The Rigveda: Metrically Restored Text

< previous section | Jump to: next section >

Metrically Restored Text

Karen Thomson and Jonathan Slocum

Index

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114

N.B. An earlier version of this text was published in electronic form as:

RIG VEDA, A METRICALLY RESTORED TEXT, edited by Barend A. van Nooten and Gary B. Holland, Harvard Oriental Series, vol. 50.

That electronic text, itself derived from a much earlier UT Linguistics Research Center electronic text, bore the legend:

Copyright with the authors and Harvard Oriental Series. The electronic text may be used for research but not for commercial purposes.

Our use here is for research. The electronic text has been much revised (see our Introduction) and converted to Unicode/HTML in this online edition; re: the significance of color and smaller type size in particular, see the Popular Rigveda. Copyright to all revisions and HTML tagging is assigned to the University of Texas, though responsibility for content lies with the authors. This HTML edition may be used for research but not for commercial purposes.


1
9.001.01a     svā́diṣṭhayā mádiṣṭhayā
9.001.01b     pávasva soma dhā́rayā
9.001.01c     índrāya pā́tave sutáḥ

9.001.02a     rakṣohā́ viśvácarṣaṇir
9.001.02b     abhí yónim áyohatam
9.001.02c     drúṇā sadhástham ā́sadat

9.001.03a     varivodhā́tamo bhava
9.001.03b     máṃhiṣṭho vr̥trahántamaḥ
9.001.03c     párṣi rā́dho maghónãm

9.001.04a     abhí arṣa mahā́nãṃ
9.001.04b     devā́nāṃ vītím ándhasā
9.001.04c     abhí vā́jam utá śrávaḥ

9.001.05a     tuvā́m áchā carāmasi
9.001.05b     tád íd árthaṃ divé-dive
9.001.05c     índo tuvé na āśásaḥ

9.001.06a     punā́ti te parisrútaṃ
9.001.06b     sómaṃ sū́ryasya duhitā́
9.001.06c     ́reṇa śáśvatā tánā

9.001.07a     tám īm áṇvīḥ samaryá ā́
9.001.07b     gr̥bhṇánti yóṣaṇo dáśa
9.001.07c     svásāraḥ pā́riye diví

9.001.08a     tám īṃ hinvanti agrúvo
9.001.08b     dhámanti bākuráṃ dŕ̥tim
9.001.08c     tridhā́tu vāraṇám mádhu

9.001.09a     abhī́mám ághniyā utá
9.001.09b     śrīṇánti dhenávaḥ śíśum
9.001.09c     sómam índrāya pā́tave

9.001.10a     asyéd índro mádeṣu ā́
9.001.10b     víśvā vr̥trā́ṇi jighnate
9.001.10c     śū́ro maghā́ ca maṃhate

2
9.002.01a     pávasva devavī́r áti
9.002.01b     pavítraṃ soma ráṃhiyā
9.002.01c     índram indo vŕ̥ṣā́ viśa

9.002.02a     ā́ vacyasva máhi psáro
9.002.02b     vŕ̥ṣendo dyumnávattamaḥ
9.002.02c     ā́ yóniṃ dharṇasíḥ sadaḥ

9.002.03a     ádhukṣata priyám mádhu
9.002.03b     dhā́rā sutásya vedhásaḥ
9.002.03c     apó vasiṣṭa sukrátuḥ

9.002.04a     mahā́ntaṃ tvā mahī́r ánu
9.002.04b     ā́po arṣanti síndhavaḥ
9.002.04c     yád góbhir vāsayiṣyáse

9.002.05a     samudró apsú māmr̥je
9.002.05b     viṣṭambhó dharúṇo diváḥ
9.002.05c     sómaḥ pavítre asmayúḥ

9.002.06a     ácikradad vŕ̥ṣā hárir
9.002.06b     mahā́n mitró ná darśatáḥ
9.002.06c     sáṃ sū́riyeṇa rocate

9.002.07a     gíras ta inda ójasā
9.002.07b     marmr̥jyánte apasyúvaḥ
9.002.07c     ́bhir mádāya śúmbhase

9.002.08a     táṃ tvā mádāya ghŕ̥ṣvaya
9.002.08b     ulokakr̥tnúm īmahe
9.002.08c     táva práśastayo mahī́

9.002.09a     asmábhyam indav indrayúr
9.002.09b     mádhvaḥ pavasva dhā́rayā
9.002.09c     parjányo vr̥ṣṭimā́m̐ iva

9.002.10a     goṣā́ indo nr̥ṣā́ asi
9.002.10b     aśvasā́ vājasā́ utá
9.002.10c     ātmā́ yajñásya pūrviyáḥ

3
9.003.01a     eṣá devó ámartiyaḥ
9.003.01b     parṇavī́r iva dīyati
9.003.01c     abhí dróṇāni āsádam

9.003.02a     eṣá devó vipā́ kr̥tó
9.003.02b     áti hvárāṃsi dhāvati
9.003.02c     pávamāno ádābhiyaḥ

9.003.03a     eṣá devó vipanyúbhiḥ
9.003.03b     pávamāna r̥tāyúbhiḥ
9.003.03c     hárir vā́jāya mr̥jyate

9.003.04a     eṣá víśvāni vā́riyā
9.003.04b     śū́ro yánn iva sátvabhiḥ
9.003.04c     pávamānaḥ siṣāsati

9.003.05a     eṣá devó ratharyati
9.003.05b     pávamāno daśasyati
9.003.05c     āvíṣ kr̥ṇoti vagvanúm

9.003.06a     eṣá víprair abhíṣṭuto
9.003.06b     apó devó ví gāhate
9.003.06c     dádhad rátnāni dāśúṣe

9.003.07a     eṣá dívaṃ ví dhāvati
9.003.07b     tiró rájāṃsi dhā́rayā
9.003.07c     pávamānaḥ kánikradat

9.003.08a     eṣá dívaṃ ví ā́sarat
9.003.08b     tiró rájāṃsi áspr̥taḥ
9.003.08c     pávamānaḥ suadhvaráḥ

9.003.09a     eṣá pratnéna jánmanā
9.003.09b     devó devébhiyaḥ sutáḥ
9.003.09c     háriḥ pavítre arṣati

9.003.10a     eṣá u syá puruvrató
9.003.10b     jajñānó janáyann íṣaḥ
9.003.10c     dhā́rayā pavate sutáḥ

4
9.004.01a     sánā ca soma jéṣi ca
9.004.01b     pávamāna máhi śrávaḥ
9.004.01c     áthā no vásyasas kr̥dhi

9.004.02a     sánā jyótiḥ sánā súvar
9.004.02b     víśvā ca soma saúbhagā
9.004.02c     áthā no vásyasas kr̥dhi

9.004.03a     sánā dákṣam utá krátum
9.004.03b     ápa soma mŕ̥dho jahi
9.004.03c     áthā no vásyasas kr̥dhi

9.004.04a     pávītāraḥ punītána
9.004.04b     sómam índrāya pā́tave
9.004.04c     áthā no vásyasas kr̥dhi

9.004.05a     tváṃ sū́riye na ā́ bhaja
9.004.05b     táva krátvā távotíbhiḥ
9.004.05c     áthā no vásyasas kr̥dhi

9.004.06a     táva krátvā távotíbhir
9.004.06b     jiyók paśyema sū́riyam
9.004.06c     áthā no vásyasas kr̥dhi

9.004.07a     abhí arṣa suāyudha
9.004.07b     sóma dvibárhasaṃ rayím
9.004.07c     áthā no vásyasas kr̥dhi

9.004.08a     abhí arṣā́napacyuto
9.004.08b     rayíṃ samátsu sāsahíḥ
9.004.08c     áthā no vásyasas kr̥dhi

9.004.09a     tuvā́ṃ yajñaír avīvr̥dhan
9.004.09b     pávamāna vídharmaṇi
9.004.09c     áthā no vásyasas kr̥dhi

9.004.10a     rayíṃ naś citrám aśvínam
9.004.10b     índo viśvā́yum ā́ bhara
9.004.10c     áthā no vásyasas kr̥dhi

5
9.005.01a     sámiddho viśvátas pátiḥ
9.005.01b     pávamāno ví rājati
9.005.01c     prīṇán vŕ̥ṣā kánikradat

9.005.02a     tánūnápāt pávamānaḥ
9.005.02b     śŕ̥ṅge śíśāno arṣati
9.005.02c     antárikṣeṇa rā́rajat

9.005.03a     īḷéniyaḥ pávamāno
9.005.03b     rayír ví rājati dyumā́n
9.005.03c     mádhor dhā́rābhir ójasā

9.005.04a     barhíḥ prācī́nam ójasā
9.005.04b     pávamāna str̥ṇán háriḥ
9.005.04c     devéṣu devá īyate

9.005.05a     úd ā́tair jihate br̥hád
9.005.05b     dvā́ro devī́r hiraṇyáyīḥ
9.005.05c     pávamānena súṣṭutāḥ

9.005.06a     suśilpé br̥hatī́ mahī́
9.005.06b     pávamāno vr̥ṣaṇyati
9.005.06c     náktoṣā́sā ná darśaté

9.005.07a     ubhā́ devā́ nr̥cákṣasā
9.005.07b     hótārā daíviyā huve
9.005.07c     pávamāna índro vŕ̥ṣā

9.005.08a     bhā́ratī pávamānasya
9.005.08b     sárasvatī íḷā mahī́
9.005.08c     imáṃ no yajñám ā́ gaman
9.005.08d     tisró devī́ḥ supéśasaḥ

9.005.09a     tváṣṭāram agrajā́ṃ gopā́m
9.005.09b     puroyā́vānam ā́ huve
9.005.09c     índur índro vŕ̥ṣā háriḥ
9.005.09d     pávamānaḥ prajā́patiḥ

9.005.10a     vánaspátim pavamāna
9.005.10b     mádhvā sám aṅgdhi dhā́rayā
9.005.10c     sahásravalśaṃ háritam
9.005.10d     bhrā́jamānaṃ hiraṇyáyam

9.005.11a     víśve devāḥ svā́hākr̥tim
9.005.11b     pávamānasya ā́ gata
9.005.11c     vāyúr bŕ̥haspátiḥ sū́ryo
9.005.11d     agnír índraḥ sajóṣasaḥ

6
9.006.01a     mandráyā soma dhā́rayā
9.006.01b     vŕ̥ṣā pavasva devayúḥ
9.006.01c     ávyo vā́reṣu asmayúḥ

9.006.02a     abhí tyám mádiyam mádam
9.006.02b     índav índra íti kṣara
9.006.02c     abhí vājíno árvataḥ

9.006.03a     abhí tyám pūrviyám mádaṃ
9.006.03b     svānó° arṣa pavítra ā́
9.006.03c     abhí vā́jam utá śrávaḥ

9.006.04a     ánu drapsā́sa índava
9.006.04b     ā́po ná pravátāsaran
9.006.04c     punānā́ índram āśata

9.006.05a     yám átyam iva vājínam
9.006.05b     mr̥jánti yóṣaṇo dáśa
9.006.05c     váne krī́ḷantam átyavim

9.006.06a     táṃ góbhir vŕ̥ṣaṇaṃ rásam
9.006.06b     mádāya devávītaye
9.006.06c     sutám bhárāya sáṃ sr̥ja

