.017.09c     sahasraarghám iḷó átra bhāgáṃ
10.017.09d     rāyás póṣaṃ yájamāneṣu dhehi

10.017.10a     ā́po asmā́n mātáraḥ śundhayantu
10.017.10b     ghr̥téna no ghr̥tapúvaḥ punantu
10.017.10c     víśvaṃ hí riprám praváhanti devī́r
10.017.10d     úd íd ābhyaḥ śúcir ā́ pūtá emi

10.017.11a     drapsáś caskanda prathamā́m̐ ánu dyū́n
10.017.11b     imáṃ ca yónim ánu yáś ca pū́rvaḥ
10.017.11c     samānáṃ yónim ánu saṃcárantaṃ
10.017.11d     drapsáṃ juhomi ánu saptá hótrāḥ

10.017.12a     yás te drapsá skándati yás te aṃśúr
10.017.12b     bāhúcyuto dhiṣáṇāyā upásthāt
10.017.12c     adhvaryór vā pári vā yáḥ pavítrāt
10.017.12d     táṃ te juhomi mánasā váṣaṭkr̥tam

10.017.13a     yás te drapsá skannó yás te aṃśúr
10.017.13b     aváś ca yáḥ paráḥ srucā́
10.017.13c     ayáṃ devó bŕ̥haspátiḥ
10.017.13d     sáṃ táṃ siñcatu rā́dhase

10.017.14a     páyasvatīr óṣadhayaḥ
10.017.14b     páyasvan māmakáṃ vácaḥ
10.017.14c     apā́m páyasvad ít páyas
10.017.14d     téna mā sahá śundhata

18
10.018.01a     páram mr̥tyo ánu párehi pánthāṃ
10.018.01b     yás te suvá ítaro devayā́nāt
10.018.01c     cákṣuṣmate śr̥ṇvaté te bravīmi
10.018.01d     ́ naḥ prajā́ṃ rīriṣo mótá vīrā́n

10.018.02a     mr̥tyóḥ padáṃ yopáyanto yád aíta
10.018.02b     drā́ghīya ā́yuḥ prataráṃ dádhānāḥ
10.018.02c     āpyā́yamānāḥ prajáyā dhánena
10.018.02d     śuddhā́ḥ pūtā́ bhavata yajñiyāsaḥ

10.018.03a     imé jīvā́ ví mr̥taír ā́vavr̥trann
10.018.03b     ábhūd bhadrā́ deváhūtir no adyá
10.018.03c     prā́ñco agāma nr̥táye hásāya
10.018.03d     drā́ghīya ā́yuḥ prataráṃ dádhānāḥ

10.018.04a     imáṃ jīvébhyaḥ paridhíṃ dadhāmi
10.018.04b     maíṣāṃ nú gād áparo ártham etám
10.018.04c     śatáṃ jīvantu śarádaḥ purūcī́r
10.018.04d     antár mr̥tyúṃ dadhatām párvatena

10.018.05a     yáthā́hāni anupūrvám bhávanti
10.018.05b     yátha rtáva r̥túbhir yánti sādhú
10.018.05c     yáthā ná pū́rvam áparo jáhāti
10.018.05d     evā́ dhātar ā́yūṃṣi kalpayaiṣām

10.018.06a     ā́ rohatā́yur jarásaṃ vr̥ṇānā́
10.018.06b     anupūrváṃ yátamānā yáti ṣṭhá
10.018.06c     ihá tváṣṭā sujánimā sajóṣā
10.018.06d     dīrghám ā́yuḥ karati jīváse vaḥ

10.018.07a     imā́́rīr avidhavā́ḥ supátnīr
10.018.07b     ā́ñjanena sarpíṣā sáṃ viśantu
10.018.07c     anaśrávo anamīvā́ḥ surátnā
10.018.07d     ā́ rohantu jánayo yónim ágre

10.018.08a     úd īrṣva nāri abhí jīvalokáṃ
10.018.08b     gatā́sum etám úpa śeṣa éhi
10.018.08c     hastagrābhásya didhiṣós távedám
10.018.08d     pátyur janitvám abhí sám babhūtha

10.018.09a     dhánur hástād ādádāno mr̥tásya
10.018.09b     asmé kṣatrā́ya várcase bálāya
10.018.09c     átraivá tvám ihá vayáṃ suvī́
10.018.09d     víśvā spŕ̥dho abhímātīr jayema

10.018.10a     úpa sarpa mātáram bhū́mim etā́m
10.018.10b     uruvyácasam pr̥thivī́ṃ suśévām
10.018.10c     ū́rṇamradā yuvatír dákṣiṇāvata
10.018.10d     eṣā́ tvā pātu nírr̥ter upásthāt

10.018.11a     úc chvañcasva pr̥thivi mā́ ní bādhathāḥ
10.018.11b     sūpāyanā́smai bhava sūpavañcanā́
10.018.11c     mātā́ putráṃ yáthā sicā́
10.018.11d     abhy ènam bhūma ūrṇuhi

10.018.12a     ucchváñcamānā pr̥thivī́ sú tiṣṭhatu
10.018.12b     sahásram míta úpa hí śráyantām
10.018.12c     té gr̥hā́so ghr̥taścúto bhavantu
10.018.12d     viśvā́hāsmai śaraṇā́ḥ santu átra

10.018.13a     út te stabhnāmi pr̥thivī́ṃ tuvát pári
10.018.13b     imáṃ logáṃ nidádhan mó aháṃ riṣam
10.018.13c     etā́ṃ sthū́ṇām pitáro dhārayantu te
10.018.13d     átrā yamáḥ sā́danā te minotu

10.018.14a     pratīcī́ne mā́m áhani
10.018.14b     íṣvāḥ parṇám ivā́ dadhuḥ
10.018.14c     pratī́cīṃ jagrabhā vā́cam
10.018.14d     áśvaṃ raśanáyā yathā

19
10.019.01a     ní vartadhvam mā́nu gāta
10.019.01b     asmā́n siṣakta revatīḥ
10.019.01c     ágnīṣomā punarvasū
10.019.01d     asmé dhārayataṃ rayím

10.019.02a     púnar enā ní vartaya
10.019.02b     púnar enā ní ā́ kuru
10.019.02c     índra eṇā ní yachatu
10.019.02d     agnír enā upā́jatu

10.019.03a     púnar etā́ ní vartantām
10.019.03b     asmín puṣyantu gópatau
10.019.03c     ihaívā́gne ní dhāraya
10.019.03d     ihá tiṣṭhatu yā́ rayíḥ

10.019.04a     yán niyā́naṃ niáyanaṃ
10.019.04b     saṃjñā́naṃ yát parā́yaṇam
10.019.04c     āvártanaṃ nivártanaṃ
10.019.04d     yó gopā́ ápi táṃ huve

10.019.05a     yá udā́naḍ viáyanaṃ
10.019.05b     yá udā́naṭ parā́yaṇam
10.019.05c     āvártanaṃ nivártanam
10.019.05d     ápi gopā́ ní vartatām

10.019.06a     ā́ nivarta ní vartaya
10.019.06b     púnar na indra gā́ dehi
10.019.06c     jīvā́bhir bhunajāmahai

10.019.07a     pári vo viśváto dadha
10.019.07b     ūrjā́ ghr̥téna páyasā
10.019.07c     yé devā́ḥ ké ca yajñíyās
10.019.07d     té rayyā́ sáṃ sr̥jantu naḥ

10.019.08a     ā́ nivartana vartaya
10.019.08b     ní nivartana vartaya
10.019.08c     bhū́myāś cátasraḥ pradíśas
10.019.08d     ́bhya enā ní vartaya

20
10.020.01a     bhadráṃ no ápi vātaya mánaḥ

10.020.02a     agním īḷe bhujā́ṃ yáviṣṭhaṃ
10.020.02b     śāsā́ mitráṃ durdhárītum
10.020.02c     yásya dhárman svàr énīḥ
10.020.02d     saparyánti mātúr ū́dhaḥ

10.020.03a     yám āsā́ kr̥pánīḷam
10.020.03b     bhāsā́ketuṃ vardháyanti
10.020.03c     bhrā́jate śráyaṇidan+

10.020.04a     aryó viśā́ṃ gātúr eti
10.020.04b     prá yád ā́naḍ divó ántān
10.020.04c     kavír abhráṃ dī́diyānaḥ

10.020.05a     juṣád dhavyā́́nuṣasya
10.020.05b     ūrdhvás tasthāv ŕ̥bhvā yajñé
10.020.05c     minván sádma purá eti

10.020.06a     sá hí kṣémo havír yajñáḥ
10.020.06b     śruṣṭī́d asya gātúr eti
10.020.06c     agníṃ devā́́śīmantam

10.020.07a     yajñāsā́haṃ dúva iṣe
10.020.07b     agním pū́rvasya śévasya
10.020.07c     ádreḥ sūnúm āyúm āhuḥ

10.020.08a     náro yé ké ca asmád ā́
10.020.08b     víśvét té vāmá ā́ siyuḥ
10.020.08c     agníṃ havíṣā várdhantaḥ

10.020.09a     kr̥ṣṇáḥ śvetó aruṣó yā́mo asya
10.020.09b     bradhná r̥jrá utá śóṇo yáśasvān
10.020.09c     híraṇyarūpaṃ jánitā jajāna

10.020.10a     evā́ te agne vimadó manīṣā́m
10.020.10b     ū́rjo napād amŕ̥tebhiḥ sajóṣāḥ
10.020.10c     gíra ā́ vakṣat sumatī́r iyāná
10.020.10d     íṣam ū́rjaṃ sukṣitíṃ víśvam ā́bhāḥ

21
10.021.01a     ā́ agníṃ ná svávr̥ktibhir
10.021.01b     hótāraṃ tvā vr̥ṇīmahe
10.021.01c     yajñā́ya stīrṇábarhiṣe
10.021.01d     ví vo máde
10.021.01e     śīrám pavākáśociṣaṃ+
10.021.01f     vívakṣase

10.021.02a     tuvā́m u té suābhúvaḥ
10.021.02b     śumbhánti áśvarādhasaḥ
10.021.02c     véti tvā́m upasécanī
10.021.02d     ví vo máda
10.021.02e     ŕ̥jītir agna ā́hutir
10.021.02f     vívakṣase

10.021.03a     tuvé dharmā́ṇa āsate
10.021.03b     juhū́bhiḥ siñcatī́r iva
10.021.03c     kr̥ṣṇā́ rūpā́ṇi árjunā
10.021.03d     ví vo máde
10.021.03e     víśvā ádhi śríyo dhiṣe
10.021.03f     vívakṣase

10.021.04a     yám agne mányase rayíṃ
10.021.04b     sáhasāvann amartiya
10.021.04c     tám ā́ no vā́jasātaye
10.021.04d     ví vo máde
10.021.04e     yajñéṣu citrám ā́ bharā
10.021.04f     vívakṣase

10.021.05a     agnír jātó átharvaṇā
10.021.05b     vidád víśvāni kā́viyā
10.021.05c     bhúvad dūtó vivásvato
10.021.05d     ví vo máde
10.021.05e     priyó yamásya kā́miyo
10.021.05f     vívakṣase

10.021.06a     tuvā́ṃ yajñéṣu īḷate
10.021.06b     ágne prayatí adhvaré
10.021.06c     tuváṃ vásūni kā́miyā
10.021.06d     ví vo máde
10.021.06e     víśvā dadhāsi dāśúṣe
10.021.06f     vívakṣase

10.021.07a     tuvā́ṃ yajñéṣu r̥tvíjaṃ
10.021.07b     ́rum agne ní ṣedire
10.021.07c     ghr̥tápratīkam mánuṣo
10.021.07d     ví vo máde
10.021.07e     śukráṃ cétiṣṭham akṣábhir
10.021.07f     vívakṣase

10.021.08a     ágne śukréṇa śocíṣā
10.021.08b     urú prathayase br̥hát
10.021.08c     abhikrándan vr̥ṣāyase
10.021.08d     ví vo máde
10.021.08e     gárbhaṃ dadhāsi jāmíṣu
10.021.08f     vívakṣase

22
10.022.01a     kúha śrutá índaraḥ+ kásmin adyá
10.022.01b     jáne mitró ná śrūyate
10.022.01c     ŕ̥ṣīṇãṃ vā yáḥ kṣáye
10.022.01d     gúhā vā cárkr̥ṣe girā́

10.022.02a     ihá śrutá índaro+ asmé adyá
10.022.02b     stáve vajrī́ ŕ̥cīṣamaḥ
10.022.02c     mitró ná yó jáneṣu ā́
10.022.02d     yáśaś cakré ásāmi ā́

10.022.03a     mahó yás pátiḥ śávaso ásāmy ā́
10.022.03b     mahó nr̥mṇásya tūtujíḥ
10.022.03c     bhartā́ vájrasya dhr̥ṣṇóḥ
10.022.03d     pitā́ putrám iva priyám

10.022.04a     yujānó áśvā vã́tasya dhúnī
10.022.04b     devó devásya vajrivaḥ
10.022.04c     syántā pathā́ virúkmatā
10.022.04d     sr̥jāná stoṣi ádhvanaḥ

10.022.05a     tuváṃ tyā́ cid vã́tasyā́śuvā́
10.022.05b     r̥jrā́ tmánā váhadhyai
10.022.05c     yáyor devó ná mártiyo
10.022.05d     yantā́ nákir vidā́yiyaḥ

10.022.06a     ádha gmántā uśánā pr̥chate vāṃ
10.022.06b     kádarthā na ā́ gr̥hám
10.022.06c     ā́ jagmathuḥ parākã́d
10.022.06d     diváś ca gmáś ca mártiyam

10.022.07a     ā́ na indara+ pr̥kṣase
10.022.07b     asmā́kam bráhma údyatam
10.022.07c     tát tvā yācāmahe ávaḥ
10.022.07d     śúṣṇaṃ yád dhánn ámānuṣam

10.022.08a     akarmā́ dásyur abhí no amantúr
10.022.08b     anyávrato ámānuṣaḥ
10.022.08c     tuváṃ tásya amitrahan
10.022.08d     vádhar dāsásya dambhaya

10.022.09a     tuváṃ na · indara+ śūra śū́rair
10.022.09b     utá tvótāso barháṇā
10.022.09c     purutrā́ te ví pūrtáyo
10.022.09d     návanta kṣoṇáyo yathā

10.022.10a     tuváṃ tā́n vr̥trahátye codayo nr̥̄́n
10.022.10b     kārpāṇé śūra vajrivaḥ
10.022.10c     gúhā yádī kavīnã́
10.022.10d     viśā́ṃ nákṣatraśavasām

10.022.11a     makṣū́́ ta indara+ dānā́pnasa
10.022.11b     ākṣāṇé śūra vajrivaḥ
10.022.11c     yád dha śúṣṇasya dambháyo
10.022.11d     jātáṃ víśvaṃ sayā́vabhiḥ

10.022.12a     ́kudhríag indara+ śūra vásvīr
10.022.12b     asmé bhūvann abhíṣṭayaḥ
10.022.12c     vayáṃ-vayaṃ ta āsãṃ
10.022.12d     sumné siyāma vajrivaḥ

10.022.13a     asmé tā́ ta indara+ santu satyā́
10.022.13b     áhiṃsantīr upaspŕ̥śaḥ
10.022.13c     vidyā́ma yā́sãm bhújo
10.022.13d     dhenūnã́ṃ ná vajrivaḥ

10.022.14a     ahastā́ yád apádī várdhata kṣā́
10.022.14b     śácībhir vediyā́nãm
10.022.14c     śúṣṇam pári pradakṣiṇíd
10.022.14d     viśvā́yave ní śiśnathaḥ

10.022.15a     píbā-pibéd indara+ śūra sómam
10.022.15b     ́ riṣaṇyo vasavāna vásuḥ sán
10.022.15c     utá trāyasva gr̥ṇató maghóno
10.022.15d     maháś ca rāyó revátas kr̥dhī naḥ

23
10.023.01a     yájāmaha índaraṃ+ vájradakṣiṇaṃ
10.023.01b     hárīṇãṃ rathíyaṃ vívratānãm
10.023.01c     prá śmáśaru dódhuvad ūrdhváthā bhũd
10.023.01d     ví sénābhir dáyamāno ví rā́dhasā

10.023.02a     hárī nú asya yā́ váne vidé vásu
10.023.02b     índro maghaír maghávā vr̥trahā́ bhuvat
10.023.02c     r̥bhúr vā́ja r̥bhukṣā́ḥ patyate śávo
10.023.02d     áva kṣṇaumi dã́sasya nā́ma cit

10.023.03a     yadā́ vájraṃ híraṇyam íd áthā ráthaṃ
10.023.03b     hárī yám asya váhato ví sūríbhiḥ
10.023.03c     ā́ tiṣṭhati · maghávā sánaśruta
10.023.03d     índro vā́jasya dīrgháśravasas pátiḥ

10.023.04a     só cin nú vr̥ṣṭír yūthíyā suvā́ sácām̐
10.023.04b     índraḥ śmáśrūṇi háritābhí pruṣṇute
10.023.04c     áva veti sukṣáyaṃ suté mádhu
10.023.04d     úd íd dhūnoti vã́to yáthā vánam

10.023.05a     yó vācā́ vívāco mr̥dhrávācaḥ
10.023.05b     purū́ sahásrā́śivā jaghā́na
10.023.05c     tát-tad íd asya paúṃsiyaṃ gr̥ṇīmasi
10.023.05d     pitéva yás táviṣīṃ vāvr̥dhé śávaḥ

10.023.06a     stómaṃ ta indra vimadā́ ajījanann
10.023.06b     ápūrviyam purutámaṃ sudā́nave
10.023.06c     vidmā́ hí asya bhójanam inásya
10.023.06d     yád ā́ paśúṃ ná gopã́ḥ karāmahe

10.023.07a     ́kir na enā́ sakhiyā́ ví yauṣus
10.023.07b     táva ca indra vimadásya ca ŕ̥ṣeḥ
10.023.07c     vidmā́ hí te prámatiṃ deva jāmivád
10.023.07d     asmé te santu sakhiyā́ śivā́ni

24
10.024.01a     índra sómam imám piba
10.024.01b     mádhumantaṃ camū́ sutám
10.024.01c     asmé rayíṃ ní dhāraya
10.024.01d     ví vo máde
10.024.01e     sahasríṇam purūvaso
10.024.01f     vívakṣase

10.024.02a     tuvā́ṃ yajñébhir ukthaír
10.024.02b     úpa havyébhir īmahe
10.024.02c     śácīpate śacīnãṃ
10.024.02d     ví vo máde
10.024.02e     śréṣṭhaṃ no dhehi vā́riyaṃ
10.024.02f     vívakṣase

10.024.03a     yás pátir vā́riyāṇãm
10.024.03b     ási radhrásya coditā́
10.024.03c     índra stotr̥̄ṇā́m avitā́
10.024.03d     ví vo máde
10.024.03e     dviṣó naḥ pāhi áṃhaso
10.024.03f     vívakṣase

10.024.04a     yuváṃ śakrā māyāvínā
10.024.04b     samīcī́ nír amanthatam
10.024.04c     vimadéna yád īḷitā́
10.024.04d     ́satyā nirámanthatam

10.024.05a     víśve devā́ akr̥panta
10.024.05b     samīcyór niṣpátantiyoḥ
10.024.05c     ́satyāv abruvan devā́
10.024.05d     púnar ā́ vahatād íti

10.024.06a     mádhuman me parā́yaṇam
10.024.06b     mádhumat púnar ā́yanam
10.024.06c     ́ no devā devátayā
10.024.06d     yuvám mádhumatas kr̥tam

25
10.025.01a     bhadráṃ no ápi vātaya
10.025.01b     máno dákṣam utá krátum
10.025.01c     ádhā te sakhyé ándhaso
10.025.01d     ví vo máde
10.025.01e     ráṇan gā́vo ná yávase
10.025.01f     vívakṣase

10.025.02a     hr̥dispŕ̥śas ta āsate
10.025.02b     víśveṣu soma dhā́masu
10.025.02c     ádhā kā́mā imé máma
10.025.02d     ví vo máde
10.025.02e     ví tiṣṭhante vasūyávo
10.025.02f     vívakṣase

10.025.03a     utá vratā́ni soma te
10.025.03b     prā́hám mināmi pākíyā
10.025.03c     ádhā pitéva sūnáve
10.025.03d     ví vo máde
10.025.03e     mr̥̄ḷā́+ no abhí cid vadhā́d
10.025.03f     vívakṣase

10.025.04a     sám u prá yanti dhītáyaḥ
10.025.04b     sárgāso avatā́m̐ iva
10.025.04c     krátuṃ naḥ soma jīváse
10.025.04d     ví vo máde
10.025.04e     dhāráyā camasā́m̐ iva
10.025.04f     vívakṣase

10.025.05a     táva tyé soma śáktibhir
10.025.05b     níkāmāso ví r̥ṇvire
10.025.05c     gŕ̥tsasya dhī́rās taváso
10.025.05d     ví vo máde
10.025.05e     vrajáṃ gómantam aśvínaṃ
10.025.05f     vívakṣase

10.025.06a     paśúṃ naḥ soma rakṣasi
10.025.06b     purutrā́ víṣṭhitaṃ jágat
10.025.06c     samā́kr̥ṇoṣi jīváse
10.025.06d     ví vo máde
10.025.06e     víśvā sampáśyan bhúvanā
10.025.06f     vívakṣase

10.025.07a     tuváṃ naḥ soma viśváto
10.025.07b     gopā́ ádābhiyo bhava
10.025.07c     sédha rājann ápa srídho
10.025.07d     ví vo máde
10.025.07e     ́ no duḥśáṃsa īśatā
10.025.07f     vívakṣase

10.025.08a     tuváṃ naḥ soma sukrátur
10.025.08b     vayodhéyāya jāgr̥hi
10.025.08c     kṣetravíttaro mánuṣo
10.025.08d     ví vo máde
10.025.08e     druhó naḥ pāhi áṃhaso
10.025.08f     vívakṣase

10.025.09a     tuváṃ no vr̥trahantama
10.025.09b     índrasyendo śiváḥ sákhā
10.025.09c     yát sīṃ hávante samithé
10.025.09d     ví vo máde
10.025.09e     yúdhyamānās tokásātau
10.025.09f     vívakṣase

10.025.10a     ayáṃ gha sá turó máda
10.025.10b     índrasya vardhata priyáḥ
10.025.10c     ayáṃ kakṣī́vato mahó
10.025.10d     ví vo máde
10.025.10e     matíṃ víprasya vardhayad
10.025.10f     vívakṣase

10.025.11a     ayáṃ víprāya dāśúṣe
10.025.11b     ́jām̐ iyarti gómataḥ
10.025.11c     ayáṃ saptábhya ā́ váraṃ
10.025.11d     ví vo máde
10.025.11e     prā́ndháṃ śroṇáṃ ca tāriṣad
10.025.11f     vívakṣase

26
10.026.01a     prá hí áchā manīṣā́
10.026.01b     spārhā́ yánti niyútaḥ
10.026.01c     prá dasrā́ niyúdrathaḥ
10.026.01d     pūṣā́ aviṣṭu mā́hinaḥ

10.026.02a     yásya tyán mahitváṃ
10.026.02b     vātā́piyam ayáṃ jánaḥ
10.026.02c     vípra ā́ vaṃsad dhītíbhiś
10.026.02d     cíketa suṣṭutīnã́m

10.026.03a     sá veda suṣṭutīnã́m
10.026.03b     índur ná pūṣā́ vŕ̥ṣā
10.026.03c     abhí psúraḥ pruṣāyati
10.026.03d     vrajáṃ na ā́ pruṣāyati

10.026.04a     maṃsīmáhi tvā vayám
10.026.04b     asmā́kaṃ deva pūṣan
10.026.04c     matīnã́ṃ ca sā́dhanaṃ
10.026.04d     víprāṇãṃ ca ādhavám

10.026.05a     prátiardhir yajñā́nãm
10.026.05b     aśvahayó ráthānãm
10.026.05c     ŕ̥ṣiḥ sá yó mánurhito
10.026.05d     víprasya yāvayatsakháḥ

10.026.06a     ādhī́ṣamāṇāyāḥ pátiḥ
10.026.06b     śucā́yāś ca śucásya ca
10.026.06c     vāsovāyó ávīnãm
10.026.06d     ā́́sāṃsi mármr̥jat

10.026.07a     inó vā́jānãm pátir
10.026.07b     ináḥ puṣṭīnã́ṃ sákhā
10.026.07c     prá śmáśru haryató dūdhod
10.026.07d     ví vŕ̥thā yó ádābhiyaḥ

10.026.08a     ā́ te ráthasya pūṣann
10.026.08b     ajā́ dhúraṃ vavr̥tyuḥ
10.026.08c     víśvasya arthínaḥ sákhā
10.026.08d     sanojā́ ánapacyutaḥ

10.026.09a     asmā́kam ūrjā́ rátham
10.026.09b     pūṣā́ aviṣṭu mā́hinaḥ
10.026.09c     bhúvad vā́jānãṃ vr̥dhá
10.026.09d     imáṃ naḥ śr̥ṇavad dhávam

27
10.027.01a     ásat sú me jaritaḥ sā́bhivegó
10.027.01b     yát sunvaté yájamānāya śíkṣam
10.027.01c     ánāśīrdām ahám asmi prahantā́
10.027.01d     satyadhvŕ̥taṃ vr̥jināyántam ābhúm

10.027.02a     yádī́d aháṃ yudháye saṃnáyāni
10.027.02b     ádevayūn tanúvā śū́śujānān
10.027.02c     amā́ te túmraṃ vr̥ṣabhám pacāni
10.027.02d     tīvráṃ sutám pañcadaśáṃ ní ṣiñcam

10.027.03a     ́háṃ táṃ veda yá íti brávīti
10.027.03b     ádevayūn samáraṇe jaghanvā́n
10.027.03c     yadā́́khyat samáraṇam ŕ̥ghāvad
10.027.03d     ā́d íd dha me vr̥ṣabhā́ prá bruvanti

10.027.04a     yád ájñāteṣu vr̥jáneṣu ā́saṃ
10.027.04b     víśve sató maghávāno ma āsan
10.027.04c     jinā́mi vét kṣéma ā́ sántam ābhúm
10.027.04d     prá táṃ kṣiṇām párvate pādagŕ̥hya

10.027.05a     ná vā́ u mā́ṃ vr̥jáne vārayante
10.027.05b     ná párvatāso yád ahám manasyé
10.027.05c     máma svanā́t kr̥dhukárṇo bhayāta
10.027.05d     evéd ánu dyū́n kiráṇaḥ sám ejāt

10.027.06a     dárśan nú átra śr̥tapā́m̐ anindrā́n
10.027.06b     bāhukṣádaḥ śárave pátyamānān
10.027.06c     ghŕ̥ṣuṃ vā · yé ninidúḥ sákhāyam
10.027.06d     ádhy ū nú eṣu paváyo vavr̥tyuḥ

10.027.07a     ábhūr u aúkṣīr ví u ā́yur ānaḍ
10.027.07b     dárṣan nú pū́rvo áparo nú darṣat
10.027.07c     duvé paváste pári táṃ ná bhūto
10.027.07d     yó asyá pāré rájaso vivéṣa

10.027.08a     ́vo yávam práyutā aryó akṣan
10.027.08b     ́ apaśyaṃ sahágopāś cárantīḥ
10.027.08c     hávā íd aryó abhítaḥ sám āyan
10.027.08d     kíyad āsu svápatiś chandayāte

10.027.09a     sáṃ yád váyaṃ yavasā́do jánānām
10.027.09b     aháṃ yavā́da uruájre antáḥ
10.027.09c     átrā yuktó avasātā́ram ichād
10.027.09d     átho áyuktaṃ yunajad vavanvā́n

10.027.10a     átréd u me maṃsase satyám uktáṃ
10.027.10b     dvipā́c ca yác cátuṣpāt saṃsr̥jā́ni
10.027.10c     strībhír yó átra vŕ̥ṣaṇam pr̥tanyā́d
10.027.10d     áyuddho asya ví bhajāni védaḥ

10.027.11a     yásyānakṣā́ duhitā́́tu ā́sa
10.027.11b     kás tā́ṃ vidvā́m̐ abhí manyāte andhā́m
10.027.11c     kataró mením práti tám mucāte
10.027.11d     yá īṃ váhāte yá īṃ vā vareyā́t

10.027.12a     kíyatī yóṣā maryató vadhūyóḥ
10.027.12b     páriprītā pányasā vā́riyeṇa
10.027.12c     bhadrā́ vadhū́r bhavati yát supéśāḥ
10.027.12d     svayáṃ sā́ mitráṃ vanute jáne cit

10.027.13a     pattó jagāra pratiáñcam atti
10.027.13b     śīrṣṇā́ śíraḥ práti dadhau várūtham
10.027.13c     ā́sīna ūrdhvā́m upási kṣiṇāti
10.027.13d     níaṅṅ uttānā́m ánu eti bhū́mim

10.027.14a     br̥hánn achāyó apalāśó árvā
10.027.14b     tasthaú mātā́ víṣito atti gárbhaḥ
10.027.14c     anyásyā vatsáṃ rihatī́ mimāya
10.027.14d     káyā bhuvā́ ní dadhe dhenúr ū́dhaḥ

10.027.15a     saptá vīrā́so adharā́d úd āyann
10.027.15b     aṣṭóttarā́ttāt sám ajagmiran té
10.027.15c     náva paścā́tāt sthivimánta āyan
10.027.15d     dáśa prā́k sā́nu ví tiranti áśnaḥ

10.027.16a     daśānā́m ékaṃ kapiláṃ samānáṃ
10.027.16b     táṃ hinvanti krátave pā́riyāya
10.027.16c     gárbham mātā́ súdhitaṃ vakṣáṇāsu
10.027.16d     ávenantaṃ tuṣáyantī bibharti

10.027.17a     ́vānam meṣám apacanta vīrā́
10.027.17b     níuptā akṣā́ ánu dīvá āsan
10.027.17c     duvā́ dhánum br̥hatī́m apsú antáḥ
10.027.17d     pavítravantā carataḥ punántā

10.027.18a     ví krośanā́so víṣuañca āyan
10.027.18b     pácāti némo nahí pákṣad ardháḥ
10.027.18c     ayám me deváḥ savitā́ tád āha
10.027.18d     drúanna íd vanavat sarpírannaḥ

10.027.19a     ápaśyaṃ grā́maṃ váhamānam ārā́d
10.027.19b     acakráyā svadháyā vártamānam
10.027.19c     síṣakti aryáḥ prá yugā́ jánānāṃ
10.027.19d     sadyáḥ śiśnā́ praminānó návīyān

10.027.20a     etaú me gā́vau pramarásya yuktaú
10.027.20b     mó ṣú prá sedhīr múhur ín mamandhi
10.027.20c     ā́paś cid asya ví naśanti árthaṃ
10.027.20d     ́raś ca marká úparo babhūvā́n

10.027.21a     ayáṃ yó vájraḥ purudhā́ vívr̥tto
10.027.21b     aváḥ sū́ryasya br̥hatáḥ púrīṣāt
10.027.21c     śráva íd enā́ paró anyád asti
10.027.21d     tád avyathī́ jarimā́ṇas taranti

10.027.22a     vr̥kṣé-vr̥kṣe níyatā mīmayad gaús
10.027.22b     táto váyaḥ prá patān pūruṣā́daḥ
10.027.22c     áthedáṃ víśvam bhúvanam bhayāta
10.027.22d     índrāya sunvád ŕ̥ṣaye ca śíkṣat

10.027.23a     devā́nām mā́ne prathamā́ atiṣṭhan
10.027.23b     kr̥ntátrād eṣām úparā úd āyan
10.027.23c     tráyas tapanti pr̥thivī́m anūpā́
10.027.23d     duvā́ bŕ̥būkaṃ vahataḥ púrīṣam

10.027.24a     ́ te jīvā́tur utá tásya viddhi
10.027.24b     ́ smaitādŕ̥g ápa gūhaḥ samaryé
10.027.24c     āvíḥ súvaḥ kr̥ṇuté gū́hate busáṃ
10.027.24d     sá pādúr asya nirṇíjo ná mucyate

28
10.028.01a     víśvo hí anyó arír ājagā́ma
10.028.01b     máméd áha śváśuro nā́ jagāma
10.028.01c     jakṣīyā́d dhānā́ utá sómam papīyāt
10.028.01d     súāśitaḥ púnar ástaṃ jagāyāt

10.028.02a     sá róruvad vr̥ṣabhás tigmáśr̥ṅgo
10.028.02b     várṣman tasthau várimann ā́ pr̥thivyā́
10.028.02c     víśveṣu enaṃ vr̥jáneṣu pāmi
10.028.02d     yó me kukṣī́ sutásomaḥ pr̥ṇā́ti

10.028.03a     ádriṇā te mandína indra tū́yān
10.028.03b     sunvánti sómān píbasi tvám eṣām
10.028.03c     pácanti te vr̥ṣabhā́m̐ átsi téṣām
10.028.03d     pr̥kṣéṇa yán maghavan hūyámānaḥ

10.028.04a     idáṃ sú me jaritar ā́ cikiddhi
10.028.04b     pratīpáṃ śā́paṃ nadíyo vahanti
10.028.04c     lopāśáḥ siṃhám pratiáñcam atsāḥ
10.028.04d     kroṣṭā́ varāháṃ nír atakta kákṣāt

10.028.05a     kathā́ ta etád ahám ā́ ciketaṃ
10.028.05b     gŕ̥tsasya pā́kas taváso manīṣā́m
10.028.05c     tuváṃ no vidvā́m̐ r̥tuthā́ ví voco
10.028.05d     yám árdhaṃ te maghavan kṣemiyā́ dhū́

10.028.06a     evā́ hí mā́ṃ tavásaṃ vardháyanti
10.028.06b     diváś cin me br̥hatá úttarā dhū́
10.028.06c     purū́ sahásrā ní śiśāmi sākám
10.028.06d     aśatrúṃ hí mā jánitā jajā́na

10.028.07a     evā́ hí mā́ṃ tavásaṃ jajñúr ugráṃ
10.028.07b     kárman-karman vŕ̥ṣaṇam indra devā́
10.028.07c     vádhīṃ vr̥tráṃ vájreṇa mandasānó
10.028.07d     ápa vrajám mahinā́ dāśúṣe vam

10.028.08a     devā́sa āyan paraśū́m̐r abibhran
10.028.08b     vánā vr̥ścánto abhí viḍbhír āyan
10.028.08c     ní sudrúvaṃ dádhato vakṣáṇāsu
10.028.08d     yátrā kŕ̥pīṭam ánu tád dahanti

10.028.09a     śaśáḥ kṣurám pratiáñcaṃ jagāra
10.028.09b     ádriṃ logéna ví abhedam ārā́t
10.028.09c     br̥hántaṃ cid r̥haté randhayāni
10.028.09d     váyad vatsó vr̥ṣabháṃ śū́śuvānaḥ

10.028.10a     suparṇá itthā́ nakhám ā́ siṣāya
10.028.10b     ávaruddhaḥ paripádaṃ ná siṃháḥ
10.028.10c     niruddháś cin mahiṣás tarṣiyā́vān
10.028.10d     godhā́ tásmā ayáthaṃ karṣad etát

10.028.11a     tébhyo godhā́ ayáthaṃ karṣad etád
10.028.11b     yé brahmáṇaḥ pratipī́yanti ánnaiḥ
10.028.11c     simá ukṣṇó avasr̥ṣṭā́m̐ adanti
10.028.11d     svayám bálāni tanúvaḥ śr̥ṇānā́

10.028.12a     eté śámībhiḥ suśámī abhūvan
10.028.12b     yé hinviré tanúvaḥ sóma ukthaíḥ
10.028.12c     nr̥vád vádann úpa no māhi vā́jān
10.028.12d     diví śrávo dadhiṣe nā́ma vīráḥ

29
10.029.01a     váne ná vā yó ní adhāyi cākáñ
10.029.01b     chúcir vāṃ stómo bhuraṇāv ajīgaḥ
10.029.01c     yásyéd índraḥ purudíneṣu hótā
10.029.01d     nr̥̄ṇā́+ náriyo nŕ̥tamaḥ kṣapā́vān

10.029.02a     prá te asyā́ uṣásaḥ prā́parasyā
10.029.02b     nr̥taú siyāma nŕ̥tamasya nr̥̄ṇā́m+
10.029.02c     ánu triśókaḥ śatám ā́vahan nr̥̄́n
10.029.02d     kútsena rátho yó ásat sasavā́n

10.029.03a     kás te máda indara+ rántiyo bhūd
10.029.03b     dúro gíro abhí ugró ví dhāva
10.029.03c     kád vā́ho arvā́g úpa mā manīṣā́
10.029.03d     ā́ tvā śakyām upamáṃ rā́dho ánnaiḥ

10.029.04a     kád u dyumnám indra tuvā́vato nr̥̄́n
10.029.04b     káyā dhiyā́ karase kán na ā́gan
10.029.04c     mitró ná satyá urugāya bhr̥tyā́
10.029.04d     ánne samasya yád ásan manīṣā́

10.029.05a     prá īraya sū́ro árthaṃ ná pāráṃ
10.029.05b     yé asya kā́maṃ janidhā́ iva gmán
10.029.05c     gíraś ca yé te tuvijāta pūrvī́r
10.029.05d     nára indra pratiśíkṣanti ánnaiḥ

10.029.06a     ́tre nú te súmite indra pūrvī́
10.029.06b     dyaúr majmánā pr̥thivī́́viyena
10.029.06c     várāya te ghr̥távantaḥ sutā́saḥ
10.029.06d     svā́dman bhavantu pītáye mádhūni

10.029.07a     ā́ mádhvo asmā asicann ámatram
10.029.07b     índrāya pūrṇáṃ sá hí satyárādhāḥ
10.029.07c     sá vāvr̥dhe várimann ā́ pr̥thivyā́
10.029.07d     abhí krátvā náriyaḥ paúṃsiyaiś ca

10.029.08a     ví ānaḷ índraḥ pŕ̥tanāḥ suójā
10.029.08b     ā́smai yatante sakhiyā́ya pūrvī́
10.029.08c     ā́ smā ráthaṃ ná pŕ̥tanāsu tiṣṭha
10.029.08d     yám bhadráyā sumatī́° codáyāse

30
10.030.01a     prá devatrā́ bráhmaṇe gātúr etu
10.030.01b     apó áchā mánaso ná práyukti
10.030.01c     mahī́m mitrásya váruṇasya dhāsím
10.030.01d     pr̥thujráyase rīradhā suvr̥ktím

10.030.02a     ádhvaryavo havíṣmanto hí bhūtá
10.030.02b     ácha apá itośatī́r uśantaḥ
10.030.02c     áva yā́ś cáṣṭe aruṇáḥ suparṇás
10.030.02d     tám ā́syadhvam ūrmím adyā́ suhastāḥ

10.030.03a     ádhvaryavo apá itā samudrám
10.030.03b     apā́ṃ nápātaṃ havíṣā yajadhvam
10.030.03c     sá vo dadad ūrmím adyā́ súpūtaṃ
10.030.03d     tásmai sómam mádhumantaṃ sunota

10.030.04a     yó anidhmó dī́dayad apsú antár
10.030.04b     yáṃ víprāsa ī́ḷate adhvaréṣu
10.030.04c     ápāṃ napān mádhumatīr apó dā
10.030.04d     ́bhir índro vāvr̥dhé vīríyāya

10.030.05a     ́bhiḥ sómo módate hárṣate ca
10.030.05b     kalyāṇī́bhir yuvatíbhir ná máryaḥ
10.030.05c     ́ adhvaryo apó áchā párehi
10.030.05d     yád āsiñcā́ óṣadhībhiḥ punītāt

10.030.06a     evéd yū́ne yuvatáyo namanta
10.030.06b     yád īm uśánn uśatī́r éti ácha
10.030.06c     sáṃ jānate mánasā sáṃ cikitre
10.030.06d     adhvaryávo dhiṣáṇā́paś ca devī́

10.030.07a     yó vo vr̥tā́bhyo ákr̥ṇod ulokáṃ
10.030.07b     yó vo mahyā́ abhíśaster ámuñcat
10.030.07c     tásmā índrāya mádhumantam ūrmíṃ
10.030.07d     devamā́danam prá hiṇotanāpaḥ

10.030.08a     prā́smai hinota mádhumantam ūrmíṃ
10.030.08b     gárbho yó vaḥ sindhavo mádhva útsaḥ
10.030.08c     ghr̥tápr̥ṣṭham ī́ḍiyam adhvaréṣu
10.030.08d     ā́po revatīḥ śr̥ṇutā́ hávam me

10.030.09a     táṃ sindhavo matsarám indrapā́nam
10.030.09b     ūrmím prá heta yá ubhé íyarti
10.030.09c     madacyútam · auśānáṃ nabhojā́m
10.030.09d     pári tritántuṃ vicárantam útsam

10.030.10a     āvárvr̥tatīr ádha nú dvidhā́
10.030.10b     goṣuyúdho ná niyaváṃ cárantīḥ
10.030.10c     ŕ̥ṣe jánitrīr bhúvanasya pátnīr
10.030.10d     apó vandasva savŕ̥dhaḥ sáyonīḥ

10.030.11a     hinótā no adhvaráṃ devayajyā́
10.030.11b     hinóta bráhma sanáye dhánānām
10.030.11c     r̥tásya yóge ví ṣiyadhvam ū́dhaḥ
10.030.11d     śruṣṭīvárīr bhūtanāsmábhyam āpaḥ

10.030.12a     ā́po revatīḥ kṣáyathā hí vásvaḥ
10.030.12b     krátuṃ ca bhadrám bibhr̥thā́mŕ̥taṃ ca
10.030.12c     rāyáś ca sthá suapatyásya pátnīḥ
10.030.12d     sárasvatī tád gr̥ṇaté váyo dhāt

10.030.13a     práti yád ā́po ádr̥śram āyatī́r
10.030.13b     ghr̥tám páyāṃsi bíbhratīr mádhūni
10.030.13c     adhvaryúbhir mánasā saṃvidānā́
10.030.13d     índrāya sómaṃ súṣutam bhárantīḥ

10.030.14a     émā́ agman revátīr jīvádhanyā
10.030.14b     ádhvaryavaḥ sādáyatā sakhāyaḥ
10.030.14c     ní barhíṣi dhattana somiyāso
10.030.14d     apā́ṃ náptrā saṃvidānā́sa enāḥ

10.030.15a     ā́gmann ā́pa uśatī́r barhír édáṃ
10.030.15b     ní adhvaré asadan devayántīḥ
10.030.15c     ádhvaryavaḥ sunuténdrāya sómam
10.030.15d     ábhūd u vaḥ suśákā devayajyā́

31
10.031.01a     ā́ no devā́nām úpa vetu śáṃso
10.031.01b     víśvebhis turaír ávase yájatraḥ
10.031.01c     tébhir vayáṃ suṣakhā́yo bhavema
10.031.01d     táranto víśvā duritā́ siyāma

10.031.02a     pári cin márto dráviṇam mamanyād
10.031.02b     r̥tásya pathā́ námasā́ vivāset
10.031.02c     utá svéna krátunā sáṃ vadeta
10.031.02d     śréyāṃsaṃ dákṣam mánasā jagr̥bhyāt

10.031.03a     ádhāyi dhītír ásasr̥gram áṃśās
10.031.03b     tīrthé ná dasmám úpa yanti ū́māḥ
10.031.03c     abhí ānaśma suvitásya śūṣáṃ
10.031.03d     návedaso amŕ̥tānām abhūma

10.031.04a     nítyaś cākanyāt svápatir dámūnā
10.031.04b     yásmā u deváḥ savitā́ jajā́na
10.031.04c     bhágo vā góbhir aryamém anajyāt
10.031.04d     só asmai cā́ruś chadayad utá syāt

10.031.05a     iyáṃ sā́ bhūyā uṣásām iva kṣā́
10.031.05b     yád dha kṣumántaḥ śávasā samā́yan
10.031.05c     asyá stutíṃ jaritúr bhíkṣamāṇā
10.031.05d     ā́ naḥ śagmā́sa úpa yantu vā́jāḥ

10.031.06a     asyéd eṣā́ sumatíḥ paprathāna
10.031.06b     ábhavat · pūrviyā́ bhū́manā gaúḥ
10.031.06c     asyá sánīḷā ásurasya yónau
10.031.06d     samāná ā́ bháraṇe bíbhramāṇāḥ

10.031.07a     kíṃ svid vánaṃ ká u sá vr̥kṣá āsa
10.031.07b     yáto dyā́vāpr̥thivī́ niṣṭatakṣúḥ
10.031.07c     saṃtasthāné ajáre itáūtī
10.031.07d     áhāni pūrvī́r uṣáso jaranta

10.031.08a     naítā́vad enā́ paró anyád asti
10.031.08b     ukṣā́ sá dyā́vāpr̥thivī́ bibharti
10.031.08c     tvácam pavítraṃ kr̥ṇuta svadhā́vān
10.031.08d     yád īṃ sū́ryaṃ ná haríto váhanti

10.031.09a     stegó ná kṣã́m áti eti pr̥thvī́m
10.031.09b     míhaṃ ná vā́to ví ha vāti bhū́ma
10.031.09c     mitró yátra váruṇo ajyámāno
10.031.09d     agnír váne ná ví ásr̥ṣṭa śókam

10.031.10a     starī́r yát sū́ta sadyó ajyámānā
10.031.10b     vyáthir avyathī́ḥ kr̥ṇuta svágopā
10.031.10c     putró yát pū́rvaḥ pitarór+ jániṣṭa
10.031.10d     śamiyā́ṃ gaúr jagāra yád dha pr̥chā́n

10.031.11a     utá káṇvaṃ nr̥ṣádaḥ putrám āhur
10.031.11b     utá śyāvó dhánam ā́datta vājī́
10.031.11c     prá kr̥ṣṇā́ya rúśad apinvatódhar
10.031.11d     r̥tám átra nákir asmā apīpet

32
10.032.01a     prá sú gmántā dhiyasānásya sakṣáṇi
10.032.01b     varébhir varā́m̐ abhí ṣú prasī́dataḥ
10.032.01c     asmā́kam índra ubháyaṃ jujoṣati
10.032.01d     yát somiyásya ándhaso búbodhati

10.032.02a     ví indra yāsi diviyā́ni rocanā́
10.032.02b     ví pā́rthivāni rájasā puruṣṭuta
10.032.02c     yé tvā váhanti múhur adhvarā́m̐ úpa
10.032.02d     té sú vanvantu vagvanā́m̐ arādhásaḥ

10.032.03a     tád ín me chantsad vápuṣo vápuṣṭaram
10.032.03b     putró yáj jā́nam pitarór+ adhī́yati
10.032.03c     jāyā́ pátiṃ vahati vagnúnā sumát
10.032.03d     puṃsá íd bhadró vahatúḥ páriṣkr̥taḥ

10.032.04a     tád ít sadhástham abhí cā́ru dīdhaya
10.032.04b     ́vo yác chā́san vahatúṃ ná dhenávaḥ
10.032.04c     mātā́ yán mántur yūthásya pūrviyā́
10.032.04d     abhí vāṇásya saptádhātur íj jánaḥ

10.032.05a     prá vo áchā ririce devayúṣ padám
10.032.05b     éko rudrébhir yāti turváṇiḥ
10.032.05c     jarā́ vā yéṣu amŕ̥teṣu dāváne
10.032.05d     pári va ū́mebhiyaḥ siñcatā mádhu

10.032.06a     nidhīyámānam ápagūḷham apsú
10.032.06b     prá me devā́nāṃ vratapā́ uvāca
10.032.06c     índro vidvā́m̐ ánu hí tvā cacákṣa
10.032.06d     ténāhám agne ánuśiṣṭa ā́gām

10.032.07a     ákṣetravit kṣetravídaṃ hí áprāṭ
10.032.07b     sá prá eti kṣetravídā́nuśiṣṭaḥ
10.032.07c     etád vaí bhadrám anuśā́sanasya
10.032.07d     utá srutíṃ vindati añjasī́nām

10.032.08a     adyéd u prā́ṇīd ámamann imā́
10.032.08b     ápīvr̥to adhayan mātúr ū́dhaḥ
10.032.08c     ém enam āpa jarimā́ yúvānam
10.032.08d     áheḷan vásuḥ sumánā babhūva

10.032.09a     etā́ni bhadrā́ kalaśa kriyāma
10.032.09b     kúruśravaṇa dádato maghā́ni
10.032.09c     dāná íd vo maghavānaḥ só astu
10.032.09d     ayáṃ ca sómo hr̥dí yám bíbharmi

33
10.033.01a     prá mā yuyujre prayújo jánānāṃ
10.033.01b     váhāmi sma pūṣáṇam ántareṇa
10.033.01c     víśve devā́so ádha mā́m arakṣan
10.033.01d     duḥśā́sur ā́gād íti ghóṣa āsīt

10.033.02a     sám mā tapanti abhítaḥ
10.033.02b     sapátnīr iva párśavaḥ
10.033.02c     ní bādhate ámatir nagnátā jásur
10.033.02d     vér ná vevīyate matíḥ

10.033.03a     ́ṣo ná śiśnā́ ví adanti mādhíya
10.033.03b     stotā́raṃ te śatakrato
10.033.03c     sakŕ̥t sú no maghavann indra mr̥̄ḷaya+
10.033.03d     ádhā pitéva no bhava

10.033.04a     kuruśrávaṇam āvr̥ṇi
10.033.04b     ́jānaṃ trā́sadasyavam
10.033.04c     máṃhiṣṭhaṃ vāghátām ŕ̥ṣiḥ

10.033.05a     yásya mā haríto ráthe
10.033.05b     tisró váhanti sādhuyā́
10.033.05c     stávai sahásradakṣiṇe

10.033.06a     yásya prásvādaso gíra
10.033.06b     upamáśravasaḥ pitúḥ
10.033.06c     kṣétraṃ ná raṇvám ūcúṣe

10.033.07a     ádhi putropamaśravo
10.033.07b     nápān mitrātither ihi
10.033.07c     pitúṣ ṭe asmi vanditā́

10.033.08a     yád ī́śīyāmŕ̥tānãm
10.033.08b     utá vā mártiyānãm
10.033.08c     ́ved ín maghávā máma

10.033.09a     ná devā́nām áti vratáṃ
10.033.09b     śatā́tmā caná jīvati
10.033.09c     táthā yujā́ ví vāvr̥te

34
10.034.01a     prāvepā́ mā br̥ható mādayanti
10.034.01b     pravātejā́ íriṇe várvr̥tānāḥ
10.034.01c     sómasyeva maujavatásya bhakṣó
10.034.01d     vibhī́dako jā́gr̥vir máhyam achān

10.034.02a     ná mā mimetha ná jihīḷa eṣā́
10.034.02b     śivā́ sákhibhya utá máhyam āsīt
10.034.02c     akṣásyāhám ekaparásya hetór
10.034.02d     ánuvratām ápa jāyā́m arodham

10.034.03a     dvéṣṭi śvaśrū́r ápa jāyā́ ruṇaddhi
10.034.03b     ná nāthitó vindate marḍitā́ram
10.034.03c     áśvasyeva járato vásniyasya
10.034.03d     ́háṃ vindāmi kitavásya bhógam

10.034.04a     anyé jāyā́m pári mr̥śanti asya
10.034.04b     yásyā́gr̥dhad védane vājī́ akṣáḥ
10.034.04c     pitā́ mātā́ bhrā́tara enam āhur
10.034.04d     ná jānīmo náyatā baddhám etám

10.034.05a     yád ādī́dhye ná daviṣāṇi ebhiḥ
10.034.05b     parāyádbhyo áva hīye sákhibhyaḥ
10.034.05c     níuptāś ca babhrávo vā́cam ákratam̐
10.034.05d     émī́d eṣāṃ niṣkr̥táṃ jāríṇīva

10.034.06a     sabhā́m eti kitaváḥ pr̥chámāno
10.034.06b     jeṣyā́́ti tanúvā śū́śujānaḥ
10.034.06c     akṣā́so asya ví tiranti kā́mam
10.034.06d     pratidī́vne dádhata ā́ kr̥tā́ni

10.034.07a     akṣā́sa íd aṅkuśíno nitodíno
10.034.07b     nikŕ̥tvānas tápanās tāpayiṣṇávaḥ
10.034.07c     kumārádeṣṇā jáyataḥ punarháṇo
10.034.07d     mádhvā sámpr̥ktāḥ kitavásya barháṇā

10.034.08a     tripañcāśáḥ krīḷati vrā́ta eṣāṃ
10.034.08b     devá iva savitā́ satyádharmā
10.034.08c     ugrásya cin manyáve nā́ namante
10.034.08d     ́jā cid ebhyo náma ít kr̥ṇoti

10.034.09a     nīcā́ vartanta upári sphuranti
10.034.09b     ahastā́so hástavantaṃ sahante
10.034.09c     divyā́ áṅgārā íriṇe níuptāḥ
10.034.09d     śītā́ḥ sánto hŕ̥dayaṃ nír dahanti

10.034.10a     jāyā́ tapyate kitavásya hīnā́
10.034.10b     mātā́ putrásya cárataḥ kúva svit
10.034.10c     r̥ṇāvā́ bíbhyad dhánam ichámāno
10.034.10d     anyéṣām ástam úpa náktam eti

10.034.11a     stríyaṃ dr̥ṣṭvā́ya kitaváṃ tatāpa
10.034.11b     anyéṣāṃ jāyā́ṃ súkr̥taṃ ca yónim
10.034.11c     pūrvāhṇé áśvān yuyujé hí babhrū́n
10.034.11d     só agnér ánte vr̥ṣaláḥ papāda

10.034.12a     yó vaḥ senānī́r maható gaṇásya
10.034.12b     ́jā vrā́tasya prathamó babhū́va
10.034.12c     tásmai kr̥ṇomi ná dhánā ruṇadhmi
10.034.12d     dáśāhám prā́cīs tád r̥táṃ vadāmi

10.034.13a     akṣaír mā́ dīvyaḥ kr̥ṣím ít kr̥ṣasva
10.034.13b     vitté ramasva bahú mányamānaḥ
10.034.13c     tátra gā́vaḥ kitava tátra jāyā́
10.034.13d     tán me ví caṣṭe savitā́yám aryáḥ

10.034.14a     mitráṃ kr̥ṇudhvaṃ khálu mr̥̄ḷátā+ no
10.034.14b     ́ no ghoréṇa caratābhí dhr̥ṣṇú
10.034.14c     ní vo nú manyúr viśatām árātir
10.034.14d     anyó babhrūṇā́m prásitau nú astu

35
10.035.01a     ábudhram u tyá índravanto agnáyo
10.035.01b     jyótir bháranta uṣáso víuṣṭiṣu
10.035.01c     mahī́ dyā́vāpr̥thivī́ cetatām ápo
10.035.01d     adyā́ devā́nām áva ā́ vr̥ṇīmahe

10.035.02a     diváspr̥thivyór áva ā́ vr̥ṇīmahe
10.035.02b     mātr̥̄́n síndhūn párvatāñ charyaṇā́vataḥ
10.035.02c     anāgāstváṃ sū́ryam uṣā́sam īmahe
10.035.02d     bhadráṃ sómaḥ svānó° adyā́ kr̥ṇotu naḥ

10.035.03a     dyā́vā no adyá pr̥thivī́ ánāgaso
10.035.03b     mahī́ trāyetāṃ suvitā́ya mātárā
10.035.03c     uṣā́ uchánti ápa bādhatām agháṃ
10.035.03d     suastí agníṃ samidhānám īmahe

10.035.04a     iyáṃ na usrā́ prathamā́ sudevíyaṃ
10.035.04b     revát saníbhyo revátī ví uchatu
10.035.04c     āré manyúṃ durvidátrasya dhīmahi
10.035.04d     suastí agníṃ samidhānám īmahe

10.035.05a     prá yā́ḥ sísrate sū́riyasya raśmíbhir
10.035.05b     jyótir bhárantīr uṣáso víuṣṭiṣu
10.035.05c     bhadrā́ no adyá śrávase ví uchata
10.035.05d     suastí agníṃ samidhānám īmahe