9.006.07a     devó devā́ya dhā́rayā
9.006.07b     índrāya pavate sutáḥ
9.006.07c     páyo yád asya pīpáyat

9.006.08a     ātmā́ yajñásya ráṃhiyā
9.006.08b     suṣvāṇáḥ pavate sutáḥ
9.006.08c     pratnáṃ ní pāti kā́viyam

9.006.09a     evā́ punāná indrayúr
9.006.09b     mádam madiṣṭha vītáye
9.006.09c     gúhā cid dadhiṣe gíraḥ

7
9.007.01a     ásr̥gram índavaḥ pathā́
9.007.01b     dhármann r̥tásya suśríyaḥ
9.007.01c     vidānā́ asya yójanam

9.007.02a     prá dhā́rā mádhvo agriyó
9.007.02b     mahī́r apó ví gāhate
9.007.02c     havír havíṣṣu vándiyaḥ

9.007.03a     prá yujó vācó agriyó
9.007.03b     vŕ̥ṣā́va cakradad váne
9.007.03c     sádmābhí satyó adhvaráḥ

9.007.04a     pári yát kā́viyā kavír
9.007.04b     nr̥mṇā́ vásāno árṣati
9.007.04c     súvar vājī́ siṣāsati

9.007.05a     pávamāno abhí spŕ̥dho
9.007.05b     víśo rā́jeva sīdati
9.007.05c     yád īm r̥ṇvánti vedhásaḥ

9.007.06a     ávyo vā́re pári priyó
9.007.06b     hárir váneṣu sīdati
9.007.06c     rebhó vanuṣyate matī́

9.007.07a     sá vāyúm índram aśvínā
9.007.07b     sākám mádena gachati
9.007.07c     ráṇā yó asya dhármabhiḥ

9.007.08a     ā́ mitrā́váruṇā bhágam
9.007.08b     mádhvaḥ pavanta ūrmáyaḥ
9.007.08c     vidānā́ asya śákmabhiḥ

9.007.09a     asmábhyaṃ rodasī rayím
9.007.09b     mádhvo vā́jasya sātáye
9.007.09c     śrávo vásūni sáṃ jitam

8
9.008.01a     eté sómā abhí priyám
9.008.01b     índrasya kā́mam akṣaran
9.008.01c     várdhanto asya vīríyam

9.008.02a     punānā́saś camūṣádo
9.008.02b     gáchanto vāyúm aśvínā
9.008.02c     té no dhāntu suvī́riyam

9.008.03a     índrasya soma rā́dhase
9.008.03b     punānó hā́rdi codaya
9.008.03c     r̥tásya yónim āsádam

9.008.04a     mr̥jánti tvā dáśa kṣípo
9.008.04b     hinvánti saptá dhītáyaḥ
9.008.04c     ánu víprā amādiṣuḥ

9.008.05a     devébhyas tvā mádāya káṃ
9.008.05b     sr̥jānám áti meṣíyaḥ
9.008.05c     sáṃ góbhir vāsayāmasi

9.008.06a     punānáḥ kaláśeṣu ā́
9.008.06b     vástrāṇi aruṣó háriḥ
9.008.06c     pári gávyāni avyata

9.008.07a     maghóna ā́ pavasva no
9.008.07b     jahí víśvā ápa dvíṣaḥ
9.008.07c     índo sákhāyam ā́ viśa

9.008.08a     vr̥ṣṭíṃ diváḥ pári srava
9.008.08b     dyumnám pr̥thiviyā́ ádhi
9.008.08c     sáho naḥ soma pr̥tsú dhāḥ

9.008.09a     nr̥cákṣasaṃ tuvā vayám
9.008.09b     índrapītaṃ suvarvídam
9.008.09c     bhakṣīmáhi prajā́m íṣam

9
9.009.01a     pári priyā́ diváḥ kavír
9.009.01b     váyāṃsi naptíyor hitáḥ
9.009.01c     svānó° yāti kavíkratuḥ

9.009.02a     prá-pra kṣáyāya pányase
9.009.02b     jánāya júṣṭo adrúhe
9.009.02c     vītī́ arṣa cániṣṭhayā

9.009.03a     sá sūnúr mātárā śúcir
9.009.03b     jātó jāté arocayat
9.009.03c     mahā́n mahī́ r̥tāvŕ̥dhā

9.009.04a     sá saptá dhītíbhir hitó
9.009.04b     nadyò ajinvad adrúhaḥ
9.009.04c     ́ ékam ákṣi vāvr̥dhúḥ

9.009.05a     ́ abhí sántam ástr̥tam
9.009.05b     mahé yúvānam ā́ dadhuḥ
9.009.05c     índum indra táva vraté

9.009.06a     abhí váhnir ámartiyaḥ
9.009.06b     saptá paśyati vā́vahiḥ
9.009.06c     krívir devī́r atarpayat

9.009.07a     ávā kálpeṣu naḥ pumas
9.009.07b     támāṃsi soma yódhiyā
9.009.07c     ́ni punāna jaṅghanaḥ

9.009.08a     ́ návyase návīyase
9.009.08b     sūktā́ya sādhayā patháḥ
9.009.08c     pratnavád rocayā rúcaḥ

9.009.09a     pávamāna máhi śrávo
9.009.09b     ́m áśvaṃ rāsi vīrávat
9.009.09c     sánā medhā́ṃ sánā súvaḥ

10
9.010.01a     prá svānā́so ráthā iva
9.010.01b     árvanto ná śravasyávaḥ
9.010.01c     sómāso rāyé akramuḥ

9.010.02a     hinvānā́so ráthā iva
9.010.02b     dadhanviré gábhastiyoḥ
9.010.02c     bhárāsaḥ kāríṇām iva

9.010.03a     ́jāno ná práśastibhiḥ
9.010.03b     sómāso góbhir añjate
9.010.03c     yajñó ná saptá dhātŕ̥bhiḥ

9.010.04a     pári svānā́sa° índavo
9.010.04b     mádāya barháṇā girā́
9.010.04c     sutā́ arṣanti dhā́rayā

9.010.05a     āpānā́so vivásvato
9.010.05b     jánanta uṣáso bhágam
9.010.05c     ́rā áṇvaṃ ví tanvate

9.010.06a     ápa dvā́rā matīnã́m
9.010.06b     pratnā́ r̥ṇvanti kārávaḥ
9.010.06c     vŕ̥ṣṇo hárasa āyávaḥ

9.010.07a     samīcīnā́sa āsate
9.010.07b     hótāraḥ saptájāmayaḥ
9.010.07c     padám ékasya píprataḥ

9.010.08a     ́bhā nā́bhiṃ na ā́ dade
9.010.08b     cákṣuś cit sū́riye sácā
9.010.08c     kavér ápatyam ā́ duhe

9.010.09a     abhí priyā́ divás padám
9.010.09b     adhvaryúbhir gúhā hitám
9.010.09c     ́raḥ paśyati cákṣasā

11
9.011.01a     úpāsmai gāyatā naraḥ
9.011.01b     pávamānāya índave
9.011.01c     abhí devā́m̐ íyakṣate

9.011.02a     abhí te mádhunā páyo
9.011.02b     átharvāṇo aśiśrayuḥ
9.011.02c     deváṃ devā́ya devayú

9.011.03a     sá naḥ pavasva śáṃ gáve
9.011.03b     śáṃ jánāya śám árvate
9.011.03c     śáṃ rājann óṣadhībhiyaḥ

9.011.04a     babhráve nú svátavase
9.011.04b     aruṇā́ya divispŕ̥śe
9.011.04c     sómāya gāthám arcata

9.011.05a     hástacyutebhir ádribhiḥ
9.011.05b     sutáṃ sómam punītana
9.011.05c     mádhāv ā́ dhāvatā mádhu

9.011.06a     námaséd úpa sīdata
9.011.06b     dadhnéd abhí śriṇītana°
9.011.06c     índum índre dadhātana

9.011.07a     amitrahā́ vícarṣaṇiḥ
9.011.07b     pávasva soma śáṃ gáve
9.011.07c     devébhyo anukāmakŕ̥t

9.011.08a     índrāya soma pā́tave
9.011.08b     mádāya pári ṣicyase
9.011.08c     manaścín mánasas pátiḥ

9.011.09a     pávamāna suvī́riyaṃ
9.011.09b     rayíṃ soma rirīhi naḥ
9.011.09c     índav índreṇa no yujā́

12
9.012.01a     sómā asr̥gram índavaḥ
9.012.01b     sutā́ r̥tásya sā́dane
9.012.01c     índrāya mádhumattamāḥ

9.012.02a     abhí víprā anūṣata
9.012.02b     ́vo vatsáṃ ná mātáraḥ
9.012.02c     índraṃ sómasya pītáye

9.012.03a     madacyút kṣeti sā́dane
9.012.03b     síndhor ūrmā́ vipaścít
9.012.03c     sómo gaurī́ ádhi śritáḥ

9.012.04a     divó nā́bhā vicakṣaṇó
9.012.04b     ávyo vā́re mahīyate
9.012.04c     sómo yáḥ sukrátuḥ kavíḥ

9.012.05a     yáḥ sómaḥ kaláśeṣu ā́
9.012.05b     antáḥ pavítra ā́hitaḥ
9.012.05c     tám índuḥ pári ṣasvaje

9.012.06a     prá vā́cam índur iṣyati
9.012.06b     samudrásyā́dhi viṣṭápi
9.012.06c     jínvan kóśam madhuścútam

9.012.07a     nítyastotro vánaspátir
9.012.07b     dhīnā́m antáḥ sabardúghaḥ
9.012.07c     hinvānó mā́nuṣā yugā́

9.012.08a     abhí priyā́ divás padā́
9.012.08b     sómo hinvānó arṣati
9.012.08c     víprasya dhā́rayā kavíḥ

9.012.09a     ā́ pavamāna dhāraya
9.012.09b     rayíṃ sahásravarcasam
9.012.09c     asmé indo suābhúvam

13
9.013.01a     sómaḥ punānó arṣati
9.013.01b     sahásradhāro átyaviḥ
9.013.01c     vāyór índrasya niṣkr̥tám

9.013.02a     pávamānam avasyavo
9.013.02b     vípram abhí prá gāyata
9.013.02c     suṣvāṇáṃ devávītaye

9.013.03a     pávante vā́jasātaye
9.013.03b     sómāḥ sahásrapājasaḥ
9.013.03c     gr̥ṇānā́ devávītaye

9.013.04a     utá no vā́jasātaye
9.013.04b     pávasva br̥hatī́r íṣaḥ
9.013.04c     dyumád indo suvī́riyam

9.013.05a     té naḥ sahasríṇaṃ rayím
9.013.05b     pávantām ā́ suvī́riyam
9.013.05c     svānā́° devā́sa índavaḥ

9.013.06a     átyā hyānā́° ná hetŕ̥bhir
9.013.06b     ásr̥graṃ vā́jasātaye
9.013.06c     ví vā́ram ávyam āśávaḥ

9.013.07a     vāśrā́ arṣanti índavo
9.013.07b     abhí vatsáṃ ná dhenávaḥ
9.013.07c     dadhanviré gábhastiyoḥ

9.013.08a     júṣṭa índrāya matsaráḥ
9.013.08b     pávamāna kánikradat
9.013.08c     víśvā ápa dvíṣo jahi

9.013.09a     apaghnánto árāvaṇaḥ
9.013.09b     pávamānāḥ suvardŕ̥śaḥ
9.013.09c     yónāv r̥tásya sīdata

14
9.014.01a     pári prā́siṣyadat kavíḥ
9.014.01b     síndhor ūrmā́v ádhi śritáḥ
9.014.01c     kārám bíbhrat puruspŕ̥ham

9.014.02a     girā́ yádī sábandhavaḥ
9.014.02b     páñca vrā́tā apasyávaḥ
9.014.02c     pariṣkr̥ṇvánti dharṇasím

9.014.03a     ā́d asya śuṣmíṇo ráse
9.014.03b     víśve devā́ amatsata
9.014.03c     yádī góbhir vasāyáte

9.014.04a     niriṇānó ví dhāvati
9.014.04b     jáhac cháryāṇi tā́nuvā
9.014.04c     átrā sáṃ jighnate yujā́

9.014.05a     naptī́bhir yó vivásvataḥ
9.014.05b     śubhró ná māmr̥jé yúvā
9.014.05c     ́ḥ kr̥ṇvānó ná nirṇíjam

9.014.06a     áti śritī́ tiraścátā
9.014.06b     gavyā́ jigāti áṇviyā
9.014.06c     vagnúm iyarti yáṃ vidé

9.014.07a     abhí kṣípaḥ sám agmata
9.014.07b     marjáyantīr iṣás pátim
9.014.07c     pr̥ṣṭhā́ gr̥bhṇata vājínaḥ

9.014.08a     pári divyā́ni mármr̥śad
9.014.08b     víśvāni soma pā́rthivā
9.014.08c     vásūni yāhi asmayúḥ

15
9.015.01a     eṣá dhiyā́ yāty áṇviyā
9.015.01b     śū́ro ráthebhir āśúbhiḥ
9.015.01c     gáchann índrasya niṣkr̥tám

9.015.02a     eṣá purū́ dhiyāyate
9.015.02b     br̥haté devátātaye
9.015.02c     yátrāmŕ̥tāsa ā́sate

9.015.03a     eṣá hitó ví nīyate
9.015.03b     antáḥ śubhrā́vatā pathā́
9.015.03c     yádī tuñjánti bhū́rṇayaḥ

9.015.04a     eṣá śŕ̥ṅgāṇi dódhuvac
9.015.04b     chíśīte yūthíyo vŕ̥ṣā
9.015.04c     nr̥mṇā́ dádhāna ójasā

9.015.05a     eṣá rukmíbhir īyate
9.015.05b     vājī́ śubhrébhir aṃśúbhiḥ
9.015.05c     pátiḥ síndhūnãm bhávan

9.015.06a     eṣá vásūni pibdanā́
9.015.06b     páruṣā yayivā́m̐ áti
9.015.06c     áva śā́deṣu gachati

9.015.07a     etám mr̥janti márjiyam
9.015.07b     úpa dróṇeṣu āyávaḥ
9.015.07c     pracakrāṇám mahī́r íṣaḥ

9.015.08a     etám u tyáṃ dáśa kṣípo
9.015.08b     mr̥jánti saptá dhītáyaḥ
9.015.08c     suāyudhám madíntamam

16
9.016.01a     prá te sotā́ra oṇíyo
9.016.01b     rásam mádāya ghŕ̥ṣvaye
9.016.01c     sárgo ná takti étaśaḥ

9.016.02a     krátvā dákṣasya rathíyam
9.016.02b     apó vásānam ándhasā
9.016.02c     goṣā́m áṇveṣu saścima

9.016.03a     ánaptam apsú duṣṭáraṃ
9.016.03b     sómam pavítra ā́ sr̥ja
9.016.03c     punīhī́ndrāya pā́tave

9.016.04a     prá punānásya cétasā
9.016.04b     sómaḥ pavítre arṣati
9.016.04c     krátvā sadhástham ā́sadat

9.016.05a     prá tvā námobhir índava
9.016.05b     índra sómā asr̥kṣata
9.016.05c     mahé bhárāya kāríṇaḥ

9.016.06a     punānó rūpé avyáye
9.016.06b     víśvā árṣann abhí śríyaḥ
9.016.06c     śū́ro ná góṣu tiṣṭhati

9.016.07a     divó ná sā́nu pipyúṣī
9.016.07b     dhā́rā sutásya vedhásaḥ
9.016.07c     vŕ̥thā pavítre arṣati

9.016.08a     tuváṃ soma vipaścítaṃ
9.016.08b     tánā punāná āyúṣu
9.016.08c     ávyo vā́raṃ ví dhāvasi

17
9.017.01a     prá nimnéneva síndhavo
9.017.01b     ghnánto vr̥trā́ṇi bhū́rṇayaḥ
9.017.01c     sómā asr̥gram āśávaḥ

9.017.02a     abhí svānā́sa° índavo
9.017.02b     vr̥ṣṭáyaḥ pr̥thivī́m iva
9.017.02c     índraṃ sómāso akṣaran

9.017.03a     átyūrmir matsaró mádaḥ
9.017.03b     sómaḥ pavítre arṣati
9.017.03c     vighnán rákṣāṃsi devayúḥ

9.017.04a     ā́ kaláśeṣu dhāvati
9.017.04b     pavítre pári ṣicyate
9.017.04c     ukthaír yajñéṣu vardhate

9.017.05a     áti trī́ soma rocanā́
9.017.05b     róhan ná bhrājase dívam
9.017.05c     iṣṇán sū́ryaṃ ná codayaḥ

9.017.06a     abhí víprā anūṣata
9.017.06b     mūrdhán yajñásya kārávaḥ
9.017.06c     dádhānāś cákṣasi priyám

9.017.07a     tám u tvā vājínaṃ náro
9.017.07b     dhībhír víprā avasyávaḥ
9.017.07c     mr̥jánti devátātaye

9.017.08a     mádhor dhā́rām ánu kṣara
9.017.08b     tīvráḥ sadhástham ā́sadaḥ
9.017.08c     ́rur r̥tā́ya pītáye

18
9.018.01a     pári svānó° giriṣṭhã́
9.018.01b     pavítre sómo akṣãḥ
9.018.01c     mádeṣu sarvadhā́ asi

9.018.02a     tuváṃ vípras tuváṃ kavír
9.018.02b     mádhu prá jātám ándhasaḥ
9.018.02c     mádeṣu sarvadhā́ asi

9.018.03a     táva víśve sajóṣaso
9.018.03b     devā́saḥ pītím āśata
9.018.03c     mádeṣu sarvadhā́ asi

9.018.04a     ā́ yó víśvāni vā́riyā
9.018.04b     vásūni hástayor dadhé
9.018.04c     mádeṣu sarvadhā́ asi

9.018.05a     yá imé ródasī mahī́
9.018.05b     sám mātáreva dóhate
9.018.05c     mádeṣu sarvadhā́ asi

9.018.06a     pári yó ródasī ubhé
9.018.06b     sadyó vā́jebhir árṣati
9.018.06c     mádeṣu sarvadhā́ asi

9.018.07a     sá śuṣmī́ kaláśeṣu ā́
9.018.07b     punānó acikradat
9.018.07c     mádeṣu sarvadhā́ asi

19
9.019.01a     yát soma citrám ukthíyaṃ
9.019.01b     diviyám pā́rthivaṃ vásu
9.019.01c     tán naḥ punāná ā́ bhara

9.019.02a     yuváṃ hí stháḥ súvarpatī
9.019.02b     índraś ca soma gópatī
9.019.02c     īśānā́ pipyataṃ dhíyaḥ

9.019.03a     vŕ̥ṣā punāná āyúṣu
9.019.03b     stanáyann ádhi barhíṣi
9.019.03c     háriḥ sán yónim ā́sadat

9.019.04a     ávāvaśanta dhītáyo
9.019.04b     vr̥ṣabhásyā́dhi rétasi
9.019.04c     sūnór vatsásya mātáraḥ

9.019.05a     kuvíd vr̥ṣaṇyántībhiyaḥ
9.019.05b     punānó gárbham ādádhat
9.019.05c     ́ḥ śukráṃ duhaté páyaḥ

9.019.06a     úpa śikṣāpatasthúṣo
9.019.06b     bhiyásam ā́ dhehi śátruṣu
9.019.06c     pávamāna vidā́ rayím

9.019.07a     ní śátroḥ soma vŕ̥ṣṇiyaṃ
9.019.07b     ní śúṣmaṃ ní váyas tira
9.019.07c     dūré vā sató ánti vā

20
9.020.01a     prá kavír devávītaye
9.020.01b     ávyo vā́rebhir arṣati
9.020.01c     sāhvā́n víśvā abhí spŕ̥dhaḥ

9.020.02a     sá hí ṣmā jaritŕ̥bhya ā́
9.020.02b     ́jaṃ gómantam ínvati
9.020.02c     pávamānaḥ sahasríṇam

9.020.03a     pári víśvāni cétasā
9.020.03b     mr̥śáse pávase matī́
9.020.03c     sá naḥ soma śrávo vidaḥ

9.020.04a     abhí arṣa br̥hád yáśo
9.020.04b     maghávadbhyo dhruváṃ rayím
9.020.04c     íṣaṃ stotŕ̥bhya ā́ bhara

9.020.05a     tuváṃ rā́jeva suvrató
9.020.05b     gíraḥ somā́ viveśitha
9.020.05c     punānó vahne adbhuta

9.020.06a     sá váhnir apsú duṣṭáro
9.020.06b     mr̥jyámāno gábhastiyoḥ
9.020.06c     sómaś camū́ṣu sīdati

9.020.07a     krīḷúr makhó ná maṃhayúḥ
9.020.07b     pavítraṃ soma gachasi
9.020.07c     dádhat stotré suvī́riyam

21
9.021.01a     eté dhāvanti índavaḥ
9.021.01b     sómā índrāya ghŕ̥ṣvayaḥ
9.021.01c     matsarā́saḥ suvarvídaḥ

9.021.02a     pravr̥ṇvánto abhiyújaḥ
9.021.02b     súṣvaye varivovídaḥ
9.021.02c     svayáṃ stotré vayaskŕ̥taḥ

9.021.03a     vŕ̥thā krī́ḷanta índavaḥ
9.021.03b     sadhástham abhí ékam ít
9.021.03c     síndhor ūrmā́ ví akṣaran

9.021.04a     eté víśvāni vā́riyā
9.021.04b     pávamānāsa āśata
9.021.04c     hitā́ ná sáptayo ráthe

9.021.05a     ā́smin piśáṅgam indavo
9.021.05b     dádhātā venám ādíśe
9.021.05c     yó asmábhyam árāvā

9.021.06a     r̥bhúr ná ráthiyaṃ návaṃ
9.021.06b     dádhātā kétam ādíśe
9.021.06c     śukrā́ḥ pavadhvam árṇasā

9.021.07a     etá u tyé avīvaśan
9.021.07b     ́ṣṭhāṃ vājíno akrata
9.021.07c     satáḥ prā́sāviṣur matím

22
9.022.01a     eté sómāsa āśávo
9.022.01b     ráthā iva prá vājínaḥ
9.022.01c     sárgāḥ sr̥ṣṭā́ aheṣata