10.035.06a     anamīvā́ uṣása ā́ carantu na
10.035.06b     úd agnáyo jihatāṃ jyótiṣā br̥hát
10.035.06c     ā́yukṣātām aśvínā tū́tujiṃ ráthaṃ
10.035.06d     suastí agníṃ samidhānám īmahe

10.035.07a     śréṣṭhaṃ no adyá savitar váreṇiyam
10.035.07b     bhāgám ā́ suva sá hí ratnadhā́ ási
10.035.07c     rāyó jánitrīṃ dhiṣáṇām úpa bruve
10.035.07d     suastí agníṃ samidhānám īmahe

10.035.08a     pípartu mā tád r̥tásya pravā́canaṃ
10.035.08b     devā́nāṃ yán manuṣíyā ámanmahi
10.035.08c     víśvā íd usrā́ spáḷ úd eti sū́riyaḥ
10.035.08d     suastí agníṃ samidhānám īmahe

10.035.09a     adveṣó adyá barhíṣa stárīmaṇi
10.035.09b     grā́vṇāṃ yóge mánmanaḥ sā́dha īmahe
10.035.09c     ādityā́nāṃ śármaṇi sthā́ bhuraṇyasi
10.035.09d     suastí agníṃ samidhānám īmahe

10.035.10a     ā́ no barhíḥ sadhamā́de br̥hád diví
10.035.10b     devā́m̐ īḷe sādáyā saptá hótr̥̄n
10.035.10c     índram mitráṃ váruṇaṃ sātáye bhágaṃ
10.035.10d     suastí agníṃ samidhānám īmahe

10.035.11a     tá ādityā ā́ gatā sarvátātaye
10.035.11b     vr̥dhé no yajñám avatā sajoṣasaḥ
10.035.11c     bŕ̥haspátim pūṣáṇam aśvínā bhágaṃ
10.035.11d     suastí agníṃ samidhānám īmahe

10.035.12a     tán no devā yachata supravācanáṃ
10.035.12b     chardír ādityāḥ subháraṃ nr̥pā́yiyam
10.035.12c     páśve tokā́ya tánayāya jīváse
10.035.12d     suastí agníṃ samidhānám īmahe

10.035.13a     víśve adyá marúto víśva ūtī́
10.035.13b     víśve bhavantu agnáyaḥ sámiddhāḥ
10.035.13c     víśve no devā́ ávasā́ gamantu
10.035.13d     víśvam astu dráviṇaṃ vā́jo asmé

10.035.14a     yáṃ devāso ávatha vā́jasātau
10.035.14b     yáṃ trā́yadhve yám pipr̥thā́ti áṃhaḥ
10.035.14c     yó vo gopīthé ná bhayásya véda
10.035.14d     té syāma devávītaye turāsaḥ

36
10.036.01a     uṣā́sānáktā br̥hatī́ supéśasā
10.036.01b     dyā́vākṣā́mā váruṇo mitró aryamā́
10.036.01c     índraṃ huve marútaḥ párvatām̐ apá
10.036.01d     ādityā́n dyā́vāpr̥thivī́ apáḥ súvaḥ

10.036.02a     diyaúś ca naḥ pr̥thivī́ ca prácetasa
10.036.02b     r̥tā́varī rakṣatām áṃhaso riṣáḥ
10.036.02c     ́ durvidátrā nírr̥tir na īśata
10.036.02d     tád devā́nām ávo adyā́ vr̥ṇīmahe

10.036.03a     víśvasmān no áditiḥ pātu áṃhaso
10.036.03b     mātā́ mitrásya váruṇasya revátaḥ
10.036.03c     súvarvaj jyótir avr̥káṃ naśīmahi
10.036.03d     tád devā́nām ávo adyā́ vr̥ṇīmahe

10.036.04a     grā́vā vádann ápa rákṣāṃsi sedhatu
10.036.04b     duṣvápniyaṃ nírr̥tiṃ víśvam atríṇam
10.036.04c     ādityáṃ śárma marútām aśīmahi
10.036.04d     tád devā́nām ávo adyā́ vr̥ṇīmahe

10.036.05a     éndro barhíḥ sī́datu pínvatām íḷā
10.036.05b     bŕ̥haspátiḥ sā́mabhir r̥kvó arcatu
10.036.05c     supraketáṃ jīváse mánma dhīmahi
10.036.05d     tád devā́nām ávo adyā́ vr̥ṇīmahe

10.036.06a     divispŕ̥śaṃ yajñám asmā́kam aśvinā
10.036.06b     jīrā́dhvaraṃ kr̥ṇutaṃ sumnám iṣṭáye
10.036.06c     prācī́naraśmim ā́hutaṃ ghr̥téna
10.036.06d     tád devā́nām ávo adyā́ vr̥ṇīmahe

10.036.07a     úpa hvaye suhávam mā́rutaṃ gaṇám
10.036.07b     pavākám+ r̥ṣváṃ sakhiyā́ya śambhúvam
10.036.07c     rāyás póṣaṃ sauśravasā́ya dhīmahi
10.036.07d     tád devā́nām ávo adyā́ vr̥ṇīmahe

10.036.08a     apā́m péruṃ jīvádhanyam bharāmahe
10.036.08b     devāvíyaṃ suhávam adhvaraśríyam
10.036.08c     suraśmíṃ sómam indriyáṃ yamīmahi
10.036.08d     tád devā́nām ávo adyā́ vr̥ṇīmahe

10.036.09a     sanéma tát susanítā sanítvabhir
10.036.09b     vayáṃ jīvā́ jīváputrā ánāgasaḥ
10.036.09c     brahmadvíṣo víṣvag éno bharerata
10.036.09d     tád devā́nām ávo adyā́ vr̥ṇīmahe

10.036.10a     yé sthā́ mánor yajñíyās té śr̥ṇotana
10.036.10b     yád vo devā ī́mahe tád dadātana
10.036.10c     jaítraṃ krátuṃ rayimád vīrávad yáśas
10.036.10d     tád devā́nām ávo adyā́ vr̥ṇīmahe

10.036.11a     mahád adyá mahatā́m ā́ vr̥ṇīmahe
10.036.11b     ávo devā́nām br̥hatā́m anarváṇām
10.036.11c     yáthā vásu vīrájātaṃ náśāmahai
10.036.11d     tád devā́nām ávo adyā́ vr̥ṇīmahe

10.036.12a     mahó agnéḥ samidhānásya śármaṇi
10.036.12b     ánāgā mitré váruṇe suastáye
10.036.12c     śréṣṭhe siyāma savitúḥ sávīmani
10.036.12d     tád devā́nām ávo adyā́ vr̥ṇīmahe

10.036.13a     yé savitúḥ satyásavasya víśve
10.036.13b     mitrásya vraté váruṇasya devā́
10.036.13c     té saúbhagaṃ vīrávad gómad ápno
10.036.13d     dádhātana dráviṇaṃ citrám asmé

10.036.14a     savitā́ paścā́tāt savitā́ purástāt
10.036.14b     savitóttarā́ttāt savitā́dharā́ttāt
10.036.14c     savitā́ naḥ suvatu sarvátātiṃ
10.036.14d     savitā́ no rāsatāṃ dīrghám ā́yuḥ

37
10.037.01a     námo mitrásya váruṇasya cákṣase
10.037.01b     mahó devā́ya tád r̥táṃ saparyata
10.037.01c     dūredŕ̥śe devájātāya ketáve
10.037.01d     divás putrā́ya sū́riyāya śaṃsata

10.037.02a     ́ mā satyóktiḥ pári pātu viśváto
10.037.02b     dyā́vā ca yátra tatánann áhāni ca
10.037.02c     víśvam anyán ní viśate yád éjati
10.037.02d     viśvā́́po viśvā́hód eti sū́riyaḥ

10.037.03a     ná te ádevaḥ pradívo ní vāsate
10.037.03b     yád etaśébhiḥ pataraí ratharyási
10.037.03c     prācī́nam anyád ánu vartate rája
10.037.03d     úd anyéna jyótiṣā yāsi sūriya

10.037.04a     yéna sūrya jyótiṣā bā́dhase támo
10.037.04b     jágac ca víśvam udiyárṣi bhānúnā
10.037.04c     ténāsmád víśvām ánirām ánāhutim
10.037.04d     ápā́mīvām ápa duṣvápniyaṃ suva

10.037.05a     víśvasya hí préṣito rákṣasi vratám
10.037.05b     áheḷayann uccárasi svadhā́ ánu
10.037.05c     yád adyá tvā sūrya upabrávāmahai
10.037.05d     táṃ no devā́ ánu maṃsīrata krátum

10.037.06a     táṃ no dyā́vāpr̥thivī́ tán na ā́pa
10.037.06b     índraḥ śr̥ṇvantu marúto hávaṃ vácaḥ
10.037.06c     ́ śū́ne bhūma sū́riyasya saṃdŕ̥śi
10.037.06d     bhadráṃ jī́vanto jaraṇā́m aśīmahi

10.037.07a     viśvā́hā tvā sumánasaḥ sucákṣasaḥ
10.037.07b     prajā́vanto anamīvā́ ánāgasaḥ
10.037.07c     udyántaṃ tvā mitramaho divé-dive
10.037.07d     jiyóg jīvā́ḥ práti paśyema sūriya

10.037.08a     máhi jyótir bíbhrataṃ tvā vicakṣaṇa
10.037.08b     bhã́svantaṃ cákṣuṣe-cakṣuṣe máyaḥ
10.037.08c     āróhantam br̥hatáḥ pā́jasas pári
10.037.08d     vayáṃ jīvā́ḥ práti paśyema sūriya

10.037.09a     yásya te víśvā bhúvanāni ketúnā
10.037.09b     prá cérate ní ca viśánte aktúbhiḥ
10.037.09c     anāgāstvéna harikeśa sūriya
10.037.09d     áhnāhnā no vásyasā-vasyasód ihi

10.037.10a     śáṃ no bhava cákṣasā śáṃ no áhnā
10.037.10b     śám bhānúnā śáṃ himā́ śáṃ ghr̥ṇéna
10.037.10c     yáthā śám ádhvañ chám ásad duroṇé
10.037.10d     tát sūriya dráviṇaṃ dhehi citrám

10.037.11a     asmā́kaṃ devā ubháyāya jánmane
10.037.11b     śárma yachata dvipáde cátuṣpade
10.037.11c     adát píbad ūrjáyamānam ā́śitaṃ
10.037.11d     tád asmé śáṃ yór arapó dadhātana

10.037.12a     yád vo devāś cakr̥má jihváyā gurú
10.037.12b     mánaso vā práyutī devahéḷanam
10.037.12c     árāvā yó no abhí duchunāyáte
10.037.12d     tásmin tád éno vasavo ní dhetana

38
10.038.01a     asmín na indra pr̥tsutaú yáśasvati
10.038.01b     śímīvati krándasi prā́va sātáye
10.038.01c     yátra góṣātā dhr̥ṣitéṣu khādíṣu
10.038.01d     víṣvak pátanti didyávo nr̥ṣā́hiye

10.038.02a     sá naḥ kṣumántaṃ sádane ví ūrṇuhi
10.038.02b     góarṇasaṃ rayím indra śravā́yiyam
10.038.02c     siyā́ma te jáyataḥ śakra medíno
10.038.02d     yáthā vayám uśmási tád vaso kr̥dhi

10.038.03a     yó no dā́sa ā́riyo vā puruṣṭuta
10.038.03b     ádeva indra yudháye cíketati
10.038.03c     asmā́bhiṣ ṭe suṣáhāḥ santu śátravas
10.038.03d     tváyā vayáṃ tā́n vanuyāma saṃgamé

10.038.04a     yó dabhrébhir háviyo yáś ca bhū́ribhir
10.038.04b     yó abhī́ke varivovín nr̥ṣā́hiye
10.038.04c     táṃ vikhādé sásnim adyá śrutáṃ náram
10.038.04d     arvā́ñcam índram ávase karāmahe

10.038.05a     svavŕ̥jaṃ hí tvā́m ahám indra śuśráva
10.038.05b     anānudáṃ vr̥ṣabha radhracódanam
10.038.05c     prá muñcasva pári kútsād ihā́ gahi
10.038.05d     kím u tvā́vān muṣkáyor baddhá āsate

39
10.039.01a     yó vām párijmā suvŕ̥d aśvinā rátho
10.039.01b     doṣā́m uṣā́so háviyo havíṣmatā
10.039.01c     śaśvattamā́sas tám u vām idáṃ vayám
10.039.01d     pitúr ná nā́ma suhávaṃ havāmahe

10.039.02a     codáyataṃ sūnŕ̥tāḥ pínvataṃ dhíya
10.039.02b     út púraṃdhīr īrayataṃ tád uśmasi
10.039.02c     yaśásam bhāgáṃ kr̥ṇutaṃ no aśvinā
10.039.02d     sómaṃ ná cā́rum maghávatsu nas kr̥tam

10.039.03a     amājúraś cid bhavatho yuvám bhágo
10.039.03b     anāśóś cid avitā́rāpamásya cit
10.039.03c     andhásya cin nāsatiyā kr̥śásya cid
10.039.03d     yuvā́m íd āhur bhiṣájā rutásya cit

10.039.04a     yuváṃ cyávānaṃ sanáyaṃ yáthā rátham
10.039.04b     púnar yúvānaṃ caráthāya takṣathuḥ
10.039.04c     níṣ ṭaugriyám ūhathur adbhiyás pári
10.039.04d     víśvét tā́ vāṃ sávaneṣu pravā́ciyā

10.039.05a     purāṇā́ vāṃ vīríyā prá bravā jáne
10.039.05b     átho hāsathur bhiṣájā mayobhúvā
10.039.05c     ́ vāṃ nú návyāv ávase karāmahe
10.039.05d     ayáṃ nāsatyā śrád arír yáthā dádhat

10.039.06a     iyáṃ vām ahve śr̥ṇutám me aśvinā
10.039.06b     putrā́yeva pitárā máhya° śikṣatam
10.039.06c     ánāpir ájñā asajātiyā́matiḥ
10.039.06d     purā́ tásyā abhíśaster áva spr̥tam

10.039.07a     yuváṃ ráthena vimadā́ya śundhyúvaṃ
10.039.07b     ní ūhathuḥ purumitrásya yóṣaṇām
10.039.07c     yuváṃ hávaṃ vadhrimatyā́ agachataṃ
10.039.07d     yuváṃ súṣutiṃ cakrathuḥ púraṃdhaye

10.039.08a     yuváṃ víprasya jaraṇā́m upeyúṣaḥ
10.039.08b     púnaḥ kalér akr̥ṇutaṃ yúvad váyaḥ
10.039.08c     yuváṃ vándanam r̥śyadā́d úd ūpathur
10.039.08d     yuváṃ sadyó viśpálām étave kr̥thaḥ

10.039.09a     yuváṃ ha rebháṃ vr̥ṣaṇā gúhā hitám
10.039.09b     úd airayatam mamr̥vā́ṃsam aśvinā
10.039.09c     yuvám r̥bī́sam utá taptám átraya
10.039.09d     ómanvantaṃ cakrathuḥ saptávadhraye

10.039.10a     yuváṃ śvetám pedáve aśvinā́śuvaṃ
10.039.10b     navábhir vā́jair navatī́ ca vājínam
10.039.10c     carkŕ̥tiyaṃ dadathur drāvayátsakham
10.039.10d     bhágaṃ ná nŕ̥bhyo háviyam mayobhúvam

10.039.11a     ná táṃ rājānāv adite kútaś caná
10.039.11b     ́ṃho aśnoti duritáṃ nákir bhayám
10.039.11c     yám aśvinā suhavā rudravartanī
10.039.11d     puroratháṃ kr̥ṇutháḥ pátniyā sahá

10.039.12a     ā́ téna yātam mánaso jávīyasā
10.039.12b     ráthaṃ yáṃ vām r̥bhávaś cakrúr aśvinā
10.039.12c     yásya yóge duhitā́́yate divá
10.039.12d     ubhé áhanī sudíne vivásvataḥ

10.039.13a     ́ vartír yātaṃ jayúṣā ví párvatam
10.039.13b     ápinvataṃ śayáve dhenúm aśvinā
10.039.13c     vŕ̥kasya cid vártikām antár āsíyād
10.039.13d     yuváṃ śácībhir grasitā́m amuñcatam

10.039.14a     etáṃ vāṃ stómam aśvināv akarma
10.039.14b     átakṣāma · bhŕ̥gavo ná rátham
10.039.14c     ní amr̥kṣāma yóṣaṇāṃ ná márye
10.039.14d     nítyaṃ ná sūnúṃ tánayaṃ dádhānāḥ

40
10.040.01a     ráthaṃ yã́ntaṃ kúha kó ha vāṃ narā
10.040.01b     práti dyumántaṃ suvitā́ya bhūṣati
10.040.01c     prātaryā́vāṇaṃ vibhúvaṃ viśé-viśe
10.040.01d     vástor-vastor váhamānaṃ dhiyā́ śámi

10.040.02a     kúha svid doṣā́ kúha vástor aśvínā
10.040.02b     kúhābhipitváṃ karataḥ kúhoṣatuḥ
10.040.02c     kó vāṃ śayutrā́ vidháveva deváram
10.040.02d     máryaṃ ná yóṣā kr̥ṇute sadhástha ā́

10.040.03a     prātár jarethe jaraṇéva kā́payā
10.040.03b     vástor-vastor yajatā́ gachatho gr̥hám
10.040.03c     kásya dhvasrā́ bhavathaḥ kásya vā narā
10.040.03d     rājaputréva sávanā́va gachathaḥ

10.040.04a     yuvā́m mr̥géva vāraṇā́ mr̥gaṇyávo
10.040.04b     doṣā́ vástor havíṣā ní hvayāmahe
10.040.04c     yuváṃ hótrām r̥tuthā́ júhvate narā
10.040.04d     íṣaṃ jánāya vahathaḥ śubhas patī

10.040.05a     yuvā́ṃ ha ghóṣā pári aśvinā yatī́
10.040.05b     ́jña ūce duhitā́ pr̥ché vāṃ narā
10.040.05c     bhūtám me áhna utá bhūtam aktáve
10.040.05d     áśvāvate rathíne śaktam árvate

10.040.06a     yuváṃ kavī́ ṣṭhaḥ pári aśvinā ráthaṃ
10.040.06b     víśo ná kútso jaritúr naśāyathaḥ
10.040.06c     yuvór ha mákṣā pári aśvinā mádhu
10.040.06d     āsā́ bharata niṣkr̥táṃ ná yóṣaṇā

10.040.07a     yuváṃ ha bhujyúṃ yuvám aśvinā váśaṃ
10.040.07b     yuváṃ śiñjā́ram uśánām úpārathuḥ
10.040.07c     yuvó rárāvā pári sakhyám āsate
10.040.07d     yuvór ahám ávasā sumnám ā́ cake

10.040.08a     yuváṃ ha kr̥śáṃ yuvám aśvinā śayúṃ
10.040.08b     yuváṃ vidhántaṃ vidhávām uruṣyathaḥ
10.040.08c     yuváṃ saníbhya stanáyantam aśvinā
10.040.08d     ápa vrajám ūrṇuthaḥ saptáāsiyam

10.040.09a     jániṣṭa yóṣā patáyat kanīnakó
10.040.09b     ví cā́ruhan vīrúdho daṃsánā ánu
10.040.09c     ā́smai rīyante nivanéva síndhavo
10.040.09d     asmā́ áhne bhavati tát patitvanám

10.040.10a     jīváṃ rudanti ví mayante adhvaré
10.040.10b     dīrghā́m ánu prásitiṃ dīdhiyur náraḥ
10.040.10c     vāmám pitŕ̥bhyo yá idáṃ sameriré
10.040.10d     máyaḥ pátibhyo jánayaḥ pariṣváje

10.040.11a     ná tásya vidma tád u ṣú prá vocata
10.040.11b     yúvā ha yád yuvatyā́ḥ kṣéti yóniṣu
10.040.11c     priyósriyasya vr̥ṣabhásya retíno
10.040.11d     gr̥háṃ gamema aśvinā tád uśmasi

10.040.12a     ā́ vām agan sumatír vājinīvasū
10.040.12b     ní aśvinā hr̥tsú kā́mā ayaṃsata
10.040.12c     ábhūtaṃ gopā́ mithunā́ śubhas patī
10.040.12d     priyā́ aryamṇó dúriyām̐ aśīmahi

10.040.13a     ́ mandasānā́ mánuṣo duroṇá ā́
10.040.13b     dhattáṃ rayíṃ sahávīraṃ vacasyáve
10.040.13c     kr̥táṃ tīrtháṃ suprapāṇáṃ śubhas patī
10.040.13d     sthāṇúm patheṣṭhā́m ápa durmatíṃ hatam

10.040.14a     kúva svid adyá katamā́su aśvínā
10.040.14b     vikṣú dasrā́ mādayete śubhás pátī
10.040.14c     ká īṃ ní yeme katamásya jagmatur
10.040.14d     víprasya vā yájamānasya vā gr̥hám

41
10.041.01a     samānám u tyám puruhūtám ukthíyaṃ
10.041.01b     ráthaṃ tricakráṃ sávanā gánigmatam
10.041.01c     párijmānaṃ vidathíyaṃ suvr̥ktíbhir
10.041.01d     vayáṃ víuṣṭā uṣáso havāmahe

10.041.02a     prātaryújaṃ nāsatyā ádhi tiṣṭhathaḥ
10.041.02b     prātaryā́vāṇam madhuvā́hanaṃ rátham
10.041.02c     víśo yéna gáchatho yájvarīr narā
10.041.02d     kīréś cid yajñáṃ hótr̥mantam aśvinā

10.041.03a     adhvaryúṃ vā mádhupāṇiṃ suhástiyam
10.041.03b     agnídhaṃ vā dhr̥tádakṣaṃ dámūnasam
10.041.03c     víprasya vā yát sávanāni gáchatho
10.041.03d     áta ā́ yātam madhupéyam aśvinā

42
10.042.01a     ásteva sú prataráṃ lā́yam ásyan
10.042.01b     bhū́ṣann iva prá bharā stómam asmai
10.042.01c     vācā́ viprās tarata vā́cam aryó
10.042.01d     ní rāmaya jaritaḥ sóma índram

10.042.02a     dóhena gā́m úpa śikṣā sákhāyam
10.042.02b     prá bodhaya jaritar jārám índram
10.042.02c     kóśaṃ ná pūrṇáṃ vásunā nír̥ṣṭam
10.042.02d     ā́ cyāvaya maghadéyāya śū́ram

10.042.03a     kím aṅgá tvā maghavan bhojám āhuḥ
10.042.03b     śiśīhí mā śiśayáṃ tvā śr̥ṇomi
10.042.03c     ápnasvatī máma dhī́r astu śakra
10.042.03d     vasuvídam bhágam indrā́ bharā naḥ

10.042.04a     tuvā́ṃ jánā mamasatyéṣu indra
10.042.04b     saṃtasthānā́ ví hvayante samīké
10.042.04c     átrā yújaṃ kr̥ṇute yó havíṣmān
10.042.04d     ́sunvatā sakhiyáṃ vaṣṭi śū́raḥ

10.042.05a     dhánaṃ ná syandrám bahuláṃ yó asmai
10.042.05b     tīvrā́n sómām̐ āsunóti práyasvān
10.042.05c     tásmai śátrūn sutúkān prātár áhno
10.042.05d     ní suáṣṭrān yuváti hánti vr̥trám

10.042.06a     yásmin vayáṃ dadhimā́ śáṃsam índre
10.042.06b     yáḥ śiśrā́ya maghávā kā́mam asmé
10.042.06c     ārā́c cit sán bhayatām asya śátrur
10.042.06d     ní asmai dyumnā́ jániyā namantām

10.042.07a     ārā́c chátrum ápa bādhasva dūrám
10.042.07b     ugró yáḥ śámbaḥ puruhūta téna
10.042.07c     asmé dhehi yávamad gómad indra
10.042.07d     kr̥dhī́ dhíyaṃ jaritré vā́jaratnām

10.042.08a     prá yám antár vr̥ṣasavā́so ágman
10.042.08b     tīvrā́ḥ sómā bahulā́ntāsa índram
10.042.08c     ́ha dāmā́nam maghávā ní yaṃsan
10.042.08d     ní sunvaté vahati bhū́ri vāmám

10.042.09a     utá prahā́m atidī́vyā jayāti
10.042.09b     kr̥táṃ yác chvaghnī́ vicinóti kālé
10.042.09c     yó devákāmo ná dhánā ruṇaddhi
10.042.09d     sám ít táṃ rāyā́ sr̥jati svadhā́vān

10.042.10a     góbhiṣ ṭarema ámatiṃ durévāṃ
10.042.10b     yávena kṣúdham puruhūta víśvām
10.042.10c     vayáṃ rā́jabhiḥ prathamā́ dhánāni
10.042.10d     asmā́kena vr̥jánenā jayema

10.042.11a     bŕ̥haspátir naḥ pári pātu paścā́d
10.042.11b     utóttarasmād ádharād aghāyóḥ
10.042.11c     índraḥ purástād utá madhyató naḥ
10.042.11d     sákhā sákhibhyo várivaḥ kr̥ṇotu

43
10.043.01a     áchā ma índram matáyaḥ suvarvídaḥ
10.043.01b     sadhrī́cīr víśvā uśatī́r anūṣata
10.043.01c     pári ṣvajante jánayo yáthā pátim
10.043.01d     máryaṃ ná śundhyúm maghávānam ūtáye

10.043.02a     ná ghā tuvadríg ápa veti me mánas
10.043.02b     tuvé ít kā́mam puruhūta śiśraya
10.043.02c     ́jeva dasma ní ṣadó 'dhi barhíṣi
10.043.02d     asmín sú sóme avapā́nam astu te

10.043.03a     viṣūvŕ̥d índro ámater utá kṣudháḥ
10.043.03b     sá íd rāyó maghávā vásva īśate
10.043.03c     tásyéd imé pravaṇé saptá síndhavo
10.043.03d     váyo vardhanti vr̥ṣabhásya śuṣmíṇaḥ

10.043.04a     váyo ná vr̥kṣáṃ supalāśám ā́sadan
10.043.04b     sómāsa índram mandínaś camūṣádaḥ
10.043.04c     praíṣām ánīkaṃ śávasā dávidyutad
10.043.04d     vidát súvar mánave jyótir ā́riyam

10.043.05a     kr̥táṃ ná śvaghnī́ ví cinoti dévane
10.043.05b     saṃvárgaṃ yán maghávā sū́riyaṃ jáyat
10.043.05c     ná tát te anyó ánu vīríyaṃ śakan
10.043.05d     ná purāṇó maghavan nótá nū́tanaḥ

10.043.06a     víśaṃ-viśam maghávā páry aśāyata
10.043.06b     jánānāṃ dhénā avacā́kaśad vŕ̥ṣā
10.043.06c     yásyā́ha śakráḥ sávaneṣu ráṇyati
10.043.06d     sá tīvraíḥ sómaiḥ sahate pr̥tanyatáḥ

10.043.07a     ā́po ná síndhum abhí yát samákṣaran
10.043.07b     sómāsa índraṃ kuliyā́ iva hradám
10.043.07c     várdhanti víprā máho asya sā́dane
10.043.07d     yávaṃ ná vr̥ṣṭír diviyéna dā́nunā

10.043.08a     vŕ̥ṣā ná kruddháḥ patayad rájassu ā́
10.043.08b     yó aryápatnīr ákr̥ṇod imā́ apáḥ
10.043.08c     sá sunvaté maghávā jīrádānave
10.043.08d     ávindaj jyótir mánave havíṣmate

10.043.09a     új jāyatām paraśúr jyótiṣā sahá
10.043.09b     bhūyā́ r̥tásya sudúghā purāṇavát
10.043.09c     ví rocatām aruṣó bhānúnā śúciḥ
10.043.09d     súvar ṇá śukráṃ śuśucīta sátpatiḥ

10.043.10a     góbhiṣ ṭarema ámatiṃ durévāṃ
10.043.10b     yávena kṣúdham puruhūta víśvām
10.043.10c     vayáṃ rā́jabhiḥ prathamā́ dhánāni
10.043.10d     asmā́kena vr̥jánenā jayema

10.043.11a     bŕ̥haspátir naḥ pári pātu paścā́d
10.043.11b     utóttarasmād ádharād aghāyóḥ
10.043.11c     índraḥ purástād utá madhyató naḥ
10.043.11d     sákhā sákhibhyo várivaḥ kr̥ṇotu

44
10.044.01a     ā́ yātu índraḥ svápatir mádāya
10.044.01b     yó dhármaṇā tūtujānás túviṣmān
10.044.01c     pratvakṣāṇó áti víśvā sáhāṃsi
10.044.01d     apāréṇa mahatā́ vŕ̥ṣṇiyena

10.044.02a     suṣṭhā́mā ráthaḥ suyámā hárī te
10.044.02b     mimyákṣa vájro nr̥pate gábhastau
10.044.02c     śī́bhaṃ rājan supáthā́ yāhi arvā́
10.044.02d     várdhāma te papúṣo vŕ̥ṣṇiyāni

10.044.03a     éndravā́ho nr̥pátiṃ vájrabāhum
10.044.03b     ugrám ugrā́sas taviṣā́sa enam
10.044.03c     prátvakṣasaṃ vr̥ṣabháṃ satyáśuṣmam
10.044.03d     ém asmatrā́ sadhamā́do vahantu

10.044.04a     evā́ pátiṃ droṇasā́caṃ sácetasam
10.044.04b     ūrjá skambháṃ dharúṇa ā́ vr̥ṣāyase
10.044.04c     ójaḥ kr̥ṣva sáṃ gr̥bhāya tuvé ápi
10.044.04d     áso yáthā kenipā́nām inó vr̥dhé

10.044.05a     gámann asmé vásūni ā́ hí śáṃsiṣaṃ
10.044.05b     suāśíṣam bháram ā́ yāhi somínaḥ
10.044.05c     tvám īśiṣe sā́smín ā́ satsi barhíṣi
10.044.05d     anādhr̥ṣyā́ táva pā́trāṇi dhármaṇā

10.044.06a     pŕ̥thak prā́yan prathamā́ deváhūtayo
10.044.06b     ákr̥ṇvata śravasíyāni duṣṭárā
10.044.06c     ná yé śekúr yajñíyāṃ nā́vam ārúham
10.044.06d     īrmaívá té ní aviśanta képayaḥ

10.044.07a     evaívā́pāg ápare santu dūḍhiyó
10.044.07b     áśvā yéṣāṃ duryúja āyuyujré
10.044.07c     itthā́ yé prā́g úpare sánti dāváne
10.044.07d     purū́ṇi yátra vayúnāni bhójanā

10.044.08a     girī́m̐r ájrān réjamānām̐ adhārayad
10.044.08b     diyaúḥ krandad antárikṣāṇi kopayat
10.044.08c     samīcīné dhiṣáṇe ví ṣkabhāyati
10.044.08d     vŕ̥ṣṇaḥ pītvā́ máda ukthā́ni śaṃsati

10.044.09a     imám bibharmi súkr̥taṃ te aṅkuśáṃ
10.044.09b     yénārujā́si maghavañ chaphārújaḥ
10.044.09c     asmín sú te sávane astu okíyaṃ
10.044.09d     sutá iṣṭaú maghavan bodhi ā́bhagaḥ

10.044.10a     góbhiṣ ṭarema ámatiṃ durévāṃ
10.044.10b     yávena kṣúdham puruhūta víśvām
10.044.10c     vayáṃ rā́jabhiḥ prathamā́ dhánāni
10.044.10d     asmā́kena vr̥jánenā jayema

10.044.11a     bŕ̥haspátir naḥ pári pātu paścā́d
10.044.11b     utóttarasmād ádharād aghāyóḥ
10.044.11c     índraḥ purástād utá madhyató naḥ
10.044.11d     sákhā sákhibhyo várivaḥ kr̥ṇotu

45
10.045.01a     divás pári prathamáṃ jajñe agnír
10.045.01b     asmád dvitī́yam pári jātávedāḥ
10.045.01c     tr̥tī́yam apsú nr̥máṇā ájasram
10.045.01d     índhāna enaṃ jarate suādhī́

10.045.02a     vidmā́ te agne trẽdhā́ trayā́ṇi
10.045.02b     vidmā́ te dhā́ma víbhr̥tā purutrā́
10.045.02c     vidmā́ te nā́ma paramáṃ gúhā yád
10.045.02d     vidmā́ tám útsaṃ yáta ājagántha

10.045.03a     samudré tvā nr̥máṇā apsú antár
10.045.03b     nr̥cákṣā īdhe divó agna ū́dhan
10.045.03c     tr̥tī́ye tvā rájasi tasthivā́ṃsam
10.045.03d     apā́m upásthe mahiṣā́ avardhan

10.045.04a     ákrandad agní stanáyann iva dyaúḥ
10.045.04b     kṣā́mā rérihad vīrúdhaḥ samañján
10.045.04c     sadyó jajñānó ví hī́m iddhó ákhyad
10.045.04d     ā́ ródasī bhānúnā bhāti antáḥ

10.045.05a     śrīṇā́m udāró dharúṇo rayīṇā́m
10.045.05b     manīṣā́ṇām prā́rpaṇaḥ sómagopāḥ
10.045.05c     vásuḥ sūnúḥ sáhaso apsú rā́
10.045.05d     ví bhāti ágra uṣásām idhānáḥ

10.045.06a     víśvasya ketúr bhúvanasya gárbha
10.045.06b     ā́ ródasī apr̥ṇāj jā́yamānaḥ
10.045.06c     vīḷúṃ cid ádrim abhinat parāyáñ
10.045.06d     jánā yád agním áyajanta páñca

10.045.07a     uśík pavākó+ aratíḥ sumedhā́
10.045.07b     márteṣu agnír amŕ̥to ní dhāyi
10.045.07c     íyarti dhūmám aruṣám bháribhrad
10.045.07d     úc chukréṇa śocíṣā dyā́m ínakṣan

10.045.08a     dr̥śānó rukmá urviyā́ ví adyaud
10.045.08b     durmárṣam ā́yuḥ śriyé rucānáḥ
10.045.08c     agnír amŕ̥to abhavad váyobhir
10.045.08d     yád enaṃ diyaúr janáyat surétāḥ

10.045.09a     yás te adyá kr̥ṇávad bhadraśoce
10.045.09b     apūpáṃ deva ghr̥távantam agne
10.045.09c     prá táṃ naya prataráṃ vásyo ácha
10.045.09d     abhí sumnáṃ devábhaktaṃ yaviṣṭha

10.045.10a     ā́ tám bhaja sauśravaséṣu agna
10.045.10b     ukthá-uktha ā́ bhaja śasyámāne
10.045.10c     priyáḥ sū́rye priyó agnā́ bhavāti
10.045.10d     új jāténa bhinádad új jánitvaiḥ

10.045.11a     tuvā́m agne yájamānā ánu dyū́n
10.045.11b     víśvā vásu dadhire vā́riyāṇi
10.045.11c     tváyā sahá dráviṇam ichámānā
10.045.11d     vrajáṃ gómantam uśíjo ví vavruḥ

10.045.12a     ástāvi agnír narã́ṃ suśévo
10.045.12b     vaiśvānará ŕ̥ṣibhiḥ sómagopāḥ
10.045.12c     adveṣé dyā́vāpr̥thivī́ huvema
10.045.12d     dévā dhattá rayím asmé suvī́ram

46
10.046.01a     prá hótā jātó mahā́n nabhovín
10.046.01b     nr̥ṣádvā sīdad apā́m upásthe
10.046.01c     dádhir yó dhā́yi sá te váyāṃsi
10.046.01d     yantā́ vásūni vidhaté tanūpā́

10.046.02a     imáṃ vidhánto apā́ṃ sadhásthe
10.046.02b     paśúṃ ná naṣṭám padaír ánu gman
10.046.02c     gúhā cátantam uśíjo námobhir
10.046.02d     ichánto dhī́rā bhŕ̥gavo avindan

10.046.03a     imáṃ tritó bhū́ri avindad ichán
10.046.03b     vaibhūvasó mūrdháni ághniyāyāḥ
10.046.03c     sá śévr̥dho jātá ā́ harmiyéṣu
10.046.03d     ́bhir yúvā bhavati rocanásya

10.046.04a     mandráṃ hótāram uśíjo námobhiḥ
10.046.04b     prā́ñcaṃ yajñáṃ netā́ram adhvarā́ṇām
10.046.04c     viśā́m akr̥ṇvann aratím pavākáṃ+
10.046.04d     havyavā́haṃ dádhato mā́nuṣeṣu

10.046.05a     prá bhūr jáyantam mahā́ṃ vipodhā́m
10.046.05b     mūrā́ ámūram purā́ṃ darmā́ṇam
10.046.05c     náyanto gárbhaṃ vanā́ṃ dhíyaṃ dhur
10.046.05d     híriśmaśruṃ ná árvāṇaṃ dhánarcam

10.046.06a     ní pastíyāsu tritá stabhūyán
10.046.06b     párivīto yónau sīdad antáḥ
10.046.06c     átaḥ saṃgŕ̥bhyā viśā́ṃ dámūnā
10.046.06d     vídharmaṇā ayantraír īyate nr̥̄́n

10.046.07a     asyā́járāso damā́m arítrā
10.046.07b     arcáddhūmāso agnáyaḥ pavākā́+
10.046.07c     śvitīcáyaḥ śvātrā́so bhuraṇyávo
10.046.07d     vanarṣádo vāyávo ná sómāḥ

10.046.08a     prá jihváyā bharate vépo agníḥ
10.046.08b     prá vayúnāni cétasā pr̥thivyā́
10.046.08c     tám āyávaḥ śucáyantam pavākám+
10.046.08d     mandráṃ hótāraṃ dadhire yájiṣṭham

10.046.09a     dyā́vā yám agním pr̥thivī́ jániṣṭām
10.046.09b     ā́pas tváṣṭā bhŕ̥gavo yáṃ sáhobhiḥ
10.046.09c     īḷéniyam prathamám mātaríśvā
10.046.09d     devā́s tatakṣur mánave yájatram

10.046.10a     yáṃ tvā devā́ dadhiré havyavā́ham
10.046.10b     puruspŕ̥ho mā́nuṣāso yájatram
10.046.10c     sá yā́mann agne stuvaté váyo dhāḥ
10.046.10d     prá devayán yaśásaḥ sáṃ hí pūrvī́

47
10.047.01a     jagr̥bhmā́ te dákṣiṇam indra hástaṃ
10.047.01b     vasūyávo vasupate vásūnām
10.047.01c     vidmā́ hí tvā gópatiṃ śūra gónām
10.047.01d     asmábhyaṃ citráṃ vŕ̥ṣaṇaṃ rayíṃ dāḥ

10.047.02a     suāyudháṃ suávasaṃ sunītháṃ
10.047.02b     cátuḥsamudraṃ dharúṇaṃ rayīṇā́m
10.047.02c     carkŕ̥tiyaṃ śáṃsiyam bhū́rivāram
10.047.02d     asmábhyaṃ citráṃ vŕ̥ṣaṇaṃ rayíṃ dāḥ

10.047.03a     subráhmāṇaṃ devávantam br̥hántam
10.047.03b     urúṃ gabhīrám pr̥thúbudhnam indra
10.047.03c     śrutárṣim° ugrám abhimātiṣā́ham
10.047.03d     asmábhyaṃ citráṃ vŕ̥ṣaṇaṃ rayíṃ dāḥ

10.047.04a     sanádvājaṃ vípravīraṃ tárutraṃ
10.047.04b     dhanaspŕ̥taṃ śūśuvā́ṃsaṃ sudákṣam
10.047.04c     dasyuhánam pūrbhídam indra satyám
10.047.04d     asmábhyaṃ citráṃ vŕ̥ṣaṇaṃ rayíṃ dāḥ

10.047.05a     áśvāvantaṃ rathínaṃ vīrávantaṃ
10.047.05b     sahasríṇaṃ śatínaṃ vā́jam indra
10.047.05c     bhadrávrātaṃ vípravīraṃ suarṣā́m
10.047.05d     asmábhyaṃ citráṃ vŕ̥ṣaṇaṃ rayíṃ dāḥ

10.047.06a     prá saptágum r̥tádhītiṃ sumedhā́m
10.047.06b     bŕ̥haspátim matír áchā jigāti
10.047.06c     yá āṅgirasó námasopasádyo
10.047.06d     asmábhyaṃ citráṃ vŕ̥ṣaṇaṃ rayíṃ dāḥ

10.047.07a     vánīvāno máma dūtā́sa índraṃ
10.047.07b     stómāś caranti sumatī́r iyānā́
10.047.07c     hr̥dispŕ̥śo mánasā vacyámānā
10.047.07d     asmábhyaṃ citráṃ vŕ̥ṣaṇaṃ rayíṃ dāḥ

10.047.08a     yát tuvā yā́mi daddhí tán na indra
10.047.08b     br̥hántaṃ kṣáyam ásamaṃ jánānām
10.047.08c     abhí tád dyā́vāpr̥thivī́ gr̥ṇītām
10.047.08d     asmábhyaṃ citráṃ vŕ̥ṣaṇaṃ rayíṃ dāḥ

48
10.048.01a     ahám bhuvaṃ vásunaḥ pūrviyás pátir
10.048.01b     aháṃ dhánāni sáṃ jayāmi śáśvataḥ
10.048.01c     ́ṃ havante pitáraṃ ná jantávo
10.048.01d     aháṃ dāśúṣe ví bhajāmi bhójanam

10.048.02a     ahám índro ródho vákṣo átharvaṇas
10.048.02b     tritā́ya gā́ ajanayam áher ádhi
10.048.02c     aháṃ dásyubhyaḥ pári nr̥mṇám ā́ dade
10.048.02d     gotrā́ śíkṣan dadhīcé mātaríśvane

10.048.03a     máhyaṃ tváṣṭā vájram atakṣad āyasám
10.048.03b     máyi devā́so avr̥jann ápi krátum
10.048.03c     mámā́nīkaṃ sū́riyasyeva duṣṭáram
10.048.03d     ́m ā́ryanti kr̥téna kártuvena ca

10.048.04a     ahám etáṃ gavyáyam áśviyam paśúm
10.048.04b     purīṣíṇaṃ sā́yakenā hiraṇyáyam
10.048.04c     purū́ sahásrā ní śiśāmi dāśúṣe
10.048.04d     yán mā sómāsa ukthíno ámandiṣuḥ

10.048.05a     ahám índro ná párā jigya íd dhánaṃ
10.048.05b     ná mr̥tyáve áva tasthe kádā caná
10.048.05c     sómam ín mā sunvánto yācatā vásu
10.048.05d     ná me pūravaḥ sakhiyé riṣāthana

10.048.06a     ahám etā́ñ chā́śvasato duvā́-duvā
10.048.06b     índraṃ yé vájraṃ yudháye ákr̥ṇvata
10.048.06c     āhváyamānām̐ áva hánmanāhanaṃ
10.048.06d     dr̥̄ḷhā́+ vádann ánamasyur namasvínaḥ

10.048.07a     abhī́dám ékam éko asmi niṣṣā́
10.048.07b     abhī́ duvā́ kím u tráyaḥ karanti
10.048.07c     khále ná parṣā́n práti hanmi bhū́ri
10.048.07d     kím mā nindanti śátravo anindrā́

10.048.08a     aháṃ guṅgúbhyo atithigvám íṣkaram
10.048.08b     íṣaṃ ná vr̥tratúraṃ vikṣú dhārayam
10.048.08c     yát parṇayaghná utá vā karañjahé
10.048.08d     prā́hám mahé vr̥trahátye áśuśravi

10.048.09a     prá me námī sāpyá iṣé bhujé bhũd
10.048.09b     gávām éṣe sakhiyā́ kr̥ṇuta dvitā́
10.048.09c     didyúṃ yád asya samithéṣu maṃháyam
10.048.09d     ā́d íd enaṃ śáṃsiyam ukthíyaṃ karam

10.048.10a     prá némasmin dadr̥śe sómo antár
10.048.10b     gopā́ némam āvír asthā́ kr̥ṇoti
10.048.10c     sá tigmáśr̥ṅgaṃ vr̥ṣabháṃ yúyutsan
10.048.10d     druhás tasthau bahulé baddhó antáḥ

10.048.11a     ādityā́nāṃ vásūnāṃ rudríyāṇāṃ
10.048.11b     devó devā́nāṃ ná mināmi dhā́ma
10.048.11c     té mā bhadrā́ya śávase tatakṣur
10.048.11d     áparājitam ástr̥tam áṣāḷham

49
10.049.01a     aháṃ dãṃ gr̥ṇaté pū́rviyaṃ vásu
10.049.01b     ahám bráhma kr̥ṇavam máhya° várdhanam
10.049.01c     ahám bhuvaṃ yájamānasya coditā́
10.049.01d     áyajvanaḥ sākṣi víśvasmin bháre

10.049.02a     ́ṃ dhur índaraṃ+́ma devátā
10.049.02b     diváś ca gmáś ca apã́ṃ ca jantávaḥ
10.049.02c     aháṃ hárī vŕ̥ṣaṇā vívratā raghū́
10.049.02d     aháṃ vájraṃ śávase dhr̥ṣṇú ā́ dade

10.049.03a     ahám átkaṃ kaváye śiśnathaṃ háthair
10.049.03b     aháṃ kútsam · āvam ābhír ūtíbhiḥ
10.049.03c     aháṃ śúṣṇasya śnáthitā vádhar yamaṃ
10.049.03d     ná yó rará ā́riyaṃ nā́ma dásyave

10.049.04a     ahám pitéva vetasū́m̐r abhíṣṭaye
10.049.04b     túgraṃ kútsāya smádibhaṃ ca randhayam
10.049.04c     ahám bhuvaṃ yájamānasya rājáni
10.049.04d     prá yád bháre tújaye ná priyā́dhŕ̥ṣe

10.049.05a     aháṃ randhayam mŕ̥gayaṃ śrutárvaṇe
10.049.05b     yán mā́jihīta vayúnā canā́nuṣák
10.049.05c     aháṃ veśáṃ · namrám āyáve 'karam
10.049.05d     aháṃ sávyāya páḍgr̥bhim arandhayam

10.049.06a     aháṃ sá yó návavāstvam br̥hádrathaṃ
10.049.06b     sáṃ vr̥tréva · dā́saṃ vr̥trahā́rujam
10.049.06c     yád vardháyantam pratháyantam ānuṣág
10.049.06d     dūré pāré rájaso rocanā́karam

10.049.07a     aháṃ sū́ryasya pári yāmi āśúbhiḥ
10.049.07b     prá etaśébhir váhamāna ójasā
10.049.07c     yán mā sāvó mánuṣa ā́ha nirṇíja
10.049.07d     ŕ̥dhak kr̥ṣe · dā́saṃ kŕ̥tviyaṃ háthaiḥ

10.049.08a     aháṃ saptahā́ náhuṣo náhuṣṭaraḥ
10.049.08b     prā́śrāvayaṃ śávasā turváśaṃ yádum
10.049.08c     aháṃ ní anyáṃ sáhasā sáhas karaṃ
10.049.08d     náva vrā́dhato navatíṃ ca vakṣayam

10.049.09a     aháṃ saptá sraváto dhārayaṃ vŕ̥ṣā
10.049.09b     dravitnúvaḥ pr̥thiviyā́ṃ sīrā́ ádhi
10.049.09c     ahám árṇāṃsi ví tirāmi sukrátur
10.049.09d     yudhā́ vidam mánave gātúm iṣṭáye

10.049.10a     aháṃ tád āsu dhārayaṃ yád āsu ná
10.049.10b     deváś caná tváṣṭā ádhārayad rúśat
10.049.10c     spārháṃ gávām ū́dhassu vakṣáṇāsu ā́
10.049.10d     mádhor mádhu śvā́triyaṃ sómam āśíram

10.049.11a     evā́ devā́m̐ índaro+ viviye nr̥̄́n
10.049.11b     prá cyautnéna maghávā satyárādhāḥ
10.049.11c     víśvā ít tā́ te harivaḥ śacīvo
10.049.11d     abhí turā́saḥ svayaśo gr̥ṇanti

50
10.050.01a     prá vo mahé mándamānāya ándhaso
10.050.01b     árcā viśvā́narāya viśvābhúve
10.050.01c     índrasya yásya súmakhaṃ sáho máhi
10.050.01d     śrávo nr̥mṇáṃ ca ródasī saparyátaḥ

10.050.02a     só cin nú sákhyā náriya iná stutáś
10.050.02b     carkŕ̥tiya índaro+́vate náre
10.050.02c     víśvāsu dhūrṣú vājakŕ̥tyeṣu satpate
10.050.02d     vr̥tré vā apsú abhí śūra mandase

10.050.03a     ké té nára indara+ yé ta iṣé
10.050.03b     yé te sumnáṃ sadhaníyam íyakṣān
10.050.03c     ké te vā́jāya asuryā̀ya hinvire
10.050.03d     ké apsú svā́su urvárāsu paúṃsiye

10.050.04a     bhúvas tuvám indara+ bráhmaṇā mahā́n
10.050.04b     bhúvo víśveṣu sávaneṣu yajñíyaḥ
10.050.04c     bhúvo nr̥̃́ṃś cyautanó víśvasmin bháre
10.050.04d     jyáyiṣṭhaś+ ca · mántro viśvacarṣaṇe

10.050.05a     ávā nú kaṃ jyā́yān yajñávanaso
10.050.05b     mahī́ṃ ta ómātrāṃ kr̥ṣṭáyo viduḥ
10.050.05c     áso nú kam ajáro várdhāś ca
10.050.05d     víśvéd etā́ sávanā tūtumā́ kr̥ṣe

10.050.06a     etā́ víśvā sávanā tūtumā́ kr̥ṣe
10.050.06b     svayáṃ sūno sahaso yā́ni dadhiṣé
10.050.06c     várāya te pā́taraṃ+ dhármaṇe tánā
10.050.06d     yajñó mántro · bráhma údyataṃ vácaḥ

10.050.07a     yé te vipra brahmakŕ̥taḥ suté sácā
10.050.07b     vásūnãṃ ca vásunaś ca dāváne
10.050.07c     prá té sumnásya mánasā pathā́ bhuvan
10.050.07d     máde sutásya somiyásya ándhasaḥ

51
10.051.01a     mahát tád úlbaṃ stháviraṃ tád āsīd
10.051.01b     yénā́viṣṭitaḥ pravivéśithāpáḥ
10.051.01c     víśvā apaśyad bahudhā́ te agne
10.051.01d     ́tavedas tanúvo devá ékaḥ

10.051.02a     kó mā dadarśa katamáḥ sá devó
10.051.02b     yó me tanvò bahudhā́ paryápaśyat
10.051.02c     kuvā́ha mitrāvaruṇā kṣiyanti
10.051.02d     agnér víśvāḥ samídho devayā́nīḥ

10.051.03a     aíchāma tvā bahudhā́ jātavedaḥ
10.051.03b     práviṣṭam agne apsú óṣadhīṣu
10.051.03c     táṃ tvā yamó acikec citrabhāno
10.051.03d     daśāntaruṣyā́d atirócamānam

10.051.04a     hotrā́d aháṃ varuṇa bíbhyad āyaṃ
10.051.04b     néd evá mā yunájann átra devā́
10.051.04c     tásya me tanvò bahudhā́ níviṣṭā
10.051.04d     etám árthaṃ ná ciketāhám agníḥ

10.051.05a     éhi mánur devayúr yajñákāmo
10.051.05b     araṃkŕ̥tyā támasi kṣeṣi agne
10.051.05c     sugā́n patháḥ kr̥ṇuhi devayā́nān
10.051.05d     váha havyā́ni sumanasyámānaḥ

10.051.06a     agnéḥ pū́rve bhrā́taro ártham etáṃ
10.051.06b     rathī́́dhvānam ánu ā́varīvuḥ
10.051.06c     tásmād bhiyā́ varuṇa dūrám āyaṃ
10.051.06d     gauró ná kṣepnór avije jiyā́yāḥ

10.051.07a     kurmás ta ā́yur ajáraṃ yád agne
10.051.07b     yáthā yuktó jātavedo ná ríṣyāḥ
10.051.07c     áthā vahāsi sumanasyámāno
10.051.07d     bhāgáṃ devébhyo havíṣaḥ sujāta

10.051.08a     prayājā́n me anuyājā́ṃś ca kévalān
10.051.08b     ū́rjasvantaṃ havíṣo datta bhāgám
10.051.08c     ghr̥táṃ cāpā́m púruṣaṃ caúṣadhīnām
10.051.08d     agnéś ca dīrghám ā́yur astu devāḥ

10.051.09a     táva prayājā́ anuyājā́ś ca kévala
10.051.09b     ū́rjasvanto havíṣaḥ santu bhāgā́
10.051.09c     távāgne yajñó ayám astu sárvas
10.051.09d     túbhyaṃ namantām pradíśaś cátasraḥ

52
10.052.01a     víśve devāḥ śāstána mā yáthehá
10.052.01b     hótā vr̥tó manávai yán niṣádya
10.052.01c     prá me brūta bhāgadhéyaṃ yáthā vo
10.052.01d     yéna pathā́ havyám ā́ vo váhāni

10.052.02a     aháṃ hótā ní asīdaṃ yájīyān
10.052.02b     víśve devā́ marúto mā junanti
10.052.02c     áhar-ahar aśvinā́dhvaryavaṃ vām
10.052.02d     brahmā́ samíd bhavati sā́hutir vām

10.052.03a     ayáṃ yó hótā kír u sá yamásya
10.052.03b     kám ápy ūhe yát samañjánti devā́
10.052.03c     áhar-ahar jāyate māsí-māsi
10.052.03d     áthā devā́ dadhire havyavā́ham

10.052.04a     ́ṃ devā́ dadhire havyavā́ham
10.052.04b     ápamluktam bahú kr̥chrā́ cárantam
10.052.04c     agnír vidvā́n yajñáṃ naḥ kalpayāti
10.052.04d     páñcayāmaṃ trivŕ̥taṃ saptátantum

10.052.05a     ā́ vo yakṣi amr̥tatváṃ suvī́raṃ
10.052.05b     yáthā vo devā várivaḥ kárāṇi
10.052.05c     ā́ bāhuvór vájram índrasya dheyām
10.052.05d     áthemā́ víśvāḥ pŕ̥tanā jayāti

10.052.06a     trī́ṇi śatā́ trī́ sahásrāṇi agníṃ
10.052.06b     triṃśác ca devā́ náva cāsaparyan
10.052.06c     aúkṣan ghr̥taír ástr̥ṇan barhír asmā
10.052.06d     ā́d íd dhótāraṃ ní asādayanta

53
10.053.01a     yám aíchāma mánasā sò 'yám ā́gād
10.053.01b     yajñásya vidvā́n páruṣaś cikitvā́n
10.053.01c     sá no yakṣad devátātā yájīyān
10.053.01d     ní hí ṣátsad ántaraḥ pū́rvo asmát

10.053.02a     árādhi hótā niṣádā yájīyān
10.053.02b     abhí práyāṃsi súdhitāni hí khyát
10.053.02c     yájāmahai yajñíyān hánta devā́
10.053.02d     ī́ḷāmahā ī́ḍiyām̐ ā́jiyena

10.053.03a     sādhvī́m akar devávītiṃ no adyá
10.053.03b     yajñásya jihvā́m avidāma gúhyām
10.053.03c     sá ā́yur ā́gāt surabhír vásāno
10.053.03d     bhadrā́m akar deváhūtiṃ no adyá

10.053.04a     tád adyá vācáḥ prathamám masīya
10.053.04b     yénā́surām̐ abhí devā́ ásāma
10.053.04c     ū́rjāda utá yajñiyāsaḥ
10.053.04d     páñca janā máma hotráṃ juṣadhvam

10.053.05a     páñca jánā máma hotráṃ juṣantāṃ
10.053.05b     ́jātā utá yé yajñíyāsaḥ
10.053.05c     pr̥thivī́ naḥ pā́rthivāt pātu áṃhaso
10.053.05d     antárikṣaṃ diviyā́t pātu asmā́n