9.022.02a     eté vā́tā ivorávaḥ
9.022.02b     parjányasyeva vr̥ṣṭáyaḥ
9.022.02c     agnér iva bhramā́ vŕ̥thā

9.022.03a     eté pūtā́ vipaścítaḥ
9.022.03b     sómāso dádhiāśiraḥ
9.022.03c     vipā́ ví ānaśur dhíyaḥ

9.022.04a     eté mr̥ṣṭā́ ámartiyāḥ
9.022.04b     sasr̥vā́ṃso ná śaśramuḥ
9.022.04c     íyakṣantaḥ pathó rájaḥ

9.022.05a     eté pr̥ṣṭhā́ni ródasor
9.022.05b     viprayánto ví ānaśuḥ
9.022.05c     utédám uttamáṃ rájaḥ

9.022.06a     tántuṃ tanvānám uttamám
9.022.06b     ánu praváta āśata
9.022.06c     utédám uttamā́yiyam

9.022.07a     tuváṃ soma paṇíbhya ā́
9.022.07b     vásu gávyāni dhārayaḥ
9.022.07c     tatáṃ tántum acikradaḥ

23
9.023.01a     sómā asr̥gram āśávo
9.023.01b     mádhor mádasya dhā́rayā
9.023.01c     abhí víśvāni kā́viyā

9.023.02a     ánu pratnā́sa āyávaḥ
9.023.02b     padáṃ návīyo akramuḥ
9.023.02c     rucé jananta sū́riyam

9.023.03a     ā́ pavamāna no bhara
9.023.03b     aryó ádāśuṣo gáyam
9.023.03c     kr̥dhí prajā́vatīr íṣaḥ

9.023.04a     abhí sómāsa āyávaḥ
9.023.04b     pávante mádiyam mádam
9.023.04c     abhí kóśam madhuścútam

9.023.05a     sómo arṣati dharṇasír
9.023.05b     dádhāna indriyáṃ rásam
9.023.05c     suvī́ro abhiśastipā́

9.023.06a     índrāya soma pavase
9.023.06b     devébhyaḥ sadhamā́diyaḥ
9.023.06c     índo vā́jaṃ siṣāsasi

9.023.07a     asyá pītvā́ mádānãm
9.023.07b     índro vr̥trā́ṇi apratí
9.023.07c     jaghā́na jaghánac ca nú

24
9.024.01a     prá sómāso adhanviṣuḥ
9.024.01b     pávamānāsa índavaḥ
9.024.01c     śrīṇānā́ apsú mr̥ñjata

9.024.02a     abhí gā́vo adhanviṣur
9.024.02b     ā́po ná pravátā yatī́
9.024.02c     punānā́ índram āśata

9.024.03a     prá pavamāna dhanvasi
9.024.03b     sóma índrāya pā́tave
9.024.03c     nŕ̥bhir yató ví nīyase

9.024.04a     tuváṃ soma nr̥mā́danaḥ
9.024.04b     pávasva carṣaṇīsáhe
9.024.04c     sásnir yó anumā́diyaḥ

9.024.05a     índo yád ádribhiḥ sutáḥ
9.024.05b     pavítram paridhā́vasi
9.024.05c     áram índrasya dhā́mane

9.024.06a     pávasva vr̥trahantama
9.024.06b     ukthébhir anumā́diyaḥ
9.024.06c     śúciḥ pavākó+ ádbhutaḥ

9.024.07a     śúciḥ pavāká+ ucyate
9.024.07b     sómaḥ sutásya mádhuvaḥ
9.024.07c     devāvī́r aghaśaṃsahā́

25
9.025.01a     pávasva dakṣasā́dhano
9.025.01b     devébhyaḥ pītáye hare
9.025.01c     marúdbhyo vāyáve mádaḥ

9.025.02a     pávamāna dhiyā́ hitó
9.025.02b     abhí yóniṃ kánikradat
9.025.02c     dhármaṇā vāyúm ā́ viśa

9.025.03a     sáṃ devaíḥ śobhate vŕ̥ṣā
9.025.03b     kavír yónāv ádhi priyáḥ
9.025.03c     vr̥trahā́ devavī́tamaḥ

9.025.04a     víśvā rūpā́ṇi āviśán
9.025.04b     punānó yāti haryatáḥ
9.025.04c     yátrāmŕ̥tāsa ā́sate

9.025.05a     aruṣó janáyan gíraḥ
9.025.05b     sómaḥ pavata āyuṣák
9.025.05c     índraṃ gáchan kavíkratuḥ

9.025.06a     ā́ pavasva madintama
9.025.06b     pavítraṃ dhā́rayā kave
9.025.06c     arkásya yónim āsádam

26
9.026.01a     tám amr̥kṣanta vājínam
9.026.01b     upásthe áditer ádhi
9.026.01c     víprāso áṇviyā dhiyā́

9.026.02a     táṃ gā́vo abhy ànūṣata
9.026.02b     sahásradhāram ákṣitam
9.026.02c     índuṃ dhartā́ram ā́ diváḥ

9.026.03a     táṃ vedhā́m medháyāhiyan
9.026.03b     pávamānam ádhi dyávi
9.026.03c     dharṇasím bhū́ridhāyasam

9.026.04a     tám ahyan bhuríjor dhiyā́
9.026.04b     saṃvásānaṃ vivásvataḥ
9.026.04c     pátiṃ vācó ádābhiyam

9.026.05a     táṃ sā́nāv ádhi jāmáyo
9.026.05b     háriṃ hinvanti ádribhiḥ
9.026.05c     haryatám bhū́ricakṣasam

9.026.06a     táṃ tvā hinvanti vedhásaḥ
9.026.06b     pávamāna girāvŕ̥dham
9.026.06c     índav índrāya matsarám

27
9.027.01a     eṣá kavír abhíṣṭutaḥ
9.027.01b     pavítre ádhi tośate
9.027.01c     punānó ghnánn ápa srídhaḥ

9.027.02a     eṣá índrāya vāyáve
9.027.02b     suvarjít pári ṣicyate
9.027.02c     pavítre dakṣasā́dhanaḥ

9.027.03a     eṣá nŕ̥bhir ví nīyate
9.027.03b     divó mūrdhā́ vŕ̥ṣā sutáḥ
9.027.03c     sómo váneṣu viśvavít

9.027.04a     eṣá gavyúr acikradat
9.027.04b     pávamāno hiraṇyayúḥ
9.027.04c     índuḥ satrājíd ástr̥taḥ

9.027.05a     eṣá sū́ryeṇa hāsate
9.027.05b     pávamāno ádhi dyávi
9.027.05c     pavítre matsaró mádaḥ

9.027.06a     eṣá śuṣmī́ asiṣyadad
9.027.06b     antárikṣe vŕ̥ṣā háriḥ
9.027.06c     punāná índur índram ā́

28
9.028.01a     eṣá vājī́ hitó nŕ̥bhir
9.028.01b     viśvavín mánasas pátiḥ
9.028.01c     ávyo vā́raṃ ví dhāvati

9.028.02a     eṣá pavítre akṣarat
9.028.02b     sómo devébhiyaḥ sutáḥ
9.028.02c     víśvā dhā́māni āviśán

9.028.03a     eṣá deváḥ śubhāyate
9.028.03b     ádhi yónāv ámartiyaḥ
9.028.03c     vr̥trahā́ devavī́tamaḥ

9.028.04a     eṣá vŕ̥ṣā kánikradad
9.028.04b     daśábhir jāmíbhir yatáḥ
9.028.04c     abhí dróṇāni dhāvati

9.028.05a     eṣá sū́ryam arocayat
9.028.05b     pávamāno vícarṣaṇiḥ
9.028.05c     víśvā dhā́māni viśvavít

9.028.06a     eṣá śuṣmī́ ádābhiyaḥ
9.028.06b     sómaḥ punānó arṣati
9.028.06c     devāvī́r aghaśaṃsahā́

29
9.029.01a     prá asya dhā́rā akṣaran
9.029.01b     vŕ̥ṣṇaḥ sutásya ójasā
9.029.01c     devā́m̐ ánu prabhū́ṣataḥ

9.029.02a     sáptim mr̥janti vedháso
9.029.02b     gr̥ṇántaḥ kārávo girā́
9.029.02c     jyótir jajñānám ukthíyam

9.029.03a     suṣáhā soma tā́ni te
9.029.03b     punānā́ya prabhūvaso
9.029.03c     várdhā samudrám ukthíyam

9.029.04a     víśvā vásūni saṃjáyan
9.029.04b     pávasva soma dhā́rayā
9.029.04c     inú dvéṣāṃsi sadhríak

9.029.05a     rákṣā sú no áraruṣaḥ
9.029.05b     svanā́t samasya kásya cit
9.029.05c     nidó yátra mumucmáhe

9.029.06a     ā́ indo pā́rthivaṃ rayíṃ
9.029.06b     divyám pavasva dhā́rayā
9.029.06c     dyumántaṃ śúṣmam ā́ bhara

30
9.030.01a     prá dhā́rā asya śuṣmíṇo
9.030.01b     vŕ̥thā pavítre akṣaran
9.030.01c     punānó vā́cam iṣyati

9.030.02a     índur hiyānáḥ sotŕ̥bhir
9.030.02b     mr̥jyámānaḥ kánikradat
9.030.02c     íyarti vagnúm indriyám

9.030.03a     ā́ naḥ śúṣmaṃ nr̥ṣā́hiyaṃ
9.030.03b     vīrávantam puruspŕ̥ham
9.030.03c     pávasva soma dhā́rayā

9.030.04a     prá sómo áti dhā́rayā
9.030.04b     pávamāno asiṣyadat
9.030.04c     abhí dróṇāni āsádam

9.030.05a     apsú tvā mádhumattamaṃ
9.030.05b     háriṃ hinvanti ádribhiḥ
9.030.05c     índav índrāya pītáye

9.030.06a     sunótā mádhumattamaṃ
9.030.06b     sómam índrāya vajríṇe
9.030.06c     ́ruṃ śárdhāya matsarám

31
9.031.01a     prá sómāsaḥ suādhíyaḥ
9.031.01b     pávamānāso akramuḥ
9.031.01c     rayíṃ kr̥ṇvanti cétanam

9.031.02a     divás pr̥thiviyā́ ádhi
9.031.02b     bhávendo dyumnavárdhanaḥ
9.031.02c     bhávā vā́jānãm pátiḥ

9.031.03a     túbhyaṃ vā́tā abhipríyas
9.031.03b     túbhyam arṣanti síndhavaḥ
9.031.03c     sóma várdhanti te máhaḥ

9.031.04a     ā́ pyāyasva sám etu te
9.031.04b     viśvátaḥ soma vŕ̥ṣṇiyam
9.031.04c     bhávā vā́jasya saṃgathé

9.031.05a     túbhyaṃ gā́vo ghr̥tám páyo
9.031.05b     bábhro duduhré ákṣitam
9.031.05c     várṣiṣṭhe ádhi sā́navi

9.031.06a     suāyudhásya te sató
9.031.06b     bhúvanasya pate vayám
9.031.06c     índo sakhitvám uśmasi

32
9.032.01a     prá sómāso madacyútaḥ
9.032.01b     śrávase no maghṍnaḥ
9.032.01c     sutā́ vidáthe akramuḥ

9.032.02a     ā́d īṃ tritásya yóṣaṇo
9.032.02b     háriṃ hinvanti ádribhiḥ
9.032.02c     índum índrāya pītáye

9.032.03a     ā́d īṃ haṃsó yáthā gaṇáṃ
9.032.03b     víśvasyāvīvaśan matím
9.032.03c     átyo ná góbhir ajyate

9.032.04a     ubhé somāvacā́kaśan
9.032.04b     mr̥gó ná taktó arṣasi
9.032.04c     ́dann r̥tásya yónim ā́

9.032.05a     abhí gā́vo anūṣata
9.032.05b     yóṣā jārám iva priyám
9.032.05c     ágann ājíṃ yáthā hitám

9.032.06a     asmé dhehi dyumád yáśo
9.032.06b     maghávadbhyaś ca máhya° ca
9.032.06c     saním medhā́m utá śrávaḥ

33
9.033.01a     prá sómāso vipaścíto
9.033.01b     apā́ṃ ná yanti ūrmáyaḥ
9.033.01c     vánāni mahiṣā́ iva

9.033.02a     abhí dróṇāni babhrávaḥ
9.033.02b     śukrā́ r̥tásya dhā́rayā
9.033.02c     ́jaṃ gómantam akṣaran

9.033.03a     sutā́ índrāya vāyáve
9.033.03b     váruṇāya marúdbhiyaḥ
9.033.03c     sómā arṣanti víṣṇave

9.033.04a     tisró vā́ca úd īrate
9.033.04b     ́vo mimanti dhenávaḥ
9.033.04c     hárir eti kánikradat

9.033.05a     abhí bráhmīr anūṣata
9.033.05b     yahvī́r r̥tásya mātáraḥ
9.033.05c     marmr̥jyánte diváḥ śíśum

9.033.06a     rāyáḥ samudrā́ṃś catúro
9.033.06b     asmábhyaṃ soma viśvátaḥ
9.033.06c     ā́ pavasva sahasríṇaḥ

34
9.034.01a     prá svānó° dhā́rayā tánā
9.034.01b     índur hinvānó arṣati
9.034.01c     rujád dr̥̄ḷhā́+ ví ójasā

9.034.02a     sutá índrāya vāyáve
9.034.02b     váruṇāya marúdbhiyaḥ
9.034.02c     sómo arṣati víṣṇave

9.034.03a     vŕ̥ṣāṇaṃ vŕ̥ṣabhir yatáṃ
9.034.03b     sunvánti sómam ádribhiḥ
9.034.03c     duhánti śákmanā páyaḥ

9.034.04a     bhúvat tritásya márjiyo
9.034.04b     bhúvad índrāya matsaráḥ
9.034.04c     sáṃ rūpaír ajyate háriḥ

9.034.05a     abhī́m r̥tásya viṣṭápaṃ
9.034.05b     duhaté pŕ̥śnimātaraḥ
9.034.05c     ́ru priyátamaṃ havíḥ

9.034.06a     sám enam áhrutā imā́
9.034.06b     gíro arṣanti sasrútaḥ
9.034.06c     dhenū́r vāśró avīvaśat

35
9.035.01a     ā́ naḥ pavasva dhā́rayā
9.035.01b     pávamāna rayím pr̥thúm
9.035.01c     yáyā jyótir vidā́si naḥ

9.035.02a     índo samudramīṅkhaya
9.035.02b     pávasva viśvamejaya
9.035.02c     rāyó dhartā́ na ójasā

9.035.03a     tváyā vīréṇa vīravo
9.035.03b     abhí ṣyāma pr̥tanyatáḥ
9.035.03c     kṣárā ṇo abhí vā́riyam

9.035.04a     prá vā́jam índur iṣyati
9.035.04b     síṣāsan vājasā́ ŕ̥ṣiḥ
9.035.04c     vratā́ vidāná ā́yudhā

9.035.05a     táṃ gīrbhír vācamīṅkhayám
9.035.05b     punānáṃ vāsayāmasi
9.035.05c     sómaṃ jánasya gópatim

9.035.06a     víśvo yásya vraté jáno
9.035.06b     dādhā́ra dhármaṇas páteḥ
9.035.06c     punānásya prabhū́vasoḥ

36
9.036.01a     ásarji ráthiyo yathā
9.036.01b     pavítre camúvoḥ sutáḥ
9.036.01c     ́rṣman vājī́ ní akramīt

9.036.02a     sá váhniḥ soma jā́gr̥viḥ
9.036.02b     pávasva devavī́r áti
9.036.02c     abhí kóśam madhuścútam

9.036.03a     sá no jyótīṃṣi pūrviya
9.036.03b     pávamāna ví rocaya
9.036.03c     krátve dákṣāya no hinu

9.036.04a     śumbhámāna r̥tāyúbhir
9.036.04b     mr̥jyámāno gábhastiyoḥ
9.036.04c     pávate vā́re avyáye

9.036.05a     sá víśvā dāśúṣe vásu
9.036.05b     sómo divyā́ni pā́rthivā
9.036.05c     pávatām ā́ntárikṣiyā

9.036.06a     ā́ divás pr̥ṣṭhám aśvayúr
9.036.06b     gavyayúḥ soma rohasi
9.036.06c     vīrayúḥ śavasas pate

37
9.037.01a     sá sutáḥ pītáye vŕ̥ṣā
9.037.01b     sómaḥ pavítre arṣati
9.037.01c     vighnán rákṣāṃsi devayúḥ

9.037.02a     sá pavítre vicakṣaṇó
9.037.02b     hárir arṣati dharṇasíḥ
9.037.02c     abhí yóniṃ kánikradat

9.037.03a     sá vājī́ rocanā́ diváḥ
9.037.03b     pávamāno ví dhāvati
9.037.03c     rakṣohā́́ram avyáyam

9.037.04a     sá tritásyā́dhi sā́navi
9.037.04b     pávamāno arocayat
9.037.04c     jāmíbhiḥ sū́riyaṃ sahá

9.037.05a     sá vr̥trahā́ vŕ̥ṣā sutó
9.037.05b     varivovíd ádābhiyaḥ
9.037.05c     sómo vā́jam ivāsarat

9.037.06a     sá deváḥ kavíneṣitó
9.037.06b     abhí dróṇāni dhāvati
9.037.06c     índur índrāya maṃhánā

38
9.038.01a     eṣá u syá vŕ̥ṣā rátho
9.038.01b     ávyo vā́rebhir arṣati
9.038.01c     gáchan vā́jaṃ sahasríṇam

9.038.02a     etáṃ tritásya yóṣaṇo
9.038.02b     háriṃ hinvanti ádribhiḥ
9.038.02c     índum índrāya pītáye

9.038.03a     etáṃ tyáṃ haríto dáśa
9.038.03b     marmr̥jyánte apasyúvaḥ
9.038.03c     ́bhir mádāya śúmbhate

9.038.04a     eṣá syá mā́nuṣīṣu ā́
9.038.04b     śyenó ná vikṣú sīdati
9.038.04c     gáchañ jāró ná yoṣítam

9.038.05a     eṣá syá mádiyo ráso
9.038.05b     áva caṣṭe diváḥ śíśuḥ
9.038.05c     yá índur vā́ram ā́viśat

9.038.06a     eṣá syá pītáye sutó
9.038.06b     hárir arṣati dharṇasíḥ
9.038.06c     krándan yónim abhí priyám

39
9.039.01a     āśúr arṣa br̥hanmate
9.039.01b     pári priyéṇa dhā́manā
9.039.01c     yátra devā́ íti brávan

9.039.02a     pariṣkr̥ṇvánn ániṣkr̥taṃ
9.039.02b     jánāya yātáyann íṣaḥ
9.039.02c     vr̥ṣṭíṃ diváḥ pári srava

9.039.03a     sutá eti pavítra ā́
9.039.03b     tvíṣiṃ dádhāna ójasā
9.039.03c     vicákṣāṇo virocáyan

9.039.04a     ayáṃ sá yó divás pári
9.039.04b     raghuyā́mā pavítra ā́
9.039.04c     síndhor ūrmā́ ví ákṣarat

9.039.05a     āvívāsan parāváto
9.039.05b     átho arvāvátaḥ sutáḥ
9.039.05c     índrāya sicyate mádhu

9.039.06a     samīcīnā́ anūṣata
9.039.06b     háriṃ hinvanti ádribhiḥ
9.039.06c     yónāv r̥tásya sīdata

40
9.040.01a     punānó akramīd abhí
9.040.01b     víśvā mŕ̥dho vícarṣaṇiḥ
9.040.01c     śumbhánti vípraṃ dhītíbhiḥ

9.040.02a     ā́ yónim aruṇó ruhad
9.040.02b     gámad índraṃ vŕ̥ṣā sutáḥ
9.040.02c     dhruvé sádasi sīdati

9.040.03a     ́ no rayím mahā́m indo
9.040.03b     asmábhyaṃ soma viśvátaḥ
9.040.03c     ā́ pavasva sahasríṇam

9.040.04a     víśvā soma pavamāna
9.040.04b     dyumnā́ni indav ā́ bhara
9.040.04c     vidā́ḥ sahasríṇīr íṣaḥ

9.040.05a     sá naḥ punāná ā́ bhara
9.040.05b     rayíṃ stotré suvī́riyam
9.040.05c     jaritúr vardhayā gíraḥ

9.040.06a     punāná indav ā́ bhara
9.040.06b     sóma dvibárhasaṃ rayím
9.040.06c     vŕ̥ṣann indo na ukthíyam

41
9.041.01a     prá yé gā́vo ná bhū́rṇayas
9.041.01b     tveṣā́ ayā́so ákramuḥ
9.041.01c     ghnántaḥ kr̥ṣṇā́m ápa tvácam

9.041.02a     suvitásya manāmahe
9.041.02b     áti sétuṃ durāvíyam
9.041.02c     sāhvā́ṃso dásyum avratám

9.041.03a     śr̥ṇvé vr̥ṣṭér iva svanáḥ
9.041.03b     pávamānasya śuṣmíṇaḥ
9.041.03c     cáranti vidyúto diví

9.041.04a     ā́ pavasva mahī́m íṣaṃ
9.041.04b     gómad indo híraṇyavat
9.041.04c     áśvāvad vā́javat sutáḥ

9.041.05a     sá pavasva vicarṣaṇa
9.041.05b     ā́ mahī́ ródasī pr̥ṇa
9.041.05c     uṣā́ḥ sū́ryo ná raśmíbhiḥ

9.041.06a     pári ṇaḥ śarmayántiyā
9.041.06b     dhā́rayā soma viśvátaḥ
9.041.06c     sárā raséva viṣṭápam

42
9.042.01a     janáyan rocanā́ divó
9.042.01b     janáyann apsú sū́riyam
9.042.01c     vásāno gā́ apó háriḥ

9.042.02a     eṣá pratnéna mánmanā
9.042.02b     devó devébhiyas pári
9.042.02c     dhā́rayā pavate sutáḥ

9.042.03a     vāvr̥dhānā́ya tū́rvaye
9.042.03b     pávante vā́jasātaye
9.042.03c     sómāḥ sahásrapājasaḥ

9.042.04a     duhānáḥ pratnám ít páyaḥ
9.042.04b     pavítre pári ṣicyate
9.042.04c     krándan devā́m̐ ajījanat

9.042.05a     abhí víśvāni vā́riyā
9.042.05b     abhí devā́m̐ r̥tāvŕ̥dhaḥ
9.042.05c     sómaḥ punānó arṣati