10.053.06a     tántuṃ tanván rájaso bhānúm ánv ihi
10.053.06b     jyótiṣmataḥ pathó rakṣa dhiyā́ kr̥tā́n
10.053.06c     anulbaṇáṃ vayata jóguvām ápo
10.053.06d     mánur bhava janáyā daíviyaṃ jánam

10.053.07a     akṣānáho nahyatanotá somiyā
10.053.07b     íṣkr̥ṇudhvaṃ raśanā́ ótá piṃśata
10.053.07c     aṣṭā́vandhuraṃ vahatābhíto ráthaṃ
10.053.07d     yéna devā́so ánayann abhí priyám

10.053.08a     áśmanvatī rīyate sáṃ rabhadhvam
10.053.08b     út tiṣṭhata prá taratā sakhāyaḥ
10.053.08c     átrā jahāma yé ásann áśevāḥ
10.053.08d     śivā́n vayám út taremābhí vā́jān

10.053.09a     tváṣṭā māyā́ ved apásām apástamo
10.053.09b     bíbhrat pā́trā devapā́nāni śáṃtamā
10.053.09c     śíśīte nūnám paraśúṃ suāyasáṃ
10.053.09d     yéna vr̥ścā́d étaśo bráhmaṇas pátiḥ

10.053.10a     sató nūnáṃ kavayaḥ sáṃ śiśīta
10.053.10b     ́śībhir yā́bhir amŕ̥tāya tákṣatha
10.053.10c     vidvā́ṃsaḥ padā́ gúhiyāni kartana
10.053.10d     yéna devā́so amr̥tatvám ānaśúḥ

10.053.11a     gárbhe yóṣām ádadhur vatsám āsáni
10.053.11b     apīcíyena mánasotá jihváyā
10.053.11c     sá viśvā́hā sumánā yogiyā́ abhí
10.053.11d     siṣāsánir vanate kārá íj jítim

54
10.054.01a     ́ṃ sú te kīrtím maghavan mahitvā́
10.054.01b     yát tvā bhīté ródasī áhvayetām
10.054.01c     prā́vo devā́m̐ ā́tiro dā́sam ójaḥ
10.054.01d     prajā́yai tvasyai yád áśikṣa indra

10.054.02a     yád ácaras tanúvā vāvr̥dhānó
10.054.02b     bálānīndra prabruvāṇó jáneṣu
10.054.02c     māyét sā́ te yā́ni yuddhā́ni āhúr
10.054.02d     ́dyá śátruṃ nanú purā́ vivitse

10.054.03a     ká u nú te mahimánaḥ samasya
10.054.03b     asmát pū́rva ŕ̥ṣayo ántam āpuḥ
10.054.03c     yán mātáraṃ ca pitáraṃ ca sākám
10.054.03d     ájanayathās tanúvaḥ suā́yāḥ

10.054.04a     catvā́ri te asuríyāṇi nā́ma
10.054.04b     ádābhiyāni mahiṣásya santi
10.054.04c     tuvám aṅgá tā́ni víśvāni vitse
10.054.04d     yébhiḥ kármāṇi maghavañ cakártha

10.054.05a     tuváṃ víśvā dadhiṣe kévalāni
10.054.05b     ́ni āvír yā́ ca gúhā vásūni
10.054.05c     ́mam ín me maghavan mā́ ví tārīs
10.054.05d     tvám ājñātā́ tuvám indrāsi dātā́

10.054.06a     yó ádadhāj jyótiṣi jyótir antár
10.054.06b     yó ásr̥jan mádhunā sám mádhūni
10.054.06c     ádha priyáṃ śūṣám índrāya mánma
10.054.06d     brahmakŕ̥to br̥hádukthād avāci

55
10.055.01a     dūré tán nā́ma gúhiyam parācaír
10.055.01b     yát tvā bhīté áhvayetāṃ vayodhaí
10.055.01c     úd astabhnāḥ pr̥thivī́ṃ dyā́m abhī́ke
10.055.01d     bhrā́tuḥ putrā́n maghavan titviṣāṇáḥ

10.055.02a     mahát tán nā́ma gúhiyam puruspŕ̥g
10.055.02b     yéna bhūtáṃ janáyo yéna bhávyam
10.055.02c     pratnáṃ jātáṃ jyótir yád asya
10.055.02d     priyám priyā́ḥ sám aviśanta páñca

10.055.03a     ā́ ródasī apr̥ṇād ótá mádhyam
10.055.03b     páñca devā́m̐ r̥tuśáḥ saptá-sapta
10.055.03c     cátustriṃśatā purudhā́ ví caṣṭe
10.055.03d     sárūpeṇa jyótiṣā vívratena

10.055.04a     yád uṣa aúchaḥ prathamā́ vibhā́nām
10.055.04b     ájanayo yéna puṣṭásya puṣṭám
10.055.04c     yát te jāmitvám ávaram párasyā
10.055.04d     mahán mahatyā́ asuratvám ékam

10.055.05a     vidhúṃ dadrāṇáṃ sámane bahūnā́
10.055.05b     yúvānaṃ sántam palitó jagāra
10.055.05c     devásya paśya kā́viyam mahitvā́
10.055.05d     adyā́ mamā́ra sá hiyáḥ sám āna

10.055.06a     śā́kmanā śākó aruṇáḥ suparṇá
10.055.06b     ā́ yó maháḥ śū́raḥ sanā́d ánīḷaḥ
10.055.06c     yác cikéta satyám ít tán ná móghaṃ
10.055.06d     vásu spārhám utá jétotá dā́

10.055.07a     aíbhir dade vŕ̥ṣṇiyā paúṃsiyāni
10.055.07b     yébhir aúkṣad vr̥trahátyāya vajrī́
10.055.07c     yé kármaṇaḥ kriyámāṇasya mahná
10.055.07d     r̥tekarmám udájāyanta devā́

10.055.08a     yujā́ kármāṇi janáyan viśvaújā
10.055.08b     aśastihā́ viśvámanās turāṣā́
10.055.08c     pītvī́ sómasya divá ā́ vr̥dhānáḥ
10.055.08d     śū́ro nír yudhā́ adhamad dásyūn

56
10.056.01a     idáṃ ta ékam pará ū ta ékaṃ
10.056.01b     tr̥tī́yena jyótiṣā sáṃ viśasva
10.056.01c     saṃvéśane tanúvaś cā́rur edhi
10.056.01d     priyó devā́nām paramé janítre

10.056.02a     tanū́ṣ ṭe vājin tanúvaṃ náyantī
10.056.02b     vāmám asmábhya° dhā́tu śárma túbhyam
10.056.02c     áhruto mahó dharúṇāya devā́n
10.056.02d     divī́va jyótiḥ suvám ā́ mimīyāḥ

10.056.03a     vājī́ asi vā́jinenā suvenī́
10.056.03b     suvitá stómaṃ suvitó dívaṃ gāḥ
10.056.03c     suvitó dhárma prathamā́nu satyā́
10.056.03d     suvitó devā́n suvitó 'nu pátma

10.056.04a     mahimná eṣām pitáraś canéśire
10.056.04b     devā́ devéṣu adadhur ápi krátum
10.056.04c     sám avivyacur utá yā́ni átviṣur
10.056.04d     ā́ eṣāṃ tanū́ṣu ní viviśuḥ púnaḥ

10.056.05a     sáhobhir víśvam pári cakramū rájaḥ
10.056.05b     ́rvā dhā́māni ámitā mímānāḥ
10.056.05c     tanū́ṣu víśvā bhúvanā ní yemire
10.056.05d     prā́sārayanta purudhá prajā́ ánu

10.056.06a     dvídhā sūnávo ásuraṃ suvarvídam
10.056.06b     ā́sthāpayanta tr̥tī́yena kármaṇā
10.056.06c     suvā́m prajā́m pitáraḥ pítriyaṃ sáha
10.056.06d     ā́vareṣu adadhus tántum ā́tatam

10.056.07a     nāvā́ ná kṣódaḥ pradíśaḥ pr̥thivyā́
10.056.07b     suastíbhir áti durgā́ṇi víśvā
10.056.07c     suvā́m prajā́m br̥háduktho mahitvā́
10.056.07d     ā́vareṣu adadhād ā́ páreṣu

57
10.057.01a     ́ prá gāma pathó vayám
10.057.01b     ́ yajñā́d indra somínaḥ
10.057.01c     ́ntá sthur no árātayaḥ

10.057.02a     yó yajñásya prasā́dhanas
10.057.02b     tántur devéṣu ā́tataḥ
10.057.02c     tám ā́hutaṃ naśīmahi

10.057.03a     máno nú ā́ huvāmahe
10.057.03b     nārāśaṃséna sómena
10.057.03c     pitr̥̄ṇã́ṃ ca mánmabhiḥ

10.057.04a     ā́ ta etu mánaḥ púnaḥ
10.057.04b     krátve dákṣāya jīváse
10.057.04c     jiyók ca sū́riyaṃ dr̥śé

10.057.05a     púnar naḥ pitaro máno
10.057.05b     dádātu daíviyo jánaḥ
10.057.05c     jīváṃ vrā́taṃ sacemahi

10.057.06a     vayáṃ soma vraté táva
10.057.06b     mánas tanū́ṣu bíbhrataḥ
10.057.06c     prajā́vantaḥ sacemahi

58
10.058.01a     yát te yamáṃ vaivasvatám
10.058.01b     máno jagā́ma dūrakám
10.058.01c     tát ta ā́ vartayāmasi
10.058.01d     ihá kṣáyāya jīváse

10.058.02a     yát te dívaṃ yát pr̥thivī́m
10.058.02b     máno jagā́ma dūrakám
10.058.02c     tát ta ā́ vartayāmasi
10.058.02d     ihá kṣáyāya jīváse

10.058.03a     yát te bhū́miṃ cáturbhr̥ṣṭim
10.058.03b     máno jagā́ma dūrakám
10.058.03c     tát ta ā́ vartayāmasi
10.058.03d     ihá kṣáyāya jīváse

10.058.04a     yát te cátasraḥ pradíśo
10.058.04b     máno jagā́ma dūrakám
10.058.04c     tát ta ā́ vartayāmasi
10.058.04d     ihá kṣáyāya jīváse

10.058.05a     yát te samudrám arṇavám
10.058.05b     máno jagā́ma dūrakám
10.058.05c     tát ta ā́ vartayāmasi
10.058.05d     ihá kṣáyāya jīváse

10.058.06a     yát te márīcīḥ praváto
10.058.06b     máno jagā́ma dūrakám
10.058.06c     tát ta ā́ vartayāmasi
10.058.06d     ihá kṣáyāya jīváse

10.058.07a     yát te apó yád óṣadhīr
10.058.07b     máno jagā́ma dūrakám
10.058.07c     tát ta ā́ vartayāmasi
10.058.07d     ihá kṣáyāya jīváse

10.058.08a     yát te sū́ryaṃ yád uṣásam
10.058.08b     máno jagā́ma dūrakám
10.058.08c     tát ta ā́ vartayāmasi
10.058.08d     ihá kṣáyāya jīváse

10.058.09a     yát te párvatān br̥ható
10.058.09b     máno jagā́ma dūrakám
10.058.09c     tát ta ā́ vartayāmasi
10.058.09d     ihá kṣáyāya jīváse

10.058.10a     yát te víśvam idáṃ jágan
10.058.10b     máno jagā́ma dūrakám
10.058.10c     tát ta ā́ vartayāmasi
10.058.10d     ihá kṣáyāya jīváse

10.058.11a     yát te párāḥ parāváto
10.058.11b     máno jagā́ma dūrakám
10.058.11c     tát ta ā́ vartayāmasi
10.058.11d     ihá kṣáyāya jīváse

10.058.12a     yát te bhūtáṃ ca bhávyaṃ ca
10.058.12b     máno jagā́ma dūrakám
10.058.12c     tát ta ā́ vartayāmasi
10.058.12d     ihá kṣáyāya jīváse

59
10.059.01a     prá tāri ā́yuḥ prataráṃ návīya
10.059.01b     sthā́tāreva krátumatā ráthasya
10.059.01c     ádha cyávāna út tavīti ártham
10.059.01d     parātaráṃ sú nírr̥tir jihītām

10.059.02a     ́man nú rāyé nidhimán nú ánnaṃ
10.059.02b     kárāmahe sú purudhá śrávāṃsi
10.059.02c     ́ no víśvāni jaritā́ mamattu
10.059.02d     parātaráṃ sú nírr̥tir jihītām

10.059.03a     abhī́ ṣú aryáḥ paúṃsiyair bhavema
10.059.03b     diyaúr ná bhū́miṃ giráyo ná ájrān
10.059.03c     ́ no víśvāni jaritā́ ciketa
10.059.03d     parātaráṃ sú nírr̥tir jihītām

10.059.04a     mó ṣú ṇaḥ soma mr̥tyáve párā dāḥ
10.059.04b     páśyema nú sū́riyam uccárantam
10.059.04c     dyúbhir hitó jarimā́́ no astu
10.059.04d     parātaráṃ sú nírr̥tir jihītām

10.059.05a     ásunīte máno asmā́su dhāraya
10.059.05b     jīvā́tave sú prá tirā na ā́yuḥ
10.059.05c     rārandhí naḥ sū́riyasya saṃdŕ̥śi
10.059.05d     ghr̥téna tváṃ tanúvaṃ vardhayasva

10.059.06a     ásunīte púnar asmā́su cákṣuḥ
10.059.06b     púnaḥ prāṇám ihá no dhehi bhógam
10.059.06c     jiyók paśyema sū́ryam uccárantam
10.059.06d     ánumate mr̥̄ḷáyā+ naḥ suastí

10.059.07a     púnar no ásum pr̥thivī́ dadātu
10.059.07b     púnar dyaúr devī́ púnar antárikṣam
10.059.07c     púnar naḥ sómas tanúvaṃ dadātu
10.059.07d     púnaḥ pūṣā́ pathíyāṃ yā́ suastíḥ

10.059.08a     śáṃ ródasī subándhave
10.059.08b     yahvī́ r̥tásya mātárā
10.059.08c     bháratām ápa yád rápo
10.059.08d     dyaúḥ pr̥thivi kṣamā́ rápo
10.059.08e     mó ṣú te kíṃ canā́mamat

10.059.09a     áva dvaké áva trikā́
10.059.09b     diváś caranti bheṣajā́
10.059.09c     kṣamā́ cariṣṇú ekakám
10.059.09d     bháratām ápa yád rápo
10.059.09e     dyaúḥ pr̥thivi kṣamā́ rápo
10.059.09f     mó ṣú te kíṃ canā́mamat

10.059.10a     sám indra īraya gã́m anaḍvā́haṃ
10.059.10b     yá ā́vahad uśīnárāṇiyā ánaḥ
10.059.10c     bháratām ápa yád rápo
10.059.10d     dyaúḥ pr̥thivi kṣamā́ rápo
10.059.10e     mó ṣú te kíṃ canā́mamat

60
10.060.01a     ā́ jánaṃ tveṣásaṃdr̥śam
10.060.01b     ́hīnānām úpastutam
10.060.01c     áganma bíbhrato námaḥ

10.060.02a     ásamātiṃ nitóśanaṃ
10.060.02b     tveṣáṃ niyayínaṃ rátham
10.060.02c     bhajérathasya sátpatim

10.060.03a     yó jánān mahiṣā́m̐ iva
10.060.03b     atitasthaú pávīravān
10.060.03c     utā́pavīravān yudhā́

10.060.04a     yásyekṣvākúr úpa vraté
10.060.04b     revā́n marāyi édhate
10.060.04c     divī́va páñca kr̥ṣṭáyaḥ

10.060.05a     índra kṣatrā́samātiṣu
10.060.05b     ráthaproṣṭheṣu dhāraya
10.060.05c     divī́va sū́riyaṃ dr̥śé

10.060.06a     agástiyasya nádbhiyaḥ
10.060.06b     sáptī yunakṣi róhitā
10.060.06c     paṇī́n ní akramīr abhí
10.060.06d     víśvān rājann arādhásaḥ

10.060.07a     ayám mātā́ ayám pitā́
10.060.07b     ayáṃ jīvā́tur ā́gamat
10.060.07c     idáṃ táva prasárpaṇaṃ
10.060.07d     súbandhav éhi nír ihi

10.060.08a     yáthā yugáṃ varatráyā
10.060.08b     náhyanti dharúṇāya kám
10.060.08c     evā́ dādhāra te máno
10.060.08d     jīvā́tave ná mr̥tyáve
10.060.08e     átho ariṣṭátātaye

10.060.09a     yátheyám pr̥thivī́ mahī́
10.060.09b     dādhā́remā́n vánaspátīn
10.060.09c     evā́ dādhāra te máno
10.060.09d     jīvā́tave ná mr̥tyáve
10.060.09e     átho ariṣṭátātaye

10.060.10a     yamā́d aháṃ vaivasvatā́t
10.060.10b     subándhor mána ā́bharam
10.060.10c     jīvā́tave ná mr̥tyáve
10.060.10d     átho ariṣṭátātaye

10.060.11a     níag vā́to áva vāti
10.060.11b     níak tapati sū́riyaḥ
10.060.11c     nīcī́nam aghniyā́ duhe
10.060.11d     níag bhavatu te rápaḥ

10.060.12a     ayám me hásto bhágavān
10.060.12b     ayám me bhágavattaraḥ
10.060.12c     ayám me viśvábheṣajo
10.060.12d     ayáṃ śivā́bhimarśanaḥ

61
10.061.01a     idám itthā́ raúdaraṃ gūrtávacā
10.061.01b     bráhma krátvā śáciyām antár ājaú
10.061.01c     krāṇā́ yád asya pitárā maṃhaneṣṭhā́
10.061.01d     párṣat pakthé áhan ā́ saptá hótr̥̄n

10.061.02a     sá íd dānā́ya dábhiyāya vanváñ
10.061.02b     cyávānaḥ sū́dair amimīta védim
10.061.02c     ́rvayāṇo gūrtávacastamaḥ
10.061.02d     kṣódo ná réta itáūti siñcat

10.061.03a     máno ná yéṣu hávaneṣu tigmáṃ
10.061.03b     vípaḥ śáciyā vanuthó drávantā
10.061.03c     ā́ yáḥ śáryābhis tuvinr̥mṇó asya
10.061.03d     áśrīṇīta · ādíśaṃ gábhastau

10.061.04a     kr̥ṣṇā́ yád góṣu aruṇī́ṣu sī́dad
10.061.04b     divó nápātā aśvinā huve vām
10.061.04c     vītám me yajñám ā́ gatam me ánnaṃ
10.061.04d     vavanvā́ṃsā ná íṣam ásmr̥tadhrū

10.061.05a     práthiṣṭa yásya vīrákarmam iṣṇád
10.061.05b     ánuṣṭhitaṃ nú náriyo ápauhat
10.061.05c     púnas tád ā́ vr̥hati yát kanā́
10.061.05d     duhitúr ā́ ánubhr̥tam anarvā́

10.061.06a     madhyā́ yát kártvam ábhavad abhī́ke
10.061.06b     ́maṃ kr̥ṇvāné pitári yuvatyā́m
10.061.06c     manānág réto jahatur viyántā
10.061.06d     ́nau níṣiktaṃ sukr̥tásya yónau

10.061.07a     pitā́ yát svā́ṃ duhitáram adhiṣkán
10.061.07b     kṣmayā́ rétaḥ saṃjagmānó ní ṣiñcat
10.061.07c     suādhíyo 'janayan bráhma devā́
10.061.07d     ́stoṣ pátiṃ vratapā́ṃ nír atakṣan

10.061.08a     sá īṃ vŕ̥ṣā ná phénam asyad ājaú
10.061.08b     smád ā́ párā aid ápa dabhrácetāḥ
10.061.08c     sárat padā́ ná dákṣiṇā parāvŕ̥ṅ
10.061.08d     ná tā́ nú me pr̥śaníyo jagr̥bhre

10.061.09a     makṣū́ ná váhniḥ prajā́yā upabdír
10.061.09b     agníṃ ná nagná úpa sīdad ū́dhaḥ
10.061.09c     sánitā idhmáṃ sánitotá vā́jaṃ
10.061.09d     sá dhartā́ jajñe sáhasā yavīyút

10.061.10a     makṣū́ kanā́yāḥ sakhiyáṃ návagvā
10.061.10b     r̥táṃ vádanta r̥táyuktim agman
10.061.10c     dvibárhaso yá úpa gopám ā́gur
10.061.10d     adakṣiṇā́so ácyutā dudukṣan

10.061.11a     makṣū́ kanā́yāḥ sakhiyáṃ návīyo
10.061.11b     ́dho ná réta r̥tám ít turaṇyan
10.061.11c     śúci yát te rékaṇa ā́yajanta
10.061.11d     sabardúghāyāḥ páya usríyāyāḥ

10.061.12a     paśvā́ yát paścā́ víyutā budhánta
10.061.12b     íti bravīti vaktárī rárāṇaḥ
10.061.12c     vásor vasutvā́ kārávo anehā́
10.061.12d     víśvaṃ viveṣṭi dráviṇam úpa kṣú

10.061.13a     tád ín nv àsya pariṣádvāno agman
10.061.13b     purū́ sádanto nārṣadám bibhitsan
10.061.13c     ví śúṣṇasya sáṃgrathitam anarvā́
10.061.13d     vidát puruprajātásya gúhā yát

10.061.14a     bhárgo ha nā́ma utá yásya devā́
10.061.14b     súvar ṇá yé triṣadhasthé niṣedúḥ
10.061.14c     agnír ha nā́ma utá jātávedāḥ
10.061.14d     śrudhī́ no hotar r̥tásya hótādhrúk

10.061.15a     utá tyā́ me raúdarāv arcimántā
10.061.15b     ́satyāv indra gūrtáye yájadhyai
10.061.15c     manuṣvád vr̥ktábarhiṣe rárāṇā
10.061.15d     mandū́ hitáprayasā vikṣú yájyū

10.061.16a     ayáṃ stutó · rā́jā vandi vedhā́
10.061.16b     apáś ca vípras tarati svásetuḥ
10.061.16c     sá kakṣī́vantaṃ rejayat só agníṃ
10.061.16d     nemíṃ ná cakrám árvato raghudrú

10.061.17a     sá dvibándhur vaitaraṇó yáṣṭā
10.061.17b     sabardhúṃ dhenúm asúvaṃ duhádhyai
10.061.17c     sáṃ yán mitrā́váruṇā vr̥ñjá ukthaír
10.061.17d     jyáyiṣṭhebhir+ aryamáṇaṃ várūthaiḥ

10.061.18a     tádbandhuḥ sūrír diví te dhiyaṃdhā́
10.061.18b     ́bhānédiṣṭho rapati prá vénan
10.061.18c     ́ no nā́bhiḥ paramā́ asyá vā gha
10.061.18d     aháṃ tát paścā́ katitháś cid āsa

10.061.19a     iyám me nā́bhir ihá me sadhástham
10.061.19b     imé me devā́ ayám asmi sárvaḥ
10.061.19c     dvijā́ áha prathamajā́ r̥tásya
10.061.19d     idáṃ dhenúr aduhaj jā́yamānā

10.061.20a     ádhāsu mandró aratír vibhā́
10.061.20b     áva syati dvivartanír vaneṣā́
10.061.20c     ūrdhuvā́ yác chráyaṇir ná śíśur dán
10.061.20d     makṣū́ sthiráṃ śevr̥dháṃ sūta mātā́

10.061.21a     ádhā gā́va úpamātiṃ kanā́
10.061.21b     ánu śvāntásya kásya cit páreyuḥ
10.061.21c     śrudhí tváṃ sudraviṇo nas tuváṃ yāḷ
10.061.21d     āśvaghnásya vāvr̥dhe sūnŕ̥tābhiḥ

10.061.22a     ádha tuvám indara+ viddhí asmā́n
10.061.22b     mahó rāyé nr̥pate vájrabāhuḥ
10.061.22c     rákṣā ca no maghónaḥ pāhí sūrī́n
10.061.22d     anehásas te harivo abhíṣṭau

10.061.23a     ádha yád rājānā gáviṣṭau
10.061.23b     sárat saraṇyúḥ kāráve jaraṇyúḥ
10.061.23c     vípraḥ préṣṭhaḥ sá hí eṣām babhū́va
10.061.23d     párā ca vákṣad utá parṣad enān

10.061.24a     ádhā nú asya jéniyasya puṣṭaú
10.061.24b     vŕ̥thā rébhanta īmahe tád ū nú
10.061.24c     saraṇyúr asya sūnúr áśvo
10.061.24d     vípraś ca asi śrávasaś ca sātaú

10.061.25a     yuvór yádi · sakhiyā́ya asmé
10.061.25b     śárdhāya stómaṃ jujuṣé námasvān
10.061.25c     viśvátra yásminn ā́ gíraḥ samīcī́
10.061.25d     pūrvī́va gātúr dā́śat sūnŕ̥tāyai

10.061.26a     sá gr̥ṇānó adbhír devávān
10.061.26b     íti subándhur námasā suuktaíḥ
10.061.26c     várdhad ukthaír vácobhir ā́ hí nūnáṃ
10.061.26d     ví ádhvaiti páyasa usríyāyāḥ

10.061.27a     tá ū ṣú ṇo mahó yajatrā
10.061.27b     bhūtá devāsa ūtáye sajóṣāḥ
10.061.27c     yé vā́jām̐ ánayatā viyánto
10.061.27d     yé sthā́ nicetā́ro ámūrāḥ

62
10.062.01a     yé yajñéna dákṣiṇayā sámaktā
10.062.01b     índrasya sakhyám amr̥tatvám ānaśá
10.062.01c     tébhyo bhadrám aṅgiraso vo astu
10.062.01d     práti gr̥bhṇīta mānaváṃ sumedhasaḥ

10.062.02a     yá udā́jan pitáro gomáyaṃ vásu
10.062.02b     r̥ténā́bhindan parivatsaré valám
10.062.02c     dīrghāyutvám aṅgiraso vo astu
10.062.02d     práti gr̥bhṇīta mānaváṃ sumedhasaḥ

10.062.03a     yá r̥téna sū́ryam ā́rohayan diví
10.062.03b     áprathayan pr̥thivī́m mātáraṃ ví
10.062.03c     suprajāstvám aṅgiraso vo astu
10.062.03d     práti gr̥bhṇīta mānaváṃ sumedhasaḥ

10.062.04a     ayáṃ nā́bhā vadati valgú vo gr̥hé
10.062.04b     dévaputrā r̥ṣayas tác chr̥ṇotana
10.062.04c     subrahmaṇyám aṅgiraso vo astu
10.062.04d     práti gr̥bhṇīta mānaváṃ sumedhasaḥ

10.062.05a     vírūpāsa íd ŕ̥ṣayas
10.062.05b     tá íd gambhīrávepasaḥ
10.062.05c     té áṅgirasaḥ sūnávas
10.062.05d     té agnéḥ pári jajñire

10.062.06a     yé agnéḥ pári jajñiré
10.062.06b     vírūpāso divás pári
10.062.06c     návagvo nú dáśagvo áṅgirastamo
10.062.06d     sácā devéṣu maṃhate

10.062.07a     índreṇa yujā́ níḥ sr̥janta vāgháto
10.062.07b     vrajáṃ gómantam aśvínam
10.062.07c     sahásram me dádato aṣṭakarṇíyaḥ
10.062.07d     śrávo devéṣu akrata

10.062.08a     prá nūnáṃ jāyatām ayám
10.062.08b     mánus tókmeva rohatu
10.062.08c     yáḥ sahásraṃ śatā́śuvaṃ
10.062.08d     sadyó dānā́ya máṃhate

10.062.09a     ná tám aśnoti káś caná
10.062.09b     divá 'va°́nu ārábham
10.062.09c     sāvarṇiyásya dákṣiṇā
10.062.09d     ví síndhur iva paprathe

10.062.10a     utá dāsā́ parivíṣe
10.062.10b     smáddiṣṭī góparīṇasā
10.062.10c     yádus turváś ca māmahe

10.062.11a     sahasradā́ grāmaṇī́r mā́ riṣan mánuḥ
10.062.11b     ́ryeṇāsya yátamānaitu dákṣiṇā
10.062.11c     ́varṇer devā́ḥ prá tirantu ā́yur
10.062.11d     yásminn áśrāntā ásanāma vā́jam

63
10.063.01a     parāváto yé dídhiṣanta ā́piyam
10.063.01b     mánuprītāso jánimā vivásvataḥ
10.063.01c     yayā́ter yé nahuṣíyasya barhíṣi
10.063.01d     devā́ ā́sate té ádhi bruvantu naḥ

10.063.02a     víśvā hí vo namasíyāni vándiyā
10.063.02b     ́māni devā utá yajñíyāni vaḥ
10.063.02c     yé sthá jātā́ áditer adbhiyás pári
10.063.02d     yé pr̥thivyā́s té ma ihá śrutā hávam

10.063.03a     yébhyo mātā́ mádhumat pínvate páyaḥ
10.063.03b     pīyū́ṣaṃ dyaúr áditir ádribarhāḥ
10.063.03c     uktháśuṣmān vr̥ṣabharā́n suápnasas
10.063.03d     ́m̐ ādityā́m̐ ánu madā suastáye

10.063.04a     nr̥cákṣaso ánimiṣanto arháṇā
10.063.04b     br̥hád devā́so amr̥tatvám ānaśuḥ
10.063.04c     jyotī́rathā áhimāyā ánāgaso
10.063.04d     divó varṣmā́ṇaṃ vasate suastáye

10.063.05a     samrā́jo yé suvŕ̥dho yajñám āyayúr
10.063.05b     áparihvr̥tā dadhiré diví kṣáyam
10.063.05c     ́m̐ ā́ vivāsa námasā suvr̥ktíbhir
10.063.05d     mahó ādityā́m̐ áditiṃ suastáye

10.063.06a     kó va stómaṃ rādhati yáṃ jújoṣatha
10.063.06b     víśve devāso manuṣo yáti ṣṭhána
10.063.06c     kó vo 'dhvaráṃ tuvijātā áraṃ karad
10.063.06d     yó naḥ párṣad áti áṃhaḥ suastáye

10.063.07a     yébhyo hótrām prathamā́m āyejé mánuḥ
10.063.07b     sámiddhāgnir mánasā saptá hótr̥bhiḥ
10.063.07c     tá ādityā ábhayaṃ śárma yachata
10.063.07d     sugā́ naḥ karta supáthā suastáye

10.063.08a     yá ī́śire bhúvanasya prácetaso
10.063.08b     víśvasya sthātúr jágataś ca mántavaḥ
10.063.08c     té naḥ kr̥tā́d ákr̥tād énasas pári
10.063.08d     adyā́ devāsaḥ pipr̥tā suastáye

10.063.09a     bháreṣu índraṃ suhávaṃ havāmahe
10.063.09b     aṃhomúcaṃ sukŕ̥taṃ daíviyaṃ jánam
10.063.09c     agním mitráṃ váruṇaṃ sātáye bhágaṃ
10.063.09d     dyā́vāpr̥thivī́ marútaḥ suastáye

10.063.10a     sutrā́māṇam pr̥thivī́ṃ dyā́m anehásaṃ
10.063.10b     suśármāṇam áditiṃ supráṇītim
10.063.10c     daívīṃ nā́vaṃ suaritrā́m ánāgasam
10.063.10d     ásravantīm ā́ ruhemā suastáye

10.063.11a     víśve yajatrā ádhi vocatotáye
10.063.11b     trā́yadhvaṃ no durévāyā abhihrútaḥ
10.063.11c     satyáyā vo deváhūtyā huvema
10.063.11d     śr̥ṇvató devā ávase suastáye

10.063.12a     ápā́mīvām ápa víśvām ánāhutim
10.063.12b     ápā́rātiṃ durvidátrām aghāyatáḥ
10.063.12c     āré devā dvéṣo asmád yuyotana
10.063.12d     urú ṇaḥ śárma yachatā suastáye

10.063.13a     áriṣṭaḥ sá mártio° víśva edhate
10.063.13b     prá prajā́bhir jāyate dhármaṇas pári
10.063.13c     yám ādityāso náyathā sunītíbhir
10.063.13d     áti víśvāni duritā́ suastáye

10.063.14a     yáṃ devāso ávatha vā́jasātau
10.063.14b     yáṃ śū́rasātā maruto hité dháne
10.063.14c     prātaryā́vāṇaṃ rátham indra sānasím
10.063.14d     áriṣyantam ā́ ruhemā suastáye

10.063.15a     suastí naḥ · pathíyāsu dhánvasu
10.063.15b     suastí apsú vr̥jáne súvarvati
10.063.15c     suastí naḥ putrakr̥théṣu yóniṣu
10.063.15d     suastí rāyé maruto dadhātana

10.063.16a     suastír íd dhí prápathe śráyiṣṭhā+
10.063.16b     rékṇasvatī abhí yā́ vāmám éti
10.063.16c     ́ no amā́ só áraṇe ní pātu
10.063.16d     suāveśā́ bhavatu devágopā

10.063.17a     evā́ platéḥ sūnúr avīvr̥dhad vo
10.063.17b     víśva ādityā adite manīṣī́
10.063.17c     īśānā́so náro ámartiyena
10.063.17d     ástāvi jáno diviyó gáyena

64
10.064.01a     kathā́ devā́nāṃ katamásya yā́mani
10.064.01b     sumántu nā́ma śr̥ṇvatā́m manāmahe
10.064.01c     kó mr̥̄ḷāti+ katamó no máyas karat
10.064.01d     katamá ūtī́ abhí ā́ vavartati

10.064.02a     kratūyánti krátavo hr̥tsú dhītáyo
10.064.02b     vénanti venā́ḥ patáyanti ā́ díśaḥ
10.064.02c     ná marḍitā́ vidyate anyá ebhiyo
10.064.02d     devéṣu me ádhi kā́mā ayaṃsata

10.064.03a     nárā vā śáṃsam pūṣáṇam ágohiyam
10.064.03b     agníṃ devéddham abhí arcase girā́
10.064.03c     ́ryāmā́sā candrámasā yamáṃ diví
10.064.03d     tritáṃ vā́tam uṣásam aktúm aśvínā

10.064.04a     kathā́ kavís tuvīrávān káyā girā́
10.064.04b     bŕ̥haspátir vāvr̥dhate suvr̥ktíbhiḥ
10.064.04c     ajá ékapāt suhávebhir ŕ̥kvabhir
10.064.04d     áhiḥ śr̥ṇotu budhníyo hávīmani

10.064.05a     dákṣasya vā adite jánmani vraté
10.064.05b     ́jānā mitrā́váruṇā́ vivāsasi
10.064.05c     átūrtapanthāḥ pururátho aryamā́
10.064.05d     saptáhotā víṣurūpeṣu jánmasu

10.064.06a     té no árvanto havanaśrúto hávaṃ
10.064.06b     víśve śr̥ṇvantu vājíno mitádravaḥ
10.064.06c     sahasrasā́ medhásātāv iva tmánā
10.064.06d     mahó yé dhánaṃ samithéṣu jabhriré

10.064.07a     prá vo vāyúṃ rathayújam púraṃdhiṃ
10.064.07b     stómaiḥ kr̥ṇudhvaṃ sakhiyā́ya pūṣáṇam
10.064.07c     té hí devásya savitúḥ sávīmani
10.064.07d     krátuṃ sácante sacítaḥ sácetasaḥ

10.064.08a     tríḥ saptá sasrā́ nadíyo mahī́r apó
10.064.08b     vánaspátīn párvatām̐ agním ūtáye
10.064.08c     kr̥śā́num ástr̥̄n tiṣíyaṃ sadhástha ā́
10.064.08d     rudráṃ rudréṣu rudríyaṃ havāmahe

10.064.09a     sárasvatī saráyuḥ síndhur ūrmíbhir
10.064.09b     mahó mahī́r ávasā́ yantu vákṣaṇīḥ
10.064.09c     devī́r ā́po mātáraḥ sūdayitnúvo
10.064.09d     ghr̥távat páyo mádhuman no arcata

10.064.10a     utá mātā́ br̥haddivā́ śr̥ṇotu nas
10.064.10b     tváṣṭā devébhir jánibhiḥ pitā́ vácaḥ
10.064.10c     r̥bhukṣā́́jo ráthaspátir bhágo
10.064.10d     raṇváḥ śáṃsaḥ śaśamānásya pātu naḥ

10.064.11a     raṇváḥ sáṃdr̥ṣṭau pitumā́m̐ iva kṣáyo
10.064.11b     bhadrā́ rudrā́ṇām marútām úpastutiḥ
10.064.11c     góbhiḥ ṣiyāma yaśáso jáneṣu ā́
10.064.11d     sádā devāsa íḷayā sacemahi

10.064.12a     ́m me dhíyam máruta índra dévā
10.064.12b     ádadāta varuṇa mitra yūyám
10.064.12c     ́m pīpayata páyaseva dhenúṃ
10.064.12d     kuvíd gíro ádhi ráthe váhātha

10.064.13a     kuvíd aṅgá práti yáthā cid asyá naḥ
10.064.13b     sajātíyasya maruto búbodhatha
10.064.13c     ́bhā yátra prathamáṃ saṃnásāmahe
10.064.13d     tátra jāmitvám áditir dadhātu naḥ

10.064.14a     té hí dyā́vāpr̥thivī́ mātárā mahī́
10.064.14b     devī́ devā́ñ jánmanā yajñíye itáḥ
10.064.14c     ubhé bibhr̥ta ubháyam bhárīmabhiḥ
10.064.14d     purū́ rétāṃsi pitŕ̥bhiś ca siñcataḥ

10.064.15a     ví ṣā́ hótrā víśvam aśnoti vā́riyam
10.064.15b     bŕ̥haspátir arámatiḥ pánīyasī
10.064.15c     grā́vā yátra madhuṣúd ucyáte br̥hád
10.064.15d     ávīvaśanta matíbhir manīṣíṇaḥ

10.064.16a     evā́ kavís tuvīrávām̐ r̥tajñā́
10.064.16b     draviṇasyúr dráviṇasaś cakānáḥ
10.064.16c     ukthébhir átra matíbhiś ca vípro
10.064.16d     ápīpayad gáyo divyā́ni jánma

10.064.17a     evā́ platéḥ sūnúr avīvr̥dhad vo
10.064.17b     víśva ādityā adite manīṣī́
10.064.17c     īśānā́so náro ámartiyena
10.064.17d     ástāvi jáno diviyó gáyena

65
10.065.01a     agnír índro váruṇo mitró aryamā́
10.065.01b     vāyúḥ pūṣā́ sárasvatī sajóṣasaḥ
10.065.01c     ādityā́ víṣṇur marútaḥ súvar br̥hát
10.065.01d     sómo rudró áditir bráhmaṇas pátiḥ

10.065.02a     indraagnī́ vr̥trahátyeṣu sátpatī
10.065.02b     mithó hinvānā́ tanúvā sámokasā
10.065.02c     antárikṣam máhi ā́ paprur ójasā
10.065.02d     sómo ghr̥taśrī́r mahimā́nam īráyan

10.065.03a     téṣāṃ hí mahnā́ mahatā́m anarváṇāṃ
10.065.03b     stómām̐ íyarmi r̥tajñā́ r̥tāvŕ̥dhām
10.065.03c     yé apsavám arṇaváṃ citrárādhasas
10.065.03d     té no rāsantām maháye sumitriyā́

10.065.04a     súvarṇaram antárikṣāṇi rocanā́
10.065.04b     dyā́vābhū́mī pr̥thivī́ṃ skambhur ójasā
10.065.04c     pr̥kṣā́ iva maháyantaḥ surātáyo
10.065.04d     devā́ stavante mánuṣāya sūráyaḥ

10.065.05a     mitrā́ya śikṣa váruṇāya dāśúṣe
10.065.05b     ́ samrā́jā mánasā ná prayúchataḥ
10.065.05c     yáyor dhā́ma dhármaṇā rócate br̥hád
10.065.05d     yáyor ubhé ródasī nā́dhasī vŕ̥tau

10.065.06a     ́ gaúr vartanímpariéti niṣkr̥tám
10.065.06b     páyo dúhānā vratanī́r avārátaḥ
10.065.06c     ́ prabruvāṇā́ váruṇāya dāśúṣe
10.065.06d     devébhyo dāśad dhavíṣā vivásvate

10.065.07a     divákṣaso agnijihvā́ r̥tāvŕ̥dha
10.065.07b     r̥tásya yóniṃ vimr̥śánta āsate
10.065.07c     dyā́ṃ skabhitvī́ apá ā́ cakrur ójasā
10.065.07d     yajñáṃ janitvī́ tanúvī ní māmr̥juḥ

10.065.08a     parikṣítā pitárā pūrvajā́varī
10.065.08b     r̥tásya yónā kṣayataḥ sámokasā
10.065.08c     dyā́vāpr̥thivī́ váruṇāya sávrate
10.065.08d     ghr̥távat páyo mahiṣā́ya pinvataḥ

10.065.09a     parjányāvā́tā vr̥ṣabhā́ purīṣíṇā
10.065.09b     indravāyū́ váruṇo mitró aryamā́
10.065.09c     devā́m̐ ādityā́m̐ áditiṃ havāmahe
10.065.09d     yé pā́rthivāso diviyā́so apsú yé

10.065.10a     tváṣṭāraṃ vāyúm r̥bhavo yá óhate
10.065.10b     daívyā hótārā uṣásaṃ suastáye
10.065.10c     bŕ̥haspátiṃ vr̥trakhādáṃ sumedhásam
10.065.10d     indriyáṃ sómaṃ dhanasā́ u īmahe

10.065.11a     bráhma gā́m áśvaṃ janáyanta óṣadhīr
10.065.11b     vánaspátīn pr̥thivī́m párvatām̐ apáḥ
10.065.11c     ́ryaṃ diví roháyantaḥ sudā́nava
10.065.11d     ā́ryā vratā́ visr̥jánto ádhi kṣámi

10.065.12a     bhujyúm áṃhasaḥ pipr̥tho nír aśvinā
10.065.12b     śyā́vam putráṃ vadhrimatyā́ ajinvatam
10.065.12c     kamadyúvaṃ vimadā́yohathur yuváṃ
10.065.12d     viṣṇāpúvaṃ víśvakāyā́va sr̥jathaḥ

10.065.13a     ́vīravī tanyatúr ékapād ajó
10.065.13b     divó dhartā́ síndhur ā́paḥ samudríyaḥ
10.065.13c     víśve devā́saḥ śr̥ṇavan vácāṃsi me
10.065.13d     sárasvatī sahá dhībhíḥ púraṃdhiyā

10.065.14a     víśve devā́ḥ sahá dhībhíḥ púraṃdhiyā
10.065.14b     mánor yájatrā amŕ̥tā r̥tajñã́
10.065.14c     rātiṣā́co abhiṣā́caḥ suvarvídaḥ
10.065.14d     súvar gíro bráhma sūktáṃ juṣerata

10.065.15a     devā́n vásiṣṭho amŕ̥tān vavande
10.065.15b     yé víśvā bhúvanā abhí pratasthúḥ
10.065.15c     té no rāsantām urugāyám adyá
10.065.15d     yūyám pāta suastíbhiḥ sádā naḥ

66
10.066.01a     devā́n huve br̥hácchravasaḥ suastáye
10.066.01b     jyotiṣkŕ̥to adhvarásya prácetasaḥ
10.066.01c     yé vāvr̥dhúḥ prataráṃ viśvávedasa
10.066.01d     índrajyeṣṭhāso amŕ̥tā r̥tāvŕ̥dhaḥ

10.066.02a     índraprasūtā váruṇapraśiṣṭā
10.066.02b     yé sū́ryasya jyótiṣo bhāgám ānaśúḥ
10.066.02c     marúdgaṇe vr̥jáne mánma dhīmahi
10.066.02d     ́ghone yajñáṃ janayanta sūráyaḥ

10.066.03a     índro vásubhiḥ pári pātu no gáyam
10.066.03b     ādityaír no áditiḥ śárma yachatu
10.066.03c     rudró rudrébhir devó mr̥̄ḷayāti+ nas
10.066.03d     tváṣṭā no gnā́bhiḥ suvitā́ya jinvatu

10.066.04a     áditir dyā́vāpr̥thivī́ r̥tám mahád
10.066.04b     índrāvíṣṇū · marútaḥ súvar br̥hát
10.066.04c     devā́m̐ ādityā́m̐ ávase havāmahe
10.066.04d     vásūn rudrā́n savitā́raṃ sudáṃsasam

10.066.05a     sárasvān dhībhír váruṇo dhr̥távrataḥ
10.066.05b     pūṣā́ víṣṇur mahimā́ vāyúr aśvínā
10.066.05c     brahmakŕ̥to amŕ̥tā viśvávedasaḥ
10.066.05d     śárma no yaṃsan trivárūtham áṃhasaḥ

10.066.06a     vŕ̥ṣā yajñó vŕ̥ṣaṇaḥ santu yajñíyā
10.066.06b     vŕ̥ṣaṇo devā́ vŕ̥ṣaṇo haviṣkŕ̥taḥ
10.066.06c     vŕ̥ṣaṇā dyā́vāpr̥thivī́ r̥tā́varī
10.066.06d     vŕ̥ṣā parjányo vŕ̥ṣaṇo vr̥ṣastúbhaḥ

10.066.07a     agnī́ṣómā vŕ̥ṣaṇā vā́jasātaye
10.066.07b     purupraśastā́ vŕ̥ṣaṇā úpa bruve
10.066.07c     ́v ījiré vŕ̥ṣaṇo devayajyáyā
10.066.07d     ́ naḥ śárma trivárūthaṃ ví yaṃsataḥ

10.066.08a     dhr̥távratāḥ kṣatríyā yajñaniṣkŕ̥to
10.066.08b     br̥haddivā́ adhvarā́ṇām abhiśríyaḥ
10.066.08c     agníhotāra r̥tasā́po adrúho
10.066.08d     apó asr̥jann ánu vr̥tratū́riye

10.066.09a     dyā́vāpr̥thivī́ janayann abhí vratā́
10.066.09b     ā́pa óṣadhīr vanínāni yajñíyā
10.066.09c     antárikṣaṃ súvar ā́ paprur ūtáye
10.066.09d     váśaṃ devā́sas tanúvī ní māmr̥juḥ

10.066.10a     dhartā́ro divá r̥bhávaḥ suhástā
10.066.10b     vātāparjanyā́ mahiṣásya tanyatóḥ
10.066.10c     ā́pa óṣadhīḥ prá tirantu no gíro
10.066.10d     bhágo rātír vājíno yantu me hávam

10.066.11a     samudráḥ síndhū rájo antárikṣam
10.066.11b     ajá ékapāt tanayitnúr arṇaváḥ
10.066.11c     áhir budhníyaḥ śr̥ṇavad vácāṃsi me
10.066.11d     víśve devā́sa utá sūráyo máma

10.066.12a     siyā́ma vo mánavo devávītaye
10.066.12b     prā́ñcaṃ no yajñám prá ṇayata sādhuyā́
10.066.12c     ā́dityā rúdrā vásavaḥ súdānava
10.066.12d     imā́ bráhma śasyámānāni jinvata

10.066.13a     daívyā hótārā prathamā́ puróhita
10.066.13b     r̥tásya pánthām ánu emi sādhuyā́
10.066.13c     kṣétrasya pátim prátiveśam īmahe
10.066.13d     víśvān devā́m̐ amŕ̥tām̐ áprayuchataḥ

10.066.14a     vásiṣṭhāsaḥ pitr̥vád vā́cam akrata
10.066.14b     devā́m̐ ī́ḷānā r̥ṣivát suastáye
10.066.14c     prītā́ iva jñātáyaḥ kā́mam étiya
10.066.14d     asmé devāso áva dhūnutā vásu

10.066.15a     devā́n vásiṣṭho amŕ̥tān vavande
10.066.15b     yé víśvā bhúvanā abhí pratasthúḥ
10.066.15c     té no rāsantām urugāyám adyá
10.066.15d     yūyám pāta suastíbhiḥ sádā naḥ

67
10.067.01a     imā́ṃ dhíyaṃ saptáśīrṣṇīm pitā́ na
10.067.01b     r̥táprajātām br̥hatī́m avindat
10.067.01c     turī́yaṃ svij janayad viśvájanyo
10.067.01d     ayā́siya ukthám índrāya śáṃsan

10.067.02a     r̥táṃ śáṃsanta r̥jú dī́dhiyānā
10.067.02b     divás putrā́so ásurasya vīrā́
10.067.02c     vípram padám áṅgiraso dádhānā
10.067.02d     yajñásya dhā́ma prathamám mananta

10.067.03a     haṃsaír iva sákhibhir vā́vadadbhir
10.067.03b     aśmanmáyāni náhanā viásyan
10.067.03c     bŕ̥haspátir abhikánikradad gā́
10.067.03d     utá prā́staud úc ca vidvā́m̐ agāyat

10.067.04a     avó duvā́bhyām pará ékayā gā́
10.067.04b     gúhā tíṣṭhantīr ánr̥tasya sétau
10.067.04c     bŕ̥haspátis támasi jyótir ichánn
10.067.04d     úd usrā́ ā́kar ví hí tisrá ā́vaḥ

10.067.05a     vibhídyā púraṃ śayáthem ápācīṃ
10.067.05b     nís trī́ṇi sākám udadhér akr̥ntat
10.067.05c     bŕ̥haspátir uṣásaṃ sū́riyaṃ gā́m
10.067.05d     arkáṃ viveda stanáyann iva dyaúḥ

10.067.06a     índro valáṃ rakṣitā́raṃ dúghānāṃ
10.067.06b     karéṇeva ví cakartā ráveṇa
10.067.06c     svédāñjibhir āśíram ichámāno
10.067.06d     árodayat paṇím ā́́ amuṣṇāt

10.067.07a     sá īṃ satyébhiḥ sákhibhiḥ śucádbhir
10.067.07b     gódhāyasaṃ ví dhanasaír adardaḥ
10.067.07c     bráhmaṇas pátir vŕ̥ṣabhir varā́hair
10.067.07d     gharmásvedebhir dráviṇaṃ ví ānaṭ

10.067.08a     té satyéna mánasā gópatiṃ gā́
10.067.08b     iyānā́sa iṣaṇayanta dhībhíḥ
10.067.08c     bŕ̥haspátir mithóavadyapebhir
10.067.08d     úd usríyā asr̥jata svayúgbhiḥ

10.067.09a     táṃ vardháyanto matíbhiḥ śivā́bhiḥ
10.067.09b     siṃhám iva nā́nadataṃ sadhásthe
10.067.09c     bŕ̥haspátiṃ vŕ̥ṣaṇaṃ śū́rasātau
10.067.09d     bháre-bhare ánu madema jiṣṇúm

10.067.10a     yadā́́jam ásanad viśvárūpam
10.067.10b     ā́ dyā́m árukṣad úttarāṇi sádma
10.067.10c     bŕ̥haspátiṃ vŕ̥ṣaṇaṃ vardháyanto
10.067.10d     ́nā sánto bíbhrato jyótir āsā́

10.067.11a     satyā́m āśíṣaṃ kr̥ṇutā vayodhaí
10.067.11b     kīríṃ cid dhí ávatha svébhir évaiḥ
10.067.11c     paścā́ mŕ̥dho ápa bhavantu víśvās
10.067.11d     tád rodasī śr̥ṇutaṃ viśvaminvé

10.067.12a     índro mahnā́ maható arṇavásya
10.067.12b     ví mūrdhā́nam abhinad arbudásya
10.067.12c     áhann áhim áriṇāt saptá síndhūn
10.067.12d     devaír dyāvāpr̥thivī prā́vataṃ naḥ

68
10.068.01a     udaprúto ná váyo rákṣamāṇā
10.068.01b     ́vadato abhríyasyeva ghóṣāḥ
10.068.01c     giribhrájo ná ūrmáyo mádanto
10.068.01d     bŕ̥haspátim abhí arkā́ anāvan

10.068.02a     sáṃ góbhir āṅgirasó nákṣamāṇo
10.068.02b     bhága ivéd aryamáṇaṃ nināya
10.068.02c     jáne mitró ná dámpatī anakti
10.068.02d     bŕ̥haspate vājáyāśū́m̐r ivājaú

10.068.03a     sādhuaryā́ atithínīr iṣirā́
10.068.03b     spārhā́ḥ suvárṇā anavadyárūpāḥ
10.068.03c     bŕ̥haspátiḥ párvatebhyo vitū́ryā
10.068.03d     nír gā́ ūpe yávam iva sthivíbhyaḥ

10.068.04a     āpruṣāyán mádhuna rtásya yónim
10.068.04b     avakṣipánn arká ulkā́m iva dyóḥ
10.068.04c     bŕ̥haspátir uddhárann áśmano gā́
10.068.04d     bhū́myā udnéva ví tvácam bibheda

10.068.05a     ápa jyótiṣā támo antárikṣād
10.068.05b     udnáḥ śī́pālam iva vā́ta ājat
10.068.05c     bŕ̥haspátir anumŕ̥śyā valásya
10.068.05d     abhrám iva vā́ta ā́ cakra ā́́

10.068.06a     yadā́ valásya pī́yato jásum bhéd
10.068.06b     bŕ̥haspátir agnitápobhir arkaíḥ
10.068.06c     dadbhír ná jihvā́ páriviṣṭam ā́dad
10.068.06d     āvír nidhī́m̐r akr̥ṇod usríyāṇām

10.068.07a     bŕ̥haspátir ámata hí tyád āsāṃ
10.068.07b     ́ma svarī́ṇāṃ sádane gúhā yát
10.068.07c     āṇḍéva bhittvā́ śakunásya gárbham
10.068.07d     úd usríyāḥ párvatasya tmánājat

10.068.08a     áśnā́pinaddham mádhu páry apaśyan
10.068.08b     mátsyaṃ ná dīná udáni kṣiyántam
10.068.08c     níṣ ṭáj jabhāra camasáṃ ná vr̥kṣā́d
10.068.08d     bŕ̥haspátir viravéṇā vikŕ̥tya

10.068.09a     sóṣā́m avindat sá súvaḥ só agníṃ
10.068.09b     só arkéṇa ví babādhe támāṃsi
10.068.09c     bŕ̥haspátir góvapuṣo valásya
10.068.09d     nír majjā́naṃ ná párvaṇo jabhāra

10.068.10a     himéva parṇā́ muṣitā́ vánāni
10.068.10b     bŕ̥haspátinākr̥payad való gā́
10.068.10c     anānukr̥tyám apunáś cakāra
10.068.10d     ́t sū́ryāmā́sā mithá uccárātaḥ

10.068.11a     abhí śyāváṃ ná kŕ̥śanebhir áśvaṃ
10.068.11b     nákṣatrebhiḥ pitáro dyā́m apiṃśan
10.068.11c     ́tryāṃ támo ádadhur jyótir áhan
10.068.11d     bŕ̥haspátir bhinád ádriṃ vidád gā́

10.068.12a     idám akarma námo abhriyā́ya
10.068.12b     yáḥ pūrvī́r · ánu ānónavīti
10.068.12c     bŕ̥haspátiḥ sá hí góbhiḥ só áśvaiḥ
10.068.12d     sá vīrébhiḥ sá nŕ̥bhir no váyo dhāt

69
10.069.01a     bhadrā́ agnér vadhriaśvásya saṃdŕ̥śo
10.069.01b     vāmī́ práṇītiḥ suráṇā úpetayaḥ
10.069.01c     yád īṃ sumitrā́ víśo ágra indháte
10.069.01d     ghr̥ténā́huto jarate dávidyutat

10.069.02a     ghr̥tám agnér vadhriaśvásya várdhanaṃ
10.069.02b     ghr̥tám ánnaṃ ghr̥tám u asya médanam
10.069.02c     ghr̥ténā́huta urviyā́ ví paprathe
10.069.02d     ́rya iva rocate sarpírāsutiḥ

10.069.03a     yát te mánur yád ánīkaṃ sumitráḥ
10.069.03b     samīdhé agne tád idáṃ návīyaḥ
10.069.03c     sá revác choca sá gíro juṣasva
10.069.03d     sá vā́jaṃ darṣi sá ihá śrávo dhāḥ

10.069.04a     yáṃ tvā pū́rvam īḷitó vadhriaśváḥ
10.069.04b     samīdhé agne sá idáṃ juṣasva
10.069.04c     sá na stipā́ utá bhavā tanūpā́
10.069.04d     dātráṃ rakṣasva yád idáṃ te asmé