9.042.06a     góman naḥ soma vīrávad
9.042.06b     áśvāvad vā́javat sutáḥ
9.042.06c     pávasva br̥hatī́r íṣaḥ

43
9.043.01a     yó átya iva mr̥jyáte
9.043.01b     góbhir mádāya haryatáḥ
9.043.01c     táṃ gīrbhír vāsayāmasi

9.043.02a     táṃ no víśvā avasyúvo
9.043.02b     gíraḥ śumbhanti pūrváthā
9.043.02c     índum índrāya pītáye

9.043.03a     punānó yāti haryatáḥ
9.043.03b     sómo gīrbhíḥ páriṣkr̥taḥ
9.043.03c     víprasya médhiyātitheḥ

9.043.04a     pávamāna vidā́ rayím
9.043.04b     asmábhyaṃ soma suśríyam
9.043.04c     índo sahásravarcasam

9.043.05a     índur átyo ná vājasŕ̥t
9.043.05b     kánikranti pavítra ā́
9.043.05c     yád ákṣār áti devayúḥ

9.043.06a     pávasva vā́jasātaye
9.043.06b     víprasya gr̥ṇató vr̥dhé
9.043.06c     sóma rā́sva suvī́riyam

44
9.044.01a     prá ṇa indo mahé tána
9.044.01b     ūrmíṃ ná bíbhrad arṣasi
9.044.01c     abhí devā́m̐ ayā́siyaḥ

9.044.02a     matī́ juṣṭó dhiyā́ hitáḥ
9.044.02b     sómo hinve parāváti
9.044.02c     víprasya dhā́rayā kavíḥ

9.044.03a     ayáṃ devéṣu jā́gr̥viḥ
9.044.03b     sutá eti pavítra ā́
9.044.03c     sómo yāti vícarṣaṇiḥ

9.044.04a     sá naḥ pavasva vājayúś
9.044.04b     cakrāṇáś cā́rum adhvarám
9.044.04c     barhíṣmām̐ ā́ vivāsati

9.044.05a     sá no bhágāya vāyáve
9.044.05b     vípravīraḥ sadā́vr̥dhaḥ
9.044.05c     sómo devéṣu ā́ yamat

9.044.06a     sá no adyá vásuttaye
9.044.06b     kratuvíd gātuvíttamaḥ
9.044.06c     ́jaṃ jeṣi śrávo br̥hát

45
9.045.01a     sá pavasva mádāya káṃ
9.045.01b     nr̥cákṣā devávītaye
9.045.01c     índav índrāya pītáye

9.045.02a     sá no arṣābhí dūtíyaṃ
9.045.02b     tuvám índrāya tośase
9.045.02c     devā́n sákhibhya ā́ váram

9.045.03a     utá tvā́m aruṇáṃ vayáṃ
9.045.03b     góbhir añjmo mádāya kám
9.045.03c     ví no rāyé dúro vr̥dhi

9.045.04a     áty ū pavítram akramīd
9.045.04b     vājī́ dhúraṃ ná yā́mani
9.045.04c     índur devéṣu patyate

9.045.05a     sám ī sákhāyo asvaran
9.045.05b     váne krī́ḷantam átyavim
9.045.05c     índuṃ nāvā́ anūṣata

9.045.06a     táyā pavasva dhā́rayā
9.045.06b     yáyā pītó vicákṣase
9.045.06c     índo stotré suvī́riyam

46
9.046.01a     ásr̥gran devávītaye
9.046.01b     átyāsaḥ kŕ̥tviyā iva
9.046.01c     kṣárantaḥ parvatāvŕ̥dhaḥ

9.046.02a     páriṣkr̥tāsa índavo
9.046.02b     yóṣeva pítriyāvatī
9.046.02c     vāyúṃ sómā asr̥kṣata

9.046.03a     eté sómāsa índavaḥ
9.046.03b     práyasvantaḥ camū́ sutā́
9.046.03c     índraṃ vardhanti kármabhiḥ

9.046.04a     ā́ dhāvatā suhastiyaḥ
9.046.04b     śukrā́ gr̥bhṇīta manthínā
9.046.04c     góbhiḥ śrīṇīta matsarám

9.046.05a     sá pavasva dhanaṃjaya
9.046.05b     prayantā́́dhaso maháḥ
9.046.05c     asmábhyaṃ soma gātuvít

9.046.06a     etám mr̥janti márjiyam
9.046.06b     pávamānaṃ dáśa kṣípaḥ
9.046.06c     índrāya matsarám mádam

47
9.047.01a     ayā́ sómaḥ sukr̥tyáyā
9.047.01b     maháś cid abhy àvardhata
9.047.01c     mandāná úd vr̥ṣāyate

9.047.02a     kr̥tā́́d asya kártuvā
9.047.02b     cétante dasyutárhaṇā
9.047.02c     r̥ṇā́ ca dhr̥ṣṇúś cayate

9.047.03a     ā́t sóma indriyó ráso
9.047.03b     vájraḥ sahasrasā́ bhuvat
9.047.03c     uktháṃ yád asya jā́yate

9.047.04a     svayáṃ kavír vidhartári
9.047.04b     víprāya rátnam ichati
9.047.04c     yádī marmr̥jyáte dhíyaḥ

9.047.05a     siṣāsátū rayīṇã́
9.047.05b     ́jeṣu árvatām iva
9.047.05c     bháreṣu jigyúṣām asi

48
9.048.01a     táṃ tvā nr̥mṇā́ni bíbhrataṃ
9.048.01b     sadhástheṣu mahó diváḥ
9.048.01c     ́ruṃ sukr̥tyáyemahe

9.048.02a     sáṃvr̥ktadhr̥ṣṇum ukthíyam
9.048.02b     mahā́mahivratam mádam
9.048.02c     śatám púro rurukṣáṇim

9.048.03a     átas tuvā rayím abhí
9.048.03b     ́jānaṃ sukrato diváḥ
9.048.03c     suparṇó avyathír bharat

9.048.04a     víśvasmā ít súvar dr̥śé
9.048.04b     ́dhāraṇaṃ rajastúram
9.048.04c     gopā́m r̥tásya vír bharat

9.048.05a     ádhā hinvāná indriyáṃ
9.048.05b     jyā́yo mahitvám ānaśe
9.048.05c     abhiṣṭikŕ̥d vícarṣaṇiḥ

49
9.049.01a     pávasva vr̥ṣṭím ā́ sú no
9.049.01b     apā́m ūrmíṃ divás pári
9.049.01c     ayakṣmā́ br̥hatī́r íṣaḥ

9.049.02a     táyā pavasva dhā́rayā
9.049.02b     yáyā gā́va ihā́gáman
9.049.02c     jányāsa úpa no gr̥hám

9.049.03a     ghr̥tám pavasva dhā́rayā
9.049.03b     yajñéṣu devavī́tamaḥ
9.049.03c     asmábhyaṃ vr̥ṣṭím ā́ pava

9.049.04a     sá na ūrjé ví avyáyam
9.049.04b     pavítraṃ dhāva dhā́rayā
9.049.04c     devā́saḥ śr̥ṇávan hí kam

9.049.05a     pávamāno asiṣyadad
9.049.05b     rákṣāṃsi apajáṅghanat
9.049.05c     pratnavád rocáyan rúcaḥ

50
9.050.01a     út te śúṣmāsa īrate
9.050.01b     síndhor ūrmér iva svanáḥ
9.050.01c     vāṇásya codayā pavím

9.050.02a     prasavé ta úd īrate
9.050.02b     tisró vā́co makhasyúvaḥ
9.050.02c     yád ávya éṣi sā́navi

9.050.03a     ávyo vā́re pári priyáṃ
9.050.03b     háriṃ hinvanti ádribhiḥ
9.050.03c     pávamānam madhuścútam

9.050.04a     ā́ pavasva madintama
9.050.04b     pavítraṃ dhā́rayā kave
9.050.04c     arkásya yónim āsádam

9.050.05a     sá pavasva madintama
9.050.05b     góbhir añjānó aktúbhiḥ
9.050.05c     índav índrāya pītáye

51
9.051.01a     ádhvaryo ádribhiḥ sutáṃ
9.051.01b     sómam pavítra ā́ sr̥ja
9.051.01c     punīhī́ndrāya pā́tave

9.051.02a     diváḥ pīyū́ṣam uttamáṃ
9.051.02b     sómam índrāya vajríṇe
9.051.02c     sunótā mádhumattamam

9.051.03a     táva tyá indo ándhaso
9.051.03b     devā́ mádhor ví aśnate
9.051.03c     pávamānasya marútaḥ

9.051.04a     tuváṃ hí soma vardháyan
9.051.04b     sutó mádāya bhū́rṇaye
9.051.04c     vŕ̥ṣan stotā́ram ūtáye

9.051.05a     abhí arṣa vicakṣaṇa
9.051.05b     pavítraṃ dhā́rayā sutáḥ
9.051.05c     abhí vā́jam utá śrávaḥ

52
9.052.01a     pári dyukṣáḥ sanádrayir
9.052.01b     bhárad vā́jaṃ no ándhasā
9.052.01c     svānó° arṣa pavítra ā́

9.052.02a     táva pratnébhir ádhvabhir
9.052.02b     ávyo vā́re pári priyáḥ
9.052.02c     sahásradhāro yāt tánā

9.052.03a     carúr ná yás tám īṅkhaya
9.052.03b     índo ná dā́nam īṅkhaya
9.052.03c     vadhaír vadhasnav īṅkhaya

9.052.04a     ní śúṣmam indav eṣãm
9.052.04b     púruhūta jánānãm
9.052.04c     yó asmā́m̐ ādídeśati

9.052.05a     śatáṃ na inda ūtíbhiḥ
9.052.05b     sahásraṃ vā śúcīnãm
9.052.05c     pávasva maṃhayádrayiḥ

53
9.053.01a     út te śúṣmāso asthū
9.053.01b     rákṣo bhindánto adrivaḥ
9.053.01c     nudásva yā́ḥ parispŕ̥dhaḥ

9.053.02a     ayā́ nijaghnír ójasā
9.053.02b     rathasaṃgé dháne hité
9.053.02c     stávā ábibhyuṣā hr̥dā́

9.053.03a     ásya vratā́ni nā́dhŕ̥ṣe
9.053.03b     pávamānasya dūḍhíyā
9.053.03c     rujá yás tvā pr̥tanyáti

9.053.04a     táṃ hinvanti madacyútaṃ
9.053.04b     háriṃ nadī́ṣu vājínam
9.053.04c     índum índrāya matsarám

54
9.054.01a     asyá pratnā́m ánu dyútaṃ
9.054.01b     śukráṃ duduhre áhrayaḥ
9.054.01c     páyaḥ sahasrasā́m ŕ̥ṣim

9.054.02a     ayáṃ sū́rya ivopadŕ̥g
9.054.02b     ayáṃ sárāṃsi dhāvati
9.054.02c     saptá praváta ā́ dívam

9.054.03a     ayáṃ víśvāni tiṣṭhati
9.054.03b     punānó bhúvanopári
9.054.03c     sómo devó ná sū́riyaḥ

9.054.04a     pári ṇo devávītaye
9.054.04b     ́jām̐ arṣasi gómataḥ
9.054.04c     punāná indav indrayúḥ

55
9.055.01a     yávaṃ-yavaṃ no ándhasā
9.055.01b     puṣṭám-puṣṭam pári srava
9.055.01c     sóma víśvā ca saúbhagā

9.055.02a     índo yáthā táva stávo
9.055.02b     yáthā te jātám ándhasaḥ
9.055.02c     ní barhíṣi priyé sadaḥ

9.055.03a     utá no govíd aśvavít
9.055.03b     pávasva soma ándhasā
9.055.03c     makṣū́tamebhir áhabhiḥ

9.055.04a     yó jinā́ti ná jī́yate
9.055.04b     hánti śátrum abhī́tiya
9.055.04c     sá pavasva sahasrajit

56
9.056.01a     pári sóma r̥tám br̥hád
9.056.01b     āśúḥ pavítre arṣati
9.056.01c     vighnán rákṣāṃsi devayúḥ

9.056.02a     yát sómo vā́jam árṣati
9.056.02b     śatáṃ dhā́rā apasyúvaḥ
9.056.02c     índrasya sakhyám āviśán

9.056.03a     abhí tvā yóṣaṇo dáśa
9.056.03b     jāráṃ ná kanyā̀nūṣata
9.056.03c     mr̥jyáse soma sātáye

9.056.04a     tuvám índrāya víṣṇave
9.056.04b     svādúr indo pári srava
9.056.04c     nr̥̄́n stotr̥̄́n pāhi áṃhasaḥ

57
9.057.01a     prá te dhā́rā asaścáto
9.057.01b     divó ná yanti vr̥ṣṭáyaḥ
9.057.01c     áchā vā́jaṃ sahasríṇam

9.057.02a     abhí priyā́ṇi kā́viyā
9.057.02b     víśvā cákṣāṇo arṣati
9.057.02c     háris tuñjāná ā́yudhā

9.057.03a     sá marmr̥jāná āyúbhir
9.057.03b     íbho rā́jeva suvratáḥ
9.057.03c     śyenó ná váṃsu ṣīdati

9.057.04a     sá no víśvā divó vásu
9.057.04b     utó pr̥thiviyā́ ádhi
9.057.04c     punāná indav ā́ bhara

58
9.058.01a     tárat sá mandī́ dhāvati
9.058.01b     dhā́rā sutásya ándhasaḥ
9.058.01c     tárat sá mandī́ dhāvati

9.058.02a     usrā́ veda vásūnãm
9.058.02b     mártasya devī́ ávasaḥ
9.058.02c     tárat sá mandī́ dhāvati

9.058.03a     dhvasráyoḥ puruṣántiyor
9.058.03b     ā́ sahásrāṇi dadmahe
9.058.03c     tárat sá mandī́ dhāvati

9.058.04a     ā́ yáyos triṃśátaṃ tánā
9.058.04b     sahásrāṇi ca dádmahe
9.058.04c     tárat sá mandī́ dhāvati

59
9.059.01a     pávasva gojíd aśvajíd
9.059.01b     viśvajít soma raṇyajít
9.059.01c     prajā́vad rátnam ā́ bhara

9.059.02a     pávasvādbhyó ádābhiyaḥ
9.059.02b     pávasva óṣadhībhiyaḥ
9.059.02c     pávasva dhiṣáṇābhiyaḥ

9.059.03a     tuváṃ soma pávamāno
9.059.03b     víśvāni duritā́ tara
9.059.03c     kavíḥ sīda ní barhíṣi

9.059.04a     pávamāna súvar vido
9.059.04b     ́yamāno 'bhavo mahā́n
9.059.04c     índo víśvām̐ abhī́d asi

60
9.060.01a     prá gāyatréṇa gāyata
9.060.01b     pávamānaṃ vícarṣaṇim
9.060.01c     índuṃ sahásracakṣasam

9.060.02a     táṃ tvā sahásracakṣasam
9.060.02b     átho sahásrabharṇasam
9.060.02c     áti vā́ram apāviṣuḥ

9.060.03a     áti vā́rān pávamāno asiṣyadat
9.060.03b     kaláśām̐ abhí dhāvati
9.060.03c     índrasya hā́rdi āviśán

9.060.04a     índrasya soma rā́dhase
9.060.04b     śám pavasva vicarṣaṇe
9.060.04c     prajā́vad réta ā́ bhara

61
9.061.01a     ayā́ vītī́ pári srava
9.061.01b     yás ta indo mádeṣu ā́
9.061.01c     avā́han navatī́r náva

9.061.02a     púraḥ sadyá itthā́dhiye
9.061.02b     dívodāsāya śámbaram
9.061.02c     ádha tyáṃ turváśaṃ yádum

9.061.03a     pári ṇo áśvam aśvavíd
9.061.03b     gómad indo híraṇyavat
9.061.03c     kṣárā sahasríṇīr íṣaḥ

9.061.04a     pávamānasya te vayám
9.061.04b     pavítram abhiundatáḥ
9.061.04c     sakhitvám ā́ vr̥ṇīmahe

9.061.05a     yé te pavítram ūrmáyo
9.061.05b     abhikṣáranti dhā́rayā
9.061.05c     tébhir naḥ soma mr̥̄ḷaya+

9.061.06a     sá naḥ punāná ā́ bhara
9.061.06b     rayíṃ vīrávatīm íṣam
9.061.06c     ī́śānaḥ soma viśvátaḥ

9.061.07a     etám u tyáṃ dáśa kṣípo
9.061.07b     mr̥jánti síndhumātaram
9.061.07c     sám ādityébhir akhyata

9.061.08a     sám índreṇotá vāyúnā
9.061.08b     sutá eti pavítra ā́
9.061.08c     sáṃ sū́riyasya raśmíbhiḥ

9.061.09a     sá no bhágāya vāyáve
9.061.09b     pūṣṇé pavasva mádhumān
9.061.09c     ́rur mitré váruṇe ca

9.061.10a     uccā́ te jātám ándhaso
9.061.10b     diví ṣád bhū́mi ā́ dade
9.061.10c     ugráṃ śárma máhi śrávaḥ

9.061.11a     enā́ víśvāni aryá ā́
9.061.11b     dyumnā́ni mā́nuṣāṇãm
9.061.11c     síṣāsanto vanāmahe

9.061.12a     sá na índrāya yájyave
9.061.12b     váruṇāya marúdbhiyaḥ
9.061.12c     varivovít pári srava

9.061.13a     úpo ṣú jātám aptúraṃ
9.061.13b     góbhir bhaṅgám páriṣkr̥tam
9.061.13c     índuṃ devā́ ayāsiṣuḥ

9.061.14a     tám íd vardhantu no gíro
9.061.14b     vatsáṃ saṃśíśvarīr iva
9.061.14c     yá índrasya hr̥daṃsániḥ

9.061.15a     árṣā ṇaḥ soma śáṃ gáve
9.061.15b     dhukṣásva pipyúṣīm íṣam
9.061.15c     várdhā samudrám ukthíyam

9.061.16a     pávamāno ajījanad
9.061.16b     diváś citráṃ ná tanyatúm
9.061.16c     jyótir vaiśvānarám br̥hát

9.061.17a     pávamānasya te ráso
9.061.17b     mádo rājann aduchunáḥ
9.061.17c     ví vā́ram ávyam arṣati

9.061.18a     pávamāna rásas táva
9.061.18b     dákṣo ví rājati dyumā́n
9.061.18c     jyótir víśvaṃ súvar dr̥śé

9.061.19a     yás te mádo váreṇiyas
9.061.19b     ténā pavasva ándhasā
9.061.19c     devāvī́r aghaśaṃsahā́

9.061.20a     jághnir vr̥trám amitríyaṃ
9.061.20b     sásnir vā́jaṃ divé-dive
9.061.20c     goṣā́ u aśvasā́ asi

9.061.21a     sámmiślo aruṣó bhava
9.061.21b     sūpasthā́bhir ná dhenúbhiḥ
9.061.21c     ́dañ chyenó ná yónim ā́

9.061.22a     sá pavasva yá ā́vitha
9.061.22b     índraṃ vr̥trā́ya hántave
9.061.22c     vavrivā́ṃsam mahī́r apáḥ

9.061.23a     suvī́rāso vayáṃ dhánā
9.061.23b     jáyema soma mīḍhuvaḥ
9.061.23c     punānó vardha no gíraḥ

9.061.24a     tuvótāsas távā́vasā
9.061.24b     syā́ma vanvánta āmúraḥ
9.061.24c     sóma vratéṣu jāgr̥hi

9.061.25a     apaghnán pavate mŕ̥dho
9.061.25b     ápa sómo árāvaṇaḥ
9.061.25c     gáchann índrasya niṣkr̥tám

9.061.26a     mahó no rāyá ā́ bhara
9.061.26b     pávamāna jahī́ mŕ̥dhaḥ
9.061.26c     ́svendo vīrávad yáśaḥ

9.061.27a     ná tvā śatáṃ caná hrúto
9.061.27b     ́dho dítsantam ā́ minan
9.061.27c     yát punānó makhasyáse

9.061.28a     pávasvendo vŕ̥ṣā sutáḥ
9.061.28b     kr̥dhī́ no yaśáso jáne
9.061.28c     víśvā ápa dvíṣo jahi

9.061.29a     ásya te sakhiyé vayáṃ
9.061.29b     távendo dyumná uttamé
9.061.29c     sāsahyā́ma pr̥tanyatáḥ

9.061.30a     ́ te bhīmā́ni ā́yudhā
9.061.30b     tigmā́ni sánti dhū́rvaṇe
9.061.30c     rákṣā samasya no nidáḥ

62
9.062.01a     eté asr̥gram índavas
9.062.01b     tiráḥ pavítram āśávaḥ
9.062.01c     víśvāni abhí saúbhagā

9.062.02a     vighnánto duritā́ purú
9.062.02b     sugā́ tokā́ya vājínaḥ
9.062.02c     tánā kr̥ṇvánto árvate

9.062.03a     kr̥ṇvánto várivo gáve
9.062.03b     abhí arṣanti suṣṭutím
9.062.03c     íḷām asmábhya° saṃyátam

9.062.04a     ásāvi aṃśúr mádāya
9.062.04b     apsú dákṣo giriṣṭhã́
9.062.04c     śyenó ná yónim ā́sadat

9.062.05a     śubhrám ándho devávātam
9.062.05b     apsú dhūtó nŕ̥bhiḥ sutáḥ
9.062.05c     svádanti gā́vaḥ páyobhiḥ

9.062.06a     ā́d īm áśvaṃ ná hétāro
9.062.06b     áśūśubhann amŕ̥tāya
9.062.06c     mádhvo rásaṃ sadhamā́de

9.062.07a     ́s te dhā́rā madhuścúto
9.062.07b     ásr̥gram inda ūtáye
9.062.07c     ́bhiḥ pavítram ā́sadaḥ

9.062.08a     só arṣéndrāya pītáye
9.062.08b     tiró rómāṇi avyáyā
9.062.08c     ́dan yónā váneṣu ā́

9.062.09a     tuvám indo pári srava
9.062.09b     svā́diṣṭho áṅgirobhiyaḥ
9.062.09c     varivovíd ghr̥tám páyaḥ

9.062.10a     ayáṃ vícarṣaṇir hitáḥ
9.062.10b     pávamānaḥ sá cetati
9.062.10c     hinvāná ā́piyam br̥hát