10.069.05a     bhávā dyumnī́ vādhriaśvotá gopā́
10.069.05b     ́ tvā tārīd abhímātir jánānām
10.069.05c     śū́ra 'va° dhr̥ṣṇúś cyávanaḥ sumitráḥ
10.069.05d     prá nú vocaṃ vā́dhriaśvasya nā́ma

10.069.06a     sám ajríyā parvatíyā vásūni
10.069.06b     ́sā vr̥trā́ṇi ā́riyā jigetha
10.069.06c     śū́ra 'va° dhr̥ṣṇúś cyávano jánānāṃ
10.069.06d     tuvám agne pr̥tanāyū́m̐r abhí ṣyāḥ

10.069.07a     dīrghátantur br̥hádukṣāyám agníḥ
10.069.07b     sahásrastarīḥ śatánītha ŕ̥bhvā
10.069.07c     dyumā́n dyumátsu nŕ̥bhir mr̥jyámānaḥ
10.069.07d     sumitréṣu dīdayo devayátsu

10.069.08a     tuvé dhenúḥ sudúghā jātavedo
10.069.08b     asaścáteva samanā́ sabardhúk
10.069.08c     tuváṃ nŕ̥bhir dákṣiṇāvadbhir agne
10.069.08d     sumitrébhir idhyase devayádbhiḥ

10.069.09a     devā́ś cit te amŕ̥tā jātavedo
10.069.09b     mahimā́naṃ vādhriaśva prá vocan
10.069.09c     yát sampŕ̥cham mā́nuṣīr víśa ā́yan
10.069.09d     tuváṃ nŕ̥bhir ajayas tvā́vr̥dhebhiḥ

10.069.10a     pitéva putrám abibhar upásthe
10.069.10b     tuvā́m agne vadhriaśváḥ saparyán
10.069.10c     juṣāṇó asya samídhaṃ yaviṣṭha
10.069.10d     utá pū́rvām̐ avanor vrā́dhataś cit

10.069.11a     śáśvad agnír vadhriaśvásya śátrūn
10.069.11b     nŕ̥bhir jigāya sutásomavadbhiḥ
10.069.11c     sámanaṃ cid adahaś citrabhāno
10.069.11d     áva vrā́dhantam abhinad vr̥dháś cit

10.069.12a     ayám agnír vadhriaśvásya vr̥trahā́
10.069.12b     sanakā́t préddho námasopavākíyaḥ
10.069.12c     sá no ájāmīm̐r utá vā víjāmīn
10.069.12d     abhí tiṣṭha śárdhato vādhriaśva

70
10.070.01a     imā́m me agne samídhaṃ juṣasva
10.070.01b     iḷás padé práti haryā ghr̥tā́cīm
10.070.01c     várṣman pr̥thivyā́ḥ sudinatvé áhnām
10.070.01d     ūrdhvó bhava sukrato devayajyā́

10.070.02a     ā́ devā́nām agrayā́vehá yātu
10.070.02b     nárāśáṃso viśvárūpebhir áśvaiḥ
10.070.02c     r̥tásya pathā́ námasā miyédho
10.070.02d     devébhiyo devátamaḥ suṣūdat

10.070.03a     śaśvattamám īḷate dūtíyāya
10.070.03b     havíṣmanto manuṣíyāso agním
10.070.03c     váhiṣṭhair áśvaiḥ suvŕ̥tā ráthena
10.070.03d     ā́ devā́n vakṣi ní ṣadehá hótā

10.070.04a     ví prathatāṃ devájuṣṭaṃ tiraścā́
10.070.04b     dīrgháṃ drāghmā́ surabhí bhūtu asmé
10.070.04c     áheḷatā mánasā deva barhir
10.070.04d     índrajyeṣṭhām̐ uśató yakṣi devā́n

10.070.05a     divó vā sā́nu spr̥śátā várīyaḥ
10.070.05b     pr̥thivyā́ vā mā́trayā ví śrayadhvam
10.070.05c     uśatī́r dvāro mahinā́ mahádbhir
10.070.05d     deváṃ ráthaṃ rathayúr dhārayadhvam

10.070.06a     devī́ divó duhitárā suśilpé
10.070.06b     uṣā́sānáktā sadatāṃ ní yónau
10.070.06c     ā́ vāṃ devā́sa uśatī uśánta
10.070.06d     uraú sīdantu subhage upásthe

10.070.07a     ūrdhvó grā́vā br̥hád agníḥ sámiddhaḥ
10.070.07b     priyā́ dhā́māni áditer upásthe
10.070.07c     puróhitāv r̥tvijā yajñé asmín
10.070.07d     vidúṣṭarā dráviṇam ā́ yajethām

10.070.08a     tísro devīr barhír idáṃ várīya
10.070.08b     ā́ sīdata cakr̥mā́ vaḥ siyonám
10.070.08c     manuṣvád yajñáṃ súdhitā havī́ṃṣi
10.070.08d     íḷā devī́ ghr̥tápadī juṣanta

10.070.09a     déva tvaṣṭar yád dha cārutvám ā́naḍ
10.070.09b     yád áṅgirasām ábhavaḥ sacābhū́
10.070.09c     sá devā́nām pā́tha úpa prá vidvā́
10.070.09d     uśán yakṣi draviṇodaḥ surátnaḥ

10.070.10a     vánaspate raśanáyā niyū́
10.070.10b     devā́nām pā́tha úpa vakṣi vidvā́n
10.070.10c     svádāti deváḥ kr̥ṇávad dhavī́ṃṣi
10.070.10d     ávatāṃ dyā́vāpr̥thivī́ hávam me

10.070.11a     ā́gne vaha váruṇam iṣṭáye na
10.070.11b     índraṃ divó marúto antárikṣāt
10.070.11c     ́dantu barhír víśva ā́ yájatrāḥ
10.070.11d     svā́hā devā́ amŕ̥tā mādayantām

71
10.071.01a     bŕ̥haspate prathamáṃ vācó ágraṃ
10.071.01b     yát praírata nāmadhéyaṃ dádhānāḥ
10.071.01c     yád eṣāṃ śréṣṭhaṃ yád ariprám ā́sīt
10.071.01d     preṇā́ tád eṣāṃ níhitaṃ gúhāvíḥ

10.071.02a     sáktum iva títaünā punánto
10.071.02b     yátra dhī́rā mánasā vā́cam ákrata
10.071.02c     átrā sákhāyaḥ sakhiyā́ni jānate
10.071.02d     bhadraíṣāṃ lakṣmī́r níhitā́dhi vācí

10.071.03a     yajñéna vācáḥ padavī́yam āyan
10.071.03b     ́m ánv avindann ŕ̥ṣiṣu práviṣṭām
10.071.03c     ́m ābhŕ̥tyā ví adadhuḥ purutrā́
10.071.03d     ́ṃ saptá rebhā́ abhí sáṃ navante

10.071.04a     utá tvaḥ páśyan ná dadarśa vā́cam
10.071.04b     utá tvaḥ śr̥ṇván ná śr̥ṇoti enām
10.071.04c     utó tuvasmai tanúvaṃ ví sasre
10.071.04d     jāyéva pátya uśatī́ suvā́sāḥ

10.071.05a     utá tvaṃ sakhyé sthirápītam āhur
10.071.05b     naínaṃ hinvanti ápi vā́jineṣu
10.071.05c     ádhenuvā carati māyáyaiṣá
10.071.05d     ́caṃ śuśruvā́m̐ aphalā́m apuṣpā́m

10.071.06a     yás tityā́ja sacivídaṃ sákhāyaṃ
10.071.06b     ná tásya vācí ápi bhāgó asti
10.071.06c     yád īṃ śr̥ṇóti álakaṃ śr̥ṇoti
10.071.06d     nahí pravéda sukr̥tásya pánthām

10.071.07a     akṣaṇvántaḥ kárṇavantaḥ sákhāyo
10.071.07b     manojavéṣu ásamā babhūvuḥ
10.071.07c     ādaghnā́sa upakakṣā́sa u tve
10.071.07d     hradā́ iva snā́tvā u tve dadr̥śre

10.071.08a     hr̥dā́ taṣṭéṣu mánaso javéṣu
10.071.08b     yád brāhmaṇā́ḥ saṃyájante sákhāyaḥ
10.071.08c     átrā́ha tvaṃ ví jahur vediyā́bhir
10.071.08d     óhabrahmāṇo ví caranti u tve

10.071.09a     imé yé nā́rvā́ṅ ná paráś cáranti
10.071.09b     ná brāhmaṇā́so ná sutékarāsaḥ
10.071.09c     tá eté vā́cam abhipádya pāpáyā
10.071.09d     sirī́s tántraṃ tanvate áprajajñayaḥ

10.071.10a     sárve nandanti yaśásā́gatena
10.071.10b     sabhāsāhéna sákhiyā sákhāyaḥ
10.071.10c     kilbiṣaspŕ̥t pituṣáṇir hí eṣām
10.071.10d     áraṃ hitó bhávati vā́jināya

10.071.11a     r̥cā́ṃ tuvaḥ póṣam āste pupuṣvā́n
10.071.11b     gāyatráṃ tvo gāyati śákvarīṣu
10.071.11c     brahmā́ tuvo vádati jātavidyā́
10.071.11d     yajñásya mā́trāṃ ví mimīta u tvaḥ

72
10.072.01a     devā́nāṃ nú vayáṃ jā́
10.072.01b     prá vocāma vipanyáyā
10.072.01c     ukthéṣu śasyámāneṣu
10.072.01d     yáḥ páśyād úttare yugé

10.072.02a     bráhmaṇas pátir etā́
10.072.02b     sáṃ karmā́ra ivādhamat
10.072.02c     devā́nām pūrviyé yugé
10.072.02d     ásataḥ sád ajāyata

10.072.03a     devā́nāṃ yugé prathamé
10.072.03b     ásataḥ sád ajāyata
10.072.03c     tád ā́śā ánv ajāyanta
10.072.03d     tád uttānápadas pári

10.072.04a     bhū́r jajña uttānápado
10.072.04b     bhuvá ā́śā ajāyanta
10.072.04c     áditer dákṣo 'jāyata°
10.072.04d     dákṣād u áditiḥ pári

10.072.05a     áditir hí ájaniṣṭa
10.072.05b     dákṣa yā́ duhitā́ táva
10.072.05c     ́ṃ devā́ ánv ajāyanta
10.072.05d     bhadrā́ amŕ̥tabandhavaḥ

10.072.06a     yád devā adáḥ salilé
10.072.06b     súsaṃrabdhā átiṣṭhata
10.072.06c     átrā vo nŕ̥tyatām iva
10.072.06d     tīvró reṇúr ápāyata

10.072.07a     yád devā yátayo yathā
10.072.07b     bhúvanāni ápinvata
10.072.07c     átrā samudrá ā́ gūḷhám
10.072.07d     ā́́ryam ajabhartana

10.072.08a     aṣṭaú putrā́so áditer
10.072.08b     yé jātā́s tanúvas pári
10.072.08c     devā́m̐ úpa praít saptábhiḥ
10.072.08d     párā mārtāṇḍám āsiyat

10.072.09a     saptábhiḥ putraír áditir
10.072.09b     úpa praít pūrviyáṃ yugám
10.072.09c     prajā́yai mr̥tyáve tuvat
10.072.09d     púnar mārtāṇḍám ā́bharat

73
10.073.01a     jániṣṭhā ugráḥ sáhase turā́ya
10.073.01b     mandrá ójiṣṭho bahulā́bhimānaḥ
10.073.01c     ávardhann índram marútaś cid átra
10.073.01d     mātā́ yád vīráṃ dadhánad dhániṣṭhā

10.073.02a     druhó níṣattā pr̥śanī́ cid évaiḥ
10.073.02b     purū́ śáṃsena vāvr̥dhuṣ ṭá índram
10.073.02c     abhī́vr̥teva tā́ mahāpadéna
10.073.02d     dhvāntā́t prapitvā́d úd aranta gárbhāḥ

10.073.03a     r̥ṣvā́ te pā́dā prá yáj jígāsi
10.073.03b     ávardhan vā́jā utá yé cid átra
10.073.03c     tuvám indra sālāvr̥kā́n sahásram
10.073.03d     āsán dadhiṣe aśvínā́ vavr̥tyāḥ

10.073.04a     samanā́́rṇir úpa yāsi yajñám
10.073.04b     ā́́satiyā sakhiyā́ya vakṣi
10.073.04c     vasā́vyām indra dhārayaḥ sahásrā
10.073.04d     aśvínā śūra dadatur maghā́ni

10.073.05a     mándamāna r̥tā́d ádhi prajā́yai
10.073.05b     sákhibhir índra iṣirébhir ártham
10.073.05c     ā́bhir hí māyā́ úpa dásyum ā́gān
10.073.05d     míhaḥ prá tamrā́ avapat támāṃsi

10.073.06a     sánāmānā cid dhvasayo ní asmā
10.073.06b     ávāhann índra uṣáso yáthā́naḥ
10.073.06c     r̥ṣvaír agachaḥ sákhibhir níkāmaiḥ
10.073.06d     sākám pratiṣṭhā́ hŕ̥diyā jaghantha

10.073.07a     tuváṃ jaghantha námucim makhasyúṃ
10.073.07b     ́saṃ kr̥ṇvāná ŕ̥ṣaye vímāyam
10.073.07c     tuváṃ cakartha mánave siyonā́n
10.073.07d     pathó devatrā́ áñjaseva yā́nān

10.073.08a     tuvám etā́ni papriṣe ví nā́ma
10.073.08b     ī́śāna indra dadhiṣe gábhastau
10.073.08c     ánu tvā devā́ḥ śávasā madanti
10.073.08d     upáribudhnān vanínaś cakartha

10.073.09a     cakráṃ yád asya apsú ā́ níṣattam
10.073.09b     utó tád asmai mádhu íc cachadyāt
10.073.09c     pr̥thiviyā́m átiṣitaṃ yád ū́dhaḥ
10.073.09d     páyo góṣu ádadhā óṣadhīṣu

10.073.10a     áśvād iyāya íti yád vádanti
10.073.10b     ójaso jātám utá manya enam
10.073.10c     manyór iyāya harmiyéṣu tasthau
10.073.10d     yátaḥ prajajñá índro asya veda

10.073.11a     váyaḥ suparṇā́ úpa sedur índram
10.073.11b     priyámedhā ŕ̥ṣayo nā́dhamānāḥ
10.073.11c     ápa dhvāntám ūrṇuhí pūrdhí cákṣur
10.073.11d     mumugdhí asmā́n nidháyeva baddhā́n

74
10.074.01a     vásūnãṃ vā carkr̥ṣe íyakṣan
10.074.01b     dhiyā́ vā · yajñaír vā ródasīyoḥ
10.074.01c     árvanto vā yé rayimántaḥ sātaú
10.074.01d     vanúṃ vā yé suśrúṇaṃ suśrúto dhúḥ

10.074.02a     háva eṣām ásuro nakṣata dyā́
10.074.02b     śravasyatā́ mánasā niṃsata kṣā́m
10.074.02c     cákṣāṇā yátra suvitā́ya devā́
10.074.02d     dyaúr ná vā́rebhiḥ kr̥ṇávanta suvaíḥ

10.074.03a     iyám eṣām · amŕ̥tānã́ṃ gī́
10.074.03b     sarvátātā yé kr̥páṇanta rátnam
10.074.03c     dhíyaṃ ca yajñáṃ ca sā́dhantas
10.074.03d     té no dhāntu vasavíyam ásāmi

10.074.04a     ā́ tát ta indra āyávaḥ pananta
10.074.04b     abhí yá ūrváṃ gómantaṃ títr̥tsān
10.074.04c     sakr̥tsúvaṃ yé puruputrā́m mahī́
10.074.04d     sahásradhārām br̥hatī́ṃ dúdukṣan

10.074.05a     śácīva índram ávase kr̥ṇudhvam
10.074.05b     ánānataṃ damáyantam pr̥tanyū́n
10.074.05c     r̥bhukṣáṇam maghávānaṃ suvr̥ktím
10.074.05d     bhártā yó vájraṃ náriyam purukṣúḥ

10.074.06a     yád vāvā́na purutámam purāṣā́
10.074.06b     ā́ vr̥trahā́ índro nā́māni aprāḥ
10.074.06c     áceti prāsáhas pátis túviṣmān
10.074.06d     yád īm uśmási kártave kárat tát

75
10.075.01a     prá sú va āpo mahimā́nam uttamáṃ
10.075.01b     kārúr vocāti sádane vivásvataḥ
10.075.01c     prá saptá-sapta trẽdhā́ hí cakramúḥ
10.075.01d     prá sŕ̥tvarīṇām áti síndhur ójasā

10.075.02a     prá te 'radad váruṇo yā́tave patháḥ
10.075.02b     síndho yád vā́jām̐ abhí ádravas tuvám
10.075.02c     bhū́myā ádhi pravátā yāsi sā́nunā
10.075.02d     yád eṣām ágraṃ jágatām irajyási

10.075.03a     diví svanó yatate bhū́miyopári
10.075.03b     anantáṃ śúṣmam úd iyarti bhānúnā
10.075.03c     abhrā́d iva prá stanayanti vr̥ṣṭáyaḥ
10.075.03d     síndhur yád éti vr̥ṣabhó ná róruvat

10.075.04a     abhí tvā sindho śíśum ín ná mātáro
10.075.04b     vāśrā́ arṣanti páyaseva dhenávaḥ
10.075.04c     ́jeva yúdhvā nayasi tvám ít sícau
10.075.04d     yád āsām ágram pravátām ínakṣasi

10.075.05a     imám me gaṅge yamune sarasvati
10.075.05b     śútudri stómaṃ sacatā páruṣṇi ā́
10.075.05c     asikniyā́ marudvr̥dhe vitástayā
10.075.05d     ā́rjīkīye śr̥ṇuhi ā́ suṣómayā

10.075.06a     tr̥ṣṭā́mayā prathamáṃ yā́tave sajū́
10.075.06b     susártuvā rasáyā śvetiyā́ tiyā́
10.075.06c     tuváṃ sindho kúbhayā gomatī́ṃ krúmum
10.075.06d     mehatnuvā́ saráthaṃ yā́bhir ī́yase

10.075.07a     ŕ̥jīti énī rúśatī mahitvā́
10.075.07b     pári jráyāṃsi bharate rájāṃsi
10.075.07c     ádabdhā síndhur apásām apástamā
10.075.07d     áśvā ná citrā́ vápuṣīva darśatā́

10.075.08a     suáśvā síndhuḥ suráthā suvā́
10.075.08b     hiraṇyáyī súkr̥tā vājínīvatī
10.075.08c     ū́rṇāvatī yuvatíḥ sīlámāvatī
10.075.08d     utā́dhi vaste subhágā madhuvŕ̥dham

10.075.09a     sukháṃ ráthaṃ yuyuje síndhur aśvínaṃ
10.075.09b     téna vā́jaṃ saniṣad asmín ājaú
10.075.09c     mahā́n hí asya mahimā́ panasyáte
10.075.09d     ádabdhasya sváyaśaso virapśínaḥ

76
10.076.01a     ā́ va r̥ñjasa ūrjã́ṃ víuṣṭiṣu
10.076.01b     índram marúto ródasī anaktana
10.076.01c     ubhé yáthā no áhanī sacābhúvā
10.076.01d     sádaḥ-sado varivasyā́ta udbhídā

10.076.02a     tád u śráyiṣṭhaṃ+ sávanaṃ sunotana
10.076.02b     átyo ná hástayato ádriḥ sotári
10.076.02c     vidád dhí aryó abhíbhūti paúṃsiyam
10.076.02d     mahó rāyé cit tarute yád árvataḥ

10.076.03a     tád íd dhí asya sávanaṃ vivér apó
10.076.03b     yáthā purā́ mánave gātúm áśret
10.076.03c     góarṇasi tvāṣṭaré áśvanirṇiji
10.076.03d     prém adhvaréṣu adhvarā́m̐ aśiśrayuḥ

10.076.04a     ápa hata rakṣáso bhaṅgurā́vata
10.076.04b     skabhāyáta nírr̥tiṃ sédhatā́matim
10.076.04c     ā́ no rayíṃ sárvavīraṃ sunotana
10.076.04d     devāvíyam bharata ślókam adrayaḥ

10.076.05a     diváś cid ā́ vo ámavattarebhiyo
10.076.05b     vibhvánā cid āśúapastarebhiyaḥ
10.076.05c     vāyóś cid ā́ sómarabhastarebhiyo
10.076.05d     agnéś cid arca pitukŕ̥ttarebhiyaḥ

10.076.06a     bhurántu no yaśásaḥ sótu ándhaso
10.076.06b     grā́vāṇo vācā́ divítā divítmatā
10.076.06c     náro yátra duhaté kā́miyam mádhu
10.076.06d     āghoṣáyanto abhíto mithastúraḥ

10.076.07a     sunvánti sómaṃ rathirā́so ádrayo
10.076.07b     nír asya rásaṃ gavíṣo duhanti té
10.076.07c     duhánti ū́dhar upasécanāya káṃ
10.076.07d     náro havyā́ ná marjayanta āsábhiḥ

10.076.08a     eté naraḥ suápaso abhūtana
10.076.08b     yá índrāya sunuthá sómam adrayaḥ
10.076.08c     vāmáṃ-vāmaṃ vo diviyā́ya dhā́mane
10.076.08d     vásu-vasu vaḥ pā́rthivāya sunvaté

77
10.077.01a     abhraprúṣo ná vācā́ pruṣā vásu
10.077.01b     havíṣmanto ná yajñā́ vijānúṣaḥ
10.077.01c     sumā́rutaṃ ná brahmā́ṇam arháse
10.077.01d     gaṇám astoṣi eṣāṃ ná śobháse

10.077.02a     śriyé máryāso añjī́m̐r akr̥ṇvata
10.077.02b     sumā́rutaṃ ná pūrvī́r áti kṣápaḥ
10.077.02c     divás putrā́sa étā ná yetira
10.077.02d     ādityā́sas té akrā́ ná vāvr̥dhuḥ

10.077.03a     prá yé diváḥ pr̥thivyā́ ná barháṇā
10.077.03b     tmánā riricré abhrā́n ná sū́riyaḥ
10.077.03c     ́jasvanto ná vīrā́ḥ panasyávo
10.077.03d     riśā́daso ná máryā abhídyavaḥ

10.077.04a     yuṣmā́kam budhné apā́ṃ ná yā́mani
10.077.04b     vithuryáti ná mahī́ śratharyáti
10.077.04c     viśvápsur yajñó arvā́g ayáṃ sú vaḥ
10.077.04d     práyasvanto ná satrā́ca ā́ gata

10.077.05a     yūyáṃ dhūrṣú prayújo ná raśmíbhir
10.077.05b     jyótiṣmanto ná bhāsā́ víuṣṭiṣu
10.077.05c     śyenā́so ná sváyaśaso riśā́dasaḥ
10.077.05d     pravā́so ná prásitāsaḥ pariprúṣaḥ

10.077.06a     prá yád váhadhve marutaḥ parākā́d
10.077.06b     yūyám maháḥ saṃváraṇasya vásvaḥ
10.077.06c     vidānā́so vasavo rā́dhiyasya
10.077.06d     ārā́c cid dvéṣaḥ sanutár yuyota

10.077.07a     yá udŕ̥ci · yajñé adhvareṣṭhā́
10.077.07b     marúdbhiyo ná mā́nuṣo dádāśat
10.077.07c     revát sá váyo dadhate suvī́raṃ
10.077.07d     sá devā́nām ápi gopīthé astu

10.077.08a     té hí yajñéṣu yajñíyāsa ū́
10.077.08b     āditiyéna nā́mnā śámbhaviṣṭhāḥ
10.077.08c     té no avantu rathatū́r manīṣā́m
10.077.08d     maháś ca yā́man adhvaré cakānā́

78
10.078.01a     víprāso ná mánmabhiḥ suādhíyo
10.078.01b     devāvíyo ná yajñaíḥ suápnasaḥ
10.078.01c     ́jāno ná citrā́ḥ susaṃdŕ̥śaḥ
10.078.01d     kṣitīnã́ṃ ná máryā arepásaḥ

10.078.02a     agnír ná yé bhrā́jasā rukmávakṣaso
10.078.02b     ́tāso ná svayújaḥ sadyáūtayaḥ
10.078.02c     prajñātā́ro ná jyáyiṣṭhāḥ+ sunītáyaḥ
10.078.02d     suśármāṇo ná sómā r̥táṃ yaté

10.078.03a     ́tāso ná yé dhúnayo jigatnávo
10.078.03b     agnīnã́ṃ ná jihvā́ virokíṇaḥ
10.078.03c     vármaṇvanto ná yodhā́ḥ śímīvantaḥ
10.078.03d     pitr̥̄ṇã́ṃ ná śáṃsāḥ surātáyaḥ

10.078.04a     ráthānãṃ ná yè 'rā́ḥ sánābhayo
10.078.04b     jigīvā́ṃso ná śū́rā abhídyavaḥ
10.078.04c     vareyávo ná máryā ghr̥taprúṣo
10.078.04d     abhisvartā́ro arkáṃ ná suṣṭúbhaḥ

10.078.05a     áśvāso ná yé jyáyiṣṭhāsa+ āśávo
10.078.05b     didhiṣávo ná rathíyaḥ sudā́navaḥ
10.078.05c     ā́po ná nimnaír udábhir jigatnávo
10.078.05d     viśvárūpā áṅgiraso ná sā́mabhiḥ

10.078.06a     grā́vāṇo ná sūráyaḥ síndhumātara
10.078.06b     ādardirā́so ádrayo ná viśváhā
10.078.06c     śiśū́lā ná krīḷáyaḥ sumātáro
10.078.06d     mahāgrāmó ná yā́mann utá tviṣā́

10.078.07a     uṣásāṃ ná ketávo adhvaraśríyaḥ
10.078.07b     śubhaṃyávo ná añjíbhir ví aśvitan
10.078.07c     síndhavo ná yayíyo bhrā́jadr̥ṣṭayaḥ
10.078.07d     parāváto ná yójanāni mamire

10.078.08a     subhāgā́n no devāḥ kr̥ṇutā surátnān
10.078.08b     asmā́n stotr̥̄́n maruto vāvr̥dhānā́
10.078.08c     ádhi stotrásya sakhiyásya gāta
10.078.08d     sanā́d dhí vo ratnadhéyāni sánti

79
10.079.01a     ápaśyam asya maható mahitvám
10.079.01b     ámartiyasya mártiyāsu vikṣú
10.079.01c     ́nā hánū víbhr̥te sám bharete
10.079.01d     ásinvatī bápsatī bhū́ri attaḥ

10.079.02a     gúhā śíro níhitam ŕ̥dhag akṣī́
10.079.02b     ásinvann atti jihváyā vánāni
10.079.02c     átrāṇi asmai paḍbhíḥ sám bharanti
10.079.02d     uttānáhastā námasā́dhi vikṣú

10.079.03a     prá mātúḥ prataráṃ gúhiyam ichán
10.079.03b     kumāró ná vīrúdhaḥ sarpad urvī́
10.079.03c     sasáṃ ná pakvám avidac chucántaṃ
10.079.03d     ririhvā́ṃsaṃ ripá upásthe antáḥ

10.079.04a     tád vām r̥táṃ rodasī prá bravīmi
10.079.04b     ́yamāno mātárā gárbho atti
10.079.04c     ́háṃ devásya mártiyaś ciketa
10.079.04d     agnír aṅgá vícetāḥ sá prácetāḥ

10.079.05a     yó asmā ánnaṃ tr̥ṣú ādádhāti
10.079.05b     ā́jiyair ghr̥taír juhóti púṣyati
10.079.05c     tásmai sahásram akṣábhir ví cakṣe
10.079.05d     ágne viśvátaḥ pratiáṅṅ asi tvám

10.079.06a     kíṃ devéṣu tyája énaś cakartha
10.079.06b     ágne pr̥chā́mi nú tuvā́m ávidvān
10.079.06c     ákrīḷan krī́ḷan hárir áttave 'dán
10.079.06d     ví parvaśáś cakarta gā́m ivāsíḥ

10.079.07a     víṣūco áśvān yuyuje vanejā́
10.079.07b     ŕ̥jītibhī raśanā́bhir gr̥bhītā́n
10.079.07c     cakṣadé mitró vásubhiḥ sújātaḥ
10.079.07d     sám ānr̥dhe párvabhir vāvr̥dhānáḥ

80
10.080.01a     agníḥ sáptiṃ vājambharáṃ dadāti
10.080.01b     agnír vīráṃ śrútiyaṃ karmaniṣṭhā́m
10.080.01c     agnī́ ródasī ví carat samañjánn
10.080.01d     agnír nā́rīṃ vīrákukṣim púraṃdhim

10.080.02a     agnér ápnasaḥ samíd astu bhadrā́
10.080.02b     agnír mahī́ ródasī ā́ viveśa
10.080.02c     agnír ékaṃ · codayat samátsu
10.080.02d     agnír vr̥trā́ṇi dayate purū́ṇi

10.080.03a     agnír ha tyáṃ járataḥ kárṇam āva
10.080.03b     agnír adbhyó nír adahaj járūtham
10.080.03c     agnír átriṃ gharmá uruṣyad antár
10.080.03d     agnír nr̥médham prajáyāsr̥jat sám

10.080.04a     agnír dãd dráviṇaṃ vīrápeśā
10.080.04b     agnír ŕ̥ṣiṃ yáḥ sahásrā sanóti
10.080.04c     agnír diví haviyám ā́ tatāna
10.080.04d     agnér dhā́māni víbhr̥tā purutrā́

10.080.05a     agním ukthaír ŕ̥ṣayo ví hvayante
10.080.05b     agníṃ náro yā́mani bādhitā́saḥ
10.080.05c     agníṃ váyo antárikṣe pátanto
10.080.05d     agníḥ sahásrā pári yāti gónām

10.080.06a     agníṃ víśa īḷate mā́nuṣīr yā́
10.080.06b     agním mánuṣo náhuṣo ví jātā́
10.080.06c     agnír gā́ndharvīm pathíyām r̥tásya
10.080.06d     agnér gávyūtir ghr̥tá ā́ níṣattā

10.080.07a     agnáye bráhma r̥bhávas tatakṣur
10.080.07b     agním mahā́m avocāmā suvr̥ktím
10.080.07c     ágne prā́va jaritā́raṃ yaviṣṭha
10.080.07d     ágne máhi dráviṇam ā́ yajasva

81
10.081.01a     yá imā́ víśvā bhúvanāni júhvad
10.081.01b     ŕ̥ṣir hótā ní ásīdat pitā́ naḥ
10.081.01c     sá āśíṣā dráviṇam ichámānaḥ
10.081.01d     prathamachád ávarām̐ ā́ viveśa

10.081.02a     kíṃ svid āsīd adhiṣṭhā́nam
10.081.02b     ārámbhaṇaṃ katamát svit kathā́sīt
10.081.02c     yáto bhū́miṃ janáyan viśvákarmā
10.081.02d     ví dyā́m aúrṇon mahinā́ viśvácakṣāḥ

10.081.03a     viśvátaścakṣur utá viśvátomukho
10.081.03b     viśvátobāhur utá viśvátaspāt
10.081.03c     sám bāhúbhyāṃ dhámati sám pátatrair
10.081.03d     dyā́vābhū́mī janáyan devá ékaḥ

10.081.04a     kíṃ svid vánaṃ ká u sá vr̥kṣá āsa
10.081.04b     yáto dyā́vāpr̥thivī́ niṣṭatakṣúḥ
10.081.04c     mánīṣiṇo mánasā pr̥chátéd u tád
10.081.04d     yád adhyátiṣṭhad bhúvanāni dhāráyan

10.081.05a     ́ te dhā́māni paramā́ṇi yā́vamā́
10.081.05b     ́ madhyamā́ viśvakarmann utémā́
10.081.05c     śíkṣā sákhibhyo havíṣi svadhāvaḥ
10.081.05d     svayáṃ yajasva tanúvaṃ vr̥dhānáḥ

10.081.06a     víśvakarman havíṣā vāvr̥dhānáḥ
10.081.06b     svayáṃ yajasva pr̥thivī́m utá dyā́m
10.081.06c     múhyantu anyé abhíto jánāsa
10.081.06d     ihā́smā́kam maghávā sūrír astu

10.081.07a     vācás pátiṃ viśvákarmāṇam ūtáye
10.081.07b     manojúvaṃ vā́je adyā́ huvema
10.081.07c     sá no víśvāni hávanāni joṣad
10.081.07d     viśváśambhūr ávase sādhúkarmā

82
10.082.01a     cákṣuṣaḥ pitā́ mánasā hí dhī́ro
10.082.01b     ghr̥tám ene ajanan nánnamāne
10.082.01c     yadéd ántā ádadr̥hanta pū́rva
10.082.01d     ā́d íd dyā́vāpr̥thivī́ aprathetām

10.082.02a     viśvákarmā vímanā ā́d víhāyā
10.082.02b     dhātā́ vidhātā́ paramótá saṃdŕ̥k
10.082.02c     téṣām iṣṭā́ni sám iṣā́ madanti
10.082.02d     yátrā saptarṣī́n pará ékam āhúḥ

10.082.03a     yó naḥ pitā́ janitā́ yó vidhātā́
10.082.03b     dhā́māni véda bhúvanāni víśvā
10.082.03c     yó devā́nāṃ nāmadhā́ éka evá
10.082.03d     táṃ sampraśnám bhúvanā yanti anyā́

10.082.04a     tá ā́yajanta dráviṇaṃ sám asmā
10.082.04b     ŕ̥ṣayaḥ pū́rve jaritā́ro ná bhūnā́
10.082.04c     asū́rte sū́rte rájasi niṣatté
10.082.04d     yé bhūtā́ni samákr̥ṇvann imā́ni

10.082.05a     paró divā́ pará enā́ pr̥thivyā́
10.082.05b     paró devébhir ásurair yád ásti
10.082.05c     káṃ svid gárbham prathamáṃ dadhra ā́po
10.082.05d     yátra devā́ḥ samápaśyanta víśve

10.082.06a     tám íd gárbham prathamáṃ dadhra ā́po
10.082.06b     yátra devā́ḥ samágachanta víśve
10.082.06c     ajásya nā́bhāv ádhi ékam árpitaṃ
10.082.06d     yásmin víśvāni bhúvanāni tasthúḥ

10.082.07a     ná táṃ vidātha yá imā́ jajā́na
10.082.07b     anyád yuṣmā́kam ántaram babhūva
10.082.07c     nīhāréṇa prā́vr̥tā jálpiyā ca
10.082.07d     asutŕ̥pa ukthaśā́saś caranti

83
10.083.01a     yás te manyo ávidhad vajra sāyaka
10.083.01b     sáha ójaḥ puṣyati víśvam ānuṣák
10.083.01c     sāhyā́ma dā́sam ā́riyaṃ tváyā yujā́
10.083.01d     sáhaskr̥tena sáhasā sáhasvatā

10.083.02a     manyúr índro manyúr evā́sa devó
10.083.02b     manyúr hótā váruṇo jātávedāḥ
10.083.02c     manyúṃ víśa īḷate mā́nuṣīr yā́
10.083.02d     pāhí no manyo tápasā sajóṣāḥ

10.083.03a     abhī́hi manyo tavásas távīyān
10.083.03b     tápasā yujā́ ví jahi śátrūn
10.083.03c     amitrahā́ vr̥trahā́ dasyuhā́ ca
10.083.03d     víśvā vásūni ā́ bharā tuváṃ naḥ

10.083.04a     tuváṃ hí manyo abhíbhūtiyojāḥ
10.083.04b     svayambhū́r bhā́mo abhimātiṣāháḥ
10.083.04c     viśvácarṣaṇiḥ sáhuriḥ sáhāvān
10.083.04d     asmā́su ójaḥ pŕ̥tanāsu dhehi

10.083.05a     abhāgáḥ sánn ápa páreto asmi
10.083.05b     táva krátvā taviṣásya pracetaḥ
10.083.05c     táṃ tvā manyo akratúr jihīḷāháṃ
10.083.05d     suvā́ tanū́r baladéyāya méhi

10.083.06a     ayáṃ te asmi úpa méhi arvā́
10.083.06b     pratīcīnáḥ sahure viśvadhāyaḥ
10.083.06c     mányo vajrinn abhí mā́m ā́ vavr̥tsva
10.083.06d     hánāva dásyūm̐r utá bodhi āpéḥ

10.083.07a     abhí préhi dakṣiṇató bhavā me
10.083.07b     ádhā vr̥trā́ṇi jaṅghanāva bhū́ri
10.083.07c     juhómi te dharúṇam mádhvo ágram
10.083.07d     ubhā́ upāṃśú prathamā́ pibāva

84
10.084.01a     tváyā manyo sarátham ārujánto
10.084.01b     hárṣamāṇāso dhr̥ṣitā́ marutvaḥ
10.084.01c     tigméṣava ā́yudhā saṃśíśānā
10.084.01d     abhí prá yantu náro agnírūpāḥ

10.084.02a     agnír 'va° manyo tviṣitáḥ sahasva
10.084.02b     senānī́r naḥ sahure hūtá edhi
10.084.02c     hatvā́ya śátrūn ví bhajasva véda
10.084.02d     ójo mímāno ví mŕ̥dho nudasva

10.084.03a     sáhasva manyo abhímātim asmé
10.084.03b     ruján mr̥ṇán pramr̥ṇán préhi śátrūn
10.084.03c     ugráṃ te pā́jo nanú ā́ rurudhre
10.084.03d     vaśī́ váśaṃ nayasa ekaja tvám

10.084.04a     éko bahūnā́m asi manyav īḷitó
10.084.04b     víśaṃ-viśaṃ yudháye sáṃ śiśādhi
10.084.04c     ákr̥ttaruk · tuváyā yujā́ vayáṃ
10.084.04d     dyumántaṃ ghóṣaṃ vijayā́ya kr̥ṇmahe

10.084.05a     vijeṣakŕ̥d índra ivānavabravó
10.084.05b     asmā́kam manyo adhipā́ bhavehá
10.084.05c     priyáṃ te nā́ma sahure gr̥ṇīmasi
10.084.05d     vidmā́ tám útsaṃ yáta ābabhū́tha

10.084.06a     ā́bhūtiyā sahajā́ vajra sāyaka
10.084.06b     sáho bibharṣi abhibhūta úttaram
10.084.06c     krátvā no manyo sahá medī́ edhi
10.084.06d     mahādhanásya puruhūta saṃsŕ̥ji

10.084.07a     sáṃsr̥ṣṭaṃ dhánam ubháyaṃ samā́kr̥tam
10.084.07b     asmábhyaṃ dattāṃ váruṇaś ca manyúḥ
10.084.07c     bhíyaṃ dádhānā hŕ̥dayeṣu śátravaḥ
10.084.07d     párājitāso ápa ní layantām

85
10.085.01a     satyénóttabhitā bhū́miḥ
10.085.01b     ́ryeṇa úttabhitā dyaúḥ
10.085.01c     r̥ténādityā́s tiṣṭhanti
10.085.01d     diví sómo ádhi śritáḥ

10.085.02a     sómenādityā́ balínaḥ
10.085.02b     sómena pr̥thivī́ mahī́
10.085.02c     átho nákṣatrāṇām eṣā́m
10.085.02d     upásthe sóma ā́hitaḥ

10.085.03a     sómam manyate papivā́n
10.085.03b     yát sampiṃṣánti óṣadhim
10.085.03c     sómaṃ yám brahmā́ṇo vidúr
10.085.03d     ná tásyāśnāti káś caná

10.085.04a     āchádvidhānair gupitó
10.085.04b     ́rhataiḥ soma rakṣitáḥ
10.085.04c     grā́vṇām íc chr̥ṇván tiṣṭhasi
10.085.04d     ná te aśnāti pā́rthivaḥ

10.085.05a     yát tvā deva prapíbanti
10.085.05b     táta ā́ pyāyase púnaḥ
10.085.05c     vāyúḥ sómasya rakṣitā́
10.085.05d     sámānām mā́sa ā́kr̥tiḥ

10.085.06a     raíbhī āsīd anudéyī
10.085.06b     nārāśaṃsī́ niócanī
10.085.06c     sūryā́yā bhadrám íd vā́so
10.085.06d     ́thayaiti páriṣkr̥tam

10.085.07a     cíttir ā upabárhaṇaṃ
10.085.07b     cákṣur ā abhiáñjanam
10.085.07c     diyaúr bhū́miḥ kóśa āsīd
10.085.07d     yád áyāt sūriyā́ pátim

10.085.08a     stómā āsan pratidháyaḥ
10.085.08b     kurī́raṃ chánda opaśáḥ
10.085.08c     sūryā́yā aśvínā varā́
10.085.08d     agnír āsīt purogaváḥ

10.085.09a     sómo vadhūyúr abhavad
10.085.09b     aśvínāstām ubhā́ varā́
10.085.09c     sūryā́ṃ yát pátye śáṃsantīm
10.085.09d     mánasā savitā́dadāt

10.085.10a     máno asyā ána āsīd
10.085.10b     diyaúr āsīd utá chadíḥ
10.085.10c     śukrā́v anaḍvā́hāv āstāṃ
10.085.10d     yád áyāt sūriyā́ gr̥hám

10.085.11a     r̥ksāmā́bhyām abhíhitau
10.085.11b     ́vau te sāmanā́v itaḥ
10.085.11c     śrótraṃ te cakré āstāṃ
10.085.11d     diví pánthāś carācāráḥ

10.085.12a     śúcī te cakré yātiyā́
10.085.12b     viyānó ákṣa ā́hataḥ
10.085.12c     áno manasmáyaṃ sūryā́
10.085.12d     ā́rohat prayatī́ pátim

10.085.13a     sūryā́yā vahatúḥ prā́gāt
10.085.13b     savitā́ yám avā́sr̥jat
10.085.13c     aghā́su hanyante gā́vo
10.085.13d     árjunyoḥ pári uhyate

10.085.14a     yád aśvinā pr̥chámānāv áyātaṃ
10.085.14b     tricakréṇa vahatúṃ sūriyā́yāḥ
10.085.14c     víśve devā́ ánu tád vām ajānan
10.085.14d     putráḥ pitárāv avr̥ṇīta pūṣā́

10.085.15a     yád áyātaṃ śubhas patī
10.085.15b     vareyáṃ sūriyā́m úpa
10.085.15c     kuvaíkaṃ cakráṃ vām āsīt
10.085.15d     kúva deṣṭrā́ya tasthathuḥ

10.085.16a     duvé te cakré sūriye
10.085.16b     brahmā́ṇa r̥tuthā́ viduḥ
10.085.16c     áthaíkaṃ cakráṃ yád gúhā
10.085.16d     tád addhātáya íd viduḥ

10.085.17a     sūriyā́yai devébhiyo
10.085.17b     mitrā́ya váruṇāya ca
10.085.17c     yé bhūtásya prácetasa
10.085.17d     idáṃ tébhyo 'karaṃ námaḥ

10.085.18a     pūrvāparáṃ carato māyáyaitaú
10.085.18b     śíśū krī́ḷantau pári yāto adhvarám
10.085.18c     víśvāni anyó bhúvanābhicáṣṭa
10.085.18d     r̥tū́m̐r anyó vidádhaj jāyate púnaḥ

10.085.19a     návo-navo bhavati jā́yamāno
10.085.19b     áhnāṃ ketúr uṣásām eti ágram
10.085.19c     bhāgáṃ devébhyo ví dadhāti āyán
10.085.19d     prá candrámās tirate dīrghám ā́yuḥ

10.085.20a     sukiṃśukáṃ śalmalíṃ viśvárūpaṃ
10.085.20b     híraṇyavarṇaṃ suvŕ̥taṃ sucakrám
10.085.20c     ā́ roha sūrye amŕ̥tasya lokáṃ
10.085.20d     siyonám pátye vahatúṃ kr̥ṇuṣva

10.085.21a     úd īrṣvā́taḥ pátivatī hí eṣā́
10.085.21b     viśvā́vasuṃ námasā gīrbhír īḷe
10.085.21c     anyā́m icha pitr̥ṣádaṃ víaktāṃ
10.085.21d     sá te bhāgó janúṣā tásya viddhi

10.085.22a     úd īrṣvā́to viśvāvaso
10.085.22b     námaseḷā mahe tuvā
10.085.22c     anyā́m icha prapharvíyaṃ
10.085.22d     sáṃ jāyā́m pátiyā sr̥ja

10.085.23a     anr̥kṣarā́ r̥jávaḥ santu pánthā
10.085.23b     yébhiḥ sákhāyo yánti no vareyám
10.085.23c     sám aryamā́ sám bhágo no ninīyāt
10.085.23d     sáṃ jāspatyáṃ suyámam astu devāḥ

10.085.24a     prá tvā muñcāmi váruṇasya pā́śād
10.085.24b     yéna tvā́badhnāt savitā́ suśévaḥ
10.085.24c     r̥tásya yónau sukr̥tásya loké
10.085.24d     áriṣṭāṃ tvā sahá pátyā dadhāmi

10.085.25a     prétó muñcā́mi nā́mútaḥ
10.085.25b     subaddhā́m amútas karam
10.085.25c     yátheyám indra mīḍhuvaḥ
10.085.25d     suputrā́ subhágā́sati

10.085.26a     pūṣā́ tvetó nayatu hastagŕ̥hya
10.085.26b     aśvínā tvā prá vahatāṃ ráthena
10.085.26c     gr̥hā́n gacha gr̥hápatnī yáthā́so
10.085.26d     vaśínī tváṃ vidátham ā́ vadāsi

10.085.27a     ihá priyám prajáyā te sám r̥dhyatām
10.085.27b     asmín gr̥hé gā́rhapatyāya jāgr̥hi
10.085.27c     enā́ pátyā tanúvaṃ sáṃ sr̥jasva
10.085.27d     ádhā jívrī vidátham ā́ vadāthaḥ

10.085.28a     nīlalohitám bhavati
10.085.28b     kr̥tyā́saktír ví ajyate
10.085.28c     édhante asyā jñātáyaḥ
10.085.28d     pátir bandhéṣu badhyate

10.085.29a     párā dehi śāmulíyam
10.085.29b     brahmábhyo ví bhajā vásu
10.085.29c     kr̥tyaíṣā́ padvátī bhūtvī́
10.085.29d     ā́ jāyā́ viśate pátim

10.085.30a     aśrīrā́ tanū́r bhavati
10.085.30b     rúśatī pāpáyāmuyā́
10.085.30c     pátir yád vadhvò vā́sasā
10.085.30d     svám áṅgam abhidhítsate

10.085.31a     yé vadhvàś candráṃ vahatúṃ
10.085.31b     yákṣmā yánti jánād ánu
10.085.31c     púnas tā́n yajñíyā devā́
10.085.31d     náyantu yáta ā́gatāḥ

10.085.32a     ́ vidan paripanthíno
10.085.32b     yá āsī́danti dámpatī
10.085.32c     sugébhir durgám átītām
10.085.32d     ápa drāntu árātayaḥ

10.085.33a     sumaṅgalī́r iyáṃ vadhū́r
10.085.33b     imā́ṃ saméta páśyata
10.085.33c     saúbhāgyam asyai dattvā́ya
10.085.33d     áthā́staṃ ví páretana

10.085.34a     tr̥ṣṭám etát káṭukam etád
10.085.34b     apāṣṭhávad viṣávan naítád áttave
10.085.34c     sūriyā́ṃ yó brahmā́ vidyā́t
10.085.34d     sá íd vā́dhūyam arhati

10.085.35a     āśásanaṃ viśásanam
10.085.35b     átho adhivikártanam
10.085.35c     sūryā́yāḥ paśya rūpā́ṇi
10.085.35d     ́ni brahmā́ tú śundhati

10.085.36a     gr̥bhṇā́mi te saubhagatvā́ya hástam
10.085.36b     máyā pátyā jarádaṣṭir yáthā́saḥ
10.085.36c     bhágo aryamā́ savitā́ púraṃdhir
10.085.36d     máhyaṃ tvādur gā́rhapatyāya devā́

10.085.37a     ́m pūṣañ chivátamām érayasva
10.085.37b     yásyām bī́jam manuṣíyā vápanti
10.085.37c     ́ na ūrū́ uśatī́ viśráyāte
10.085.37d     yásyām uśántaḥ prahárāma śépam

10.085.38a     túbhyam ágre páry avahan
10.085.38b     sūryā́ṃ vahatúnā sahá
10.085.38c     púnaḥ pátibhyo jāyā́
10.085.38d     ́ agne prajáyā sahá

10.085.39a     púnaḥ pátnīm agnír adād
10.085.39b     ā́yuṣā sahá várcasā
10.085.39c     dīrghā́yur asyā yáḥ pátir
10.085.39d     ́vāti śarádaḥ śatám

10.085.40a     sómaḥ prathamó vivide
10.085.40b     gandharvó vivida úttaraḥ
10.085.40c     tr̥tī́yo agníṣ ṭe pátis
10.085.40d     turī́yas te manuṣyajā́

10.085.41a     sómo dadad gandharvā́ya
10.085.41b     gandharvó dadad agnáye
10.085.41c     rayíṃ ca putrā́ṃś ca adād
10.085.41d     agnír máhyam átho imā́m

10.085.42a     ihaívá stam mā́ ví yauṣṭaṃ
10.085.42b     víśvam ā́yur ví aśnutam
10.085.42c     krī́ḷantau putraír náptr̥bhir
10.085.42d     módamānau suvé gr̥hé

10.085.43a     ā́ naḥ prajā́ṃ janayatu prajā́patir
10.085.43b     ājarasā́ya sám anaktu aryamā́
10.085.43c     ádurmaṅgalīḥ patilokám ā́ viśa
10.085.43d     śáṃ no bhava dvipáde śáṃ cátuṣpade

10.085.44a     ághoracakṣur ápatighnī edhi
10.085.44b     śivā́ paśúbhyaḥ sumánāḥ suvárcāḥ
10.085.44c     vīrasū́r · devákāmā siyonā́
10.085.44d     śáṃ no bhava dvipáde śáṃ cátuṣpade

10.085.45a     imā́ṃ tvám indra mīḍhuvaḥ
10.085.45b     suputrā́ṃ subhágāṃ kr̥ṇu
10.085.45c     dáśāsyām putrā́n ā́ dhehi
10.085.45d     pátim ekādaśáṃ kr̥dhi

10.085.46a     samrā́jñī śváśure bhava
10.085.46b     samrā́jñī śvaśruvā́m bhava
10.085.46c     nánāndari samrā́jñī bhava
10.085.46d     samrā́jñī ádhi devŕ̥ṣu

10.085.47a     sám añjantu víśve devā́
10.085.47b     sám ā́po hŕ̥dayāni nau
10.085.47c     sám mātaríśvā sáṃ dhātā́
10.085.47d     sám u déṣṭrī dadhātu nau

86
10.086.01a     ví hí sótor ásr̥kṣata
10.086.01b     néndraṃ devám amaṃsata
10.086.01c     yátrā́madad vr̥ṣā́kapir
10.086.01d     aryáḥ puṣṭéṣu mátsakhā
10.086.01e     víśvasmād índra úttaraḥ

10.086.02a     párā hí indra dhā́vasi
10.086.02b     vr̥ṣā́kaper áti vyáthiḥ
10.086.02c     ná ū áha prá vindasi
10.086.02d     anyátra sómapītaye
10.086.02e     víśvasmād índra úttaraḥ

10.086.03a     kím ayáṃ tvā́ṃ vr̥ṣā́kapiś
10.086.03b     cakā́ra hárito mr̥gáḥ
10.086.03c     yásmā irasyásī́d u nú
10.086.03d     aryó vā puṣṭimád vásu
10.086.03e     víśvasmād índra úttaraḥ

10.086.04a     yám imáṃ tváṃ vr̥ṣā́kapim
10.086.04b     priyám indrābhirákṣasi
10.086.04c     śuvā́ nú asya jambhiṣad
10.086.04d     ápi kárṇe varāhayúr
10.086.04e     víśvasmād índra úttaraḥ

10.086.05a     priyā́ taṣṭā́ni me kapír
10.086.05b     víaktā ví adūduṣat
10.086.05c     śíro nú asya rāviṣaṃ
10.086.05d     ná sugáṃ duṣkŕ̥te bhuvaṃ
10.086.05e     víśvasmād índra úttaraḥ

10.086.06a     ná mát strī́ subhasáttarā
10.086.06b     ná suyā́śutarā bhuvat
10.086.06c     ná mát práticyavīyasī
10.086.06d     ná sákthi údyamīyasī
10.086.06e     víśvasmād índra úttaraḥ

10.086.07a     uvé amba sulābhike
10.086.07b     yáthevāṅgá bhaviṣyáti
10.086.07c     bhasán me amba sákthi me
10.086.07d     śíro me vī́va hr̥ṣyati
10.086.07e     víśvasmād índra úttaraḥ

10.086.08a     kíṃ subāho suaṅgure
10.086.08b     pŕ̥thuṣṭo pŕ̥thujāghane
10.086.08c     kíṃ śūrapatni nas tuvám
10.086.08d     abhy àmīṣi vr̥ṣā́kapiṃ
10.086.08e     víśvasmād índra úttaraḥ

10.086.09a     avī́rām iva mā́m ayáṃ
10.086.09b     śarā́rur abhí manyate
10.086.09c     utā́hám asmi vīríṇī
10.086.09d     índrapatnī marútsakhā
10.086.09e     víśvasmād índra úttaraḥ

10.086.10a     saṃhotráṃ sma purā́́
10.086.10b     sámanaṃ vā́va gachati
10.086.10c     vedhā́ r̥tásya vīríṇī
10.086.10d     índrapatnī mahīyate
10.086.10e     víśvasmād índra úttaraḥ

10.086.11a     indrāṇī́m āsú nā́riṣu
10.086.11b     subhágām ahám aśravam
10.086.11c     nahy àsyā aparáṃ caná
10.086.11d     jarásā márate pátir
10.086.11e     víśvasmād índra úttaraḥ

10.086.12a     ́hám indrāṇi rāraṇa
10.086.12b     sákhyur vr̥ṣā́kaper r̥té
10.086.12c     yásyedám ápiyaṃ havíḥ
10.086.12d     priyáṃ devéṣu gáchati
10.086.12e     víśvasmād índra úttaraḥ

10.086.13a     vŕ̥ṣākapāyi révati
10.086.13b     súputra ā́d u súsnuṣe
10.086.13c     ghásat ta índra ukṣáṇaḥ
10.086.13d     priyáṃ kācitkaráṃ havír
10.086.13e     víśvasmād índra úttaraḥ

10.086.14a     ukṣṇó hí me páñcadaśa
10.086.14b     sākám pácanti viṃśatím
10.086.14c     utā́hám admi pī́va íd
10.086.14d     ubhā́ kukṣī́ pr̥ṇanti me
10.086.14e     víśvasmād índra úttaraḥ

10.086.15a     vr̥ṣabhó ná tigmáśr̥ṅgo
10.086.15b     antár yūthéṣu róruvat
10.086.15c     manthás ta indra śáṃ hr̥dé
10.086.15d     yáṃ te sunóti bhāvayúr
10.086.15e     víśvasmād índra úttaraḥ

10.086.16a     ná séśe yásya rámbate
10.086.16b     antarā́ sakthíyā kápr̥t
10.086.16c     séd īśe yásya romaśáṃ
10.086.16d     niṣedúṣo vijŕ̥mbhate
10.086.16e     víśvasmād índra úttaraḥ

10.086.17a     ná séśe yásya romaśáṃ
10.086.17b     niṣedúṣo vijŕ̥mbhate
10.086.17c     séd īśe yásya rámbate
10.086.17d     antarā́ sakthíyā kápr̥d
10.086.17e     víśvasmād índra úttaraḥ

10.086.18a     ayám indra vr̥ṣā́kapiḥ
10.086.18b     párasvantaṃ hatáṃ vidat
10.086.18c     asíṃ sūnā́ṃ návaṃ carúm
10.086.18d     ā́d édhasyā́na ā́citaṃ
10.086.18e     víśvasmād índra úttaraḥ

10.086.19a     ayám emi vicā́kaśad
10.086.19b     vicinván dā́sam ā́riyam
10.086.19c     píbāmi pākasútvano
10.086.19d     abhí dhī́ram acākaśaṃ
10.086.19e     víśvasmād índra úttaraḥ

10.086.20a     dhánva ca yát kr̥ntátraṃ ca
10.086.20b     káti svit tā́ ví yójanā
10.086.20c     nédīyaso vr̥ṣākape
10.086.20d     ástam éhi gr̥hā́m̐ úpa
10.086.20e     víśvasmād índra úttaraḥ

10.086.21a     púnar éhi vr̥ṣākape
10.086.21b     suvitā́ kalpayāvahai
10.086.21c     yá eṣá svapnanáṃśano
10.086.21d     ástam éṣi pathā́ púnar
10.086.21e     víśvasmād índra úttaraḥ

10.086.22a     yád údañco vr̥ṣākape
10.086.22b     gr̥hám indrā́jagantana
10.086.22c     kúva syá pulvaghó mr̥gáḥ
10.086.22d     kám agañ janayópano
10.086.22e     víśvasmād índra úttaraḥ

10.086.23a     párśur ha nā́ma mānavī́
10.086.23b     sākáṃ sasūva viṃśatím
10.086.23c     bhadrám bhala tyásyā abhūd
10.086.23d     yásyā udáram ā́mayad
10.086.23e     víśvasmād índra úttaraḥ

87
10.087.01a     rakṣoháṇaṃ vājínam ā́ jigharmi
10.087.01b     mitrám práthiṣṭham úpa yāmi śárma
10.087.01c     śíśāno agníḥ krátubhiḥ sámiddhaḥ
10.087.01d     sá no dívā sá riṣáḥ pātu náktam

10.087.02a     áyodaṃṣṭro arcíṣā yātudhā́nān
10.087.02b     úpa spr̥śa jātavedaḥ sámiddhaḥ
10.087.02c     ā́ jihváyā mū́radevān rabhasva
10.087.02d     kravyā́do vr̥ktvī́ ápi dhatsva āsán

10.087.03a     ubhóbhayāvinn úpa dhehi dáṃṣṭrā
10.087.03b     hiṃsráḥ śíśāno ávaram páraṃ ca
10.087.03c     utā́ntárikṣe pári yāhi rājañ
10.087.03d     jámbhaiḥ sáṃ dhehi abhí yātudhā́nān

10.087.04a     yajñaír íṣūḥ saṃnámamāno agne
10.087.04b     vācā́ śalyā́m̐ aśánibhir dihānáḥ
10.087.04c     ́bhir vidhya hŕ̥daye yātudhā́nān
10.087.04d     pratīcó bāhū́n práti bhaṅdhi eṣām

10.087.05a     ágne tvácaṃ yātudhā́nasya bhindhi
10.087.05b     hiṃsrā́śánir hárasā hantu enam
10.087.05c     prá párvāṇi jātavedaḥ śr̥ṇīhi
10.087.05d     kravyā́t kraviṣṇúr ví cinotu vr̥kṇám

10.087.06a     yátredā́nīm páśyasi jātavedas
10.087.06b     tíṣṭhantam agna utá vā cárantam
10.087.06c     yád vāntárikṣe pathíbhiḥ pátantaṃ
10.087.06d     tám ástā vidhya śáruvā śíśānaḥ

10.087.07a     utā́labdhaṃ spr̥ṇuhi jātaveda
10.087.07b     ālebhānā́d r̥ṣṭíbhir yātudhā́nāt
10.087.07c     ágne pū́rvo ní jahi śóśucāna
10.087.07d     āmā́daḥ kṣvíṅkās tám adantu énīḥ

10.087.08a     ihá prá brūhi yatamáḥ só agne
10.087.08b     yó yātudhā́no yá idáṃ kr̥ṇóti
10.087.08c     tám ā́ rabhasva samídhā yaviṣṭha
10.087.08d     nr̥cákṣasaś cákṣuṣe randhayainam

10.087.09a     tīkṣṇénāgne cákṣuṣā rakṣa yajñám
10.087.09b     prā́ñcaṃ vásubhyaḥ prá ṇaya pracetaḥ
10.087.09c     hiṃsráṃ rákṣāṃsi abhí śóśucānam
10.087.09d     ́ tvā dabhan yātudhā́nā nr̥cakṣaḥ

10.087.10a     nr̥cákṣā rákṣaḥ pári paśya vikṣú
10.087.10b     tásya trī́ṇi práti śr̥ṇīhi ágrā
10.087.10c     tásyāgne pr̥ṣṭī́r hárasā śr̥ṇīhi
10.087.10d     tredhā́́laṃ yātudhā́nasya vr̥śca

10.087.11a     trír yātudhā́naḥ prásitiṃ ta etu
10.087.11b     r̥táṃ yó agne ánr̥tena hánti
10.087.11c     tám arcíṣā sphūrjáyañ jātavedaḥ
10.087.11d     samakṣám enaṃ gr̥ṇaté ní vr̥ṅdhi

10.087.12a     tád agne cákṣuḥ práti dhehi rebhé
10.087.12b     śaphārújaṃ yéna páśyasi yātudhā́nam
10.087.12c     atharvaváj jyótiṣā daíviyena
10.087.12d     satyáṃ dhū́rvantam acítaṃ ní oṣa

10.087.13a     yád agne adyá mithunā́ śápāto
10.087.13b     yád vācás tr̥ṣṭáṃ janáyanta rebhā́
10.087.13c     manyór mánasaḥ śaravyā̀́yate yā́
10.087.13d     táyā vidhya hŕ̥daye yātudhā́nān

10.087.14a     párā śr̥ṇīhi tápasā yātudhā́nān
10.087.14b     párāgne rákṣo hárasā śr̥ṇīhi
10.087.14c     párārcíṣā mū́radevāñ chr̥ṇīhi
10.087.14d     párāsutŕ̥po abhí śóśucānaḥ

10.087.15a     párādyá devā́ vr̥jináṃ śr̥ṇantu
10.087.15b     pratyág enaṃ śapáthā yantu tr̥ṣṭā́
10.087.15c     vācā́stenaṃ śárava rchantu márman
10.087.15d     víśvasyaitu prásitiṃ yātudhā́naḥ

10.087.16a     yáḥ paúruṣeyeṇa kravíṣā samaṅkté
10.087.16b     yó áśvyena paśúnā yātudhā́naḥ
10.087.16c     yó aghnyā́yā bhárati kṣīrám agne
10.087.16d     téṣāṃ śīrṣā́ṇi hárasā́pi vr̥śca

10.087.17a     saṃvatsarī́ṇam páya usríyāyās
10.087.17b     tásya mā́śīd yātudhā́no nr̥cakṣaḥ
10.087.17c     pīyū́ṣam agne yatamás títr̥psāt
10.087.17d     tám pratyáñcam arcíṣā vidhya márman

10.087.18a     viṣáṃ gávāṃ yātudhā́nāḥ pibantu
10.087.18b     ā́ vr̥ścyantām áditaye durévāḥ
10.087.18c     párainān deváḥ savitā́ dadātu
10.087.18d     párā bhāgám óṣadhīnāṃ jayantām

10.087.19a     sanā́d agne mr̥ṇasi yātudhā́nān
10.087.19b     ná tvā rákṣāṃsi pŕ̥tanāsu jigyuḥ
10.087.19c     ánu daha sahámūrān kravyā́do
10.087.19d     ́ te hetyā́ mukṣata daíviyāyāḥ

10.087.20a     tuváṃ no agne adharā́d údaktāt
10.087.20b     tuvám paścā́d utá rakṣā purástāt
10.087.20c     práti té te ajárāsas tápiṣṭhā
10.087.20d     agháśaṃsaṃ śóśucato dahantu

10.087.21a     paścā́t purástād adharā́d údaktāt
10.087.21b     kavíḥ kā́vyena pári pāhi rājan
10.087.21c     sákhe sákhāyam ajáro jarimṇé
10.087.21d     ágne mártām̐ ámartiyas tuváṃ naḥ

10.087.22a     pári tvāgne púraṃ vayáṃ
10.087.22b     vípraṃ sahasya dhīmahi
10.087.22c     dhr̥ṣádvarṇaṃ divé-dive
10.087.22d     hantā́ram bhaṅgurā́vatām

10.087.23a     viṣéṇa bhaṅgurā́vataḥ
10.087.23b     práti ṣma rakṣáso daha
10.087.23c     ágne tigména śocíṣā
10.087.23d     tápuragrābhir r̥ṣṭíbhiḥ

10.087.24a     práty agne mithunā́ daha
10.087.24b     yātudhā́nā kimīdínā
10.087.24c     sáṃ tvā śiśāmi jāgr̥hi
10.087.24d     ádabdhaṃ vipra mánmabhiḥ

10.087.25a     práty agne hárasā háraḥ
10.087.25b     śr̥ṇīhí viśvátaḥ práti
10.087.25c     yātudhā́nasya rakṣáso
10.087.25d     bálaṃ ví ruja vīríyam

88
10.088.01a     havíṣ pã́ntam ajáraṃ suvarvídi
10.088.01b     divispŕ̥śi ā́hutaṃ júṣṭam agnaú
10.088.01c     tásya bhármaṇe bhúvanāya devā́
10.088.01d     dhármaṇe káṃ svadháyā paprathanta

10.088.02a     gīrṇám bhúvanaṃ támasā́pagūḷham
10.088.02b     āvíḥ súvar abhavaj jāté agnaú
10.088.02c     tásya devā́ḥ pr̥thivī́ dyaúr utā́po
10.088.02d     áraṇayann óṣadhīḥ sakhyé asya

10.088.03a     devébhir nú iṣitó yajñíyebhir
10.088.03b     agníṃ stoṣāṇi ajáram br̥hántam
10.088.03c     yó bhānúnā pr̥thivī́ṃ dyā́m utémā́m
10.088.03d     ātatā́na ródasī antárikṣam

10.088.04a     yó hótā́sīt prathamó devájuṣṭo
10.088.04b     yáṃ samā́ñjann ā́jiyenā vr̥ṇānā́
10.088.04c     sá patatrí itvaráṃ sthā́ jágad yác
10.088.04d     chvātrám agnír akr̥ṇoj jātávedāḥ

10.088.05a     yáj jātavedo bhúvanasya mūrdhánn
10.088.05b     átiṣṭho agne sahá rocanéna
10.088.05c     táṃ tvāhema matíbhir gīrbhír ukthaíḥ
10.088.05d     sá yajñíyo abhavo rodasiprā́

10.088.06a     mūrdhā́ bhuvó bhavati náktam agnís
10.088.06b     tátaḥ sū́ryo jāyate prātár udyán
10.088.06c     māyā́m ū tú yajñíyānām etā́m
10.088.06d     ápo yát tū́rṇiś cárati prajānán

10.088.07a     dr̥śéniyo yó mahinā́ sámiddho
10.088.07b     árocata divíyonir vibhā́
10.088.07c     tásminn agnaú sūktavākéna devā́
10.088.07d     havír víśva ā́juhavus tanūpā́

10.088.08a     sūktavākám prathamám ā́d íd agním
10.088.08b     ā́d íd dhavír ajanayanta devā́
10.088.08c     sá eṣāṃ yajñó abhavat tanūpā́s
10.088.08d     táṃ dyaúr veda tám pr̥thivī́ tám ā́paḥ

10.088.09a     yáṃ devā́so ájanayanta agníṃ
10.088.09b     yásminn ā́juhavur bhúvanāni víśvā
10.088.09c     só arcíṣā pr̥thivī́ṃ dyā́m utémā́m
10.088.09d     r̥jūyámāno atapan mahitvā́

10.088.10a     stómena hí diví devā́so agním
10.088.10b     ájījanañ cháktibhī rodasiprā́m
10.088.10c     tám ū akr̥ṇvan trẽdhā́ bhuvé káṃ
10.088.10d     sá óṣadhīḥ pacati viśvárūpāḥ

10.088.11a     yadéd enam ádadhur yajñíyāso
10.088.11b     diví devā́ḥ sū́riyam āditeyám
10.088.11c     yadā́ cariṣṇū́ mithunā́v ábhūtām
10.088.11d     ā́d ít prā́paśyan bhúvanāni víśvā

10.088.12a     víśvasmā agním bhúvanāya devā́
10.088.12b     vaiśvānaráṃ ketúm áhnām akr̥ṇvan
10.088.12c     ā́ yás tatā́na uṣáso vibhātī́r
10.088.12d     ápo ūrṇoti támo arcíṣā yán

10.088.13a     vaiśvānaráṃ kaváyo yajñíyāso
10.088.13b     agníṃ devā́ ajanayann ajuryám
10.088.13c     nákṣatram pratnám áminac cariṣṇú
10.088.13d     yakṣásyā́dhyakṣaṃ taviṣám br̥hántam

10.088.14a     vaiśvānaráṃ viśváhā dīdivā́ṃsam
10.088.14b     mántrair agníṃ kavím áchā vadāmaḥ
10.088.14c     yó mahimnā́ paribabhū́va urvī́
10.088.14d     utā́vástād utá deváḥ parástāt

10.088.15a     duvé srutī́ aśr̥ṇavam pitr̥̄ṇā́m
10.088.15b     aháṃ devā́nām utá mártiyānām
10.088.15c     ́bhyām idáṃ víśvam éjat sám eti
10.088.15d     yád antarā́ pitáram mātáraṃ ca

10.088.16a     duvé samīcī́ bibhr̥taś cárantaṃ
10.088.16b     śīrṣató jātám mánasā vímr̥ṣṭam
10.088.16c     sá pratyáṅ víśvā bhúvanāni tasthāv
10.088.16d     áprayuchan taráṇir bhrā́jamānaḥ

10.088.17a     yátrā vádete ávaraḥ páraś ca
10.088.17b     yajñaníyoḥ kataró nau ví veda
10.088.17c     ā́ śekur ít sadhamā́daṃ sákhāyo
10.088.17d     nákṣanta yajñáṃ ká idáṃ ví vocat

10.088.18a     káti agnáyaḥ káti sū́riyāsaḥ
10.088.18b     káti uṣā́saḥ káti u svid ā́paḥ
10.088.18c     nópaspíjaṃ vaḥ pitaro vadāmi
10.088.18d     pr̥chā́mi vaḥ kavayo vidmáne kám

10.088.19a     yāvanmātrám uṣáso ná prátīkaṃ
10.088.19b     suparṇíyo vásate mātariśvaḥ
10.088.19c     ́vad dadhāti úpa yajñám āyán
10.088.19d     brāhmaṇó hótur ávaro niṣī́dan

89
10.089.01a     índraṃ stavā nŕ̥tamaṃ yásya mahnā́
10.089.01b     vibabādhé rocanā́ ví jmó ántān
10.089.01c     ā́ yáḥ papraú carṣaṇīdhŕ̥d várobhiḥ
10.089.01d     prá síndhubhyo riricānó mahitvā́

10.089.02a     sá sū́riyaḥ pári urū́ várāṃsi
10.089.02b     éndro vavr̥tyād ráthiyeva cakrā́
10.089.02c     átiṣṭhantam apasíyaṃ ná sárgaṃ
10.089.02d     kr̥ṣṇā́ támāṃsi tvíṣiyā jaghāna

10.089.03a     samānám asmā ánapāvr̥d arca
10.089.03b     kṣmayā́ divó ásamam bráhma návyam
10.089.03c     ví yáḥ pr̥ṣṭhéva jánimāni aryá
10.089.03d     índraś cikā́ya ná sákhāyam īṣé

10.089.04a     índrāya gíro ániśitasargā
10.089.04b     apáḥ prérayaṃ ságarasya budhnā́t
10.089.04c     yó ákṣeṇeva cakríyā śácībhir
10.089.04d     víṣvak tastámbha pr̥thivī́m utá dyā́m

10.089.05a     ā́pāntamanyus tr̥pálaprabharmā
10.089.05b     dhúniḥ śímīvāñ chárumām̐ r̥jīṣī́
10.089.05c     sómo víśvāni atasā́ vánāni
10.089.05d     ́rvā́g índram pratimā́nāni debhuḥ

10.089.06a     ná yásya dyā́vāpr̥thivī́ ná dhánva
10.089.06b     ́ntárikṣaṃ nā́drayaḥ sómo akṣāḥ
10.089.06c     yád asya manyúr adhinīyámānaḥ
10.089.06d     śr̥ṇā́ti vīḷú rujáti sthirā́ṇi

10.089.07a     jaghā́na vr̥tráṃ svádhitir váneva
10.089.07b     rurója púro áradan ná síndhūn
10.089.07c     bibhéda giríṃ návam ín ná kumbhám
10.089.07d     ā́́ índro akr̥ṇuta svayúgbhiḥ

10.089.08a     tuváṃ ha tyád r̥ṇayā́ indra dhī́ro
10.089.08b     asír ná párva vr̥jinā́ śr̥ṇāsi
10.089.08c     prá yé mitrásya váruṇasya dhā́ma
10.089.08d     yújaṃ ná jánā minánti mitrám

10.089.09a     prá yé mitrám prā́ryamáṇaṃ durévāḥ
10.089.09b     prá saṃgíraḥ prá váruṇam minánti
10.089.09c     ní amítreṣu vadhám indra túmraṃ
10.089.09d     vŕ̥ṣan vŕ̥ṣāṇam aruṣáṃ śiśīhi

10.089.10a     índro divá índra īśe pr̥thivyā́
10.089.10b     índro apā́m índra ít párvatānām
10.089.10c     índro vr̥dhā́m índra ín médhirāṇām
10.089.10d     índraḥ kṣéme yóge háviya índraḥ

10.089.11a     prā́ktúbhya índraḥ prá vr̥dhó áhabhyaḥ
10.089.11b     prā́ntárikṣāt prá samudrásya dhāséḥ
10.089.11c     prá vā́tasya práthasaḥ prá jmó ántāt
10.089.11d     prá síndhubhyo ririce prá kṣitíbhyaḥ

10.089.12a     prá śóśucatyā uṣáso ná ketúr
10.089.12b     asinvā́ te vartatām indra hetíḥ
10.089.12c     áśmeva vidhya divá ā́ sr̥jānás
10.089.12d     tápiṣṭhena héṣasā dróghamitrān

10.089.13a     ánv áha mā́sā ánu íd vánāni
10.089.13b     ánu óṣadhīr ánu párvatāsaḥ
10.089.13c     ánu índraṃ ródasī vāvaśāné
10.089.13d     ánv ā́po ajihata jā́yamānam

10.089.14a     kárhi svit sā́ ta indra cetiyā́sad
10.089.14b     aghásya yád bhinádo rákṣa éṣat
10.089.14c     mitrakrúvo yác chásane ná gā́vaḥ
10.089.14d     pr̥thivyā́ āpŕ̥g amuyā́ śáyante

10.089.15a     śatrūyánto abhí yé nas tatasré
10.089.15b     máhi vrā́dhanta ogaṇā́sa indra
10.089.15c     andhénāmítrās támasā sacantāṃ
10.089.15d     sujyotíṣo aktávas tā́m̐ abhí ṣyuḥ

10.089.16a     purū́ṇi hí tvā sávanā jánānām
10.089.16b     bráhmāṇi mándan gr̥ṇatā́m ŕ̥ṣīṇām
10.089.16c     imā́m āghóṣann ávasā sáhūtiṃ
10.089.16d     tiró víśvām̐ árcato yāhi arvā́

10.089.17a     evā́ te vayám indra bhuñjatīnā́
10.089.17b     vidyā́ma · sumatīnā́ṃ návānām
10.089.17c     vidyā́ma vástor ávasā gr̥ṇánto
10.089.17d     viśvā́mitrā utá ta indra nūnám

10.089.18a     śunáṃ huvema maghávānam índram
10.089.18b     asmín bháre nŕ̥tamaṃ vā́jasātau
10.089.18c     śr̥ṇvántam ugrám ūtáye samátsu
10.089.18d     ghnántaṃ vr̥trā́ṇi saṃjítaṃ dhánānām

90
10.090.01a     sahásraśīrṣā púruṣaḥ
10.090.01b     sahasrākṣáḥ sahásrapāt
10.090.01c     sá bhū́miṃ viśváto vr̥tvā́
10.090.01d     áty atiṣṭhad daśāṅgulám

10.090.02a     púruṣa evédáṃ sárvaṃ
10.090.02b     yád bhūtáṃ yác ca bháviyam
10.090.02c     utā́mr̥tatvásyéśāno
10.090.02d     yád ánnenātiróhati

10.090.03a     etā́vān asya mahimā́
10.090.03b     áto jyā́yāṃś ca pū́ruṣaḥ
10.090.03c     ́do 'sya víśvā bhūtā́ni
10.090.03d     tripā́d asyāmŕ̥taṃ diví

10.090.04a     tripā́d ūrdhvá úd ait púruṣaḥ
10.090.04b     ́do 'syehā́bhavat púnaḥ
10.090.04c     táto víṣvaṅ ví akrāmat
10.090.04d     sāśanānaśané abhí

10.090.05a     tásmād virā́ḷ ajāyata
10.090.05b     virā́jo ádhi pū́ruṣaḥ
10.090.05c     sá jātó áty aricyata
10.090.05d     paścā́d bhū́mim átho puráḥ

10.090.06a     yát púruṣeṇa havíṣā
10.090.06b     devā́ yajñám átanvata
10.090.06c     vasantó asyāsīd ā́jyaṃ
10.090.06d     grīṣmá idhmáḥ śarád dhavíḥ

10.090.07a     táṃ yajñám barhíṣi praúkṣan
10.090.07b     púruṣaṃ jātám agratáḥ
10.090.07c     téna devā́ ayajanta
10.090.07d     sādhiyā́ ŕ̥ṣayaś ca yé

10.090.08a     tásmād yajñā́t sarvahútaḥ
10.090.08b     sámbhr̥tam pr̥ṣadājiyám
10.090.08c     paśū́n tā́ṃś cakre vāyavyā̀n
10.090.08d     āraṇyā́n grāmiyā́ś ca yé

10.090.09a     tásmād yajñā́t sarvahúta
10.090.09b     ŕ̥caḥ sā́māni jajñire
10.090.09c     chándāṃsi jajñire tásmād
10.090.09d     yájus tásmād ajāyata

10.090.10a     tásmād áśvā ajāyanta
10.090.10b     yé ké ca ubhayā́dataḥ
10.090.10c     ́vo ha jajñire tásmāt
10.090.10d     tásmāj jātā́ ajāváyaḥ

10.090.11a     yát púruṣaṃ ví ádadhuḥ
10.090.11b     katidhā́ ví akalpayan
10.090.11c     múkhaṃ kím asya kaú bāhū́
10.090.11d     ́ ūrū́́dā ucyete

10.090.12a     brāhmaṇò 'sya múkham āsīd
10.090.12b     bāhū́ rājaníyaḥ kr̥táḥ
10.090.12c     ūrū́ tád asya yád vaíśyaḥ
10.090.12d     padbhyā́ṃ śūdró ajāyata

10.090.13a     candrámā mánaso jātáś
10.090.13b     cákṣoḥ sū́ryo ajāyata
10.090.13c     múkhād índraś ca agníś ca
10.090.13d     prāṇā́d vāyúr ajāyata

10.090.14a     ́bhyā āsīd antárikṣaṃ
10.090.14b     śīrṣṇó dyaúḥ sám avartata
10.090.14c     padbhyā́m bhū́mir díśaḥ śrótrāt
10.090.14d     táthā lokā́m̐ akalpayan

10.090.15a     saptā́syāsan paridháyas
10.090.15b     tríḥ saptá samídhaḥ kr̥tā́
10.090.15c     devā́ yád yajñáṃ tanvānā́
10.090.15d     ábadhnan púruṣam paśúm

10.090.16a     yajñéna yajñám ayajanta devā́s
10.090.16b     ́ni dhármāṇi prathamā́ni āsan
10.090.16c     té ha nā́kam mahimā́naḥ sacanta
10.090.16d     yátra pū́rve sādhiyā́ḥ sánti devā́

91
10.091.01a     sáṃ jāgr̥vádbhir járamāṇa idhyate
10.091.01b     dáme dámūnā iṣáyann iḷás padé
10.091.01c     víśvasya hótā havíṣo váreṇiyo
10.091.01d     vibhúr vibhā́vā suṣákhā sakhīyaté

10.091.02a     sá darśataśrī́r átithir gr̥hé-gr̥he
10.091.02b     váne-vane śiśriye takvavī́r iva
10.091.02c     jánaṃ-janaṃ jániyo nā́ti manyate
10.091.02d     víśa ā́ kṣeti viśíyo víśaṃ-viśam

10.091.03a     sudákṣo dákṣaiḥ krátunāsi sukrátur
10.091.03b     ágne kavíḥ kā́viyenāsi viśvavít
10.091.03c     vásur vásūnāṃ kṣayasi tvám éka íd
10.091.03d     dyā́vā ca yā́ni pr̥thivī́ ca púṣyataḥ

10.091.04a     prajānánn agne táva yónim r̥tvíyam
10.091.04b     íḷāyās padé ghr̥távantam ā́sadaḥ
10.091.04c     ā́ te cikitra uṣásām ivétayo
10.091.04d     arepásaḥ sū́riyasyeva raśmáyaḥ

10.091.05a     táva śríyo varṣíyasyeva vidyútaś
10.091.05b     citrā́ś cikitra uṣásāṃ ná ketávaḥ
10.091.05c     yád óṣadhīr abhísr̥ṣṭo vánāni ca
10.091.05d     pári svayáṃ cinuṣé ánnam āsíye

10.091.06a     tám óṣadhīr dadhire gárbham r̥tvíyaṃ
10.091.06b     tám ā́po agníṃ janayanta mātáraḥ
10.091.06c     tám ít samānáṃ vanínaś ca vīrúdho
10.091.06d     antárvatīś ca súvate ca viśváhā

10.091.07a     ́topadhūta iṣitó váśām̐ ánu
10.091.07b     tr̥ṣú yád ánnā véviṣad vitíṣṭhase
10.091.07c     ā́ te yatante rathíyo yáthā pŕ̥thak
10.091.07d     chárdhāṃsi agne ajárāṇi dhákṣataḥ

10.091.08a     medhākāráṃ vidáthasya prasā́dhanam
10.091.08b     agníṃ hótāram paribhū́tamam matím
10.091.08c     tám íd árbhe havíṣi ā́ samānám ít
10.091.08d     tám ín mahé vr̥ṇate nā́niyáṃ tuvát

10.091.09a     tuvā́m íd átra vr̥ṇate tuvāyávo
10.091.09b     hótāram agne vidátheṣu vedhásaḥ
10.091.09c     yád devayánto dádhati práyāṃsi te
10.091.09d     havíṣmanto mánavo vr̥ktábarhiṣaḥ

10.091.10a     távāgne hotráṃ táva potrám r̥tvíyaṃ
10.091.10b     táva neṣṭráṃ tuvám agníd r̥tāyatáḥ
10.091.10c     táva praśāstráṃ tuvám adhvarīyasi
10.091.10d     brahmā́́si gr̥hápatiś ca no dáme

10.091.11a     yás túbhyam agne amŕ̥tāya mártiyaḥ
10.091.11b     samídhā dā́śad utá vā havíṣkr̥ti
10.091.11c     tásya hótā bhavasi yā́si dūtíyam
10.091.11d     úpa brūṣe yájasi adhvarīyási

10.091.12a     imā́ asmai matáyo vā́co asmád ā́
10.091.12b     ŕ̥co gíraḥ suṣṭutáyaḥ sám agmata
10.091.12c     vasūyávo vásave jātávedase
10.091.12d     vr̥ddhā́su cid várdhano yā́su cākánat

10.091.13a     imā́m pratnā́ya suṣṭutíṃ návīyasīṃ
10.091.13b     vocéyam asmā uśaté śr̥ṇótu naḥ
10.091.13c     bhūyā́ ántarā hr̥dí asya nispŕ̥śe
10.091.13d     jāyéva pátya uśatī́ suvā́sāḥ

10.091.14a     yásminn áśvāsa r̥ṣabhā́sa ukṣáṇo
10.091.14b     vaśā́ meṣā́ avasr̥ṣṭā́sa ā́hutāḥ
10.091.14c     kīlālapé sómapr̥ṣṭhāya vedháse
10.091.14d     hr̥dā́ matíṃ janaye cā́rum agnáye

10.091.15a     áhāvi agne havír āsíye te
10.091.15b     srucī́va ghr̥táṃ camúvīva sómaḥ
10.091.15c     vājasániṃ rayím asmé suvī́ram
10.091.15d     praśastáṃ dhehi yaśásam br̥hántam

92
10.092.01a     yajñásya vo rathíyaṃ viśpátiṃ viśā́
10.092.01b     hótāram aktór átithiṃ vibhā́vasum
10.092.01c     śócañ chúṣkāsu háriṇīṣu járbhurad
10.092.01d     vŕ̥ṣā ketúr yajató dyā́m aśāyata

10.092.02a     imám añjaspā́m ubháye akr̥ṇvata
10.092.02b     dharmā́ṇam agníṃ vidáthasya sā́dhanam
10.092.02c     aktúṃ ná yahvám uṣásaḥ puróhitaṃ
10.092.02d     tánūnápātam aruṣásya niṃsate

10.092.03a     báḷ asya nīthā́ ví paṇéś ca manmahe
10.092.03b     vayā́ asya práhutā āsur áttave
10.092.03c     yadā́ ghorā́so amr̥tatvám ā́śata
10.092.03d     ā́d íj jánasya daíviyasya carkiran

10.092.04a     r̥tásya hí prásitir dyaúr urú vyáco
10.092.04b     námo mahī́ arámatiḥ pánīyasī
10.092.04c     índro mitró váruṇaḥ sáṃ cikitrire
10.092.04d     átho bhágaḥ savitā́ pūtádakṣasaḥ

10.092.05a     prá rudréṇa yayínā yanti síndhavas
10.092.05b     tiró mahī́m arámatiṃ dadhanvire
10.092.05c     yébhiḥ párijmā pariyánn urú jráyo
10.092.05d     ví róruvaj jaṭháre víśvam ukṣáte

10.092.06a     krāṇā́ rudrā́ marúto viśvákr̥ṣṭayo
10.092.06b     diváḥ śyenā́so ásurasya nīḷáyaḥ
10.092.06c     tébhiś caṣṭe váruṇo mitró aryamā́
10.092.06d     índro devébhir arvaśébhir árvaśaḥ

10.092.07a     índre bhújaṃ śaśamānā́sa āśata
10.092.07b     ́ro dŕ̥śīke vŕ̥ṣaṇaś ca paúṃsiye
10.092.07c     prá yé nú asya arháṇā tatakṣiré
10.092.07d     yújaṃ vájraṃ nr̥ṣádaneṣu kārávaḥ

10.092.08a     ́raś cid ā́ haríto asya rīramad
10.092.08b     índrād ā́ káś cid bhayate távīyasaḥ
10.092.08c     bhīmásya vŕ̥ṣṇo jaṭhárād abhiśváso
10.092.08d     divé-dive sáhuri stann ábādhitaḥ

10.092.09a     stómaṃ vo adyá rudarā́ya+ śíkvase
10.092.09b     kṣayádvīrāya námasā didiṣṭana
10.092.09c     yébhiḥ śiváḥ suávām̐ evayā́vabhir
10.092.09d     diváḥ síṣakti sváyaśā níkāmabhiḥ

10.092.10a     té hí prajā́yā ábharanta ví śrávo
10.092.10b     bŕ̥haspátir vr̥ṣabháḥ sómajāmayaḥ
10.092.10c     yajñaír átharvā prathamó ví dhārayad
10.092.10d     devā́ dákṣair bhŕ̥gavaḥ sáṃ cikitrire

10.092.11a     té hí dyā́vāpr̥thivī́ bhū́riretasā
10.092.11b     nárāśáṃsaś cáturaṅgo yamó 'ditiḥ
10.092.11c     devás tváṣṭā draviṇodā́ r̥bhukṣáṇaḥ
10.092.11d     prá rodasī́ marúto víṣṇur arhire

10.092.12a     utá syá na uśíjām urviyā́ kavír
10.092.12b     áhiḥ śr̥ṇotu budhníyo hávīmani
10.092.12c     ́ryāmā́sā vicárantā divikṣítā
10.092.12d     dhiyā́ śamīnahuṣī asyá bodhatam

10.092.13a     prá naḥ pūṣā́ caráthaṃ viśvádeviyo
10.092.13b     apā́ṃ nápād avatu vāyúr iṣṭáye
10.092.13c     ātmā́naṃ vásyo abhí vā́tam arcata
10.092.13d     tád aśvinā suhavā yā́mani śrutam

10.092.14a     viśā́m āsā́m ábhayānām adhikṣítaṃ
10.092.14b     gīrbhír u · sváyaśasaṃ gr̥ṇīmasi
10.092.14c     gnā́bhir víśvābhir áditim anarváṇam
10.092.14d     aktór yúvānaṃ nr̥máṇā ádhā pátim

10.092.15a     rébhad átra janúṣā pū́rvo áṅgirā
10.092.15b     grā́vāṇa ūrdhvā́ abhí cakṣur adhvarám
10.092.15c     yébhir víhāyā ábhavad vicakṣaṇáḥ
10.092.15d     ́thaḥ sumékaṃ svádhitir vánanvati

93
10.093.01a     máhi dyāvāpr̥thivī bhūtam urvī́
10.093.01b     ́rī yahvī́ ná ródasī sádaṃ naḥ
10.093.01c     tébhir naḥ pātaṃ sáhyasa
10.093.01d     ebhír naḥ pātaṃ śūṣáṇi

10.093.02a     yajñé-yajñe sá mártiyo
10.093.02b     devā́n saparyati
10.093.02c     yáḥ sumnaír dīrghaśrúttama
10.093.02d     āvívāsati enān

10.093.03a     víśveṣām irajyavo
10.093.03b     devā́nāṃ vā́r maháḥ
10.093.03c     víśve hí viśvámahaso
10.093.03d     víśve yajñéṣu yajñíyāḥ

10.093.04a     té ghā rā́jāno amŕ̥tasya mandrā́
10.093.04b     aryamā́ mitró váruṇaḥ párijmā
10.093.04c     kád rudró nr̥̄ṇã́+ stutó
10.093.04d     marútaḥ pūṣáṇo bhágaḥ

10.093.05a     utá no náktam apã́ṃ vr̥ṣaṇvasū
10.093.05b     ́ryāmā́sā sádanāya sadhaníyā
10.093.05c     sácā yát sā́di eṣãm
10.093.05d     áhir budhnéṣu budhníyaḥ

10.093.06a     utá no devā́v aśvínā śubhás pátī
10.093.06b     dhā́mabhir mitrā́váruṇā uruṣyatām
10.093.06c     maháḥ sá rāyá éṣate
10.093.06d     áti dhánveva duritā́

10.093.07a     utá no rudrā́ cin mr̥̄ḷatām+ aśvínā
10.093.07b     víśve devā́so ráthaspátir bhágaḥ
10.093.07c     r̥bhúr vā́ja r̥bhukṣaṇaḥ
10.093.07d     párijmā viśvavedasaḥ

10.093.08a     r̥bhúr r̥bhukṣā́ r̥bhúr vidható máda
10.093.08b     ā́ te hárī jūjuvānásya vājínā
10.093.08c     duṣṭáraṃ yásya sā́ma cid
10.093.08d     ŕ̥dhag yajñó ná mā́nuṣaḥ

10.093.09a     kr̥dhī́ no · áhrayo deva savitaḥ
10.093.09b     sá ca stuṣe maghónãm
10.093.09c     sahó na índro váhnibhir ní eṣãṃ
10.093.09d     carṣaṇīnā́ṃ cakráṃ raśmíṃ ná yoyuve

10.093.10a     aíṣu dyāvāpr̥thivī dhãtam mahád
10.093.10b     asmé vīréṣu viśvácarṣaṇi śrávaḥ
10.093.10c     pr̥kṣáṃ vā́jasya sātáye
10.093.10d     pr̥kṣáṃ rāyótá turváṇe

10.093.11a     etáṃ śáṃsam indrāsmayúṣ
10.093.11b     ṭváṃ kū́cit sántaṃ sahasāvann abhíṣṭaye
10.093.11c     sádā pāhi abhíṣṭaye
10.093.11d     medátāṃ vedátā vaso

10.093.12a     etám me stómaṃ tanā́ ná sū́rye
10.093.12b     dyutádyāmānaṃ vāvr̥dhanta nr̥̄ṇã́m+
10.093.12c     saṃvánanaṃ ná áśviyaṃ
10.093.12d     táṣṭeva ánapacyutam

10.093.13a     vāvárta yéṣāṃ rãyā́
10.093.13b     yuktā́ eṣāṃ hiraṇyáyī
10.093.13c     nemádhitā ná paúṃsiyā
10.093.13d     vŕ̥thā iva viṣṭáantā

10.093.14a     prá tád duḥśī́me pŕ̥thavāne vené
10.093.14b     prá rāmé vocam ásure maghávatsu
10.093.14c     yé yuktvā́ya páñca śatā́ asmayú
10.093.14d     pathā́ viśrā́vi eṣãm

10.093.15a     ádhī́n nú átra saptatíṃ ca saptá ca
10.093.15b     sadyó didiṣṭa tā́nuvaḥ
10.093.15c     sadyó didiṣṭa pārthiyáḥ
10.093.15d     sadyó didiṣṭa māyaváḥ

94
10.094.01a     praíté vadantu prá vayáṃ vadāma
10.094.01b     grā́vabhyo vā́caṃ vadatā vádadbhyaḥ
10.094.01c     yád adrayaḥ parvatāḥ sākám āśávaḥ
10.094.01d     ślókaṃ ghóṣam bhárathéndrāya somínaḥ

10.094.02a     eté vadanti śatávat sahásravad
10.094.02b     abhí krandanti háritebhir āsábhiḥ
10.094.02c     viṣṭvī́ grā́vāṇaḥ sukŕ̥taḥ sukr̥tyáyā
10.094.02d     hótuś cit pū́rve havirádyam āśata

10.094.03a     eté vadanti ávidann anā́ mádhu
10.094.03b     ní ūṅkhayante ádhi pakvá ā́miṣi
10.094.03c     vr̥kṣásya śā́khām aruṇásya bápsatas
10.094.03d     té sū́bharvā vr̥ṣabhā́ḥ prém arāviṣuḥ

10.094.04a     br̥hád vadanti madiréṇa mandínā
10.094.04b     índraṃ króśanto avidann anā́ mádhu
10.094.04c     saṃrábhyā dhī́rāḥ svásr̥bhir anartiṣur
10.094.04d     āghoṣáyantaḥ pr̥thivī́m upabdíbhiḥ

10.094.05a     suparṇā́́cam akrata úpa dyávi
10.094.05b     ākharé kŕ̥ṣṇā iṣirā́ anartiṣuḥ
10.094.05c     níaṅ ní yanti úparasya niṣkr̥tám
10.094.05d     purū́ réto dadhire sūriyaśvítaḥ

10.094.06a     ugrā́ iva praváhantaḥ samā́yamuḥ
10.094.06b     sākáṃ yuktā́ vŕ̥ṣaṇo bíbhrato dhúraḥ
10.094.06c     yác chvasánto jagrasānā́ árāviṣuḥ
10.094.06d     śr̥ṇvá eṣām prothátho árvatām iva

10.094.07a     dáśāvanibhyo dáśakakṣiyebhiyo
10.094.07b     dáśayoktrebhyo dáśayojanebhiyaḥ
10.094.07c     dáśābhīśubhyo arcatājárebhiyo
10.094.07d     dáśa dhúro dáśa yuktā́ váhadbhiyaḥ

10.094.08a     té ádrayo dáśayantrāsa āśávas
10.094.08b     téṣām ādhā́nam pári eti haryatám
10.094.08c     tá ū sutásya somiyásya ándhaso
10.094.08d     aṃśóḥ pīyū́ṣam prathamásya bhejire

10.094.09a     té somā́do hárī índrasya niṃsate
10.094.09b     aṃśúṃ duhánto ádhi āsate gávi
10.094.09c     tébhir dugdhám papivā́n somiyám mádhu
10.094.09d     índro vardhate práthate vr̥ṣāyáte

10.094.10a     vŕ̥ṣā vo aṃśúr ná kílā riṣāthana
10.094.10b     íḷāvantaḥ sádam ít sthana ā́śitāḥ
10.094.10c     raivatyéva máhasā cā́rava sthana
10.094.10d     yásya grāvāṇo ájuṣadhvam adhvarám

10.094.11a     tr̥dilā́ · átr̥dilāso ádrayo
10.094.11b     aśramaṇā́ áśr̥thitā ámr̥tyavaḥ
10.094.11c     anāturā́ ajárā sthā́maviṣṇavaḥ
10.094.11d     supīváso átr̥ṣitā átr̥ṣṇajaḥ

10.094.12a     dhruvā́ evá vaḥ pitáro yugé-yuge
10.094.12b     kṣémakāmāsaḥ sádaso ná yuñjate
10.094.12c     ajuryā́so hariṣā́co harídrava
10.094.12d     ā́ dyā́ṃ ráveṇa pr̥thivī́m aśuśravuḥ

10.094.13a     tád íd vadanti ádrayo vimócane
10.094.13b     ́mann añjaspā́ iva ghéd upabdíbhiḥ
10.094.13c     vápanto bī́jam iva dhāniyākŕ̥taḥ
10.094.13d     pr̥ñcánti sómaṃ ná minanti bápsataḥ

10.094.14a     suté adhvaré ádhi vā́cam akrata
10.094.14b     ā́ krīḷáyo ná mātáraṃ tudántaḥ
10.094.14c     ví ṣū́ muñcā suṣuvúṣo manīṣā́
10.094.14d     ví vartantām ádrayaś cā́yamānāḥ

95
10.095.01a     hayé jā́ye mánasā tíṣṭha ghore
10.095.01b     vácāṃsi miśrā́ kr̥ṇavāvahai nú
10.095.01c     ná nau mántrā ánuditāsa eté
10.095.01d     máyas karan páratare canā́han

10.095.02a     kím etā́ vācā́ kr̥ṇavā távāhám
10.095.02b     prā́kramiṣam uṣásām agriyéva
10.095.02c     púrūravaḥ púnar ástam párehi
10.095.02d     durāpanā́́ta ivāhám asmi

10.095.03a     íṣur ná śriyá iṣudhér
10.095.03b     asanā́ goṣā́ḥ śatasā́ ná ráṃhiḥ
10.095.03c     avī́re krátau ví davidyutan ná
10.095.03d     úrā ná māyúṃ citayanta dhúnayaḥ

10.095.04a     ́ vásu dádhatī śváśurāya
10.095.04b     váya úṣo yádi váṣṭy ántigr̥hāt
10.095.04c     ástaṃ nanakṣe yásmiñ cākán
10.095.04d     dívā náktaṃ śnathitā́ vaitaséna

10.095.05a     tríḥ sma mā́hnaḥ śnathayo vaitaséna
10.095.05b     utá sma me áviyatyai pr̥ṇāsi
10.095.05c     púrūravo ánu te kétam āyaṃ
10.095.05d     ́jā me vīra tanúvas tád āsīḥ

10.095.06a     ́ sujūrṇíḥ śráyaṇiḥ+ sumnáāpir
10.095.06b     hradécakṣur ná granthínī caraṇyúḥ
10.095.06c     ́ añjáyo aruṇáyo ná sasruḥ
10.095.06d     śriyé gā́vo ná dhenávo 'navanta

10.095.07a     sám asmiñ jā́yamāna āsata gnā́
10.095.07b     utém avardhan nadíyaḥ svágūrtāḥ
10.095.07c     mahé yát tvā purūravo ráṇāya
10.095.07d     ávardhayan dasyuhátyāya devā́

10.095.08a     sácā yád āsu jáhatīṣu átkam
10.095.08b     ámānuṣīṣu mā́nuṣo niṣéve
10.095.08c     ápa sma mát tarásantī ná bhujyús
10.095.08d     ́ atrasan rathaspŕ̥śo ná áśvāḥ

10.095.09a     yád āsu márto amŕ̥tāsu nispŕ̥k
10.095.09b     sáṃ kṣoṇī́bhiḥ · krátubhir ná pr̥ṅkté
10.095.09c     ́ ātáyo ná tanvàḥ śumbhata svā́
10.095.09d     áśvāso ná krīḷáyo dándaśānāḥ

10.095.10a     vidyún ná · yā́ pátantī dávidyod
10.095.10b     bhárantī me ápiyā kā́miyāni
10.095.10c     jániṣṭo apó náriyaḥ sújātaḥ
10.095.10d     prá úrváśī tirata dīrghám ā́yuḥ

10.095.11a     jajñiṣá itthā́ gõpī́thiyāya hí
10.095.11b     dadhā́tha tát purūravo ma ójaḥ
10.095.11c     áśāsaṃ tvā vidúṣī sásmin áhan
10.095.11d     ná ma ā́śr̥ṇoḥ kím abhúg vadāsi

10.095.12a     kadā́ sūnúḥ pitáraṃ jātá ichāc
10.095.12b     cakrán ná áśru vartayad vijānán
10.095.12c     kó dámpatī sámanasā ví yūyod
10.095.12d     ádha yád agníḥ śváśureṣu dī́dayat

10.095.13a     práti bravāṇi vartáyate áśru
10.095.13b     cakrán ná krandad ādhíye śivā́yai
10.095.13c     prá tát te · hinavā yát te asmé
10.095.13d     párehi ástaṃ nahí mūra mā́paḥ

10.095.14a     sudevó adyá prapáted ánāvr̥t
10.095.14b     parāvátam paramā́ṃ gántavā́ u
10.095.14c     ádhā śáyīta nírr̥ter upásthe
10.095.14d     ádhainaṃ vŕ̥kā rabhasā́so adyúḥ

10.095.15a     púrūravo mā́ mr̥thā mā́ prá papto
10.095.15b     ́ tvā vŕ̥kāso áśivāsa u kṣan
10.095.15c     ná vaí straíṇāni sakhiyā́ni santi
10.095.15d     sālāvr̥kā́ṇāṃ hŕ̥dayāni etā́

10.095.16a     yád vírūpā ácaram mártiyeṣu
10.095.16b     ávasaṃ rā́trīḥ śarádaś cátasraḥ
10.095.16c     ghr̥tásya stokáṃ sakŕ̥d áhna āśnāṃ
10.095.16d     ́d evédáṃ tātr̥pāṇā́ carāmi

10.095.17a     antarikṣaprā́ṃ rájaso vimā́nīm
10.095.17b     úpa śikṣāmi urváśīṃ vásiṣṭhaḥ
10.095.17c     úpa tvā rātíḥ sukr̥tásya tíṣṭhān
10.095.17d     ní vartasva hŕ̥dayaṃ tapyate me

10.095.18a     íti tvā devā́ imá āhur aiḷa
10.095.18b     yáthem etád bhávasi mr̥tyúbandhuḥ
10.095.18c     prajā́ te devā́n havíṣā yajāti
10.095.18d     suvargá u tvám ápi mādayāse

96
10.096.01a     prá te mahé vidáthe śaṃsiṣaṃ hárī
10.096.01b     prá te vanve vanúṣo haryatám mádam
10.096.01c     ghr̥táṃ ná yó háribhiś cā́ru sécata
10.096.01d     ā́ tvā viśantu hárivarpasaṃ gíraḥ

10.096.02a     háriṃ hí yónim abhí yé samásvaran
10.096.02b     hinvánto hárī diviyáṃ yáthā sádaḥ
10.096.02c     ā́ yám pr̥ṇánti háribhir ná dhenáva
10.096.02d     índrāya śūṣáṃ hárivantam arcata

10.096.03a     só asya vájro hárito yá āyasó
10.096.03b     hárir níkāmo hárir ā́ gábhastiyoḥ
10.096.03c     dyumnī́ suśipró hárimanyusāyaka
10.096.03d     índre ní rūpā́ háritā mimikṣire

10.096.04a     diví ná ketúr ádhi dhāyi haryató
10.096.04b     vivyácad vájro hárito ná ráṃhiyā
10.096.04c     tudád áhiṃ háriśipro yá āyasáḥ
10.096.04d     sahásraśokā abhavad dharimbharáḥ

10.096.05a     tuváṃ-tuvam aharyathā úpastutaḥ
10.096.05b     ́rvebhir indra harikeśa yájvabhiḥ
10.096.05c     tuváṃ haryasi táva víśvam ukthíyam
10.096.05d     ásāmi rā́dho harijāta haryatám

10.096.06a     ́ vajríṇam mandínaṃ stómiyam máda
10.096.06b     índraṃ ráthe vahato haryatā́ hárī
10.096.06c     purū́ṇi asmai sávanāni háryata
10.096.06d     índrāya sómā hárayo dadhanvire

10.096.07a     áraṃ kā́māya hárayo dadhanvire
10.096.07b     sthirā́ya hinvan hárayo hárī turā́
10.096.07c     árvadbhir yó háribhir jóṣam ī́yate
10.096.07d     só asya kā́maṃ hárivantam ānaśe

10.096.08a     háriśmaśārur hárikeśa āyasás
10.096.08b     turaspéye yó haripā́ ávardhata
10.096.08c     árvadbhir yó háribhir vājínīvasur
10.096.08d     áti víśvā duritā́́riṣad dhárī

10.096.09a     srúveva yásya háriṇī vipetátuḥ
10.096.09b     śípre vā́jāya háriṇī dávidhvataḥ
10.096.09c     prá yát kr̥té camasé mármr̥jad dhárī
10.096.09d     pītvā́ mádasya haryatásya ándhasaḥ

10.096.10a     utá sma sádma haryatásya pastíyor
10.096.10b     átyo ná vā́jaṃ hárivām̐ acikradat
10.096.10c     mahī́ cid dhí dhiṣáṇā́haryad ójasā
10.096.10d     br̥hád váyo dadhiṣe haryatáś cid ā́

10.096.11a     ā́ ródasī háryamāṇo mahitvā́
10.096.11b     návyaṃ-navyaṃ haryasi mánma nú priyám
10.096.11c     prá pastíyam asura haryatáṃ gór
10.096.11d     āvíṣ kr̥dhi háraye sū́riyāya

10.096.12a     ā́ tvā haryántam prayújo jánānāṃ
10.096.12b     ráthe vahantu háriśipram indra
10.096.12c     píbā yáthā prátibhr̥tasya mádhvo
10.096.12d     háryan yajñáṃ sadhamā́de dáśoṇim

10.096.13a     ápāḥ pū́rveṣāṃ harivaḥ sutā́nām
10.096.13b     átho idáṃ sávanaṃ kévalaṃ te
10.096.13c     mamaddhí sómam mádhumantam indra
10.096.13d     satrā́ vr̥ṣañ jaṭhára ā́ vr̥ṣasva

97
10.097.01a     ́ óṣadhīḥ pū́rvā jātā́
10.097.01b     devébhyas triyugám purā́
10.097.01c     mánai nú babhrū́ṇām aháṃ
10.097.01d     śatáṃ dhā́māni saptá ca

10.097.02a     śatáṃ vo amba dhā́māni
10.097.02b     sahásram utá vo rúhaḥ
10.097.02c     ádhā śatakratvo yūyám
10.097.02d     imám me agadáṃ kr̥ta

10.097.03a     óṣadhīḥ práti modadhvam
10.097.03b     púṣpavatīḥ prasū́varīḥ
10.097.03c     áśvā iva sajítvarīr
10.097.03d     vīrúdhaḥ pārayiṣṇúvaḥ

10.097.04a     óṣadhīr íti mātaras
10.097.04b     tád vo devīr úpa bruve
10.097.04c     sanéyam áśvaṃ gā́ṃ vā́sa
10.097.04d     ātmā́naṃ táva pūruṣa

10.097.05a     aśvatthé vo niṣádanam
10.097.05b     parṇé vo vasatíṣ kr̥tā́
10.097.05c     gobhā́ja ít kílāsatha
10.097.05d     yát sanávatha pū́ruṣam

10.097.06a     yátraúṣadhīḥ samágmata
10.097.06b     ́jānaḥ sámitāv iva
10.097.06c     vípraḥ sá ucyate bhiṣág
10.097.06d     rakṣohā́mīvacā́tanaḥ

10.097.07a     aśvāvatī́ṃ somāvatī́m
10.097.07b     ūrjáyantīm údojasam
10.097.07c     ā́vitsi sárvā óṣadhīr
10.097.07d     asmā́ ariṣṭátātaye

10.097.08a     úc chúṣmā óṣadhīnãṃ
10.097.08b     ́vo goṣṭhā́d iverate
10.097.08c     dhánaṃ saniṣyántīnãm
10.097.08d     ātmā́naṃ táva pūruṣa

10.097.09a     íṣkr̥tir nā́ma vo mātā́
10.097.09b     átho yūyáṃ stha níṣkr̥tīḥ
10.097.09c     sīrā́ḥ patatríṇī sthana
10.097.09d     yád āmáyati níṣ kr̥tha

10.097.10a     áti víśvāḥ pariṣṭhã́
10.097.10b     stená 'va° vrajám akramuḥ
10.097.10c     óṣadhīḥ prá acucyavur
10.097.10d     yát kíṃ ca tanúvo rápaḥ

10.097.11a     yád imā́ vājáyann ahám
10.097.11b     óṣadhīr hásta ādadhé
10.097.11c     ātmā́ yákṣmasya naśyati
10.097.11d     purā́ jīvagŕ̥bho yathā

10.097.12a     yásyauṣadhīḥ prasárpatha
10.097.12b     áṅgam-aṅgam páruṣ-paruḥ
10.097.12c     táto yákṣmaṃ ví bādhadhva
10.097.12d     ugró madhyamaśī́r iva

10.097.13a     sākáṃ yakṣma prá pata
10.097.13b     ́ṣeṇa kikidīvínā
10.097.13c     sākáṃ vā́tasya dhrā́jiyā
10.097.13d     sākáṃ naśya nihā́kayā

10.097.14a     anyā́ vo anyā́m avatu
10.097.14b     anyā́nyásyā úpāvata
10.097.14c     ́ḥ sárvāḥ saṃvidānā́
10.097.14d     idám me prā́vatā vácaḥ

10.097.15a     ́ḥ phalínīr yā́ aphalā́
10.097.15b     apuṣpā́́ś ca puṣpíṇīḥ
10.097.15c     bŕ̥haspátiprasūtās
10.097.15d     ́ no muñcantu áṃhasaḥ

10.097.16a     muñcántu mā śapathíyād
10.097.16b     átho varuṇíyād utá
10.097.16c     átho yamásya páḍbīśāt
10.097.16d     sárvasmād devakilbiṣā́t

10.097.17a     avapátantīr avadan
10.097.17b     divá óṣadhayas pári
10.097.17c     yáṃ jīvám aśnávāmahai
10.097.17d     ná sá riṣyāti pū́ruṣaḥ

10.097.18a     ́ óṣadhīḥ sómarājñīr
10.097.18b     bahvī́ḥ śatávicakṣaṇāḥ
10.097.18c     ́sāṃ tvám asi uttamā́
10.097.18d     áraṃ kā́māya śáṃ hr̥dé

10.097.19a     ́ óṣadhīḥ sómarājñīr
10.097.19b     víṣṭhitāḥ pr̥thivī́m ánu
10.097.19c     bŕ̥haspátiprasūtā
10.097.19d     asyaí sáṃ datta vīríyam

10.097.20a     ́ vo riṣat khanitā́
10.097.20b     yásmai cāháṃ khánāmi vaḥ
10.097.20c     dvipác cátuṣpad asmā́kaṃ
10.097.20d     sárvam astu anāturám

10.097.21a     ́ś cedám upaśr̥ṇvánti
10.097.21b     ́ś ca dūrám párāgatāḥ
10.097.21c     sárvāḥ saṃgátya vīrudho
10.097.21d     asyaí sáṃ datta vīríyam

10.097.22a     óṣadhayaḥ sáṃ vadante
10.097.22b     sómena sahá rā́jañā
10.097.22c     yásmai kr̥ṇóti brāhmaṇás
10.097.22d     táṃ rājan pārayāmasi

10.097.23a     tvám uttamā́si oṣadhe
10.097.23b     táva vr̥kṣā́ úpastayaḥ
10.097.23c     úpastir astu sò 'smā́kaṃ
10.097.23d     yó asmā́m̐ abhidā́sati

98
10.098.01a     bŕ̥haspate práti me devátām ihi
10.098.01b     mitró vā yád váruṇo vā́si pūṣā́
10.098.01c     ādityaír vā yád vásubhir marútvān
10.098.01d     sá parjányaṃ śáṃtanave vr̥ṣāya

10.098.02a     ā́ devó dūtó ajiráś cikitvā́n
10.098.02b     tuvád devāpe abhí mā́m agachat
10.098.02c     pratīcīnáḥ práti mā́m ā́ vavr̥tsva
10.098.02d     dádhāmi te dyumátīṃ vā́cam āsán

10.098.03a     asmé dhehi dyumátīṃ vā́cam āsán
10.098.03b     bŕ̥haspate anamīvā́m iṣirā́m
10.098.03c     yáyā vr̥ṣṭíṃ śáṃtanave vánāva
10.098.03d     divó drapsó mádhumām̐ ā́ viveśa

10.098.04a     ā́ no drapsā́ mádhumanto viśantu
10.098.04b     índra dehi ádhirathaṃ sahásram
10.098.04c     ní ṣīda hotrám r̥tuthā́ yajasva
10.098.04d     devā́n devāpe havíṣā saparya

10.098.05a     ārṣṭiṣeṇó hotrám ŕ̥ṣir niṣī́dan
10.098.05b     devā́pir devasumatíṃ cikitvā́n
10.098.05c     sá úttarasmād ádharaṃ samudrám
10.098.05d     apó divyā́ asr̥jad varṣíyā abhí

10.098.06a     asmín samudré ádhi úttarasminn
10.098.06b     ā́po devébhir nívr̥tā atiṣṭhan
10.098.06c     ́ adravann ārṣṭiṣeṇéna sr̥ṣṭā́
10.098.06d     devā́pinā préṣitā mr̥kṣíṇīṣu

10.098.07a     yád devā́piḥ śáṃtanave puróhito
10.098.07b     hotrā́ya vr̥táḥ kr̥páyann ádīdhet
10.098.07c     devaśrútaṃ vr̥ṣṭivániṃ rárāṇo
10.098.07d     bŕ̥haspátir vā́cam asmā ayachat

10.098.08a     yáṃ tvā devā́piḥ śuśucānó agna
10.098.08b     ārṣṭiṣeṇó manuṣíyaḥ samīdhé
10.098.08c     víśvebhir devaír anumadyámānaḥ
10.098.08d     prá parjányam īrayā vr̥ṣṭimántam

10.098.09a     tuvā́m pū́rva ŕ̥ṣayo gīrbhír āyan
10.098.09b     tvā́m adhvaréṣu puruhūta víśve
10.098.09c     sahásrāṇi ádhirathāni asmé
10.098.09d     ā́ no yajñáṃ rohidaśvópa yāhi

10.098.10a     etā́ni agne navatír náva tvé
10.098.10b     ā́hutāni ádhirathā sahásrā
10.098.10c     tébhir vardhasva tanvàḥ śūra pūrvī́r
10.098.10d     divó no vr̥ṣṭím iṣitó rirīhi

10.098.11a     etā́ni agne navatíṃ sahásrā
10.098.11b     sám prá yacha vŕ̥ṣṇa índrāya bhāgám
10.098.11c     vidvā́n pathá r̥tuśó devayā́nān
10.098.11d     ápy aulānáṃ diví devéṣu dhehi

10.098.12a     ágne bā́dhasva ví mŕ̥dho ví durgáhā
10.098.12b     ápā́mīvām ápa rákṣāṃsi sedha
10.098.12c     asmā́t samudrā́d br̥ható divó no
10.098.12d     apā́m bhūmā́nam úpa naḥ sr̥jehá

99
10.099.01a     káṃ naś citrám iṣaṇyasi cikitvā́n
10.099.01b     pr̥thugmā́naṃ · vāśráṃ vāvr̥dhádhyai
10.099.01c     kát tásya dā́tu śávaso víuṣṭau
10.099.01d     tákṣad vájraṃ vr̥tratúram ápinvat

10.099.02a     sá hí dyutā́ vidyútā véti sā́ma
10.099.02b     pr̥thúṃ yónim asuratvā́ sasāda
10.099.02c     sá sánīḷebhiḥ prasahānó asya
10.099.02d     bhrā́tur ná r̥té saptáthasya māyā́

10.099.03a     sá vā́jaṃ yā́tā ápaduṣpadā yán
10.099.03b     súvarṣātā pári ṣadat saniṣyán
10.099.03c     anarvā́ yác chatádurasya védo
10.099.03d     ghnáñ chiśnádevām̐ abhí várpasā bhū́t

10.099.04a     sá yahvíyo avánīr góṣu árvā
10.099.04b     ā́ juhoti pradhaníyāsu sásriḥ
10.099.04c     apā́do yátra yújyāso arathā́
10.099.04d     droṇíaśvāsa ī́rate ghr̥táṃ vā́

10.099.05a     sá rudrébhir áśastavāra ŕ̥bhvā
10.099.05b     hitvī́ gáyam āréavadya ā́gāt
10.099.05c     vamrásya manye mithunā́ vívavrī
10.099.05d     ánnam abhī́tyārodayan muṣāyán

10.099.06a     sá íd dā́saṃ tuvīrávam pátir dán
10.099.06b     ṣaḷakṣáṃ · triśīrṣā́ṇaṃ damanyat
10.099.06c     asyá tritó nú ójasā vr̥dhānó
10.099.06d     vipā́ varāhám áyoagrayā han

10.099.07a     sá drúhvaṇe mánuṣa ūrdhvasāná
10.099.07b     ā́ sāviṣad arśasānā́ya śárum
10.099.07c     sá nŕ̥tamo náhuṣo 'smát sújātaḥ
10.099.07d     púro abhinad árhan dasyuhátye

10.099.08a     só abhríyo ná yávasa udanyán
10.099.08b     kṣáyāya gātúṃ vidán no asmé
10.099.08c     úpa yát sī́dad índuṃ śárīraiḥ
10.099.08d     śyenó áyoapāṣṭir hanti dásyūn

10.099.09a     sá vrā́dhataḥ śavasānébhir asya
10.099.09b     kútsāya śúṣṇaṃ kr̥páṇe párādāt
10.099.09c     ayáṃ kavím anayac chasyámānam
10.099.09d     átkaṃ yó asya sánitotá nr̥̄ṇā́m+

10.099.10a     ayáṃ daśasyán náriyebhir asya
10.099.10b     dasmó devébhir váruṇo ná māyī́
10.099.10c     ayáṃ kanī́na r̥tupā́ avedi
10.099.10d     ámimīta aráruṃ yáś cátuṣpāt

10.099.11a     asyá stómebhir auśijá r̥jíśvā
10.099.11b     vrajáṃ darayad vr̥ṣabhéṇa píproḥ
10.099.11c     sútvā yád · yajató dīdáyad gī́
10.099.11d     púra iyānó abhí várpasā bhū́t

10.099.12a     evā́ mahó asura vakṣáthāya
10.099.12b     vamrakáḥ paḍbhír úpa sarpad índram
10.099.12c     sá iyānáḥ karati svastím asmā
10.099.12d     íṣam ū́rjaṃ sukṣitíṃ víśvam ā́bhāḥ

100
10.100.01a     índra dŕ̥hya maghavan tvā́vad íd bhujá
10.100.01b     ihá stutáḥ sutapā́ bodhi no vr̥dhé
10.100.01c     devébhir naḥ savitā́ prā́vatu śrutám
10.100.01d     ā́ sarvátātim áditiṃ vr̥ṇīmahe

10.100.02a     bhárāya sú bharata bhāgám r̥tvíyam
10.100.02b     prá vāyáve śucipé krandádiṣṭaye
10.100.02c     gaurásya yáḥ páyasaḥ pītím ānaśá
10.100.02d     ā́ sarvátātim áditiṃ vr̥ṇīmahe

10.100.03a     ā́ no deváḥ savitā́ sāviṣad váya
10.100.03b     r̥jūyaté yájamānāya sunvaté
10.100.03c     yáthā devā́n pratibhū́ṣema pākavád
10.100.03d     ā́ sarvátātim áditiṃ vr̥ṇīmahe

10.100.04a     índro asmé sumánā astu viśváhā
10.100.04b     ́jā sómaḥ suvitásyā́dhi etu naḥ
10.100.04c     yáthā-yathā mitrádhitāni saṃdadhúr
10.100.04d     ā́ sarvátātim áditiṃ vr̥ṇīmahe

10.100.05a     índra ukthéna śávasā párur dadhe
10.100.05b     bŕ̥haspate pratarītā́si ā́yuṣaḥ
10.100.05c     yajñó mánuḥ prámatir naḥ pitā́ hí kam
10.100.05d     ā́ sarvátātim áditiṃ vr̥ṇīmahe

10.100.06a     índrasya nú súkr̥taṃ daíviyaṃ sáho
10.100.06b     agnír gr̥hé jaritā́ médhiraḥ kavíḥ
10.100.06c     yajñáś ca bhūd vidáthe cā́rur ántama
10.100.06d     ā́ sarvátātim áditiṃ vr̥ṇīmahe

10.100.07a     ná vo gúhā cakr̥ma bhū́ri duṣkr̥táṃ
10.100.07b     ́víṣṭiyaṃ vasavo devahéḷanam
10.100.07c     ́kir no devā ánr̥tasya várpasa
10.100.07d     ā́ sarvátātim áditiṃ vr̥ṇīmahe

10.100.08a     ápā́mīvāṃ savitā́ sāviṣan níag
10.100.08b     várīya íd ápa sedhantu ádrayaḥ
10.100.08c     grā́vā yátra madhuṣúd ucyáte br̥hád
10.100.08d     ā́ sarvátātim áditiṃ vr̥ṇīmahe

10.100.09a     ūrdhvó grā́vā vasavo astu sotári
10.100.09b     víśvā dvéṣāṃsi sanutár yuyota
10.100.09c     sá no deváḥ savitā́ pāyúr ī́ḍiya
10.100.09d     ā́ sarvátātim áditiṃ vr̥ṇīmahe

10.100.10a     ū́rjaṃ gāvo yávase pī́vo attana
10.100.10b     r̥tásya yā́ḥ sádane kóśe aṅgdhuvé
10.100.10c     tanū́r evá tanúvo astu bheṣajám
10.100.10d     ā́ sarvátātim áditiṃ vr̥ṇīmahe

10.100.11a     kratuprā́vā jaritā́ śáśvatām áva
10.100.11b     índra íd bhadrā́ prámatiḥ sutā́vatām
10.100.11c     pūrṇám ū́dhar diviyáṃ yásya siktáya
10.100.11d     ā́ sarvátātim áditiṃ vr̥ṇīmahe

10.100.12a     citrás te bhānúḥ kratuprā́ abhiṣṭíḥ
10.100.12b     sánti spŕ̥dho jaraṇiprā́ ádhr̥ṣṭāḥ
10.100.12c     rájiṣṭhayā rájiyā paśvá ā́ gós
10.100.12d     ́tūrṣati pári ágraṃ duvasyúḥ

101
10.101.01a     úd budhyadhvaṃ sámanasaḥ sakhāyaḥ
10.101.01b     sám agním indhvam bahávaḥ sánīḷāḥ
10.101.01c     dadhikrā́m agním uṣásaṃ ca devī́m
10.101.01d     índrāvato ávase ní hvaye vaḥ

10.101.02a     mandrā́ kr̥ṇudhvaṃ dhíya ā́ tanudhvaṃ
10.101.02b     ́vam aritrapáraṇīṃ kr̥ṇudhvam
10.101.02c     íṣkr̥ṇudhvam ā́yudhā́raṃ kr̥ṇudhvam
10.101.02d     prā́ñcaṃ yajñám prá ṇayatā sakhāyaḥ

10.101.03a     yunákta sī́rā ví yugā́ tanudhvaṃ
10.101.03b     kr̥té yónau · vapatehá bī́jam
10.101.03c     girā́ ca śruṣṭíḥ sábharā ásan no
10.101.03d     nédīya ít sr̥ṇíyaḥ pakvám éyāt

10.101.04a     ́rā yuñjanti kaváyo
10.101.04b     yugā́ ví tanvate pŕ̥thak
10.101.04c     dhī́rā devéṣu sumnayā́

10.101.05a     nír āhāvā́n kr̥ṇotana
10.101.05b     sáṃ varatrā́ dadhātana
10.101.05c     siñcā́mahā avatám udríṇaṃ vayáṃ
10.101.05d     suṣékam ánupakṣitam

10.101.06a     íṣkr̥tāhāvam avatáṃ
10.101.06b     suvaratráṃ suṣecanám
10.101.06c     udríṇaṃ siñce ákṣitam

10.101.07a     priṇītá° áśvān hitáṃ jayātha
10.101.07b     suastivā́haṃ rátham ít kr̥ṇudhvam
10.101.07c     dróṇāhāvam avatám áśmacakram
10.101.07d     áṃsatrakośaṃ siñcatā nr̥pā́ṇam

10.101.08a     vrajáṃ kr̥ṇudhvaṃ sá hí vo nr̥pā́ṇo
10.101.08b     várma sīvyadhvam bahulā́ pr̥thū́ni
10.101.08c     púraḥ kr̥ṇudhvam ā́yasīr ádhr̥ṣṭā
10.101.08d     ́ vaḥ susroc camasó dŕ̥ṃhatā tám

10.101.09a     ā́ vo dhíyaṃ yajñíyāṃ varta ūtáye
10.101.09b     dévā devī́ṃ yajatā́ṃ yajñíyām ihá
10.101.09c     ́ no duhīyad yávaseva gatvī́
10.101.09d     sahásradhārā páyasā mahī́ gaúḥ

10.101.10a     ā́́ ṣiñca hárim īṃ drór upásthe
10.101.10b     ́śībhis takṣata aśmanmáyībhiḥ
10.101.10c     pári ṣvajadhvaṃ dáśa kakṣíyābhir
10.101.10d     ubhé dhúrau práti váhniṃ yunakta

10.101.11a     ubhé dhúrau váhnir āpíbdamāno
10.101.11b     antár yóneva carati dvijā́niḥ
10.101.11c     vánaspátiṃ vána ā́sthāpayadhvaṃ
10.101.11d     ní ṣū́ dadhidhvam ákhananta útsam

10.101.12a     kápr̥n naraḥ kapr̥thám úd dadhātana
10.101.12b     codáyata khudáta vā́jasātaye
10.101.12c     niṣṭigríyaḥ putrám ā́ cyāvayotáya
10.101.12d     índraṃ sabā́dha ihá sómapītaye

102
10.102.01a     prá te rátham mithūkŕ̥tam
10.102.01b     índro avatu dhr̥ṣṇuyā́
10.102.01c     asmínn ājaú puruhūta śravā́yiye
10.102.01d     dhanabhakṣéṣu no ava

10.102.02a     út sma vā́to vahati vā́so asyā
10.102.02b     ádhirathaṃ yád ájayat sahásram
10.102.02c     rathī́r abhūn mudgalā́nī gáviṣṭau
10.102.02d     bháre kr̥táṃ ví aced indrasenā́

10.102.03a     antár yacha jíghāṃsato
10.102.03b     vájram indrābhidā́sataḥ
10.102.03c     ́sasya vā maghavann ā́riyasya vā
10.102.03d     sanutár yavayā vadhám

10.102.04a     udnó hradám apibaj járhr̥ṣāṇaḥ
10.102.04b     ́ṭaṃ sma tr̥ṃhád abhímātim eti
10.102.04c     prá muṣkábhāraḥ śráva ichámāno
10.102.04d     ajirám bāhū́ abharat síṣāsan

10.102.05a     ní akrandayann upayánta enam
10.102.05b     ámehayan vr̥ṣabhám mádhya ājéḥ
10.102.05c     téna sū́bharvaṃ śatávat sahásraṃ
10.102.05d     gávām múdgalaḥ pradháne jigāya

10.102.06a     kakárdave vr̥ṣabhó yuktá āsīd
10.102.06b     ávāvacīt sā́rathir asya keśī́
10.102.06c     dúdher yuktásya drávataḥ sahā́nasa
10.102.06d     r̥chánti ṣmā niṣpádo mudgalā́nīm

10.102.07a     utá pradhím úd ahann asya vidvā́n
10.102.07b     úpāyunag váṃsagam átra śíkṣan
10.102.07c     índra úd āvat pátim ághniyānām
10.102.07d     áraṃhata pádiyābhiḥ kakúdmān

10.102.08a     śunám aṣṭrāví acarat kapardī́
10.102.08b     varatrā́yāṃ dā́ru ānáhyamānaḥ
10.102.08c     nr̥mṇā́ni kr̥ṇván baháve jánāya
10.102.08d     ́ḥ paspaśānás táviṣīr adhatta

10.102.09a     imáṃ tám paśya vr̥ṣabhásya yúñjaṃ
10.102.09b     ́ṣṭhāyā mádhye drughaṇáṃ śáyānam
10.102.09c     yéna jigā́ya śatávat sahásraṃ
10.102.09d     gávām múdgalaḥ pr̥tanā́jiyeṣu

10.102.10a     āré aghā́ kó nú itthā́ dadarśa
10.102.10b     yáṃ yuñjánti tám u ā́ sthāpayanti
10.102.10c     ́smai tŕ̥ṇaṃ nódakám ā́ bharanti
10.102.10d     úttaro dhuró vahati pradédiśat

10.102.11a     parivr̥ktéva pativídyam ānaṭ
10.102.11b     ́piyānā kū́cakreṇeva siñcán
10.102.11c     eṣaiṣíyā cid rathíyā jayema
10.102.11d     sumaṅgálaṃ sínavad astu sātám

10.102.12a     tuváṃ víśvasya jágataś
10.102.12b     cákṣur indrāsi cákṣuṣaḥ
10.102.12c     vŕ̥ṣā yád ājíṃ vŕ̥ṣaṇā síṣāsasi
10.102.12d     codáyan vádhriṇā yujā́

103
10.103.01a     āśúḥ śíśāno vr̥ṣabhó ná bhīmó
10.103.01b     ghanāghanáḥ kṣóbhaṇaś carṣaṇīnā́m
10.103.01c     saṃkrándano 'nimiṣá ekavīráḥ
10.103.01d     śatáṃ sénā ajayat sākám índraḥ

10.103.02a     saṃkrándanenānimiṣéṇa jiṣṇúnā
10.103.02b     yutkāréṇa duścyavanéna dhr̥ṣṇúnā
10.103.02c     tád índreṇa jayata tát sahadhvaṃ
10.103.02d     yúdho nara íṣuhastena vŕ̥ṣṇā

10.103.03a     sá íṣuhastaiḥ sá niṣaṅgíbhir vaśī́
10.103.03b     sáṃsraṣṭā sá yúdha índro gaṇéna
10.103.03c     saṃsr̥ṣṭajít somapā́ bāhuśardhī́
10.103.03d     ugrádhanvā prátihitābhir ástā

10.103.04a     bŕ̥haspate pári dīyā ráthena
10.103.04b     rakṣohā́mítrām̐ apabā́dhamānaḥ
10.103.04c     prabhañján sénāḥ pramr̥ṇó yudhā́ jáyann
10.103.04d     asmā́kam edhi avitā́ ráthānām

10.103.05a     balavijñāyá stháviraḥ právīraḥ
10.103.05b     sáhasvān vājī́ sáhamāna ugráḥ
10.103.05c     abhívīro abhísatvā sahojā́
10.103.05d     jaítram indra rátham ā́ tiṣṭha govít

10.103.06a     gotrabhídaṃ govídaṃ vájrabāhuṃ
10.103.06b     jáyantam ájma pramr̥ṇántam ójasā
10.103.06c     imáṃ sajātā ánu vīrayadhvam
10.103.06d     índraṃ sakhāyo ánu sáṃ rabhadhvam

10.103.07a     abhí gotrā́ṇi sáhasā gā́hamāno
10.103.07b     adayó vīráḥ śatámanyur índraḥ
10.103.07c     duścyavanáḥ pr̥tanāṣā́ḷ ayudhyó
10.103.07d     asmā́kaṃ sénā avatu prá yutsú

10.103.08a     índra āsāṃ nayitā́+ bŕ̥haspátir
10.103.08b     dákṣiṇā yajñáḥ purá etu sómaḥ
10.103.08c     devasenā́nām abhibhañjatīnā́
10.103.08d     jáyantīnām marúto yantu ágram

10.103.09a     índrasya vŕ̥ṣṇo váruṇasya rā́jña
10.103.09b     ādityā́nām marútāṃ śárdha ugrám
10.103.09c     mahā́manasām bhuvanacyavā́nāṃ
10.103.09d     ghóṣo devā́nāṃ jáyatām úd asthāt

10.103.10a     úd dharṣaya maghavann ā́yudhāni
10.103.10b     út sátvanām māmakā́nām mánāṃsi
10.103.10c     úd vr̥trahan vājínāṃ vā́jināni
10.103.10d     úd ráthānāṃ jáyatāṃ yantu ghóṣāḥ

10.103.11a     asmā́kam índraḥ sámr̥teṣu dhvajéṣu
10.103.11b     asmā́kaṃ yā́ íṣavas tā́ jayantu
10.103.11c     asmā́kaṃ vīrā́ úttare bhavantu
10.103.11d     asmā́m̐ u devā avatā háveṣu

10.103.12a     amī́ṣāṃ cittám pratilobháyantī
10.103.12b     gr̥hāṇā́ṅgānu apuve párehi
10.103.12c     abhí préhi nír daha hr̥tsú śókair
10.103.12d     andhénāmítrās támasā sacantām

10.103.13a     prá itā jáyatā nara
10.103.13b     índro vaḥ śárma yachatu
10.103.13c     ugrā́ vaḥ santu bāhávo
10.103.13d     anādhr̥ṣyā́ yáthā́satha

104
10.104.01a     ásāvi sómaḥ puruhūta túbhyaṃ
10.104.01b     háribhyāṃ yajñám úpa yāhi tū́yam
10.104.01c     túbhyaṃ gíro vípravīrā iyānā́
10.104.01d     dadhanvirá indra píbā sutásya

10.104.02a     apsú dhūtásya harivaḥ píbehá
10.104.02b     nŕ̥bhiḥ sutásya jaṭháram pr̥ṇasva
10.104.02c     mimikṣúr yám ádraya indra túbhyaṃ
10.104.02d     tébhir vardhasva mádam ukthavāhaḥ

10.104.03a     prógrā́m pītíṃ vŕ̥ṣṇa iyarmi satyā́m
10.104.03b     prayaí sutásya hariaśva túbhyam
10.104.03c     índra dhénābhir ihá mādayasva
10.104.03d     dhībhír víśvābhiḥ śáciyā gr̥ṇānáḥ

10.104.04a     ūtī́ śacīvas táva vīríyeṇa
10.104.04b     váyo dádhānā uśíja r̥tajñā́
10.104.04c     prajā́vad indra mánuṣo duroṇé
10.104.04d     tasthúr gr̥ṇántaḥ sadhamā́diyāsaḥ

10.104.05a     práṇītibhiṣ ṭe hariaśva suṣṭóḥ
10.104.05b     suṣumnásya pururúco jánāsaḥ
10.104.05c     máṃhiṣṭhām ūtíṃ vitíre dádhānā
10.104.05d     stotā́ra indra táva sūnŕ̥tābhiḥ

10.104.06a     úpa bráhmāṇi harivo háribhyāṃ
10.104.06b     sómasya yāhi pītáye sutásya
10.104.06c     índra tvā yajñáḥ kṣámamāṇam ānaḍ
10.104.06d     dāśvā́m̐ asi adhvarásya praketáḥ

10.104.07a     sahásravājam abhimātiṣā́haṃ
10.104.07b     sutéraṇam maghávānaṃ suvr̥ktím
10.104.07c     úpa bhūṣanti gíro ápratītam
10.104.07d     índraṃ namasyā́ jaritúḥ pananta

10.104.08a     saptā́po devī́ḥ suráṇā ámr̥ktā
10.104.08b     ́bhiḥ síndhum átara indra pūrbhít
10.104.08c     navatíṃ srotyā́ náva ca srávantīr
10.104.08d     devébhyo gātúm mánuṣe ca vindaḥ

10.104.09a     apó mahī́r abhíśaster amuñco
10.104.09b     ájāgar āsu ádhi devá ékaḥ
10.104.09c     índra yā́s tváṃ vr̥tratū́rye cakártha
10.104.09d     ́bhir viśvā́yus tanúvam pupuṣyāḥ

10.104.10a     vīréṇiyaḥ krátur índraḥ suśastír
10.104.10b     utā́pi dhénā puruhūtám īṭṭe
10.104.10c     ā́rdayad vr̥trám ákr̥ṇod ulokáṃ
10.104.10d     sasāhé śakráḥ pŕ̥tanā abhiṣṭíḥ

10.104.11a     śunáṃ huvema maghávānam índram
10.104.11b     asmín bháre nŕ̥tamaṃ vā́jasātau
10.104.11c     śr̥ṇvántam ugrám ūtáye samátsu
10.104.11d     ghnántaṃ vr̥trā́ṇi saṃjítaṃ dhánānām

105
10.105.01a     kadā́ vaso · stotráṃ háryate ā́
10.105.01b     áva śmaśā́ rudhad́
10.105.01c     dīrgháṃ sutáṃ vātā́pyāya

10.105.02a     hárī yásya suyújā vívratā vér
10.105.02b     árvantā ánu śépā
10.105.02c     ubhā́ rajī́ ná keśínā pátir dán

10.105.03a     ápa yór índraḥ pā́paja
10.105.03b     ā́ márto ná śaśramāṇó bibhīvā́n
10.105.03c     śubhé yád yuyujé táviṣīvān

10.105.04a     sácāyór índraś cárkr̥ṣa
10.105.04b     ā́m̐ upānasáḥ saparyán
10.105.04c     nadáyor vívratayoḥ śū́ra índraḥ

10.105.05a     ádhi yás tasthaú kéśavantā
10.105.05b     vyácasvantā ná puṣṭiyaí
10.105.05c     vanóti śíprābhyāṃ śipríṇīvān

10.105.06a     prā́staud r̥ṣvaújā r̥ṣvébhis
10.105.06b     tatákṣa śū́raḥ śávasā
10.105.06c     r̥bhúr ná krátubhir mātaríśvā

10.105.07a     vájraṃ yáś cakré suhánāya dásyave
10.105.07b     hirīmaśó hírīmān
10.105.07c     árutahanur ádbhutaṃ ná rájaḥ

10.105.08a     áva no vr̥jinā́ śiśīhy
10.105.08b     r̥cā́ vanema anŕ̥caḥ
10.105.08c     ́brahmā yajñá ŕ̥dhag jóṣati tvé

10.105.09a     ūrdhvā́ yát te tretínī bhū́d
10.105.09b     yajñásya dhūrṣú sádman
10.105.09c     sajū́r nā́vaṃ sváyaśasaṃ sácāyóḥ

10.105.10a     śriyé te pŕ̥śnir upasécanī bhūc
10.105.10b     chriyé dárvir arepā́
10.105.10c     yáyā suvé pā́tare siñcáse út

10.105.11a     śatáṃ vā yád asuriya práti tvā
10.105.11b     sumitrá itthā́ astaud
10.105.11c     durmitrá itthā́ astaut
10.105.11d     ā́vo yád dasyuhátye kutsaputrám
10.105.11e     prā́vo yád dasyuhátye kutsavatsám

106
10.106.01a     ubhā́ u nūnáṃ tád íd arthayethe
10.106.01b     ví tanvāthe dhíyo vástrāpáseva
10.106.01c     sadhrīcīnā́́tave prém ajīgaḥ
10.106.01d     sudíneva pŕ̥kṣa ā́ taṃsayethe

10.106.02a     uṣṭā́reva phárvareṣu śrayethe
10.106.02b     prāyogéva śvā́triyā śā́sur éthaḥ
10.106.02c     dūtéva hí ṣṭhó yaśásā jáneṣu
10.106.02d     ́pa sthātam mahiṣévāvapā́nāt

10.106.03a     sākaṃyújā śakunásyeva pakṣā́
10.106.03b     paśvéva citrā́ yájur ā́ gamiṣṭam
10.106.03c     agnír iva devayór dīdivā́ṃsā
10.106.03d     párijmāneva yajathaḥ purutrā́

10.106.04a     āpī́ vo asmé pitáreva putrā́
10.106.04b     ugréva rucā́ nr̥pátīva turyaí
10.106.04c     íryeva puṣṭyaí kiráṇeva bhujyaí
10.106.04d     śruṣṭīvā́neva hávam ā́ gamiṣṭam

10.106.05a     váṃsageva pūṣaríyā śimbā́
10.106.05b     mitréva rtā́ śatárā śā́tapantā
10.106.05c     ́jevoccā́ váyasā gharmiyeṣṭhā́
10.106.05d     méṣeveṣā́ saparíyā púrīṣā

10.106.06a     sr̥ṇíyeva jarbhárī turphárītū
10.106.06b     naitośéva turphárī parpharī́
10.106.06c     udanyajéva jémanā maderū́
10.106.06d     ́ me jarā́yu ajáram marā́yu

10.106.07a     pajréva cárcaraṃ jā́ram marā́yu
10.106.07b     kṣádmevā́rtheṣu tartarītha ugrā
10.106.07c     r̥bhū́́pat kharamajrā́ kharájrur
10.106.07d     vāyúr ná parpharat kṣayad rayīṇā́m

10.106.08a     gharméva mádhu jaṭháre sanérū
10.106.08b     bhágevitā turphárī phā́rivā́ram
10.106.08c     pataréva cacarā́ candránirṇiṅ
10.106.08d     mánar̥ṅgā mananíyā ná jágmī

10.106.09a     br̥hánteva gambháreṣu pratiṣṭhā́m
10.106.09b     ́deva gādháṃ tárate vidāthaḥ
10.106.09c     kárṇeva śā́sur ánu hí smárātho
10.106.09d     áṃśeva no bhajataṃ citrám ápnaḥ

10.106.10a     āraṅgaréva mádhu érayethe
10.106.10b     sāraghéva gávi nīcī́nabāre
10.106.10c     kīnā́reva svédam āsiṣvidānā́
10.106.10d     kṣā́mevorjā́ sūyavasā́t sacethe

10.106.11a     r̥dhyā́ma stómaṃ sanuyā́ma vā́jam
10.106.11b     ā́ no mántraṃ saráthehópa yātam
10.106.11c     yáśo ná pakvám mádhu góṣu antár
10.106.11d     ā́ bhūtā́ṃśo aśvínoḥ kā́mam aprāḥ

107
10.107.01a     āvír abhūn máhi mā́ghonam eṣāṃ
10.107.01b     víśvaṃ jīváṃ támaso nír amoci
10.107.01c     máhi jyótiḥ pitŕ̥bhir dattám ā́gād
10.107.01d     urúḥ pánthā dákṣiṇāyā adarśi

10.107.02a     uccā́ diví dákṣiṇāvanto asthur
10.107.02b     yé aśvadā́ḥ sahá té sū́riyeṇa
10.107.02c     hiraṇyadā́ amr̥tatvám bhajante
10.107.02d     vāsodā́ḥ soma prá tiranta ā́yuḥ

10.107.03a     daívī pūrtír dákṣiṇā devayajyā́
10.107.03b     ná kavāríbhyo nahí té pr̥ṇánti
10.107.03c     áthā náraḥ práyatadakṣiṇāso
10.107.03d     avadyabhiyā́ bahávaḥ pr̥ṇanti

10.107.04a     śatádhāraṃ vāyúm arkáṃ suvarvídaṃ
10.107.04b     nr̥cákṣasas té abhí cakṣate havíḥ
10.107.04c     yé pr̥ṇánti prá ca yáchanti saṃgamé
10.107.04d     té dákṣiṇāṃ duhate saptámātaram

10.107.05a     dákṣiṇāvān prathamó hūtá eti
10.107.05b     dákṣiṇāvān grāmaṇī́r ágram eti
10.107.05c     tám evá manye nr̥pátiṃ jánānāṃ
10.107.05d     yáḥ prathamó dákṣiṇām āvivā́ya

10.107.06a     tám evá ŕ̥ṣiṃ tám u brahmā́ṇam āhur
10.107.06b     yajñaníyaṃ sāmagā́m ukthaśā́sam
10.107.06c     sá śukrásya tanúvo veda tisró
10.107.06d     yáḥ prathamó dákṣiṇayā rarā́dha

10.107.07a     dákṣiṇā́śvaṃ dákṣiṇā gā́ṃ dadāti
10.107.07b     dákṣiṇā candrám utá yád dhíraṇyam
10.107.07c     dákṣiṇā́nnaṃ vanute yó na ātmā́
10.107.07d     dákṣiṇāṃ várma kr̥ṇute vijānán

10.107.08a     ná bhojā́ mamrur ná niarthám īyur
10.107.08b     ná riṣyanti ná vyathante ha bhojā́
10.107.08c     idáṃ yád víśvam bhúvanaṃ súvaś ca
10.107.08d     etát sárvaṃ dákṣiṇaibhyo dadāti

10.107.09a     bhojā́ jigyuḥ surabhíṃ yónim ágre
10.107.09b     bhojā́ jigyur vadhúvaṃ yā́ suvā́sāḥ
10.107.09c     bhojā́ jigyur antaḥpéyaṃ súrāyā
10.107.09d     bhojā́ jigyur yé áhūtāḥ prayánti

10.107.10a     bhojā́ya áśvaṃ sám mr̥janti āśúm
10.107.10b     bhojā́yāste kaníyā śúmbhamānā
10.107.10c     bhojásyedám puṣkaríṇīva véśma
10.107.10d     páriṣkr̥taṃ devamānéva citrám

10.107.11a     bhojám áśvāḥ suṣṭhuvā́ho vahanti
10.107.11b     suvŕ̥d rátho vartate dákṣiṇāyāḥ
10.107.11c     bhojáṃ devāso avatā bháreṣu
10.107.11d     bhojáḥ śátrūn samanīkéṣu jétā

108
10.108.01a     kím ichántī sarámā prédám ānaḍ
10.108.01b     dūré hí ádhvā jáguriḥ parācaíḥ
10.108.01c     ́sméhitiḥ kā́ páritakmiyāsīt
10.108.01d     katháṃ rasā́yā ataraḥ páyāṃsi

10.108.02a     índrasya dūtī́r iṣitā́ carāmi
10.108.02b     mahá ichántī paṇayo nidhī́n vaḥ
10.108.02c     atiṣkádo bhiyásā tán na āvat
10.108.02d     táthā rasā́yā ataram páyāṃsi

10.108.03a     kīdŕ̥ṅṅ índraḥ sarame kā́ dr̥śīkā́
10.108.03b     yásyedáṃ dūtī́r ásaraḥ parākā́t
10.108.03c     ā́ ca gáchān mitrám enā dadhāma
10.108.03d     áthā gávāṃ gópatir no bhavāti

10.108.04a     ́háṃ táṃ veda dábhiyaṃ dábhat sá
10.108.04b     yásyedáṃ dūtī́r ásaram parākā́t
10.108.04c     ná táṃ gūhanti sraváto gabhīrā́
10.108.04d     hatā́ índreṇa paṇayaḥ śayadhve

10.108.05a     imā́́vaḥ sarame yā́́chaḥ
10.108.05b     pári divó 'ntān° subhage pátantī
10.108.05c     kás ta enā áva sr̥jād áyudhvī
10.108.05d     utā́smā́kam ā́yudhā santi tigmā́

10.108.06a     aseniyā́ vaḥ paṇayo vácāṃsi
10.108.06b     aniṣavyā́s tanúvaḥ santu pāpī́
10.108.06c     ádhr̥ṣṭo va étavā́ astu pánthā
10.108.06d     bŕ̥haspátir va ubhayā́ ná mr̥̄ḷāt+

10.108.07a     ayáṃ nidhíḥ sarame ádribudhno
10.108.07b     góbhir áśvebhir vásubhir nír̥ṣṭaḥ
10.108.07c     rákṣanti tám paṇáyo yé sugopā́
10.108.07d     réku padám álakam ā́ jagantha

10.108.08a     éhá gamann ŕ̥ṣayaḥ sómaśitā
10.108.08b     ayā́siyo áṅgiraso návagvāḥ
10.108.08c     tá etám ūrváṃ ví bhajanta gónām
10.108.08d     áthaitád vácaḥ paṇáyo vámann ít

10.108.09a     evā́ ca tváṃ sarama ājagántha
10.108.09b     prábādhitā sáhasā daíviyena
10.108.09c     svásāraṃ tvā kr̥ṇavai mā́ púnar gā
10.108.09d     ápa te gávāṃ subhage bhajāma

10.108.10a     ́háṃ veda bhrātr̥tváṃ nó svasr̥tvám
10.108.10b     índro vidur áṅgirasaś ca ghorā́
10.108.10c     gókāmā me achadayan yád ā́yam
10.108.10d     ápā́ta ita paṇayo várīyaḥ

10.108.11a     dũrám ita paṇayo várīya
10.108.11b     úd gā́vo yantu minatī́r r̥téna
10.108.11c     bŕ̥haspátir yā́ ávindan nígūḷhāḥ
10.108.11d     sómo grā́vāṇa ŕ̥ṣayaś ca víprāḥ

109
10.109.01a     té avadan prathamā́ brahmakilbiṣé
10.109.01b     ákūpāraḥ saliló mātaríśvā
10.109.01c     vīḷúharās tápa ugró mayobhū́r
10.109.01d     ā́po devī́ḥ prathamajā́ r̥téna

10.109.02a     sómo rā́jā prathamó brahmajāyā́m
10.109.02b     púnaḥ prā́yachad áhr̥ṇīyamānaḥ
10.109.02c     anvartitā́ váruṇo mitrá āsīd
10.109.02d     agnír hótā hastagŕ̥hyā́ nināya

10.109.03a     hástenaivá grāhíya ādhír asyā
10.109.03b     brahmajāyéyám íti céd ávocan
10.109.03c     ná dūtā́ya prahíye tastha eṣā́
10.109.03d     táthā rāṣṭráṃ gupitáṃ kṣatríyasya

10.109.04a     devā́ etásyām avadanta pū́rve
10.109.04b     saptarṣáyas tápase yé niṣedúḥ
10.109.04c     bhīmā́ jāyā́ brāhmaṇásyópanītā
10.109.04d     durdhā́ṃ dadhāti paramé víoman

10.109.05a     brahmacārī́ carati véviṣad víṣaḥ
10.109.05b     sá devā́nām bhavati ékam áṅgam
10.109.05c     téna jāyā́m ánv avindad bŕ̥haspátiḥ
10.109.05d     sómena nītā́ṃ juhúvaṃ ná devāḥ

10.109.06a     púnar vaí devā́ adaduḥ
10.109.06b     púnar manuṣíyā utá
10.109.06c     ́jānaḥ satyáṃ kr̥ṇvānā́
10.109.06d     brahmajāyā́m púnar daduḥ

10.109.07a     punardā́ya brahmajāyā́
10.109.07b     kr̥tvī́ devaír nikilbiṣám
10.109.07c     ū́rjam pr̥thivyā́ bhaktvā́ya
10.109.07d     urugāyám úpāsate

110
10.110.01a     sámiddho adyá mánuṣo duroṇé
10.110.01b     devó devā́n yajasi jātavedaḥ
10.110.01c     ā́ ca váha mitramahaś cikitvā́n
10.110.01d     tuváṃ dūtáḥ kavír asi prácetāḥ

10.110.02a     tánūnapāt pathá r̥tásya yā́nān
10.110.02b     mádhvā samañján svadayā sujihva
10.110.02c     mánmāni dhībhír utá yajñám r̥ndhán
10.110.02d     devatrā́ ca kr̥ṇuhi adhvaráṃ naḥ

10.110.03a     ājúhvāna ī́ḍiyo vándiyaś ca
10.110.03b     ā́ yāhi agne vásubhiḥ sajóṣāḥ
10.110.03c     tuváṃ devā́nām asi yahva hótā
10.110.03d     sá enān yakṣi iṣitó yájīyān

10.110.04a     prācī́nam barhíḥ pradíśā pr̥thivyā́
10.110.04b     vástor asyā́ vr̥jyate ágre áhnām
10.110.04c     ví u prathate vitaráṃ várīyo
10.110.04d     devébhiyo áditaye siyonám

10.110.05a     vyácasvatīr urviyā́ ví śrayantām
10.110.05b     pátibhyo ná jánayaḥ śúmbhamānāḥ
10.110.05c     dévīr dvāro br̥hatīr viśvaminvā
10.110.05d     devébhiyo bhavata suprāyaṇā́

10.110.06a     ā́ suṣváyantī yajaté úpāke
10.110.06b     uṣā́sānáktā sadatāṃ ní yónau
10.110.06c     divyé yóṣaṇe br̥hatī́ surukmé
10.110.06d     ádhi śríyaṃ śukrapíśaṃ dádhāne

10.110.07a     daívyā hótārā prathamā́ suvā́
10.110.07b     mímānā yajñám mánuṣo yájadhyai
10.110.07c     pracodáyantā vidátheṣu kārū́
10.110.07d     prācī́naṃ jyótiḥ pradíśā diśántā

10.110.08a     ā́ no yajñám bhā́ratī tū́yam etu
10.110.08b     íḷā manuṣvád ihá cetáyantī
10.110.08c     tisró devī́r barhír édáṃ siyonáṃ
10.110.08d     sárasvatī suápasaḥ sadantu

10.110.09a     yá imé dyā́vāpr̥thivī́ jánitrī
10.110.09b     rūpaír ápiṃśad bhúvanāni víśvā
10.110.09c     tám adyá hotar iṣitó yájīyān
10.110.09d     deváṃ tváṣṭāram ihá yakṣi vidvā́n

10.110.10a     upā́vasr̥ja tmániyā samañján
10.110.10b     devā́nām pā́tha r̥tuthā́ havī́ṃṣi
10.110.10c     vánaspátiḥ śamitā́ devó agníḥ
10.110.10d     svádantu havyám mádhunā ghr̥téna

10.110.11a     sadyó jātó ví amimīta yajñám
10.110.11b     agnír devā́nām abhavat purogā́
10.110.11c     asyá hótuḥ pradíśy r̥tásya vācí
10.110.11d     svā́hākr̥taṃ havír adantu devā́

111
10.111.01a     mánīṣiṇaḥ prá bharadhvam manīṣā́
10.111.01b     yáthā-yathā matáyaḥ sánti nr̥̄ṇā́m+
10.111.01c     índraṃ satyaír érayāmā kr̥tébhiḥ
10.111.01d     sá hí vīró girvaṇasyúr vídānaḥ

10.111.02a     r̥tásya hí sádaso dhītír ádyaut
10.111.02b     sáṃ gārṣṭeyó vr̥ṣabhó góbhir ānaṭ
10.111.02c     úd atiṣṭhat taviṣéṇā ráveṇa
10.111.02d     mahā́nti cit sáṃ vivyācā rájāṃsi

10.111.03a     índraḥ kíla śrútiyā asyá veda
10.111.03b     sá hí jiṣṇúḥ pathikŕ̥t sū́riyāya
10.111.03c     ā́n ménāṃ kr̥ṇván ácyuto bhúvad góḥ
10.111.03d     pátir diváḥ sanajā́ ápratītaḥ

10.111.04a     índro mahnā́ maható arṇavásya
10.111.04b     vratā́minād áṅgirobhir gr̥ṇānáḥ
10.111.04c     purū́ṇi cin ní tatānā rájāṃsi
10.111.04d     dādhā́ra yó dharúṇaṃ satyátātā

10.111.05a     índro diváḥ pratimā́nam pr̥thivyā́
10.111.05b     víśvā veda sávanā hánti śúṣṇam
10.111.05c     mahī́ṃ cid dyā́m ā́tanot sū́riyeṇa
10.111.05d     cāskámbha cit kámbhanena skábhīyān

10.111.06a     vájreṇa hí vr̥trahā́ vr̥trám ástar
10.111.06b     ádevasya śū́śuvānasya māyā́
10.111.06c     ví dhr̥ṣṇo átra dhr̥ṣatā́ jaghantha
10.111.06d     áthābhavo maghavan bāhúojāḥ

10.111.07a     sácanta yád uṣásaḥ sū́riyeṇa
10.111.07b     citrā́m asya ketávo rā́m avindan
10.111.07c     ā́ yán nákṣatraṃ dádr̥śe divó ná
10.111.07d     púnar yató nákir addhā́ nú veda

10.111.08a     dūráṃ kíla prathamā́ jagmur āsām
10.111.08b     índrasya yā́ḥ prasavé sasrúr ā́paḥ
10.111.08c     kúva svid ágraṃ kúva budhná āsām
10.111.08d     ā́po mádhyaṃ kúva vo nūnám ántaḥ

10.111.09a     sr̥jáḥ síndhūm̐r áhinā jagrasānā́
10.111.09b     ā́d íd etā́ḥ prá vivijre javéna
10.111.09c     múmukṣamāṇā utá yā́ mumucré
10.111.09d     ádhéd etā́ ná ramante nítiktāḥ

10.111.10a     sadhrī́cīḥ síndhum uśatī́r ivāyan
10.111.10b     sanā́j jārá āritáḥ pūrbhíd āsām
10.111.10c     ástam ā́ te · pā́rthivā vásūni
10.111.10d     asmé jagmuḥ sūnŕ̥tā indra pūrvī́

112
10.112.01a     índra píba pratikāmáṃ sutásya
10.112.01b     prātaḥsāvás táva hí pūrvápītiḥ
10.112.01c     hárṣasva · hántave śūra śátrūn
10.112.01d     ukthébhiṣ ṭe vīríyā prá bravāma

10.112.02a     yás te rátho · mánaso jávīyān
10.112.02b     éndra téna somapéyāya yāhi
10.112.02c     ́yam ā́ te hárayaḥ prá dravantu
10.112.02d     yébhir yā́si vŕ̥ṣabhir mándamānaḥ

10.112.03a     háritvatā várcasā sū́riyasya
10.112.03b     śréṣṭhai rūpaís tanúvaṃ sparśayasva
10.112.03c     asmā́bhir indra sákhibhir huvānáḥ
10.112.03d     sadhrīcīnó mādayasvā niṣádya

10.112.04a     yásya tyát te mahimā́nam mádeṣu
10.112.04b     imé mahī́ ródasī nā́viviktām
10.112.04c     tád óka ā́ háribhir indra yuktaíḥ
10.112.04d     priyébhir yāhi priyám ánnam ácha

10.112.05a     yásya śáśvat papivā́m̐ indra śátrūn
10.112.05b     anānukr̥tyā́ ráṇiyā cakártha
10.112.05c     sá te púraṃdhiṃ táviṣīm iyarti
10.112.05d     sá te mádāya sutá indra sómaḥ

10.112.06a     idáṃ te pā́traṃ sánavittam indra
10.112.06b     píbā sómam enā́ śatakrato
10.112.06c     pūrṇá āhāvó madirásya mádhvo
10.112.06d     yáṃ víśva íd abhiháryanti devā́

10.112.07a     ví hí tvā́m indra purudhā́ jánāso
10.112.07b     hitáprayaso vr̥ṣabha hváyante
10.112.07c     asmā́kaṃ te · mádhumattamāni
10.112.07d     imā́ bhuvan sávanā téṣu harya

10.112.08a     prá ta indra pūrviyā́ṇi prá nūnáṃ
10.112.08b     vīríyā vocam prathamā́ kr̥tā́ni
10.112.08c     satīnámanyur aśrathāyo ádriṃ
10.112.08d     suvedanā́m akr̥ṇor bráhmaṇe gā́m

10.112.09a     ní ṣú sīda gaṇapate gaṇéṣu
10.112.09b     tuvā́m āhur vípratamaṃ kavīnā́m
10.112.09c     ná r̥té tvát kriyate kíṃ canā́
10.112.09d     mahā́m arkám maghavañ citrám arca

10.112.10a     abhikhyā́ no maghavan nā́dhamānān
10.112.10b     sákhe bodhí vasupate sákhīnām
10.112.10c     ráṇaṃ kr̥dhi raṇakr̥t satyaśuṣma
10.112.10d     ábhakte cid ā́ bhajā rāyé asmā́n

113
10.113.01a     tám asya dyā́vāpr̥thivī́ sácetasā
10.113.01b     víśvebhir devaír ánu śúṣmam āvatām
10.113.01c     yád aít kr̥ṇvānó mahimā́nam indriyám
10.113.01d     pītvī́ sómasya krátumām̐ avardhata

10.113.02a     tám asya víṣṇur mahimā́nam ójasā
10.113.02b     aṃśúṃ dadhanvā́n mádhuno ví rapśate
10.113.02c     devébhir índro maghávā sayā́vabhir
10.113.02d     vr̥tráṃ jaghanvā́m̐ abhavad váreṇiyaḥ

10.113.03a     vr̥tréṇa yád áhinā bíbhrad ā́yudhā
10.113.03b     samásthithā yudháye śáṃsam āvíde
10.113.03c     víśve te átra marútaḥ sahá tmánā
10.113.03d     ávardhann ugra mahimā́nam indriyám

10.113.04a     jajñāná evá ví abādhata spŕ̥dhaḥ
10.113.04b     prā́paśyad vīró abhí paúṃsiyaṃ ráṇam
10.113.04c     ávr̥ścad ádrim áva sasyádaḥ sr̥jad
10.113.04d     ástabhnān nā́kaṃ suapasyáyā pr̥thúm

10.113.05a     ā́d índraḥ satrā́ táviṣīr apatyata
10.113.05b     várīyo dyā́vāpr̥thivī́ abādhata
10.113.05c     ávābharad dhr̥ṣitó vájram āyasáṃ
10.113.05d     śévam mitrā́ya váruṇāya dāśúṣe

10.113.06a     índrasyā́tra táviṣībhyo virapśína
10.113.06b     r̥ghāyató araṃhayanta manyáve
10.113.06c     vr̥tráṃ yád ugró ví ávr̥ścad ójasā
10.113.06d     apó bíbhrataṃ támasā párīvr̥tam

10.113.07a     ́ vīríyāṇi prathamā́ni kártuvā
10.113.07b     mahitvébhir yátamānau samīyátuḥ
10.113.07c     dhvāntáṃ támo · áva dadhvase hatá
10.113.07d     índro mahnā́ pūrváhūtāv apatyata

10.113.08a     víśve devā́so ádha vŕ̥ṣṇiyāni te
10.113.08b     ávardhayan sómavatyā vacasyáyā
10.113.08c     raddháṃ vr̥trám áhim índrasya hánmanā
10.113.08d     agnír ná jámbhais tr̥ṣú ánnam āvayat

10.113.09a     bhū́ri dákṣebhir vacanébhir ŕ̥kvabhiḥ
10.113.09b     sakhiyébhiḥ sakhiyā́ni prá vocata
10.113.09c     índro dhúniṃ ca cúmuriṃ ca dambháyañ
10.113.09d     chraddhāmanasyā́ śr̥ṇute dabhī́taye

10.113.10a     tuvám purū́ṇi ā́ bharā suáśvyā
10.113.10b     yébhir máṃsai nivácanāni śáṃsan
10.113.10c     sugébhir víśvā duritā́ tarema
10.113.10d     vidó ṣú ṇa urviyā́ gādhám adyá

114
10.114.01a     gharmā́ sámantā trivŕ̥taṃ ví āpatus
10.114.01b     táyor júṣṭim mātaríśvā jagāma
10.114.01c     divás páyo dídhiṣāṇā aveṣan
10.114.01d     vidúr devā́ḥ sahásāmānam arkám

10.114.02a     tisró deṣṭrā́ya nírr̥tīr úpāsate
10.114.02b     dīrghaśrúto ví hí jānánti váhnayaḥ
10.114.02c     ́sāṃ ní cikyuḥ kaváyo nidā́nam
10.114.02d     páreṣu yā́ gúhiyeṣu vratéṣu

10.114.03a     cátuṣkapardā yuvatíḥ supéśā
10.114.03b     ghr̥tápratīkā vayúnāni vaste
10.114.03c     tásyāṃ suparṇā́ vŕ̥ṣaṇā ní ṣedatur
10.114.03d     yátra devā́ dadhiré bhāgadhéyam

10.114.04a     ékaḥ suparṇáḥ sá samudrám ā́ viveśa
10.114.04b     sá idáṃ víśvam bhúvanaṃ ví caṣṭe
10.114.04c     tám pā́kena mánasāpaśyam ántitas
10.114.04d     tám mātā́ reḷhi sá u reḷhi mātáram

10.114.05a     suparṇáṃ víprāḥ kaváyo vácobhir
10.114.05b     ékaṃ sántam bahudhā́ kalpayanti
10.114.05c     chándāṃsi ca dádhato adhvaréṣu
10.114.05d     gráhān sómasya mimate duvā́daśa

10.114.06a     ṣaṭtriṃśā́ṃś ca catúraḥ kalpáyantaś
10.114.06b     chándāṃsi ca dádhata āduvādaśám
10.114.06c     yajñáṃ vimā́ya kaváyo manīṣá
10.114.06d     r̥ksāmā́bhyām prá ráthaṃ vartayanti

10.114.07a     cáturdaśānyé mahimā́no asya
10.114.07b     táṃ dhī́rā vācā́ prá ṇayanti saptá
10.114.07c     ā́pnānaṃ tīrtháṃ ká ihá prá vocad
10.114.07d     yéna pathā́ prapíbante sutásya

10.114.08a     sahasradhā́ pañcadaśā́ni ukthā́
10.114.08b     ́vad dyā́vāpr̥thivī́́vad ít tát
10.114.08c     sahasradhā́ mahimā́naḥ sahásraṃ
10.114.08d     ́vad bráhma víṣṭhitaṃ tā́vatī vā́k

10.114.09a     káś chándasāṃ yógam ā́ veda dhī́raḥ
10.114.09b     kó dhíṣṇiyām práti vā́cam papāda
10.114.09c     kám r̥tvíjām aṣṭamáṃ śū́ram āhur
10.114.09d     hárī índrasya ní cikāya káḥ svit

10.114.10a     bhū́myā ántam pári éke caranti
10.114.10b     ráthasya dhūrṣú yuktā́so asthuḥ
10.114.10c     śrámasya dāyáṃ ví bhajanti ebhiyo
10.114.10d     yadā́ yamó bhávati harmiyé hitáḥ

115
10.115.01a     citrá íc chíśos táruṇasya vakṣátho
10.115.01b     ná yó mātárāv apiéti dhā́tave
10.115.01c     anūdhā́ yádi jī́janad ádhā ca nú
10.115.01d     vavákṣa sadyó máhi dūtíyaṃ cáran

10.115.02a     agnír ha nā́ma dhāyi dánn apástamaḥ
10.115.02b     sáṃ yó vánā yuváte bhásmanā datā́
10.115.02c     abhipramúrā juhúvā suadhvará
10.115.02d     inó ná próthamāno yávase vŕ̥ṣā

10.115.03a     táṃ vo víṃ ná druṣádaṃ devám ándhasa
10.115.03b     índum próthantam pravápantam arṇavám
10.115.03c     āsā́ váhniṃ ná śocíṣā virapśínam
10.115.03d     máhivrataṃ ná sarájantam ádhvanaḥ

10.115.04a     ví yásya te jrayasānásya ajara
10.115.04b     dhákṣor ná vā́tāḥ pári sánti ácyutāḥ
10.115.04c     ā́ raṇvā́so yúyudhayo ná satvanáṃ
10.115.04d     tritáṃ naśanta prá śiṣánta iṣṭáye

10.115.05a     sá íd agníḥ káṇvatamaḥ káṇvasakhā
10.115.05b     aryáḥ párasya ántarasya táruṣaḥ
10.115.05c     agníḥ pātu gr̥ṇató agníḥ sūrī́n
10.115.05d     agnír dadātu téṣãm ávo naḥ

10.115.06a     vājíntamāya sáhyase supitriya
10.115.06b     tr̥ṣú cyávāno ánu jātávedase
10.115.06c     anudré cid yó dhr̥ṣatā́ váraṃ saté
10.115.06d     mahíntamāya dhánvanéd aviṣyaté

10.115.07a     evá agnír mártiaiḥ° sahá sūríbhir
10.115.07b     vásu ṣṭave sáhasaḥ sūnáro nŕ̥bhiḥ
10.115.07c     mitrā́so ná yé súdhitā r̥tāyávo
10.115.07d     dyā́vo ná dyumnaír abhí sánti mā́nuṣān

10.115.08a     ū́rjo napāt sahasāvann íti tvā
10.115.08b     upastutásya vandate vŕ̥ṣā vā́k
10.115.08c     tuvā́ṃ stoṣāma tuváyā suvī́
10.115.08d     drā́ghīya ā́yuḥ prataráṃ dádhānāḥ

10.115.09a     íti tvāgne vr̥ṣṭihávyasya putrā́
10.115.09b     upastutā́sa ŕ̥ṣayo avocan
10.115.09c     ́ṃś ca pāhí · gr̥ṇatáś ca sūrī́n
10.115.09d     váṣaḍ váṣaḷ íty ūrdhvā́so anakṣan
10.115.09e     námo náma íty ūrdhvā́so anakṣan

116
10.116.01a     píbā sómam mahatá indriyā́ya
10.116.01b     píbā vr̥trā́ya hántave śaviṣṭha
10.116.01c     píba rāyé śávase hūyámānaḥ
10.116.01d     píba mádhvas tr̥pád indrā́ vr̥ṣasva

10.116.02a     asyá piba kṣumátaḥ prásthitasya
10.116.02b     índra sómasya váram ā́ sutásya
10.116.02c     suastidā́ mánasā mādayasva
10.116.02d     arvācīnó reváte saúbhagāya

10.116.03a     mamáttu tvā diviyáḥ sóma indra
10.116.03b     mamáttu yáḥ sūyáte pā́rthiveṣu
10.116.03c     mamáttu yéna várivaś cakártha
10.116.03d     mamáttu yéna niriṇā́si śátrūn

10.116.04a     ā́ dvibárhā aminó yātu índro
10.116.04b     vŕ̥ṣā háribhyām páriṣiktam ándhaḥ
10.116.04c     gávy ā́ sutásya prábhr̥tasya mádhvaḥ
10.116.04d     satrā́ khédām aruśahā́ vr̥ṣasva

10.116.05a     ní tigmā́ni bhrāśáyan bhrā́śiyāni
10.116.05b     áva sthirā́ tanuhi yātujū́nām
10.116.05c     ugrā́ya te sáho bálaṃ dadāmi
10.116.05d     pratī́tyā śátrūn vigadéṣu vr̥śca

10.116.06a     ví aryá indra tanuhi śrávāṃsi
10.116.06b     ója sthiréva dhánvano 'bhímātīḥ
10.116.06c     asmadríag vāvr̥dhānáḥ sáhobhir
10.116.06d     ánibhr̥ṣṭas tanúvaṃ vāvr̥dhasva

10.116.07a     idáṃ havír maghavan túbhya° rātám
10.116.07b     práti samrāḷ áhr̥ṇāno gr̥bhāya
10.116.07c     túbhyaṃ sutó maghavan túbhya° pakvó
10.116.07d     addhí indra píba ca prásthitasya

10.116.08a     addhī́d indra prásthitemā́ havī́ṃṣi
10.116.08b     cáno dadhiṣva pacatótá sómam
10.116.08c     práyasvantaḥ práti haryāmasi tvā
10.116.08d     satyā́ḥ santu yájamānasya kā́māḥ

10.116.09a     préndrāgníbhyāṃ suvacasyā́m iyarmi
10.116.09b     síndhāv iva prérayaṃ nā́vam arkaíḥ
10.116.09c     áyā iva pári caranti devā́
10.116.09d     yé asmábhyaṃ dhanadā́ udbhídaś ca

117
10.117.01a     ná vā́ u devā́ḥ kṣúdham íd vadháṃ dadur
10.117.01b     utā́śitam úpa gachanti mr̥tyávaḥ
10.117.01c     utó rayíḥ pr̥ṇató nópa dasyati
10.117.01d     utā́pr̥ṇan marḍitā́raṃ ná vindate

10.117.02a     yá ādhrā́ya cakamānā́ya pitvó
10.117.02b     ánnavān sán raphitā́yopajagmúṣe
10.117.02c     sthirám mánaḥ kr̥ṇuté sévate purā́
10.117.02d     utó cit sá marḍitā́raṃ ná vindate

10.117.03a     sá íd bhojó yó gr̥háve dádāti
10.117.03b     ánnakāmāya cárate kr̥śā́ya
10.117.03c     áram asmai bhavati yā́mahūtā
10.117.03d     utā́parī́ṣu kr̥ṇute sákhāyam

10.117.04a     ná sá sákhā yó ná dádāti sákhye
10.117.04b     sacābhúve sácamānāya pitváḥ
10.117.04c     ápāsmāt préyān ná tád óko asti
10.117.04d     pr̥ṇántam anyám áraṇaṃ cid ichet

10.117.05a     pr̥ṇīyā́d ín nā́dhamānāya távyān
10.117.05b     drā́ghīyāṃsam ánu paśyeta pánthām
10.117.05c     ó hí vártante ráthiyeva cakrā́
10.117.05d     anyám-anyam úpa tiṣṭhanta rā́yaḥ

10.117.06a     mógham ánnaṃ vindate ápracetāḥ
10.117.06b     satyám bravīmi vadhá ít sá tásya
10.117.06c     ́ryamáṇam púṣyati nó sákhāyaṃ
10.117.06d     kévalāgho bhavati kevalādī́

10.117.07a     kr̥ṣánn ít phā́la ā́śitaṃ kr̥ṇoti
10.117.07b     yánn ádhvānam ápa vr̥ṅkte carítraiḥ
10.117.07c     vádan brahmā́ ávadato vánīyān
10.117.07d     pr̥ṇánn āpír ápr̥ṇantam abhí ṣyāt

10.117.08a     ékapād bhū́yo dvipádo ví cakrame
10.117.08b     dvipā́t tripā́dam abhí eti paścā́t
10.117.08c     cátuṣpād eti dvipádām abhisvaré
10.117.08d     sampáśyan paṅktī́r upatíṣṭhamānaḥ

10.117.09a     samaú cid dhástau ná samáṃ viviṣṭaḥ
10.117.09b     sammātárā cin ná samáṃ duhāte
10.117.09c     yamáyoś cin ná samā́ vīríyāṇi
10.117.09d     jñātī́ cit sántau ná samám pr̥ṇītaḥ

118
10.118.01a     ágne háṃsi ní atríṇaṃ
10.118.01b     ́diyan mártiyeṣu ā́
10.118.01c     suvé kṣáye śucivrata

10.118.02a     út tiṣṭhasi súāhuto
10.118.02b     ghr̥tā́ni práti modase
10.118.02c     yát tvā srúcaḥ samásthiran

10.118.03a     sá ā́huto ví rocate
10.118.03b     agnír īḷéniyo girā́
10.118.03c     srucā́ prátīkam ajyate

10.118.04a     ghr̥ténāgníḥ sám ajyate
10.118.04b     mádhupratīka ā́hutaḥ
10.118.04c     rócamāno vibhā́vasuḥ

10.118.05a     járamāṇaḥ sám idhyase
10.118.05b     devébhyo havyavāhana
10.118.05c     táṃ tvā havanta mártiyāḥ

10.118.06a     tám martiā° ámartiyaṃ
10.118.06b     ghr̥ténāgníṃ saparyata
10.118.06c     ádābhiyaṃ gr̥hápatim

10.118.07a     ádābhiyena śocíṣā
10.118.07b     ágne rákṣas tuváṃ daha
10.118.07c     gopā́ r̥tásya dīdihi

10.118.08a     sá tvám agne prátīkena
10.118.08b     práty oṣa yātudhāníyaḥ
10.118.08c     urukṣáyeṣu dī́diyat

10.118.09a     táṃ tvā gīrbhír urukṣáyā
10.118.09b     havyavā́haṃ sám īdhire
10.118.09c     yájiṣṭham mā́nuṣe jáne

119
10.119.01a     íti vā́ íti me máno
10.119.01b     ́m áśvaṃ sanuyām íti
10.119.01c     kuvít sómasyā́pām íti

10.119.02a     prá vā́tā iva dódhata
10.119.02b     ún mā pītā́ ayaṃsata
10.119.02c     kuvít sómasyā́pām íti

10.119.03a     ún mā pītā́ ayaṃsata
10.119.03b     rátham áśvā ivāśávaḥ
10.119.03c     kuvít sómasyā́pām íti

10.119.04a     úpa mā matír asthita
10.119.04b     vāśrā́ putrám iva priyám
10.119.04c     kuvít sómasyā́pām íti

10.119.05a     aháṃ táṣṭeva vandhúram
10.119.05b     páry acāmi hr̥dā́ matím
10.119.05c     kuvít sómasyā́pām íti

10.119.06a     nahí me akṣipác caná
10.119.06b     áchāntsuḥ páñca kr̥ṣṭáyaḥ
10.119.06c     kuvít sómasyā́pām íti

10.119.07a     nahí me ródasī ubhé
10.119.07b     anyám pakṣáṃ caná práti
10.119.07c     kuvít sómasyā́pām íti

10.119.08a     abhí dyā́m mahinā́ bhuvam
10.119.08b     abhī́́m pr̥thivī́m mahī́m
10.119.08c     kuvít sómasyā́pām íti

10.119.09a     hántāhám pr̥thivī́m imā́
10.119.09b     ní dadhānīhá vehá vā
10.119.09c     kuvít sómasyā́pām íti

10.119.10a     oṣám ít pr̥thivī́m aháṃ
10.119.10b     jaṅghánānīhá vehá vā
10.119.10c     kuvít sómasyā́pām íti

10.119.11a     diví me anyáḥ pakṣó
10.119.11b     adhó anyám acīkr̥ṣam
10.119.11c     kuvít sómasyā́pām íti

10.119.12a     ahám asmi mahāmahó
10.119.12b     abhinabhyám údīṣitaḥ
10.119.12c     kuvít sómasyā́pām íti

10.119.13a     gr̥hó yāmi áraṃkr̥to
10.119.13b     devébhyo havyavā́hanaḥ
10.119.13c     kuvít sómasyā́pām íti

120
10.120.01a     tád íd āsa bhúvaneṣu jyáyiṣṭhaṃ+
10.120.01b     yáto jajñá · ugrás tveṣánr̥mṇaḥ
10.120.01c     sadyó jajñānó ní riṇāti śátrūn
10.120.01d     ánu yáṃ víśve mádanti ū́māḥ

10.120.02a     vāvr̥dhānáḥ śávasā bhū́riojāḥ
10.120.02b     śátrur dāsā́ya bhiyásaṃ dadhāti
10.120.02c     ávianac ca vianác ca sásni
10.120.02d     sáṃ te navanta prábhr̥tā mádeṣu

10.120.03a     tuvé krátum ápi vr̥ñjanti víśve
10.120.03b     duvír yád eté trír bhávanti ū́māḥ
10.120.03c     svādóḥ svā́dīyaḥ svādúnā sr̥jā sám
10.120.03d     adáḥ sú mádhu mádhunābhí yodhīḥ

10.120.04a     íti cid dhí tvā dhánā jáyantam
10.120.04b     máde-made anumádanti víprāḥ
10.120.04c     ójīyo dhr̥ṣṇo sthirám ā́ tanuṣva
10.120.04d     ́ tvā dabhan yātudhā́nā durévāḥ

10.120.05a     tváyā vayáṃ śāśadmahe ráṇeṣu
10.120.05b     prapáśyanto yudhéniyāni bhū́ri
10.120.05c     codáyāmi ta ā́yudhā vácobhiḥ
10.120.05d     sáṃ te śiśāmi bráhmaṇā váyāṃsi

10.120.06a     stuṣéyiyam puruvárpasam ŕ̥bhvam
10.120.06b     inátamam āptiyám āptiyā́nām
10.120.06c     ā́ darṣate śávasā saptá dā́nūn
10.120.06d     prá sākṣate pratimā́nāni bhū́ri

10.120.07a     ní tád dadhiṣe ávaram páraṃ ca
10.120.07b     yásminn ā́vitha ávasā duroṇé
10.120.07c     ā́ mātárā sthāpayase jigatnū́
10.120.07d     áta inoṣi kárvarā purū́ṇi

10.120.08a     imā́ bráhma br̥háddivo vivakti
10.120.08b     índrāya śūṣám agriyáḥ suarṣā́
10.120.08c     mahó gotrásya kṣayati svarā́jo
10.120.08d     dúraś ca víśvā avr̥ṇod ápa svā́

10.120.09a     evā́ mahā́n br̥háddivo átharvā
10.120.09b     ávocat svā́ṃ tanúvam índram evá
10.120.09c     svásāro mātaríbhvarīr ariprā́
10.120.09d     hinvánti ca śávasā vardháyanti ca

121
10.121.01a     hiraṇyagarbháḥ sám avartatā́gre
10.121.01b     bhūtásya jātáḥ pátir éka āsīt
10.121.01c     sá dādhāra pr̥thivī́ṃ dyā́m utémā́
10.121.01d     kásmai devā́ya havíṣā vidhema

10.121.02a     yá ātmadā́ baladā́ yásya víśva
10.121.02b     upā́sate praśíṣaṃ yásya devā́
10.121.02c     yásya chāyā́ ámŕ̥taṃ yásya mr̥tyúḥ
10.121.02d     kásmai devā́ya havíṣā vidhema

10.121.03a     yáḥ prāṇató nimiṣató mahitvā́
10.121.03b     éka íd rā́jā jágato babhū́va
10.121.03c     yá ī́śe asyá dvipádaś cátuṣpadaḥ
10.121.03d     kásmai devā́ya havíṣā vidhema

10.121.04a     yásya imé himávanto mahitvā́
10.121.04b     yásya samudráṃ rasáyā sahā́húḥ
10.121.04c     yásya imā́ḥ pradíśo yásya bāhū́
10.121.04d     kásmai devā́ya havíṣā vidhema

10.121.05a     yéna dyaúr ugrā́ pr̥thivī́ ca dr̥̄ḷhā́+
10.121.05b     yéna súva stabhitáṃ yéna nā́kaḥ
10.121.05c     yó antárikṣe rájaso vimā́naḥ
10.121.05d     kásmai devā́ya havíṣā vidhema

10.121.06a     yáṃ krándasī ávasā tastabhāné
10.121.06b     abhy aíkṣetām mánasā réjamāne
10.121.06c     yátrā́dhi sū́ra údito vibhā́ti
10.121.06d     kásmai devā́ya havíṣā vidhema

10.121.07a     ā́po ha yád br̥hatī́r víśvam ā́yan
10.121.07b     gárbhaṃ dádhānā janáyantīr agním
10.121.07c     táto devā́nāṃ sám avartatā́sur ékaḥ
10.121.07d     kásmai devā́ya havíṣā vidhema

10.121.08a     yáś cid ā́po mahinā́ paryápaśyad
10.121.08b     dákṣaṃ dádhānā janáyantīr yajñám
10.121.08c     yó devéṣv ádhi devá éka ā́sīt
10.121.08d     kásmai devā́ya havíṣā vidhema

10.121.09a     ́ no hiṃsīj janitā́ yáḥ pr̥thivyā́
10.121.09b     yó vā dívaṃ satyádharmā jajā́na
10.121.09c     yáś cāpáś candrā́ br̥hatī́r jajā́na
10.121.09d     kásmai devā́ya havíṣā vidhema

10.121.10a     prájāpate ná tvád etā́ni anyó
10.121.10b     víśvā jātā́ni pári tā́ babhūva
10.121.10c     yátkāmās te juhumás tán no astu
10.121.10d     vayáṃ siyāma pátayo rayīṇā́m

122
10.122.01a     vásuṃ ná citrámahasaṃ gr̥ṇīṣe
10.122.01b     vāmáṃ śévam átithim adviṣeṇyám
10.122.01c     sá rāsate śurúdho viśvádhāyaso
10.122.01d     agnír hótā gr̥hápatiḥ suvī́ryam

10.122.02a     juṣāṇó agne práti harya me váco
10.122.02b     víśvāni vidvā́n vayúnāni sukrato
10.122.02c     ghŕ̥tanirṇig bráhmaṇe gātúm éraya
10.122.02d     táva devā́ ajanayann ánu vratám

10.122.03a     saptá dhā́māni pariyánn ámartiyo
10.122.03b     ́śad dāśúṣe sukŕ̥te māmahasva
10.122.03c     suvī́reṇa rayíṇāgne suābhúvā
10.122.03d     yás ta ā́naṭ samídhā táṃ juṣasva

10.122.04a     yajñásya ketúm prathamám puróhitaṃ
10.122.04b     havíṣmanta īḷate saptá vājínam
10.122.04c     śr̥ṇvántam agníṃ ghr̥tápr̥ṣṭham ukṣáṇam
10.122.04d     pr̥ṇántaṃ devám pr̥ṇaté suvī́riyam

10.122.05a     tuváṃ dūtáḥ · prathamó váreṇyaḥ
10.122.05b     sá hūyámāno amŕ̥tāya matsva
10.122.05c     tvā́m marjayan marúto dāśúṣo gr̥hé
10.122.05d     tuvā́ṃ stómebhir bhŕ̥gavo ví rurucuḥ

10.122.06a     íṣaṃ duhán sudúghāṃ viśvádhāyasaṃ
10.122.06b     yajñapríye yájamānāya sukrato
10.122.06c     ágne ghr̥tásnus trír r̥tā́ni dī́diyad
10.122.06d     vartír yajñám pariyán sukratūyase

10.122.07a     tuvā́m íd asyā́ uṣáso víuṣṭiṣu
10.122.07b     dūtáṃ kr̥ṇvānā́ ayajanta mā́nuṣāḥ
10.122.07c     tvā́ṃ devā́ mahayā́yiyāya vāvr̥dhur
10.122.07d     ā́jiyam agne nimr̥jánto adhvaré

10.122.08a     ní tvā vásiṣṭhā ahuvanta vājínaṃ
10.122.08b     gr̥ṇánto agne vidátheṣu vedhásaḥ
10.122.08c     rāyás póṣaṃ yájamāneṣu dhāraya
10.122.08d     yūyám pāta suastíbhiḥ sádā naḥ

123
10.123.01a     ayáṃ venáś codayat pŕ̥śnigarbhā
10.123.01b     jyótirjarāyū rájaso vimā́ne
10.123.01c     imám apā́ṃ saṃgamé sū́riyasya
10.123.01d     śíśuṃ ná víprā matíbhī rihanti

10.123.02a     samudrā́d ūrmím úd iyarti venó
10.123.02b     nabhojā́ḥ pr̥ṣṭháṃ haryatásya darśi
10.123.02c     r̥tásya sā́nāv ádhi viṣṭápi bhrā́
10.123.02d     samānáṃ yónim abhy ànūṣata vrā́

10.123.03a     samānám pūrvī́r abhí vāvaśānā́s
10.123.03b     tíṣṭhan vatsásya mātáraḥ sánīḷāḥ
10.123.03c     r̥tásya sā́nāv ádhi cakramāṇā́
10.123.03d     rihánti mádhvo amŕ̥tasya vā́ṇīḥ

10.123.04a     jānánto rūpám akr̥panta víprā
10.123.04b     mr̥gásya ghóṣam mahiṣásya hí gmán
10.123.04c     r̥téna yánto ádhi síndhum asthur
10.123.04d     vidád gandharvó amŕ̥tāni nā́ma

10.123.05a     apsarā́ jārám upasiṣmiyāṇā́
10.123.05b     yóṣā bibharti paramé víoman
10.123.05c     cárat priyásya yóniṣu priyáḥ sán
10.123.05d     ́dat pakṣé hiraṇyáye sá venáḥ

10.123.06a     ́ke suparṇám úpa yát pátantaṃ
10.123.06b     hr̥dā́ vénanto abhy ácakṣata tvā
10.123.06c     híraṇyapakṣaṃ váruṇasya dūtáṃ
10.123.06d     yamásya yónau śakunám bhuraṇyúm

10.123.07a     ūrdhvó gandharvó ádhi nā́ke asthāt
10.123.07b     pratyáṅ citrā́ bíbhrad asyā́yudhāni
10.123.07c     vásāno átkaṃ surabhíṃ dr̥śé káṃ
10.123.07d     súvar ṇá nā́ma janata priyā́ṇi

10.123.08a     drapsáḥ samudrám abhí yáj jígāti
10.123.08b     páśyan gŕ̥dhrasya cákṣasā vídharman
10.123.08c     bhānúḥ śukréṇa śocíṣā cakānás
10.123.08d     tr̥tī́ye cakre rájasi priyā́ṇi

124
10.124.01a     imáṃ no agna úpa yajñám éhi
10.124.01b     páñcayāmaṃ trivŕ̥taṃ saptátantum
10.124.01c     áso havyavā́ḷ utá naḥ purogā́
10.124.01d     jyóg evá dīrgháṃ táma ā́śayiṣṭhāḥ

10.124.02a     ádevād deváḥ pracátā gúhā yán
10.124.02b     prapáśyamāno amr̥tatvám emi
10.124.02c     śiváṃ yát sántam áśivo jáhāmi
10.124.02d     suvā́t sakhyā́d áraṇīṃ nā́bhim emi

10.124.03a     páśyann anyásyā átithiṃ vayā́
10.124.03b     r̥tásya dhā́ma ví mime purū́ṇi
10.124.03c     śáṃsāmi pitré ásurāya śévam
10.124.03d     ayajñiyā́d yajñíyam bhāgám emi

10.124.04a     bahvī́ḥ sámā akaram antár asminn
10.124.04b     índraṃ vr̥ṇānáḥ pitáraṃ jahāmi
10.124.04c     agníḥ sómo váruṇas té cyavante
10.124.04d     paryā́vard rāṣṭráṃ tád avāmi āyán

10.124.05a     nírmāyā u tyé ásurā abhūvan
10.124.05b     tuváṃ ca mā varuṇa kāmáyāse
10.124.05c     r̥téna rājann ánr̥taṃ viviñcán
10.124.05d     máma rāṣṭrásya ádhipatyam éhi

10.124.06a     idáṃ súvar idám íd āsa vāmám
10.124.06b     ayám prakāśá urú antárikṣam
10.124.06c     hánāva vr̥tráṃ niréhi soma
10.124.06d     havíṣ ṭvā sántaṃ havíṣā yajāma

10.124.07a     kavíḥ kavitvā́ diví rūpám ā́sajad
10.124.07b     áprabhūtī váruṇo nír apáḥ sr̥jat
10.124.07c     kṣémaṃ kr̥ṇvānā́ jánayo ná síndhavas
10.124.07d     ́ asya várṇaṃ śúcayo bharibhrati

10.124.08a     ́ asya jyéṣṭham indriyáṃ sacante
10.124.08b     ́ īm ā́ kṣeti svadháyā mádantīḥ
10.124.08c     ́ īṃ víśo ná rā́jānaṃ vr̥ṇānā́
10.124.08d     bībhatsúvo ápa vr̥trā́d atiṣṭhan

10.124.09a     bībhatsū́nāṃ sayújaṃ haṃsám āhur
10.124.09b     apā́ṃ divyā́nāṃ sakhiyé cárantam
10.124.09c     anuṣṭúbham ánu carcūryámāṇam
10.124.09d     índraṃ ní cikyuḥ kaváyo manīṣā́

125
10.125.01a     aháṃ rudrébhir vásubhiś carāmi
10.125.01b     ahám ādityaír utá viśvádevaiḥ
10.125.01c     ahám mitrā́váruṇobhā́ bibharmi
10.125.01d     ahám indrāgnī́ ahám aśvínobhā́

10.125.02a     aháṃ sómam āhanásam bibharmi
10.125.02b     aháṃ tváṣṭāram utá pūṣáṇam bhágam
10.125.02c     aháṃ dadhāmi dráviṇaṃ havíṣmate
10.125.02d     suprāvíye yájamānāya sunvaté

10.125.03a     aháṃ rā́ṣṭrī saṃgámanī vásūnāṃ
10.125.03b     cikitúṣī prathamā́ yajñíyānām
10.125.03c     ́m mā devā́ ví adadhuḥ purutrā́
10.125.03d     bhū́riṣṭhātrām bhū́ri āveśáyantīm

10.125.04a     máyā só ánnam atti yó vipáśyati
10.125.04b     yáḥ prā́ṇiti yá īṃ śr̥ṇóti uktám
10.125.04c     amantávo mā́ṃ tá úpa kṣiyanti
10.125.04d     śrudhí śruta śraddhiváṃ te vadāmi

10.125.05a     ahám evá svayám idáṃ vadāmi
10.125.05b     júṣṭaṃ devébhir utá mā́nuṣebhiḥ
10.125.05c     yáṃ kāmáye táṃ-tam ugráṃ kr̥ṇomi
10.125.05d     tám brahmā́ṇaṃ tám ŕ̥ṣiṃ táṃ sumedhā́m

10.125.06a     aháṃ rudrā́ya dhánur ā́ tanomi
10.125.06b     brahmadvíṣe śárave hántavā́ u
10.125.06c     aháṃ jánāya samádaṃ kr̥ṇomi
10.125.06d     aháṃ dyā́vāpr̥thivī́ ā́ viveśa

10.125.07a     aháṃ suve pitáram asya mūrdhán
10.125.07b     máma yónir apsú antáḥ samudré
10.125.07c     táto ví tiṣṭhe bhúvanā́nu víśvā
10.125.07d     utā́́ṃ dyā́ṃ varṣmáṇópa spr̥śāmi

10.125.08a     ahám evá vā́ta iva prá vāmi
10.125.08b     ārábhamāṇā bhúvanāni víśvā
10.125.08c     paró divā́ pará enā́ pr̥thivyā́
10.125.08d     etā́vatī mahinā́ sám babhūva

126
10.126.01a     ná tám áṃho ná duritáṃ
10.126.01b     dévāso aṣṭa mártiyam
10.126.01c     sajóṣaso yám aryamā́
10.126.01d     mitró náyanti váruṇo áti dvíṣaḥ

10.126.02a     tád dhí vayáṃ vr̥ṇīmáhe
10.126.02b     váruṇa mítra áryaman
10.126.02c     yénā nír áṃhaso yūyám
10.126.02d     pāthá nethā́ ca mártiyam áti dvíṣaḥ

10.126.03a     té nūnáṃ no 'yám ūtáye
10.126.03b     váruṇo mitró aryamā́
10.126.03c     náyiṣṭhā u no neṣáṇi
10.126.03d     párṣiṣṭhā u naḥ parṣáṇi áti dvíṣaḥ

10.126.04a     yūyáṃ víśvam pári pātha
10.126.04b     váruṇo mitró aryamā́
10.126.04c     yuṣmā́kaṃ śármaṇi priyé
10.126.04d     siyā́ma supraṇītayo áti dvíṣaḥ

10.126.05a     ādityā́so áti srídho
10.126.05b     váruṇo mitró aryamā́
10.126.05c     ugrám marúdbhī rudráṃ huvema
10.126.05d     índram agníṃ suastáye áti dvíṣaḥ

10.126.06a     nétāra ū ṣú ṇas tiró
10.126.06b     váruṇo mitró aryamā́
10.126.06c     áti víśvāni duritā́
10.126.06d     ́jānaś carṣaṇīnã́m áti dvíṣaḥ

10.126.07a     śunám asmábhyam ūtáye
10.126.07b     váruṇo mitró aryamā́
10.126.07c     śárma yachantu saprátha
10.126.07d     ādityā́so yád ī́mahe áti dvíṣaḥ

10.126.08a     yáthā ha tyád vasavo gauríyaṃ cit
10.126.08b     padí ṣitā́m ámuñcatā yajatrāḥ
10.126.08c     evó ṣú asmán muñcatā ví áṃhaḥ
10.126.08d     prá tāri agne prataráṃ na ā́yuḥ

127
10.127.01a     ́trī ví akhyad āyatī́
10.127.01b     purutrā́ devī́ akṣábhiḥ
10.127.01c     víśvā ádhi śríyo 'dhita

10.127.02a     órú aprā ámartiyā
10.127.02b     niváto devī́ udvátaḥ
10.127.02c     jyótiṣā bādhate támaḥ

10.127.03a     nír u svásāram askr̥ta
10.127.03b     uṣásaṃ devī́ āyatī́
10.127.03c     ápéd u hāsate támaḥ

10.127.04a     ́ no adyá yásyā vayáṃ
10.127.04b     ní te yā́mann ávikṣmahi
10.127.04c     vr̥kṣé ná vasatíṃ váyaḥ

10.127.05a     ní grā́māso avikṣata
10.127.05b     ní padvánto ní pakṣíṇaḥ
10.127.05c     ní śyenā́saś cid arthínaḥ

10.127.06a     yāváyā vr̥kíyaṃ vŕ̥kaṃ
10.127.06b     yaváya stenám ūrmiye
10.127.06c     áthā naḥ sutárā bhava

10.127.07a     úpa mā pépiśat támaḥ
10.127.07b     kr̥ṣṇáṃ víaktam asthita
10.127.07c     úṣa r̥ṇéva yātaya

10.127.08a     úpa te gā́ ivā́karaṃ
10.127.08b     vr̥ṇīṣvá duhitar divaḥ
10.127.08c     ́tri stómaṃ ná jigyúṣe

128
10.128.01a     mámāgne várco vihavéṣu astu
10.128.01b     vayáṃ tvéndhānās tanúvam puṣema
10.128.01c     máhyaṃ namantām pradíśaś cátasras
10.128.01d     tváyā́dhyakṣeṇa pŕ̥tanā jayema

10.128.02a     máma devā́ vihavé santu sárva
10.128.02b     índravanto marúto víṣṇur agníḥ
10.128.02c     mámāntárikṣam urúlokam astu
10.128.02d     máhyaṃ vā́taḥ pavatāṃ kā́me asmín

10.128.03a     máyi devā́ dráviṇam ā́ yajantām
10.128.03b     máyy āśī́r astu máyi deváhūtiḥ
10.128.03c     daívyā hótāro vanuṣanta pū́rve
10.128.03d     áriṣṭāḥ syāma tanúvā suvī́rāḥ

10.128.04a     máhyaṃ yajantu máma yā́ni havyā́
10.128.04b     ā́kūtiḥ satyā́ mánaso me astu
10.128.04c     éno mā́ ní gāṃ katamác canā́háṃ
10.128.04d     víśve devāso ádhi vocatā naḥ

10.128.05a     dévīḥ ṣaḷ urvīr urú naḥ kr̥ṇota
10.128.05b     víśve devāsa ihá vīrayadhvam
10.128.05c     ́ hāsmahi prajáyā mā́ tanū́bhir
10.128.05d     ́ radhāma dviṣaté soma rājan

10.128.06a     ágne manyúm pratinudán páreṣām
10.128.06b     ádabdho gopā́ḥ pári pāhi nas tvám
10.128.06c     pratyáñco yantu nigútaḥ púnas té
10.128.06d     amaíṣāṃ cittám prabúdhāṃ ví neśat

10.128.07a     dhātā́ dhātr̥̄ṇā́m bhúvanasya yás pátir
10.128.07b     deváṃ trātā́ram abhimātiṣāhám
10.128.07c     imáṃ yajñám aśvínobhā́ bŕ̥haspátir
10.128.07d     devā́ḥ pāntu yájamānaṃ niarthā́t

10.128.08a     uruvyácā no mahiṣáḥ śárma yaṃsad
10.128.08b     asmín háve puruhūtáḥ purukṣúḥ
10.128.08c     sá naḥ prajā́yai hariaśva mr̥̄ḷaya+
10.128.08d     índra mā́ no rīriṣo mā́ párā dāḥ

10.128.09a     yé naḥ sapátnā ápa té bhavantu
10.128.09b     indrāgníbhyām áva bādhāmahe tā́n
10.128.09c     vásavo rudrā́ ādityā́ uparispŕ̥śam mā
10.128.09d     ugráṃ céttāram adhirājám akran

129
10.129.01a     ́sad āsīn nó sád āsīt tadā́nīṃ
10.129.01b     ́sīd rájo nó víomā paró yát
10.129.01c     kím ā́varīvaḥ kúha kásya śármann
10.129.01d     ámbhaḥ kím āsīd gáhanaṃ gabhīrám

10.129.02a     ná mr̥tyúr āsīd amŕ̥taṃ ná tárhi
10.129.02b     ná rā́triyā áhna āsīt praketáḥ
10.129.02c     ā́nīd avātáṃ svadháyā tád ékaṃ
10.129.02d     tásmād dhānyán ná paráḥ kíṃ canā́sa

10.129.03a     táma āsīt támasā gūḷhám ágre
10.129.03b     apraketáṃ saliláṃ sárvam ā idám
10.129.03c     tuchyénābhú ápihitaṃ yád ā́sīt
10.129.03d     tápasas tán mahinā́jāyataíkam

10.129.04a     ́mas tád ágre sám avartatā́dhi
10.129.04b     mánaso rétaḥ prathamáṃ yád ā́sīt
10.129.04c     sató bándhum ásati nír avindan
10.129.04d     hr̥dí pratī́ṣyā kaváyo manīṣā́

10.129.05a     tiraścī́no vítato raśmír eṣām
10.129.05b     adháḥ svid āsī́3d upári svid āsī3t
10.129.05c     retodhā́ āsan mahimā́na āsan
10.129.05d     svadhā́ avástāt práyatiḥ parástāt

10.129.06a     kó addhā́ veda ká ihá prá vocat
10.129.06b     kúta ā́jātā kúta iyáṃ vísr̥ṣṭiḥ
10.129.06c     arvā́g devā́ asyá visárjanena
10.129.06d     áthā kó veda yáta ābabhū́va

10.129.07a     iyáṃ vísr̥ṣṭir yáta ābabhū́va
10.129.07b     yádi vā dadhé yádi vā ná
10.129.07c     yó asyā́dhyakṣaḥ paramé víoman
10.129.07d     só aṅgá veda yádi vā ná véda

130
10.130.01a     yó yajñó · viśvátas tántubhis tatá
10.130.01b     ékaśataṃ devakarmébhir ā́yataḥ
10.130.01c     imé vayanti pitáro yá āyayúḥ
10.130.01d     prá vayā́pa vayéti āsate taté

10.130.02a     púmām̐ enaṃ tanuta út kr̥ṇatti
10.130.02b     púmān ví tatne ádhi nā́ke asmín
10.130.02c     imé mayū́khā úpa sedur ū sádaḥ
10.130.02d     ́māni cakrus tásarāṇi ótave

10.130.03a     ́sīt pramā́ pratimā́ kíṃ nidā́nam
10.130.03b     ā́jyaṃ kím āsīt paridhíḥ ká āsīt
10.130.03c     chándaḥ kím āsīt práügaṃ kím uktháṃ
10.130.03d     yád devā́ devám áyajanta víśve

10.130.04a     agnér gāyatrī́ abhavat sayúgvā
10.130.04b     uṣṇíhayā savitā́ sám babhūva
10.130.04c     anuṣṭúbhā sóma ukthaír máhasvān
10.130.04d     bŕ̥haspáter br̥hatī́́cam āvat

10.130.05a     virā́ṇ mitrā́váruṇayor abhiśrī́r
10.130.05b     índrasya triṣṭúb ihá bhāgó áhnaḥ
10.130.05c     víśvān devā́ñ jágatī ā́ viveśa
10.130.05d     téna cākl̥pra ŕ̥ṣayo manuṣyā̀

10.130.06a     cākl̥pré téna ŕ̥ṣayo manuṣyā̀
10.130.06b     yajñé jāté pitáro naḥ purāṇé
10.130.06c     páśyan manye mánasā cákṣasā tā́n
10.130.06d     yá imáṃ yajñám áyajanta pū́rve

10.130.07a     sahástomāḥ saháchandasa āvŕ̥taḥ
10.130.07b     sahápramā ŕ̥ṣayaḥ saptá daíviyāḥ
10.130.07c     ́rveṣām pánthām anudŕ̥śya dhī́
10.130.07d     anvā́lebhire rathíyo ná raśmī́n

131
10.131.01a     ápa prā́ca indra víśvām̐ amítrān
10.131.01b     ápā́pāco abhibhūte nudasva
10.131.01c     ápódīco ápa śūrādharā́ca
10.131.01d     uraú yáthā táva śárman mádema

10.131.02a     kuvíd aṅgá yávamanto yávaṃ cid
10.131.02b     yáthā dā́nti anupūrváṃ viyū́ya
10.131.02c     ihéhaiṣāṃ kr̥ṇuhi bhójanāni
10.131.02d     yé barhíṣo námovr̥ktiṃ ná jagmúḥ

10.131.03a     nahí sthū́ri r̥tuthā́ yātám ásti
10.131.03b     nótá śrávo vivide saṃgaméṣu
10.131.03c     gavyánta índraṃ sakhiyā́ya víprā
10.131.03d     aśvāyánto vŕ̥ṣaṇaṃ vājáyantaḥ

10.131.04a     yuváṃ surā́mam aśvinā
10.131.04b     námucāv āsuré sácā
10.131.04c     vipipānā́ śubhas patī
10.131.04d     índraṃ kármasu āvatam

10.131.05a     putrám iva pitárāv aśvínobhā
10.131.05b     índrāváthuḥ kā́viyair daṃsánābhiḥ
10.131.05c     yát surā́maṃ ví ápibaḥ śácībhiḥ
10.131.05d     sárasvatī tvā maghavann abhiṣṇak

10.131.06a     índraḥ sutrā́mā suávām̐ ávobhiḥ
10.131.06b     sumr̥̄ḷīkó+ bhavatu viśvávedāḥ
10.131.06c     ́dhatāṃ dvéṣo ábhayaṃ kr̥ṇotu
10.131.06d     suvī́riyasya pátayaḥ siyāma

10.131.07a     tásya vayáṃ sumataú yajñíyasya
10.131.07b     ápi bhadré saumanasé siyāma
10.131.07c     sá sutrā́mā suávām̐ índro asmé
10.131.07d     ārā́c cid dvéṣaḥ sanutár yuyotu

132
10.132.01a     ījānám íd diyaúr gūrtā́vasur
10.132.01b     ījānám bhū́mir abhí prabhūṣáṇi
10.132.01c     ījānáṃ devā́v aśvínāv
10.132.01d     abhí sumnaír avardhatām

10.132.02a     ́ vām mitrāvaruṇā dhārayátkṣitī
10.132.02b     suṣumnā́ iṣitatvátā yajāmasi
10.132.02c     yuvóḥ krāṇā́ya sakhiyaír
10.132.02d     abhí ṣiyāma rakṣásaḥ

10.132.03a     ádhā cin nú yád dídhiṣāmahe vām
10.132.03b     abhí priyáṃ rékaṇaḥ pátyamānāḥ
10.132.03c     dadvā́m̐ vā yát púṣyati rékṇaḥ
10.132.03d     sám ū āran nákir asya maghā́ni

10.132.04a     asā́v anyó asura sūyata dyaús
10.132.04b     tuváṃ víśveṣāṃ varuṇāsi rā́
10.132.04c     mūrdhā́ ráthasya cākan
10.132.04d     naítā́vatā énasā antakadhrúk

10.132.05a     asmín sú etác chákapūta éno
10.132.05b     hité mitré nígatān hanti vīrā́n
10.132.05c     avór vā yád dhā́t tanū́ṣu
10.132.05d     ávaḥ priyā́su yajñíyāsu árvā

10.132.06a     yuvór hí mātā́ áditir vicetasā
10.132.06b     diyaúr ná bhū́miḥ páyasā pupūtáni
10.132.06c     áva priyā́ didiṣṭana
10.132.06d     ́ro ninikta raśmíbhiḥ

10.132.07a     yuváṃ hí · apnarā́jāv ásīdataṃ
10.132.07b     tíṣṭhad ráthaṃ ná dhūrṣádaṃ vanarṣádam
10.132.07c     ́ naḥ kaṇūkayántīr
10.132.07d     nr̥médhas tatre áṃhasaḥ
10.132.07e     sumédhas tatre áṃhasaḥ

133
10.133.01a     pró ṣú asmai purorathám
10.133.01b     índrāya śūṣám arcata
10.133.01c     abhī́ke cid ulokakŕ̥t
10.133.01d     saṃgé samátsu vr̥trahā́
10.133.01e     asmā́kam bodhi coditā́
10.133.01f     nábhantām anyakéṣãṃ
10.133.01g     jiyākā́ ádhi dhánvasu

10.133.02a     tuváṃ síndhūm̐r ávāsr̥jo
10.133.02b     adharā́co áhann áhim
10.133.02c     aśatrúr indra jajñiṣe
10.133.02d     víśvam puṣyasi vā́riyaṃ
10.133.02e     táṃ tvā pári ṣvajāmahe
10.133.02f     nábhantām anyakéṣãṃ
10.133.02g     jiyākā́ ádhi dhánvasu

10.133.03a     ví ṣú víśvā árātayo
10.133.03b     aryó naśanta no dhíyaḥ
10.133.03c     ástāsi śátrave vadháṃ
10.133.03d     yó na indra jíghāṃsati
10.133.03e     ́ te rātír dadír vásu
10.133.03f     nábhantām anyakéṣãṃ
10.133.03g     jiyākā́ ádhi dhánvasu

10.133.04a     yó na indrābhíto jáno
10.133.04b     vr̥kāyúr ādídeśati
10.133.04c     adhaspadáṃ tám īṃ kr̥dhi
10.133.04d     vibādhó asi sāsahír
10.133.04e     nábhantām anyakéṣãṃ
10.133.04f     jiyākā́ ádhi dhánvasu

10.133.05a     yó na indrābhidā́sati
10.133.05b     sánābhir yáś ca níṣṭiyaḥ
10.133.05c     áva tásya bálaṃ tira
10.133.05d     mahī́va dyaúr ádha tmánā
10.133.05e     nábhantām anyakéṣãṃ
10.133.05f     jiyākā́ ádhi dhánvasu

10.133.06a     vayám indra tuvāyávaḥ
10.133.06b     sakhitvám ā́ rabhāmahe
10.133.06c     r̥tásya naḥ pathā́ naya
10.133.06d     áti víśvāni duritā́
10.133.06e     nábhantām anyakéṣãṃ
10.133.06f     jiyākā́ ádhi dhánvasu

10.133.07a     asmábhyaṃ sú tuvám indra tā́ṃ śikṣa
10.133.07b     ́ dóhate práti váraṃ jaritré
10.133.07c     áchidraüdhnī pīpáyad yáthā naḥ
10.133.07d     sahásradhārā páyasā mahī́ gaúḥ

134
10.134.01a     ubhé yád indra ródasī
10.134.01b     āpaprā́tha uṣā́ iva
10.134.01c     mahā́ntaṃ tvā mahī́nãṃ
10.134.01d     samrā́jaṃ carṣaṇīnã́
10.134.01e     devī́ jánitry ajījanad
10.134.01f     bhadrā́ jánitry ajījanat

10.134.02a     áva sma durhaṇāyató
10.134.02b     mártasya tanuhi sthirám
10.134.02c     adhaspadáṃ tám īṃ kr̥dhi
10.134.02d     yó asmā́m̐ ādídeśati
10.134.02e     devī́ jánitry ajījanad
10.134.02f     bhadrā́ jánitry ajījanat

10.134.03a     áva tyā́ br̥hatī́r íṣo
10.134.03b     viśváścandrā amitrahan
10.134.03c     śácībhiḥ śakra dhūnuhi
10.134.03d     índra víśvābhir ūtíbhir
10.134.03e     devī́ jánitry ajījanad
10.134.03f     bhadrā́ jánitry ajījanat

10.134.04a     áva yát tváṃ śatakratav
10.134.04b     índra víśvāni dhūnuṣé
10.134.04c     rayíṃ ná sunvaté sácā
10.134.04d     sahasríṇībhir ūtíbhir
10.134.04e     devī́ jánitry ajījanad
10.134.04f     bhadrā́ jánitry ajījanat

10.134.05a     áva svédā ivābhíto
10.134.05b     víṣvak patantu didyávaḥ
10.134.05c     ́rvāyā iva tántavo
10.134.05d     ví asmád etu durmatír
10.134.05e     devī́ jánitry ajījanad
10.134.05f     bhadrā́ jánitry ajījanat

10.134.06a     dīrgháṃ hí aṅkuśáṃ yathā
10.134.06b     śáktim bíbharṣi mantumaḥ
10.134.06c     ́rveṇa maghavan padā́
10.134.06d     ajó vayā́ṃ yáthā yamo
10.134.06e     devī́ jánitry ajījanad
10.134.06f     bhadrā́ jánitry ajījanat

10.134.07a     nákir devā minīmasi
10.134.07b     nákir ā́ yopayāmasi
10.134.07c     mantraśrútyaṃ carāmasi
10.134.07d     pakṣébhir apikakṣébhir
10.134.07e     átrābhí sáṃ rabhāmahe

135
10.135.01a     yásmin vr̥kṣé supalāśé
10.135.01b     devaíḥ sampíbate yamáḥ
10.135.01c     átrā no viśpátiḥ pitā́
10.135.01d     purāṇā́m̐ ánu venati

10.135.02a     purāṇā́m̐ anuvénantaṃ
10.135.02b     cárantam pāpáyāmuyā́
10.135.02c     asūyánn abhy àcākaśaṃ
10.135.02d     tásmā aspr̥hayam púnaḥ

10.135.03a     yáṃ kumāra návaṃ rátham
10.135.03b     acakrám mánasā́kr̥ṇoḥ
10.135.03c     ékeṣaṃ viśvátaḥ prā́ñcam
10.135.03d     ápaśyann ádhi tiṣṭhasi

10.135.04a     yáṃ kumāra prā́vartayo
10.135.04b     ráthaṃ víprebhiyas pári
10.135.04c     táṃ sā́́nu prā́vartata
10.135.04d     sám itó nāví ā́hitam

10.135.05a     káḥ kumārám ajanayad
10.135.05b     ráthaṃ kó nír avartayat
10.135.05c     káḥ svit tád adyá no brūyād
10.135.05d     anudéyī yáthā́bhavat

10.135.06a     yáthā́bhavad anudéyī
10.135.06b     táto ágram ajāyata
10.135.06c     purástād budhná ā́tataḥ
10.135.06d     paścā́n niráyaṇaṃ kr̥tám

10.135.07a     idáṃ yamásya sā́danaṃ
10.135.07b     devamānáṃ yád ucyáte
10.135.07c     iyám asya dhamyate nāḷī́r
10.135.07d     ayáṃ gīrbhíḥ páriṣkr̥taḥ

136
10.136.01a     keśī́ agníṃ keśī́ viṣáṃ
10.136.01b     keśī́ bibharti ródasī
10.136.01c     keśī́ víśvaṃ súvar dr̥śé
10.136.01d     keśī́dáṃ jyótir ucyate

10.136.02a     múnayo vā́taraśanāḥ
10.136.02b     piśáṅgā vasate málā
10.136.02c     ́tasyā́nu dhrā́jiṃ yanti
10.136.02d     yád devā́so ávikṣata

10.136.03a     únmaditā maúneyena
10.136.03b     ́tām̐ ā́ tasthimā vayám
10.136.03c     śárīréd asmā́kaṃ yūyám
10.136.03d     mártāso abhí paśyatha

10.136.04a     antárikṣeṇa patati
10.136.04b     víśvā rūpā́vacā́kaśat
10.136.04c     múnir devásya-devasya
10.136.04d     saúkr̥tyāya sákhā hitáḥ

10.136.05a     ́tasyā́śvo vāyóḥ sákhā
10.136.05b     átho devéṣito múniḥ
10.136.05c     ubhaú samudrā́v ā́ kṣeti
10.136.05d     yáś ca pū́rva utā́paraḥ

10.136.06a     apsarásāṃ gandharvā́ṇām
10.136.06b     mr̥gā́ṇāṃ cáraṇe cáran
10.136.06c     keśī́ kétasya vidvā́n
10.136.06d     sákhā svādúr madíntamaḥ

10.136.07a     vāyúr asmā úpāmanthat
10.136.07b     pináṣṭi smā kunannamā́
10.136.07c     keśī́ viṣásya pā́treṇa
10.136.07d     yád rudréṇā́pibat sahá

137
10.137.01a     utá devā ávahitaṃ
10.137.01b     dévā ún nayathā púnaḥ
10.137.01c     utā́gaś cakrúṣaṃ devā
10.137.01d     dévā jīváyathā púnaḥ

10.137.02a     duvā́v imaú vā́tau vāta
10.137.02b     ā́ síndhor ā́ parāvátaḥ
10.137.02c     dákṣaṃ te anyá ā́ vātu
10.137.02d     párānyó vātu yád rápaḥ

10.137.03a     ā́ vāta vāhi bheṣajáṃ
10.137.03b     ví vāta vāhi yád rápaḥ
10.137.03c     tuváṃ hí viśvábheṣajo
10.137.03d     devā́nāṃ dūtá ī́yase

10.137.04a     ā́ tvāgamaṃ śáṃtātibhir
10.137.04b     átho ariṣṭátātibhiḥ
10.137.04c     dákṣaṃ te bhadrám ā́bhārṣam
10.137.04d     párā yákṣmaṃ suvāmi te

10.137.05a     trā́yantām ihá devā́s
10.137.05b     trā́yatām marútāṃ gaṇáḥ
10.137.05c     trā́yantāṃ víśvā bhūtā́ni
10.137.05d     yáthāyám arapā́ ásat

10.137.06a     ā́pa íd vā́ u bheṣajī́r
10.137.06b     ā́po amīvacā́tanīḥ
10.137.06c     ā́paḥ sárvasya bheṣajī́s
10.137.06d     ́s te kr̥ṇvantu bheṣajám

10.137.07a     hástābhyāṃ dáśaśākhābhyāṃ
10.137.07b     jihvā́ vācáḥ purogavī́
10.137.07c     anāmayitnúbhyāṃ tuvā
10.137.07d     ́bhyāṃ tvópa spr̥śāmasi

138
10.138.01a     táva tyá indra sakhiyéṣu váhnaya
10.138.01b     r̥tám manvānā́ ví adardirur valám
10.138.01c     yátrā daśasyánn uṣáso riṇánn apáḥ
10.138.01d     kútsāya mánmann ahíyaś ca daṃsáyaḥ

10.138.02a     ávāsr̥jaḥ prasúvaḥ śvañcáyo girī́n
10.138.02b     úd āja usrā́ ápibo mádhu priyám
10.138.02c     ávardhayo vaníno asya dáṃsasā
10.138.02d     śuśóca sū́rya r̥tájātayā girā́

10.138.03a     ví sū́ryo mádhye amucad ráthaṃ divó
10.138.03b     vidád dāsā́ya pratimā́nam ā́riyaḥ
10.138.03c     dr̥̄ḷhā́ni+ pípror ásurasya māyína
10.138.03d     índro ví āsyac cakr̥vā́m̐ r̥jíśvanā

10.138.04a     ánādhr̥ṣṭāni dhr̥ṣitó ví āsiyan
10.138.04b     nidhī́m̐r ádevām̐ amr̥ṇad ayā́siyaḥ
10.138.04c     māséva sū́ryo vásu púryam ā́ dade
10.138.04d     gr̥ṇānáḥ śátrūm̐r aśr̥ṇād virúkmatā

10.138.05a     áyuddhaseno vibhúvā vibhindatā́
10.138.05b     ́śad vr̥trahā́ tújiyāni tejate
10.138.05c     índrasya vájrād abibhed abhiśnáthaḥ
10.138.05d     prā́krāmac chundhyū́r ájahād uṣā́ ánaḥ

10.138.06a     etā́ tiyā́ te śrútiyāni kévalā
10.138.06b     yád éka ékam ákr̥ṇor ayajñám
10.138.06c     māsā́ṃ vidhā́nam adadhā ádhi dyávi
10.138.06d     tváyā víbhinnam bharati pradhím pitā́

139
10.139.01a     ́ryaraśmir hárikeśaḥ purástāt
10.139.01b     savitā́ jyótir úd ayām̐ ájasram
10.139.01c     tásya pūṣā́ prasavé yāti vidvā́n
10.139.01d     sampáśyan víśvā bhúvanāni gopā́

10.139.02a     nr̥cákṣā eṣá divó mádhya āsta
10.139.02b     āpaprivā́n ródasī antárikṣam
10.139.02c     sá viśvā́cīr abhí caṣṭe ghr̥tā́cīr
10.139.02d     antarā́́rvam áparaṃ ca ketúm

10.139.03a     rāyó budhnáḥ saṃgámano vásūnāṃ
10.139.03b     víśvā rūpā́ abhí caṣṭe śácībhiḥ
10.139.03c     devá iva savitā́ satyádharmā
10.139.03d     índro ná tasthau samaré dhánānām

10.139.04a     viśvā́vasuṃ soma gandharvám ā́po
10.139.04b     dadr̥śúṣīs tád r̥ténā ví āyan
10.139.04c     tád anvávaid índro rārahāṇá āsām
10.139.04d     pári sū́ryasya paridhī́m̐r apaśyat

10.139.05a     viśvā́vasur abhí tán no gr̥ṇātu
10.139.05b     divyó gandharvó rájaso vimā́naḥ
10.139.05c     yád vā ghā satyám utá yán ná vidmá
10.139.05d     dhíyo hinvānó dhíya ín no avyāḥ

10.139.06a     sásnim avindac cáraṇe nadī́nām
10.139.06b     ápāvr̥ṇod dúro áśmavrajānām
10.139.06c     prā́sāṃ gandharvó amŕ̥tāni vocad
10.139.06d     índro dákṣam pári jānād ahī́nām

140
10.140.01a     ágne táva śrávo váyo
10.140.01b     máhi bhrājante arcáyo vibhāvaso
10.140.01c     bŕ̥hadbhāno śávasā vā́jam ukthíyaṃ
10.140.01d     dádhāsi dāśúṣe kave

10.140.02a     pavākávarcāḥ+ śukrávarcā ánūnavarcā
10.140.02b     úd iyarṣi bhānúnā
10.140.02c     putró mātárā vicárann úpāvasi
10.140.02d     pr̥ṇákṣi ródasī ubhé

10.140.03a     ū́rjo napāj jātavedaḥ suśastíbhir
10.140.03b     mándasva dhītíbhir hitáḥ
10.140.03c     tuvé íṣaḥ sáṃ dadhur bhū́rivarpasaś
10.140.03d     citrótayo vāmájātāḥ

10.140.04a     irajyánn agne prathayasva jantúbhir
10.140.04b     asmé rā́yo amartiya
10.140.04c     sá darśatásya vápuṣo ví rājasi
10.140.04d     pr̥ṇákṣi sānasíṃ krátum

10.140.05a     iṣkartā́ram adhvarásya prácetasaṃ
10.140.05b     kṣáyantaṃ rā́dhaso maháḥ
10.140.05c     rātíṃ vāmásya subhágām mahī́m íṣaṃ
10.140.05d     dádhāsi sānasíṃ rayím

10.140.06a     r̥tā́vānam mahiṣáṃ viśvádarśatam
10.140.06b     agníṃ sumnā́ya dadhire puró jánāḥ
10.140.06c     śrútkarṇaṃ sapráthastamaṃ tuvā girā́
10.140.06d     daíviyam mā́nuṣā yugā́

141
10.141.01a     ágne áchā vadehá naḥ
10.141.01b     pratyáṅ naḥ sumánā bhava
10.141.01c     prá no yacha viśas pate
10.141.01d     dhanadā́ asi nas tuvám

10.141.02a     prá no yachatu aryamā́
10.141.02b     prá bhágaḥ prá bŕ̥haspátiḥ
10.141.02c     prá devā́ḥ prótá sūnŕ̥tā
10.141.02d     rāyó devī́ dadātu naḥ

10.141.03a     sómaṃ rā́jānam ávase
10.141.03b     agníṃ gīrbhír havāmahe
10.141.03c     ādityā́n víṣṇuṃ sū́riyam
10.141.03d     brahmā́ṇaṃ ca bŕ̥haspátim

10.141.04a     indravāyū́ bŕ̥haspátiṃ
10.141.04b     suhávehá havāmahe
10.141.04c     yáthā naḥ sárva íj jánaḥ
10.141.04d     sáṃgatyāṃ sumánā ásat

10.141.05a     aryamáṇam bŕ̥haspátim
10.141.05b     índraṃ dā́nāya codaya
10.141.05c     ́taṃ víṣṇuṃ sárasvatīṃ
10.141.05d     savitā́raṃ ca vājínam

10.141.06a     tuváṃ no agne agníbhir
10.141.06b     bráhma yajñáṃ ca vardhaya
10.141.06c     tuváṃ no devátātaye
10.141.06d     rāyó dā́nāya codaya

142
10.142.01a     ayám agne jaritā́ tvé abhūd ápi
10.142.01b     sáhasaḥ sūno nahí anyád ásti ā́piyam
10.142.01c     bhadráṃ hí śárma trivárūtham ásti ta
10.142.01d     āré híṃsānām ápa didyúm ā́ kr̥dhi

10.142.02a     pravát te agne jánimā pitūyatáḥ
10.142.02b     sācī́va víśvā bhúvanā ní r̥ñjase
10.142.02c     prá sáptayaḥ prá saniṣanta no dhíyaḥ
10.142.02d     puráś caranti paśupā́ iva tmánā

10.142.03a     utá vā́ u pári vr̥ṇakṣi bápsad
10.142.03b     bahór agna úlapasya svadhāvaḥ
10.142.03c     utá khilyā́ urvárāṇām bhavanti
10.142.03d     ́ te hetíṃ táviṣīṃ cukrudhāma

10.142.04a     yád udváto niváto yā́si bápsat
10.142.04b     pŕ̥thag eṣi pragardhínīva sénā
10.142.04c     yadā́ te vā́to anuvā́ti śocír
10.142.04d     vápteva śmáśru vapasi prá bhū́ma

10.142.05a     práti asya śráyaṇayo+ dadr̥śra
10.142.05b     ékaṃ niyā́nam bahávo ráthāsaḥ
10.142.05c     bāhū́ yád agne anumármr̥jāno
10.142.05d     níaṅṅ uttānā́m anuéṣi bhū́mim

10.142.06a     út te śúṣmā jihatām út te arcír
10.142.06b     út te agne śaśamānásya vā́jāḥ
10.142.06c     úc chvañcasva ní nama várdhamāna
10.142.06d     ā́ tvādyá víśve vásavaḥ sadantu

10.142.07a     apā́m idáṃ niáyanaṃ
10.142.07b     samudrásya nivéśanam
10.142.07c     anyáṃ kr̥ṇuṣvetáḥ pánthāṃ
10.142.07d     téna yāhi váśām̐ ánu

10.142.08a     ā́yane te parā́yaṇe
10.142.08b     ́rvā rohantu puṣpíṇīḥ
10.142.08c     hradā́ś ca puṇḍárīkāṇi
10.142.08d     samudrásya gr̥hā́ imé

143
10.143.01a     tyáṃ cid átrim r̥tajúram
10.143.01b     ártham áśvaṃ ná yā́tave
10.143.01c     kakṣī́vantaṃ yádī púnā
10.143.01d     ráthaṃ ná kr̥ṇuthó návam

10.143.02a     tyáṃ cid áśvaṃ ná vājínam
10.143.02b     areṇávo yám átnata
10.143.02c     dr̥̄ḷháṃ+ granthíṃ ná ví ṣyatam
10.143.02d     átriṃ yáviṣṭham ā́ rájaḥ

10.143.03a     nárā dáṃsiṣṭhāv átraye
10.143.03b     śúbhrā síṣāsataṃ dhíyaḥ
10.143.03c     áthā hí vāṃ divó narā
10.143.03d     púna stómo ná viśáse

10.143.04a     cité tád vāṃ surādhasā
10.143.04b     rātíḥ sumatír aśvinā
10.143.04c     ā́ yán naḥ sádane pr̥thaú
10.143.04d     sámane párṣatho narā

10.143.05a     yuvám bhujyúṃ samudrá ā́
10.143.05b     rájasaḥ pārá īṅkhitám
10.143.05c     yātám áchā patatríbhir
10.143.05d     ́satyā sātáye kr̥tam

10.143.06a     ā́ vāṃ sumnaíḥ śaṃyū́ iva
10.143.06b     máṃhiṣṭhā víśvavedasā
10.143.06c     sám asmé bhūṣataṃ narā
10.143.06d     útsaṃ ná pipyúṣīr íṣaḥ

144
10.144.01a     ayáṃ hí te ámartiya
10.144.01b     índur átyo ná pátyate
10.144.01c     dákṣo viśvā́yur vedháse

10.144.02a     ayám asmā́su kā́viya
10.144.02b     r̥bhúr vájro dã́svate
10.144.02c     ayám bibharti ūrdhvákr̥śanam mádam
10.144.02d     r̥bhúr ná kŕ̥tviyam mádam

10.144.03a     ghŕ̥ṣuḥ śyenā́ya kŕ̥tvana
10.144.03b     āsú suā́su váṃsagaḥ
10.144.03c     áva dīdhed ahīśúvaḥ

10.144.04a     yáṃ suparṇáḥ parāvátaḥ
10.144.04b     śyenásya putrá ā́bharat
10.144.04c     śatácakraṃ yò 'hyò vartaníḥ

10.144.05a     yáṃ te śyenáś cā́rum avr̥kám padā́bharad
10.144.05b     aruṇám mānám ándhasaḥ
10.144.05c     enā́ váyo ví tāri ā́yu° jīvása
10.144.05d     enā́ jāgāra bandhútā

10.144.06a     evā́ tád índra índunā
10.144.06b     devéṣu cid dhārayāte máhi tyájaḥ
10.144.06c     krátvā váyo ví tāri ā́yu° sukrato
10.144.06d     krátvāyám asmád ā́ sutáḥ

145
10.145.01a     imā́ṃ khanāmi óṣadhiṃ
10.145.01b     vīrúdham bálavattamām
10.145.01c     yáyā sapátnīm bā́dhate
10.145.01d     yáyā saṃvindáte pátim

10.145.02a     úttānaparṇe súbhage
10.145.02b     dévajūte sáhasvati
10.145.02c     sapátnīm me párā dhama
10.145.02d     pátim me kévalaṃ kuru

10.145.03a     úttarā ahám uttara
10.145.03b     úttarā íd úttarābhyaḥ
10.145.03c     áthā sapátnī yā́ máma
10.145.03d     ádharā sā́dharābhiyaḥ

10.145.04a     nahy àsyā nā́ma gr̥bhṇā́mi
10.145.04b     nó asmín ramate jáne
10.145.04c     párām evá parāvátaṃ
10.145.04d     sapátnīṃ gamayāmasi

10.145.05a     ahám asmi sáhamānā
10.145.05b     átha tvám asi sāsahíḥ
10.145.05c     ubhé sáhasvatī bhūtvī́
10.145.05d     sapátnīm me sahāvahai

10.145.06a     úpa te 'dhāṃ sáhamānām
10.145.06b     abhí tvādhāṃ sáhīyasā
10.145.06c     ́m ánu prá te máno
10.145.06d     vatsáṃ gaúr iva dhāvatu
10.145.06e     pathā́́r iva dhāvatu

146
10.146.01a     áraṇyāni áraṇyāni
10.146.01b     asaú yā́ préva náśyasi
10.146.01c     kathā́ grā́maṃ ná pr̥chasi
10.146.01d     ná tvā bhī́r 'va° vindatī3m̐

10.146.02a     vr̥ṣāravā́ya vádate
10.146.02b     yád upā́vati ciccikáḥ
10.146.02c     āghāṭíbhir 'va° dhāváyann
10.146.02d     araṇyānír mahīyate

10.146.03a     utá gā́va ivādanti
10.146.03b     utá véśmeva dr̥śyate
10.146.03c     utó araṇyāníḥ sāyáṃ
10.146.03d     śakaṭī́r iva sarjati

10.146.04a     ́m aṅgaíṣá ā́ hvayati
10.146.04b     ́rv aṅgaíṣó ápāvadhīt
10.146.04c     vásann araṇyānyā́ṃ sāyám
10.146.04d     ákrukṣad íti manyate

10.146.05a     ná vā́ araṇyānír hanti
10.146.05b     anyáś cén nā́bhigáchati
10.146.05c     svādóḥ phálasya jagdhvā́ya
10.146.05d     yathākā́maṃ ní padyate

10.146.06a     ā́ñjanagandhiṃ surabhím
10.146.06b     bahvannā́m ákr̥ṣīvalām
10.146.06c     prā́hám mr̥gā́ṇām mātáram
10.146.06d     araṇyāním aśaṃsiṣam

147
10.147.01a     śrát te dadhāmi prathamā́ya manyáve
10.147.01b     áhan yád vr̥tráṃ náriyaṃ vivér apáḥ
10.147.01c     ubhé yát tvā bhávato ródasī ánu
10.147.01d     réjate śúṣmāt pr̥thivī́ cid adrivaḥ

10.147.02a     tuvám māyā́bhir anavadya māyínaṃ
10.147.02b     śravasyatā́ mánasā vr̥trám ardayaḥ
10.147.02c     tuvā́m ín náro vr̥ṇate gáviṣṭiṣu
10.147.02d     tuvā́ṃ víśvāsu háviyāsu íṣṭiṣu

10.147.03a     aíṣu cākandhi puruhūta sūríṣu
10.147.03b     vr̥dhā́so yé maghavann ānaśúr maghám
10.147.03c     árcanti toké tánaye páriṣṭiṣu
10.147.03d     medhásātā vājínam áhraye dháne

10.147.04a     sá ín nú rāyáḥ súbhr̥tasya cākanan
10.147.04b     mádaṃ yó asya ráṃhiyaṃ cíketati
10.147.04c     tuvā́vr̥dho maghavan dāśúadhvaro
10.147.04d     makṣū́ sá vā́jam bharate dhánā nŕ̥bhiḥ

10.147.05a     tuváṃ śárdhāya mahinā́ gr̥ṇāná
10.147.05b     urú kr̥dhi maghavañ chagdhí rāyáḥ
10.147.05c     tuváṃ no mitró váruṇo ná māyī́
10.147.05d     pitvó ná dasma dayase vibhaktā́

148
10.148.01a     suṣvāṇā́sa indara+ stumási tvā
10.148.01b     sasavā́ṃsaś ca tuvinr̥mṇa vā́jam
10.148.01c     ā́ no bhara suvitáṃ yásya cākán
10.148.01d     tmánā tánā sanuyāma tuvótāḥ

10.148.02a     r̥ṣvás tuvám indara+ śūra jātó
10.148.02b     ́sīr víśaḥ · sū́riyeṇa sahyāḥ
10.148.02c     gúhā hitáṃ gúhiyaṃ gūḷhám apsú
10.148.02d     bibhr̥mási prasrávaṇe ná sómam

10.148.03a     aryó vā gíro abhí arca vidvā́n
10.148.03b     ŕ̥ṣīṇāṃ vípraḥ sumatíṃ cakānáḥ
10.148.03c     té siyāma yé raṇáyanta sómair
10.148.03d     enā́ utá túbhya° rathoḷha bhakṣaíḥ

10.148.04a     imā́ bráhma indara+ túbhya° śaṃsi
10.148.04b     ́ nŕ̥bhyo nr̥̄ṇã́+ śūra śávaḥ
10.148.04c     tébhir bhava sákratur yéṣu cākánn
10.148.04d     utá trāyasva gr̥ṇatá utá stī́n

10.148.05a     śrudhī́ hávam indara+ śūra pŕ̥thyā
10.148.05b     utá stavase veniyásya arkaíḥ
10.148.05c     ā́ yás te yóniṃ ghr̥távantam ásvār
10.148.05d     ūrmír ná nímnaír dravayanta vákvāḥ

149
10.149.01a     savitā́ yantraíḥ pr̥thivī́m aramṇād
10.149.01b     askambhané savitā́ dyā́m adr̥ṃhat
10.149.01c     áśvam 'vādhukṣad° dhúnim antárikṣam
10.149.01d     atū́rte baddháṃ savitā́ samudrám

10.149.02a     yátrā samudrá skabhitó ví aúnad
10.149.02b     ápāṃ napāt savitā́ tásya veda
10.149.02c     áto bhū́r áta ā útthitaṃ rájo
10.149.02d     áto dyā́vāpr̥thivī́ aprathetām

10.149.03a     paścédám anyád abhavad yájatram
10.149.03b     ámartiyasya bhúvanasya bhūnā́
10.149.03c     suparṇó aṅgá savitúr garútmān
10.149.03d     ́rvo jātáḥ sá u asyā́nu dhárma

10.149.04a     ́va 'va° grā́maṃ yū́yudhir 'va° áśvān
10.149.04b     vāśréva vatsáṃ sumánā dúhānā
10.149.04c     pátir 'va° jāyā́m abhí no ní etu
10.149.04d     dhartā́ diváḥ savitā́ viśvávāraḥ

10.149.05a     híraṇyastūpaḥ savitar yáthā tvā
10.149.05b     āṅgirasó juhuvé vā́je asmín
10.149.05c     evā́ tvā́rcann ávase vándamānaḥ
10.149.05d     sómasyevāṃśúm práti jāgarāhám

150
10.150.01a     sámiddhaś cit sám idhyase
10.150.01b     devébhyo havyavāhana
10.150.01c     ādityaí rudraír vásubhir na ā́ gahi
10.150.01d     mr̥̄ḷīkā́ya+ na ā́ gahi

10.150.02a     imáṃ yajñám idáṃ váco
10.150.02b     jujuṣāṇá upā́gahi
10.150.02c     mártāsas tvā samidhāna havāmahe
10.150.02d     mr̥̄ḷīkā́ya+ havāmahe

10.150.03a     tuvā́m u jātávedasaṃ
10.150.03b     viśvávāraṃ gr̥ṇe dhiyā́
10.150.03c     ágne devā́m̐ ā́ vaha naḥ priyávratān
10.150.03d     mr̥̄ḷīkā́ya+ priyávratān

10.150.04a     agnír devó devā́nām abhavat puróhito
10.150.04b     agním manuṣyā̀ ŕ̥ṣayaḥ sám īdhire
10.150.04c     agním mahó dhánasātāv aháṃ huve
10.150.04d     mr̥̄ḷīkáṃ+ dhánasātaye

10.150.05a     agnír átrim bharádvājaṃ gáviṣṭhiram
10.150.05b     prā́van naḥ káṇvaṃ trasádasyum āhavé
10.150.05c     agníṃ vásiṣṭho havate puróhito
10.150.05d     mr̥̄ḷīkā́ya+ puróhitaḥ

151
10.151.01a     śraddháyāgníḥ sám idhyate
10.151.01b     śraddháyā hūyate havíḥ
10.151.01c     śraddhā́m bhágasya mūrdháni
10.151.01d     vácasā́ vedayāmasi

10.151.02a     priyáṃ śraddhe dádataḥ
10.151.02b     priyáṃ śraddhe dídāsataḥ
10.151.02c     priyám bhojéṣu yájvasu
10.151.02d     idám ma uditáṃ kr̥dhi

10.151.03a     yáthā devā́ ásureṣu
10.151.03b     śraddhā́m ugréṣu cakriré
10.151.03c     evám bhojéṣu yájvasu
10.151.03d     asmā́kam uditáṃ kr̥dhi

10.151.04a     śraddhā́ṃ devā́ yájamānā
10.151.04b     vāyúgopā úpāsate
10.151.04c     śraddhā́ṃ hr̥dayyàyā́kūtyā
10.151.04d     śraddháyā vindate vásu

10.151.05a     śraddhā́m prātár havāmahe
10.151.05b     śraddhā́m madhyáṃdinam pári
10.151.05c     śraddhā́ṃ sū́ryasya nimrúci
10.151.05d     śráddhe śrád dhāpayehá naḥ

152
10.152.01a     śāsá itthā́ mahā́m̐ asi
10.152.01b     amitrakhādó ádbhutaḥ
10.152.01c     ná yásya hanyáte sákhā
10.152.01d     ná jī́yate kádā caná

10.152.02a     suastidā́ viśás pátir
10.152.02b     vr̥trahā́ vimr̥dhó vaśī́
10.152.02c     vŕ̥ṣéndraḥ purá etu naḥ
10.152.02d     somapā́ abhayaṃkaráḥ

10.152.03a     ví rákṣo ví mŕ̥dho jahi
10.152.03b     ví vr̥trásya hánū ruja
10.152.03c     ví manyúm indra vr̥trahann
10.152.03d     amítrasyābhidā́sataḥ

10.152.04a     ví na indra mŕ̥dho jahi
10.152.04b     nīcā́ yacha pr̥tanyatáḥ
10.152.04c     yó asmā́m̐ abhidā́sati
10.152.04d     ádharaṃ gamayā támaḥ

10.152.05a     ápendra dviṣató máno
10.152.05b     ápa jíjyāsato vadhám
10.152.05c     ví manyóḥ śárma yacha
10.152.05d     várīyo yavayā vadhám

153
10.153.01a     īṅkháyantīr apasyúva
10.153.01b     índraṃ jātám úpāsate
10.153.01c     bhejānā́saḥ suvī́riyam

10.153.02a     tuvám indra bálād ádhi
10.153.02b     sáhaso jātá ójasaḥ
10.153.02c     tuváṃ vr̥ṣan vŕ̥ṣéd asi

10.153.03a     tuvám indrāsi vr̥trahā́
10.153.03b     ví antárikṣam atiraḥ
10.153.03c     úd dyā́m astabhnā ójasā

10.153.04a     tuvám indra sajóṣasam
10.153.04b     arkám bibharṣi bāhuvóḥ
10.153.04c     vájraṃ śíśāna ójasā

10.153.05a     tuvám indrābhibhū́r asi
10.153.05b     víśvā jātā́ni ójasā
10.153.05c     sá víśvā bhúva ā́bhavaḥ

154
10.154.01a     sóma ékebhyaḥ pavate
10.154.01b     ghr̥tám éka úpāsate
10.154.01c     yébhyo mádhu pradhā́vati
10.154.01d     ́ṃś cid evā́pi gachatāt

10.154.02a     tápasā yé anādhr̥ṣyā́s
10.154.02b     tápasā yé súvar yayúḥ
10.154.02c     tápo yé cakriré máhas
10.154.02d     ́ṃś cid evā́pi gachatāt

10.154.03a     yé yúdhyante pradháneṣu
10.154.03b     śū́rāso yé tanūtyájaḥ
10.154.03c     yé vā sahásradakṣiṇās
10.154.03d     ́ṃś cid evā́pi gachatāt

10.154.04a     yé cit pū́rva r̥tasā́pa
10.154.04b     r̥tā́vāna r̥tāvŕ̥dhaḥ
10.154.04c     pitr̥̄́n tápasvato yama
10.154.04d     ́ṃś cid evā́pi gachatāt

10.154.05a     sahásraṇīthāḥ kaváyo
10.154.05b     yé gopāyánti sū́riyam
10.154.05c     ŕ̥ṣīn tápasvato yama
10.154.05d     tapojā́m̐ ápi gachatāt

155
10.155.01a     árāyi kā́ṇe víkaṭe
10.155.01b     giríṃ gacha sadānuve
10.155.01c     śirímbiṭhasya sátvabhis
10.155.01d     tébhiṣ ṭvā cātayāmasi

10.155.02a     cattó itáś cattā́mútaḥ
10.155.02b     sárvā bhrūṇā́ni ārúṣī
10.155.02c     arāyyàm brahmaṇas pate
10.155.02d     ́kṣṇaśr̥ṇgodr̥ṣánn ihi

10.155.03a     adó yád dā́ru plávate
10.155.03b     síndhoḥ pāré apūruṣám
10.155.03c     tád ā́ rabhasva durhaṇo
10.155.03d     téna gacha parastarám

10.155.04a     yád dha prā́cīr ájaganta
10.155.04b     úro maṇḍūradhāṇikīḥ
10.155.04c     hatā́ índrasya śátravaḥ
10.155.04d     sárve budbudáyāśavaḥ

10.155.05a     párīmé gā́m aneṣata
10.155.05b     pári agním ahr̥ṣata
10.155.05c     devéṣu akrata śrávaḥ
10.155.05d     ká imā́m̐ ā́ dadharṣati

156
10.156.01a     agníṃ hinvantu no dhíyaḥ
10.156.01b     sáptim āśúm ivājíṣu
10.156.01c     téna jeṣma dhánaṃ-dhanam

10.156.02a     yáyā gā́ ākárāmahe
10.156.02b     sénayāgne távotiyā́
10.156.02c     ́ṃ no hinva magháttaye

10.156.03a     ā́gne sthūráṃ rayím bhara
10.156.03b     pr̥thúṃ gómantam aśvínam
10.156.03c     aṅdhí kháṃ vartáyā paṇím

10.156.04a     ágne nákṣatram ajáram
10.156.04b     ā́́ryaṃ rohayo diví
10.156.04c     dádhaj jyótir jánebhiyaḥ

10.156.05a     ágne ketúr viśā́m asi
10.156.05b     préṣṭhaḥ śréṣṭha upasthasát
10.156.05c     bódhā stotré váyo dádhat

157
10.157.01a     imā́ nú kam bhúvanā sīṣadhāma
10.157.01b     índraś ca víśve ca devā́

10.157.02a     yajñáṃ ca nas tanúvaṃ ca prajā́ṃ ca
10.157.02b     ādityaír índraḥ sahá cīkl̥pāti

10.157.03a     ādityaír índraḥ ságaṇo marúdbhir
10.157.03b     asmā́kam bhūtu avitā́ tanū́nām

10.157.04a     hatvā́ya devā́ ásurān yád ā́yan
10.157.04b     devā́ devatvám abhirákṣamāṇāḥ

10.157.05a     pratyáñcam arkám anayañ chácībhir
10.157.05b     ā́d ít svadhā́m iṣirā́m páry apaśyan

158
10.158.01a     ́riyo no divás pātu
10.158.01b     ́to antárikṣã́t
10.158.01c     agnír naḥ pā́rthivebhiyaḥ

10.158.02a     jóṣā savitar yásya te
10.158.02b     háraḥ śatáṃ savā́m̐ árhati
10.158.02c     pāhí no didyútaḥ pátantyāḥ

10.158.03a     cákṣur no deváḥ savitā́
10.158.03b     cákṣur na utá párvataḥ
10.158.03c     cákṣur dhātā́ dadhātu naḥ

10.158.04a     cákṣur no dhehi cákṣuṣe
10.158.04b     cákṣur vikhyaí tanū́bhiyaḥ
10.158.04c     sáṃ cedáṃ ví ca paśyema

10.158.05a     susaṃdŕ̥śaṃ tuvā vayám
10.158.05b     práti paśyema sūriya
10.158.05c     ví paśyema nr̥cákṣasaḥ

159
10.159.01a     úd asaú sū́riyo agād
10.159.01b     úd ayám māmakó bhágaḥ
10.159.01c     aháṃ tád vidvalā́ pátim
10.159.01d     abhy àsākṣi viṣāsahíḥ

10.159.02a     aháṃ ketúr ahám mūrdhā́
10.159.02b     ahám ugrā́ vivā́canī
10.159.02c     máméd ánu krátum pátiḥ
10.159.02d     sehānā́yā upā́caret

10.159.03a     máma putrā́ḥ śatruháṇo
10.159.03b     átho me duhitā́ virā́
10.159.03c     utā́hám asmi saṃjayā́
10.159.03d     pátyau me ślóka uttamáḥ

10.159.04a     yénéndro havíṣā kr̥tvī́
10.159.04b     ábhavad dyumnī́ uttamáḥ
10.159.04c     idáṃ tád akri devā
10.159.04d     asapatnā́ kílābhuvam

10.159.05a     asapatnā́ sapatnaghnī́
10.159.05b     jáyanti abhibhū́varī
10.159.05c     ā́vr̥kṣam anyā́sāṃ várco
10.159.05d     ́dho ástheyasām iva

10.159.06a     sám ajaiṣam imā́ aháṃ
10.159.06b     sapátnīr abhibhū́varī
10.159.06c     yáthāhám asyá vīrásya
10.159.06d     virā́jāni jánasya ca

160
10.160.01a     tīvrásyābhívayaso asyá pāhi
10.160.01b     sarvarathā́ ví hárī ihá muñca
10.160.01c     índra mā́ tvā yájamānāso anyé
10.160.01d     ní rīraman túbhyam imé sutā́saḥ

10.160.02a     túbhyaṃ sutā́s túbhyam u sótuvāsas
10.160.02b     tuvā́ṃ gíraḥ śvā́triyā ā́ hvayanti
10.160.02c     índredám adyá sávanaṃ juṣāṇó
10.160.02d     víśvasya vidvā́m̐ ihá pāhi sómam

10.160.03a     yá uśatā́ mánasā sómam asmai
10.160.03b     sarvahr̥dā́ devákāmaḥ sunóti
10.160.03c     ná gā́ índras tásya párā dadāti
10.160.03d     praśastám íc cā́rum asmai kr̥ṇoti

10.160.04a     ánuspaṣṭo bhavati eṣó asya
10.160.04b     yó asmai revā́n ná sunóti sómam
10.160.04c     nír aratnaú maghávā táṃ dadhāti
10.160.04d     brahmadvíṣo hanti ánānudiṣṭaḥ

10.160.05a     aśvāyánto gavyánto vājáyanto
10.160.05b     hávāmahe tvā úpagantavā́ u
10.160.05c     ābhū́ṣantas te sumataú návāyāṃ
10.160.05d     vayám indra tvā śunáṃ huvema

161
10.161.01a     muñcā́mi tvā havíṣā jī́vanāya kám
10.161.01b     ajñātayakṣmā́d utá rājayakṣmā́t
10.161.01c     grā́hir jagrā́ha yádi vaitád enaṃ
10.161.01d     tásyā indrāgnī prá mumuktam enam

10.161.02a     yádi kṣitā́yur yádi vā páreto
10.161.02b     yádi mr̥tyór antikáṃ nī́ta evá
10.161.02c     tám ā́ harāmi nírr̥ter upásthād
10.161.02d     áspārṣam enaṃ śatáśāradāya

10.161.03a     sahasrākṣéṇa śatáśāradena
10.161.03b     śatā́yuṣā havíṣā́hārṣam enam
10.161.03c     śatáṃ yáthemáṃ śarádo náyāti
10.161.03d     índro víśvasya duritásya pārám

10.161.04a     śatáṃ jīva śarádo várdhamānaḥ
10.161.04b     śatáṃ hemantā́ñ chatám ū vasantā́n
10.161.04c     śatám indrāgnī́ savitā́ bŕ̥haspátiḥ
10.161.04d     śatā́yuṣā havíṣemám púnar duḥ

10.161.05a     ā́hārṣaṃ tvā́vidaṃ tuvā
10.161.05b     púnar ā́gāḥ punarnava
10.161.05c     sárvāṅga sárvaṃ te cákṣuḥ
10.161.05d     sárvam ā́yuś ca te 'vidam

162
10.162.01a     bráhmaṇāgníḥ saṃvidānó
10.162.01b     rakṣohā́ bādhatām itáḥ
10.162.01c     ámīvā yás te gárbhaṃ
10.162.01d     durṇā́mā yónim āśáye

10.162.02a     yás te gárbham ámīvā
10.162.02b     durṇā́mā yónim āśáye
10.162.02c     agníṣ ṭám bráhmaṇā sahá
10.162.02d     níṣ kravyā́dam anīnaśat

10.162.03a     yás te hánti patáyantaṃ
10.162.03b     niṣatsnúṃ yáḥ sarīsr̥pám
10.162.03c     jātáṃ yás te jíghāṃsati
10.162.03d     tám itó nāśayāmasi

10.162.04a     yás ta ūrū́ vihárati
10.162.04b     antarā́ dámpatī śáye
10.162.04c     yóniṃ yó antár āréḷhi
10.162.04d     tám itó nāśayāmasi

10.162.05a     yás tvā bhrā́tā pátir bhūtvā́
10.162.05b     jāró bhūtvā́ nipádyate
10.162.05c     prajā́ṃ yás te jíghāṃsati
10.162.05d     tám itó nāśayāmasi

10.162.06a     yás tvā svápnena támasā
10.162.06b     mohayitvā́ nipádyate
10.162.06c     prajā́ṃ yás te jíghāṃsati
10.162.06d     tám itó nāśayāmasi

163
10.163.01a     akṣī́bhyāṃ te nā́sikābhyāṃ
10.163.01b     kárṇābhyāṃ chúbukād ádhi
10.163.01c     yákṣmaṃ śīrṣaṇyàm mastíṣkāj
10.163.01d     jihvā́yā ví vr̥hāmi te

10.163.02a     grīvā́bhyas ta uṣṇíhābhyaḥ
10.163.02b     ́kasābhyo anūkíyāt
10.163.02c     yákṣmaṃ doṣaṇyàm áṃsābhyām
10.163.02d     bāhúbhyāṃ ví vr̥hāmi te

10.163.03a     āntrébhyas te gúdābhiyo
10.163.03b     vaniṣṭhór hŕ̥dayād ádhi
10.163.03c     yákṣmam mátasnābhyāṃ yaknáḥ
10.163.03d     plāśíbhyo ví vr̥hāmi te

10.163.04a     ūrúbhyāṃ te aṣṭhīvádbhyām
10.163.04b     ́rṣṇibhyām prápadābhiyām
10.163.04c     yákṣmaṃ śróṇibhyām bhā́sadād
10.163.04d     bháṃsaso ví vr̥hāmi te

10.163.05a     méhanād vanaṃkáraṇāl
10.163.05b     lómabhyas te nakhébhiyaḥ
10.163.05c     yákṣmaṃ sárvasmād ātmánas
10.163.05d     tám idáṃ ví vr̥hāmi te

10.163.06a     áṅgād-aṅgāl lómno-lomno
10.163.06b     jātám párvaṇi-parvaṇi
10.163.06c     yákṣmaṃ sárvasmād ātmánas
10.163.06d     tám idáṃ ví vr̥hāmi te

164
10.164.01a     ápehi manasas pate
10.164.01b     ápa krāma paráś cara
10.164.01c     paró nírr̥tyā ā́ cakṣva
10.164.01d     bahudhā́́vato mánaḥ

10.164.02a     bhadráṃ vaí váraṃ vr̥ṇate
10.164.02b     bhadráṃ yuñjanti dákṣiṇam
10.164.02c     bhadráṃ vaivasvaté cákṣur
10.164.02d     bahutrā́́vato mánaḥ

10.164.03a     yád āśásā niḥśásā abhiśásā
10.164.03b     upārimá jā́grato yát svapántaḥ
10.164.03c     agnír víśvāni ápa duṣkr̥tā́ni
10.164.03d     ájuṣṭāni āré asmád dadhātu

10.164.04a     yád indra brahmaṇas pate
10.164.04b     abhidroháṃ cárāmasi
10.164.04c     prácetā na āṅgirasó
10.164.04d     dviṣatā́m pātu áṃhasaḥ

10.164.05a     ájaiṣmādyā́sanāma ca
10.164.05b     ábhūmā́nāgaso vayám
10.164.05c     jāgratsvapnáḥ saṃkalpáḥ pāpó
10.164.05d     yáṃ dviṣmás táṃ sá r̥chatu
10.164.05e     yó no dvéṣṭi tám r̥chatu

165
10.165.01a     dévāḥ kapóta iṣitó yád ichán
10.165.01b     dūtó nírr̥tyā idám ājagā́ma
10.165.01c     tásmā arcāma kr̥ṇávāma níṣkr̥tiṃ
10.165.01d     śáṃ no astu dvipáde śáṃ cátuṣpade

10.165.02a     śiváḥ kapóta iṣitó no astu
10.165.02b     anāgā́ devāḥ śakunó gr̥héṣu
10.165.02c     agnír hí vípro juṣátāṃ havír naḥ
10.165.02d     pári hetíḥ pakṣíṇī no vr̥ṇaktu

10.165.03a     hetíḥ pakṣíṇī ná dabhāti asmā́n
10.165.03b     āṣṭryā́m padáṃ kr̥ṇute agnidhā́ne
10.165.03c     śáṃ no góbhyaś ca púruṣebhyaś cāstu
10.165.03d     ́ no hiṃsīd ihá devāḥ kapótaḥ

10.165.04a     yád úlūko vádati moghám etád
10.165.04b     yát kapótaḥ padám agnaú kr̥ṇóti
10.165.04c     yásya dūtáḥ práhita eṣá etát
10.165.04d     tásmai yamā́ya námo astu mr̥tyáve

10.165.05a     r̥cā́ kapótaṃ nudata praṇódam
10.165.05b     íṣam mádantaḥ pári gā́ṃ nayadhvam
10.165.05c     saṃyopáyanto duritā́ni víśvā
10.165.05d     hitvā́ na ū́rjam prá patāt pátiṣṭhaḥ

166
10.166.01a     r̥ṣabhám mā samānā́nāṃ
10.166.01b     sapátnānāṃ viṣāsahím
10.166.01c     hantā́raṃ śátrūṇāṃ kr̥dhi
10.166.01d     virā́jaṃ gópatiṃ gávām

10.166.02a     ahám asmi sapatnahā́
10.166.02b     índra 'vā́riṣṭo° ákṣataḥ
10.166.02c     adháḥ sapátnā me padór
10.166.02d     imé sárve abhíṣṭhitāḥ

10.166.03a     átraivá vó 'pi nahyāmi
10.166.03b     ubhé ā́rtnī iva jyáyā
10.166.03c     ́cas pate ní ṣedhemā́n
10.166.03d     yáthā mád ádharaṃ vádān

10.166.04a     abhibhū́r ahám ā́gamaṃ
10.166.04b     viśvákarmeṇa dhā́manā
10.166.04c     ā́ vaś cittám ā́ vo vratám
10.166.04d     ā́ vo 'háṃ sámitiṃ dade

10.166.05a     yogakṣemáṃ va ādā́ya
10.166.05b     ahám bhūyāsam uttamá
10.166.05c     ā́ vo mūrdhā́nam akramīm
10.166.05d     adhaspadā́n ma úd vadata
10.166.05e     maṇḍū́kā iva udakā́n
10.166.05f     maṇḍū́kā udakā́d iva

167
10.167.01a     túbhyedám indra pári ṣicyate mádhu
10.167.01b     tuváṃ sutásya kaláśasya rājasi
10.167.01c     tuváṃ rayím puruvī́rām u nas kr̥dhi
10.167.01d     tuváṃ tápaḥ paritápyājayaḥ súvaḥ

10.167.02a     suarjítam máhi mandānám ándhaso
10.167.02b     hávāmahe pári śakráṃ sutā́m̐ úpa
10.167.02c     imáṃ no yajñám ihá bodhi ā́ gahi
10.167.02d     spŕ̥dho jáyantam maghávānam īmahe

10.167.03a     sómasya rā́jño váruṇasya dhármaṇi
10.167.03b     bŕ̥haspáter ánumatyā u śármaṇi
10.167.03c     távāhám adyá maghavann úpastutau
10.167.03d     dhā́tar vídhātaḥ kaláśām̐ abhakṣayam

10.167.04a     prásūto bhakṣám akaraṃ carā́v ápi
10.167.04b     stómaṃ cemám prathamáḥ sūrír ún mr̥je
10.167.04c     suté sāténa yádi ā́gamaṃ vãm
10.167.04d     práti viśvāmitrajamadagnī dáme

168
10.168.01a     ́tasya nú mahimā́naṃ ráthasya
10.168.01b     rujánn eti stanáyann asya ghóṣaḥ
10.168.01c     divispŕ̥g yāti aruṇā́ni kr̥ṇvánn
10.168.01d     utó eti pr̥thivyā́ reṇúm ásyan

10.168.02a     sám prérate ánu vā́tasya viṣṭhā́
10.168.02b     aínaṃ gachanti sámanaṃ ná yóṣāḥ
10.168.02c     ́bhiḥ sayúk saráthaṃ devá īyate
10.168.02d     asyá víśvasya bhúvanasya rā́

10.168.03a     antárikṣe pathíbhir ī́yamāno
10.168.03b     ná ní viśate katamác canā́haḥ
10.168.03c     apā́ṃ sákhā prathamajā́ r̥tā́
10.168.03d     kúva svij jātáḥ kúta ā́ babhūva

10.168.04a     ātmā́ devā́nām bhúvanasya gárbho
10.168.04b     yathāvaśáṃ carati devá eṣáḥ
10.168.04c     ghóṣā íd asya śr̥ṇvire ná rūpáṃ
10.168.04d     tásmai vā́tāya havíṣā vidhema

169
10.169.01a     mayobhū́r vā́to abhí vātu usrā́
10.169.01b     ū́rjasvatīr óṣadhīr ā́ riśantām
10.169.01c     ́vasvatīr jīvádhanyāḥ pibantu
10.169.01d     avasā́ya padváte rudra mr̥̄ḷa+

10.169.02a     ́ḥ sárūpā vírūpā ékarūpā
10.169.02b     ́sām agnír íṣṭyā nā́māni véda
10.169.02c     ́ áṅgirasas tápasehá cakrús
10.169.02d     ́bhyaḥ parjanya máhi śárma yacha

10.169.03a     ́ devéṣu tanúvam aírayanta
10.169.03b     ́sāṃ sómo víśvā rūpā́ṇi véda
10.169.03c     ́ asmábhyam páyasā pínvamānāḥ
10.169.03d     prajā́vatīr indra goṣṭhé rirīhi

10.169.04a     prajā́patir máhyam etā́ rárāṇo
10.169.04b     víśvair devaíḥ pitŕ̥bhiḥ saṃvidānáḥ
10.169.04c     śivā́ḥ satī́r úpa no goṣṭhám ā́kas
10.169.04d     ́sāṃ vayám prajáyā sáṃ sadema

170
10.170.01a     vibhrā́ḍ br̥hát pibatu somiyám mádhu
10.170.01b     ā́yur dádhad yajñápatāv ávihrutam
10.170.01c     ́tajūto yó abhirákṣati tmánā
10.170.01d     prajā́ḥ pupoṣa purudhā́ ví rājati

10.170.02a     vibhrā́ḍ br̥hát súbhr̥taṃ vājasā́tamaṃ
10.170.02b     dhárman divó dharúṇe satyám árpitam
10.170.02c     amitrahā́ vr̥trahā́ dasyuhántamaṃ
10.170.02d     jyótir jajñe asurahā́ sapatnahā́

10.170.03a     idáṃ śréṣṭhaṃ jyótiṣāṃ jyótir uttamáṃ
10.170.03b     viśvajíd · dhanajíd ucyate br̥hát
10.170.03c     viśvabhrā́ḍ bhrājó máhi sū́riyo dr̥śá
10.170.03d     urú paprathe sáha ójo ácyutam

10.170.04a     vibhrā́jañ jyótiṣā súvar
10.170.04b     ágacho rocanáṃ diváḥ
10.170.04c     yénemā́ víśvā bhúvanāni ā́bhr̥tā
10.170.04d     viśvákarmaṇā viśvádeviyāvatā

171
10.171.01a     tuváṃ tyám iṭáto rátham
10.171.01b     índra prā́vaḥ sutā́vataḥ
10.171.01c     áśr̥ṇoḥ somíno hávam

10.171.02a     tuvám makhásya dódhataḥ
10.171.02b     śíro áva tvacó bharaḥ
10.171.02c     ágachaḥ somíno gr̥hám

10.171.03a     tuváṃ tyám indra mártiyam
10.171.03b     āstrabudhnā́ya veniyám
10.171.03c     múhuḥ śrathnā manasyáve

10.171.04a     tuváṃ tyám indra sū́riyam
10.171.04b     paścā́ sántam purás kr̥dhi
10.171.04c     devā́nāṃ cit tiró váśam

172
10.172.01a     ā́ yāhi vánasā sahá
10.172.01b     ́vaḥ sacanta vartaníṃ yád ū́dhabhiḥ

10.172.02a     ā́ yāhi vásviyā dhiyā́
10.172.02b     máṃhiṣṭho jārayánmakhaḥ sudā́nubhiḥ

10.172.03a     pitubhŕ̥to ná tántum ít
10.172.03b     sudā́navaḥ práti dadhmo yájāmasi

10.172.04a     uṣā́ ápa svásus támaḥ
10.172.04b     sáṃ vartayati vartaníṃ sujātátā

173
10.173.01a     ā́ tvāhārṣam antár edhi
10.173.01b     dhruvás tiṣṭhā́vicācaliḥ
10.173.01c     víśas tvā sárvā vāñchantu
10.173.01d     ́ tvád rāṣṭrám ádhi bhraśat

10.173.02a     ihaívaídhi mā́pa cyoṣṭhāḥ
10.173.02b     párvata 'vā́vicācaliḥ°
10.173.02c     índra 'vehá° dhruvás tiṣṭha
10.173.02d     ihá rāṣṭrám u dhāraya

10.173.03a     imám índro adīdharad
10.173.03b     dhruváṃ dhruvéṇa havíṣā
10.173.03c     tásmai sómo ádhi bravat
10.173.03d     tásmā u bráhmaṇas pátiḥ

10.173.04a     dhruvā́ dyaúr dhruvā́ pr̥thivī́
10.173.04b     dhruvā́saḥ párvatā imé
10.173.04c     dhruváṃ víśvam idáṃ jágad
10.173.04d     dhruvó rā́jā viśā́m ayám

10.173.05a     dhruváṃ te rā́jā váruṇo
10.173.05b     dhruváṃ devó bŕ̥haspátiḥ
10.173.05c     dhruváṃ ta índraś cāgníś ca
10.173.05d     rāṣṭráṃ dhārayatāṃ dhruvám

10.173.06a     dhruváṃ dhruvéṇa havíṣā
10.173.06b     abhí sómam mr̥śāmasi
10.173.06c     átho ta índraḥ kévalīr
10.173.06d     víśo balihŕ̥tas karat

174
10.174.01a     abhīvarténa havíṣā
10.174.01b     yénéndro abhivāvr̥té
10.174.01c     ténāsmā́n brahmaṇas pate
10.174.01d     abhí rāṣṭrā́ya vartaya

10.174.02a     abhivŕ̥tya sapátnān
10.174.02b     abhí yā́ no árātayaḥ
10.174.02c     abhí pr̥tanyántaṃ tiṣṭha
10.174.02d     abhí yó na irasyáti

10.174.03a     abhí tvā deváḥ savitā́
10.174.03b     abhí sómo avīvr̥tat
10.174.03c     abhí tvā víśvā bhūtā́ni
10.174.03d     abhīvartó yáthā́sasi

10.174.04a     yénéndro havíṣā kr̥tvī́
10.174.04b     ábhavad dyumnī́ uttamáḥ
10.174.04c     idáṃ tád akri devā
10.174.04d     asapatnáḥ kílābhuvam

10.174.05a     asapatnáḥ sapatnahā́
10.174.05b     abhírāṣṭro viṣāsahíḥ
10.174.05c     yáthāhám eṣām bhūtā́nāṃ
10.174.05d     virā́jāni jánasya ca

175
10.175.01a     prá vo grāvāṇaḥ savitā́
10.175.01b     deváḥ suvatu dhármaṇā
10.175.01c     dhūrṣú yujyadhvaṃ sunutá

10.175.02a     grā́vāṇo ápa duchúnām
10.175.02b     ápa sedhata durmatím
10.175.02c     usrā́ḥ kartana bheṣajám

10.175.03a     grā́vāṇa úpareṣu ā́
10.175.03b     mahīyánte sajóṣasaḥ
10.175.03c     vŕ̥ṣṇe dádhato vŕ̥ṣṇiyam

10.175.04a     grā́vāṇaḥ savitā́ nú vo
10.175.04b     deváḥ suvatu dhármaṇā
10.175.04c     yájamānāya sunvaté

176
10.176.01a     prá sūnáva r̥bhūṇã́m
10.176.01b     br̥hán navanta vr̥jánā
10.176.01c     kṣā́mā yé viśvádhāyaso
10.176.01d     áśnan dhenúṃ ná mātáram

10.176.02a     prá deváṃ deviyā́ dhiyā́
10.176.02b     bháratā jātávedasam
10.176.02c     havyā́ no vakṣad ānuṣák

10.176.03a     ayám u ṣyá prá devayúr
10.176.03b     hótā yajñā́ya nīyate
10.176.03c     rátho ná yór abhī́vr̥to
10.176.03d     ghŕ̥ṇīvāñ cetati tmánā

10.176.04a     ayám agnír uruṣyati
10.176.04b     amŕ̥tād iva jánmanaḥ
10.176.04c     sáhasaś cid sáhīyān
10.176.04d     devó jīvā́tave kr̥táḥ

177
10.177.01a     pataṃgám aktám ásurasya māyáyā
10.177.01b     hr̥dā́ paśyanti mánasā vipaścítaḥ
10.177.01c     samudré antáḥ kaváyo ví cakṣate
10.177.01d     márīcīnām padám ichanti vedhásaḥ

10.177.02a     pataṃgó vā́cam mánasā bibharti
10.177.02b     ́ṃ gandharvó avadad gárbhe antáḥ
10.177.02c     ́ṃ dyótamānāṃ svaríyam manīṣā́m
10.177.02d     r̥tásya padé kaváyo ní pānti

10.177.03a     ápaśyaṃ gopā́m ánipadyamānam
10.177.03b     ā́ ca párā ca pathíbhiś cárantam
10.177.03c     sá sadhrī́cīḥ sá víṣūcīr vásāna
10.177.03d     ā́ varīvarti bhúvaneṣu antáḥ

178
10.178.01a     tiyám ū ṣú vājínaṃ devájūtaṃ
10.178.01b     sahā́vānaṃ tarutā́raṃ ráthānām
10.178.01c     áriṣṭanemim pr̥tanā́jam āśúṃ
10.178.01d     suastáye tā́rkṣyam ihā́ huvema

10.178.02a     índrasyeva rātím ājóhuvānāḥ
10.178.02b     suastáye nā́vam ivā́ ruhema
10.178.02c     úrvī ná pŕ̥thvī báhule gábhīre
10.178.02d     ́ vām étau mā́ páretau riṣāma

10.178.03a     sadyáś cid yáḥ śávasā páñca kr̥ṣṭī́
10.178.03b     ́rya iva jyótiṣāpás tatā́na
10.178.03c     sahasrasā́ḥ śatasā́ asya ráṃhir
10.178.03d     ná smā varante yuvatíṃ ná śáryām

179
10.179.01a     út tiṣṭhatā́va paśyata
10.179.01b     índrasya bhāgám r̥tvíyam
10.179.01c     yádi śrātó juhótana
10.179.01d     yády áśrāto mamattána

10.179.02a     śrātáṃ havír ó ṣú indra prá yāhi
10.179.02b     jagā́ma sū́ro ádhvano vímadhyam
10.179.02c     pári tvāsate nidhíbhiḥ sákhāyaḥ
10.179.02d     kulapā́ ná vrājápatiṃ cárantam

10.179.03a     śrātám manya ū́dhani śrātám agnaú
10.179.03b     súśrātam manye tád r̥táṃ návīyaḥ
10.179.03c     ́dhyaṃdinasya sávanasya dadhnáḥ
10.179.03d     píbendra vajrin purukr̥j juṣāṇáḥ

180
10.180.01a     prá sasāhiṣe puruhūta śátrūñ
10.180.01b     jyéṣṭhas te śúṣma ihá rātír astu
10.180.01c     índrā́ bhara dákṣiṇenā vásūni
10.180.01d     pátiḥ síndhūnām asi revátīnām

10.180.02a     mr̥gó ná bhīmáḥ kucaró giriṣṭhā́
10.180.02b     parāváta ā́ jaganthā párasyāḥ
10.180.02c     sr̥káṃ saṃśā́ya pavím indra tigmáṃ
10.180.02d     ví śátrūn tāḷhi ví mŕ̥dho nudasva

10.180.03a     índra kṣatrám · abhí vāmám ójo
10.180.03b     ájāyathā vr̥ṣabha carṣaṇīnā́m
10.180.03c     ápānudo jánam amitrayántam
10.180.03d     urúṃ devébhyo akr̥ṇor ulokám

181
10.181.01a     práthaś ca yásya sapráthaś ca nā́ma
10.181.01b     ā́nuṣṭubhasya havíṣo havír yát
10.181.01c     dhātúr dyútānāt savitúś ca víṣṇo
10.181.01d     rathaṃtarám ā́ jabhārā vásiṣṭhaḥ

10.181.02a     ávindan té átihitaṃ yád ā́sīd
10.181.02b     yajñásya dhā́ma paramáṃ gúhā yát
10.181.02c     dhātúr dyútānāt savitúś ca víṣṇor
10.181.02d     bharádvājo br̥hád ā́ cakre agnéḥ

10.181.03a     té avindan mánasā dī́dhiyānā
10.181.03b     yáju ṣkannám prathamáṃ devayā́nam
10.181.03c     dhātúr dyútānāt savitúś ca víṣṇor
10.181.03d     ā́́riyād abharan gharmám eté

182
10.182.01a     bŕ̥haspátir nayatu durgáhā tiráḥ
10.182.01b     púnar neṣad agháśaṃsāya mánma
10.182.01c     kṣipád áśastim ápa durmatíṃ hann
10.182.01d     áthā karad yájamānāya śáṃ yóḥ

10.182.02a     nárāśáṃso no avatu prayājé
10.182.02b     śáṃ no astu anuyājó háveṣu
10.182.02c     kṣipád áśastim ápa durmatíṃ hann
10.182.02d     áthā karad yájamānāya śáṃ yóḥ

10.182.03a     tápurmūrdhā tapatu rakṣáso yé
10.182.03b     brahmadvíṣaḥ śárave hántavā́ u
10.182.03c     kṣipád áśastim ápa durmatíṃ hann
10.182.03d     áthā karad yájamānāya śáṃ yóḥ

183
10.183.01a     ápaśyaṃ tvā mánasā cékitānaṃ
10.183.01b     tápaso jātáṃ tápaso víbhūtam
10.183.01c     ihá prajā́m ihá rayíṃ rárāṇaḥ
10.183.01d     prá jāyasva prajáyā putrakāma

10.183.02a     ápaśyaṃ tvā mánasā dī́dhiyānāṃ
10.183.02b     svā́yāṃ tanū́ ŕ̥tviye nā́dhamānām
10.183.02c     úpa mā́m uccā́ yuvatír babhūyāḥ
10.183.02d     prá jāyasva prajáyā putrakāme

10.183.03a     aháṃ gárbham adadhām óṣadhīṣu
10.183.03b     aháṃ víśveṣu bhúvaneṣu antáḥ
10.183.03c     ahám prajā́ ajanayam pr̥thivyā́m
10.183.03d     aháṃ jánibhyo aparī́ṣu putrā́n

184
10.184.01a     víṣṇur yóniṃ kalpayatu
10.184.01b     tváṣṭā rūpā́ṇi piṃśatu
10.184.01c     ā́ siñcatu prajā́patir
10.184.01d     dhātā́ gárbhaṃ dadhātu te

10.184.02a     gárbhaṃ dhehi sinīvāli
10.184.02b     gárbhaṃ dhehi sarasvati
10.184.02c     gárbhaṃ te aśvínau devā́v
10.184.02d     ā́ dhattām púṣkarasrajā

10.184.03a     hiraṇyáyī aráṇī
10.184.03b     yáṃ nirmánthato aśvínā
10.184.03c     táṃ te gárbhaṃ havāmahe
10.184.03d     daśamé māsí sū́tave

185
10.185.01a     máhi trīṇā́m ávo astu
10.185.01b     dyukṣám mitrásya aryamṇáḥ
10.185.01c     durādhárṣaṃ váruṇasya

10.185.02a     nahí téṣām amā́ caná
10.185.02b     ná ádhvasu vāraṇéṣu
10.185.02c     ī́śe ripúr agháśaṃsaḥ

10.185.03a     yásmai putrā́so áditeḥ
10.185.03b     prá jīváse mártiyāya
10.185.03c     jyótir yáchanti ájasram

186
10.186.01a     ́ta ā́ vātu bheṣajáṃ
10.186.01b     śambhú mayobhú no hr̥dé
10.186.01c     prá ṇa ā́yūṃṣi tāriṣat

10.186.02a     utá vāta pitā́si na
10.186.02b     utá bhrā́totá naḥ sákhā
10.186.02c     sá no jīvā́tave kr̥dhi

10.186.03a     yád adó vāta te gr̥hé
10.186.03b     amŕ̥tasya nidhír hitáḥ
10.186.03c     táto no dehi jīváse

187
10.187.01a     prā́gnáye vā́cam īraya
10.187.01b     vr̥ṣabhā́ya kṣitīnã́m
10.187.01c     sá naḥ parṣad áti dvíṣaḥ

10.187.02a     yáḥ párasyāḥ parāvátas
10.187.02b     tiró dhánvātirócate
10.187.02c     sá naḥ parṣad áti dvíṣaḥ

10.187.03a     yó rákṣāṃsi nijū́rvati
10.187.03b     vŕ̥ṣā śukréṇa śocíṣā
10.187.03c     sá naḥ parṣad áti dvíṣaḥ

10.187.04a     yó víśvābhí vipáśyati
10.187.04b     bhúvanā sáṃ ca páśyati
10.187.04c     sá naḥ parṣad áti dvíṣaḥ

10.187.05a     yó asyá pāré rájasaḥ
10.187.05b     śukró agnír ájāyata
10.187.05c     sá naḥ parṣad áti dvíṣaḥ

188
10.188.01a     prá nūnáṃ jātávedasam
10.188.01b     áśvaṃ hinota vājínam
10.188.01c     idáṃ no barhír āsáde

10.188.02a     asyá prá jātávedaso
10.188.02b     vípravīrasya mīḷhúṣaḥ
10.188.02c     mahī́m iyarmi suṣṭutím

10.188.03a     ́ rúco jātávedaso
10.188.03b     devatrā́ havyavā́hanīḥ
10.188.03c     ́bhir no yajñám invatu

189
10.189.01a     ā́yáṃ gaúḥ pŕ̥śnir akramīd
10.189.01b     ásadan mātáram puráḥ
10.189.01c     pitáraṃ ca prayán súvaḥ

10.189.02a     antáś carati rocanā́
10.189.02b     asyá prāṇā́d apānatī́
10.189.02c     ví akhyan mahiṣó dívam

10.189.03a     triṃśád dhā́ma ví rājati
10.189.03b     ́k pataṃgā́ya dhīyate
10.189.03c     práti vástor áha dyúbhiḥ

190
10.190.01a     r̥táṃ ca satyáṃ cābhī́ddhāt
10.190.01b     tápasó 'dhi ajāyata
10.190.01c     táto rā́trī ajāyata
10.190.01d     tátaḥ samudró arṇaváḥ

10.190.02a     samudrā́d arṇavā́d ádhi
10.190.02b     saṃvatsaró ajāyata
10.190.02c     ahorātrā́ṇi vidádhad
10.190.02d     víśvasya miṣató vaśī́

10.190.03a     sūryācandramásau dhātā́
10.190.03b     yathāpūrvám akalpayat
10.190.03c     dívaṃ ca pr̥thivī́ṃ ca
10.190.03d     antárikṣam átho súvaḥ

191
10.191.01a     sáṃ-sam íd yuvase vr̥ṣann
10.191.01b     ágne víśvāni aryá ā́
10.191.01c     iḷás padé sám idhyase
10.191.01d     sá no vásūni ā́ bhara

10.191.02a     sáṃ gachadhvaṃ sáṃ vadadhvaṃ
10.191.02b     sáṃ vo mánāṃsi jānatām
10.191.02c     devā́ bhāgáṃ yáthā pū́rve
10.191.02d     saṃjānānā́ upā́sate

10.191.03a     samānó mántraḥ sámitiḥ samānī́
10.191.03b     samānám mánaḥ sahá cittám eṣām
10.191.03c     samānám mántram abhí mantraye vaḥ
10.191.03d     samānéna vo havíṣā juhomi

10.191.04a     samānī́ va ā́kūtiḥ
10.191.04b     samānā́ hŕ̥dayāni vaḥ
10.191.04c     samānám astu vo máno
10.191.04d     yáthā vaḥ súsahā́sati

< previous section | Jump to: | next section >


  • Linguistics Research Center

    University of Texas at Austin
    PCL 5.556
    Mailcode S5490
    Austin, Texas 78712
    512-471-4566

  • For comments and inquiries, or to report issues, please contact the Web Master at UTLRC@utexas.edu