9.062.11a     eṣá vŕ̥ṣā vŕ̥ṣavrataḥ
9.062.11b     pávamāno aśastihā́
9.062.11c     kárad vásūni dāśúṣe

9.062.12a     ā́ pavasva sahasríṇaṃ
9.062.12b     rayíṃ gómantam aśvínam
9.062.12c     puruścandrám puruspŕ̥ham

9.062.13a     eṣá syá pári ṣicyate
9.062.13b     marmr̥jyámāna āyúbhiḥ
9.062.13c     urugāyáḥ kavíkratuḥ

9.062.14a     sahásrotiḥ śatā́magho
9.062.14b     vimā́no rájasaḥ kavíḥ
9.062.14c     índrāya pavate mádaḥ

9.062.15a     girā́ jātá ihá stutá
9.062.15b     índur índrāya dhīyate
9.062.15c     vír yónā vasatā́v iva

9.062.16a     pávamānaḥ sutó nŕ̥bhiḥ
9.062.16b     sómo vā́jam ivāsarat
9.062.16c     camū́ṣu śákmanāsádam

9.062.17a     táṃ tripr̥ṣṭhé trivandhuré
9.062.17b     ráthe yuñjanti yā́tave
9.062.17c     ŕ̥ṣīṇāṃ saptá dhītíbhiḥ

9.062.18a     táṃ sotāro dhanaspŕ̥tam
9.062.18b     āśúṃ vā́jāya yā́tave
9.062.18c     háriṃ hinota vājínam

9.062.19a     āviśán kaláśaṃ sutó
9.062.19b     víśvā árṣann abhí śríyaḥ
9.062.19c     śū́ro ná góṣu tiṣṭhati

9.062.20a     ā́ ta indo mádāya kám
9.062.20b     páyo duhanti āyávaḥ
9.062.20c     devā́ devébhiyo mádhu

9.062.21a     ā́ naḥ sómam pavítra ā́
9.062.21b     sr̥játā mádhumattamam
9.062.21c     devébhyo devaśrúttamam

9.062.22a     eté sómā asr̥kṣata
9.062.22b     gr̥ṇānā́ḥ śrávase mahé
9.062.22c     madíntamasya dhā́rayā

9.062.23a     abhí gávyāni vītáye
9.062.23b     nr̥mṇā́ punānó arṣasi
9.062.23c     sanádvājaḥ pári srava

9.062.24a     utá no gómatīr íṣo
9.062.24b     víśvā arṣa pariṣṭúbhaḥ
9.062.24c     gr̥ṇānó jamádagninā

9.062.25a     pávasva vācó agriyáḥ
9.062.25b     sóma citrā́bhir ūtíbhiḥ
9.062.25c     abhí víśvāni kā́viyā

9.062.26a     tuváṃ samudríyā apó
9.062.26b     agriyó vā́ca īráyan
9.062.26c     pávasva viśvamejaya

9.062.27a     túbhyemā́ bhúvanā kave
9.062.27b     mahimné soma tasthire
9.062.27c     túbhyam arṣanti síndhavaḥ

9.062.28a     prá te divó ná vr̥ṣṭáyo
9.062.28b     dhā́rā yanti asaścátaḥ
9.062.28c     abhí śukrā́m upastíram

9.062.29a     índrāyéndum punītana
9.062.29b     ugráṃ dákṣāya sā́dhanam
9.062.29c     īśānáṃ vītírādhasam

9.062.30a     pávamāna r̥táḥ kavíḥ
9.062.30b     sómaḥ pavítram ā́sadat
9.062.30c     dádhat stotré suvī́riyam

63
9.063.01a     ā́ pavasva sahasríṇaṃ
9.063.01b     rayíṃ soma suvī́riyam
9.063.01c     asmé śrávāṃsi dhāraya

9.063.02a     íṣam ū́rjaṃ ca pinvasa
9.063.02b     índrāya matsaríntamaḥ
9.063.02c     camū́ṣu ā́ ní ṣīdasi

9.063.03a     sutá índrāya víṣṇave
9.063.03b     sómaḥ kaláśe akṣarat
9.063.03c     mádhumām̐ astu vāyáve

9.063.04a     eté asr̥gram āśávo
9.063.04b     áti hvárāṃsi babhrávaḥ
9.063.04c     sómā r̥tásya dhā́rayā

9.063.05a     índraṃ várdhanto aptúraḥ
9.063.05b     kr̥ṇvánto víśvam ā́riyam
9.063.05c     apaghnánto árāvaṇaḥ

9.063.06a     sutā́ ánu svám ā́ rájo
9.063.06b     abhí arṣanti babhrávaḥ
9.063.06c     índraṃ gáchanta índavaḥ

9.063.07a     ayā́ pavasva dhā́rayā
9.063.07b     yáyā sū́ryam árocayaḥ
9.063.07c     hinvānó mā́nuṣīr apáḥ

9.063.08a     áyukta sū́ra étaśam
9.063.08b     pávamāno manā́v ádhi
9.063.08c     antárikṣeṇa yā́tave

9.063.09a     utá tyā́ haríto dáśa
9.063.09b     ́ro ayukta yā́tave
9.063.09c     índur índra íti bruván

9.063.10a     párītó vāyáve sutáṃ
9.063.10b     gíra índrāya matsarám
9.063.10c     ávyo vā́reṣu siñcata

9.063.11a     pávamāna vidā́ rayím
9.063.11b     asmábhyaṃ soma duṣṭáram
9.063.11c     yó dūṇā́śo vanuṣyatā́

9.063.12a     abhí arṣa sahasríṇaṃ
9.063.12b     rayíṃ gómantam aśvínam
9.063.12c     abhí vā́jam utá śrávaḥ

9.063.13a     sómo devó ná sū́riyo
9.063.13b     ádribhiḥ pavate sutáḥ
9.063.13c     dádhānaḥ kaláśe rásam

9.063.14a     eté dhā́māni ā́riyā
9.063.14b     śukrā́ r̥tásya dhā́rayā
9.063.14c     ́jaṃ gómantam akṣaran

9.063.15a     sutā́ índrāya vajríṇe
9.063.15b     sómāso dádhiāśiraḥ
9.063.15c     pavítram áti akṣaran

9.063.16a     prá soma mádhumattamo
9.063.16b     rāyé arṣa pavítra ā́
9.063.16c     mádo yó devavī́tamaḥ

9.063.17a     tám ī mr̥janti āyávo
9.063.17b     háriṃ nadī́ṣu vājínam
9.063.17c     índum índrāya matsarám

9.063.18a     ā́ pavasva híraṇyavad
9.063.18b     áśvāvat soma vīrávat
9.063.18c     ́jaṃ gómantam ā́ bhara

9.063.19a     pári vā́je ná vājayúm
9.063.19b     ávyo vā́reṣu siñcata
9.063.19c     índrāya mádhumattamam

9.063.20a     kavím mr̥janti márjiyaṃ
9.063.20b     dhībhír víprā avasyávaḥ
9.063.20c     vŕ̥ṣā kánikrad arṣati

9.063.21a     vŕ̥ṣaṇaṃ dhībhír aptúraṃ
9.063.21b     sómam r̥tásya dhā́rayā
9.063.21c     matī́ víprāḥ sám asvaran

9.063.22a     pávasva deva āyuṣág
9.063.22b     índraṃ gachatu te mádaḥ
9.063.22c     vāyúm ā́ roha dhármaṇā

9.063.23a     pávamāna ní tośase
9.063.23b     rayíṃ soma śravā́yiyam
9.063.23c     priyáḥ samudrám ā́ viśa

9.063.24a     apaghnán pavase mŕ̥dhaḥ
9.063.24b     kratuvít soma matsaráḥ
9.063.24c     nudásvā́devayuṃ jánam

9.063.25a     pávamānā asr̥kṣata
9.063.25b     sómāḥ śukrā́sa índavaḥ
9.063.25c     abhí víśvāni kā́viyā

9.063.26a     pávamānāsa āśávaḥ
9.063.26b     śubhrā́ asr̥gram índavaḥ
9.063.26c     ghnánto víśvā ápa dvíṣaḥ

9.063.27a     pávamānā divás pári
9.063.27b     antárikṣād asr̥kṣata
9.063.27c     pr̥thivyā́ ádhi sā́navi

9.063.28a     punānáḥ soma dhā́rayā
9.063.28b     índo víśvā ápa srídhaḥ
9.063.28c     jahí rákṣāṃsi sukrato

9.063.29a     apaghnán soma rakṣáso
9.063.29b     abhí arṣa kánikradat
9.063.29c     dyumántaṃ śúṣmam uttamám

9.063.30a     asmé vásūni dhāraya
9.063.30b     sóma divyā́ni pā́rthivā
9.063.30c     índo víśvāni vā́riyā

64
9.064.01a     vŕ̥ṣā soma dyumā́m̐ asi
9.064.01b     vŕ̥ṣā deva vŕ̥ṣavrataḥ
9.064.01c     vŕ̥ṣā dhármāṇi dadhiṣe

9.064.02a     vŕ̥ṣṇas te vŕ̥ṣṇiyaṃ śávo
9.064.02b     vŕ̥ṣā vánaṃ vŕ̥ṣā mádaḥ
9.064.02c     satyáṃ vr̥ṣan vŕ̥ṣéd asi

9.064.03a     áśvo ná cakrado vŕ̥ṣā
9.064.03b     sáṃ gā́ indo sám árvataḥ
9.064.03c     ví no rāyé dúro vr̥dhi

9.064.04a     ásr̥kṣata prá vājíno
9.064.04b     gavyā́ sómāso aśvayā́
9.064.04c     śukrā́so vīrayā́śávaḥ

9.064.05a     śumbhámānā r̥tāyúbhir
9.064.05b     mr̥jyámānā gábhastiyoḥ
9.064.05c     pávante vā́re avyáye

9.064.06a     té víśvā dāśúṣe vásu
9.064.06b     sómā divyā́ni pā́rthivā
9.064.06c     pávantām ā́ntárikṣiyā

9.064.07a     pávamānasya viśvavit
9.064.07b     prá te sárgā asr̥kṣata
9.064.07c     ́ryasyeva ná raśmáyaḥ

9.064.08a     ketúṃ kr̥ṇván divás pári
9.064.08b     víśvā rūpā́bhí arṣasi
9.064.08c     samudráḥ soma pinvase

9.064.09a     hinvānó vā́cam iṣyasi
9.064.09b     pávamāna vídharmaṇi
9.064.09c     ákrān devó ná sū́riyaḥ

9.064.10a     índuḥ paviṣṭa cétanaḥ
9.064.10b     priyáḥ kavīnã́m matī́
9.064.10c     sr̥jád áśvaṃ rathī́r iva

9.064.11a     ūrmír yás te pavítra ā́
9.064.11b     devāvī́ḥ pariákṣarat
9.064.11c     ́dann r̥tásya yónim ā́

9.064.12a     sá no arṣa pavítra ā́
9.064.12b     mádo yó devavī́tamaḥ
9.064.12c     índav índrāya pītáye

9.064.13a     iṣé pavasva dhā́rayā
9.064.13b     mr̥jyámāno manīṣíbhiḥ
9.064.13c     índo rucā́bhí gā́ ihi

9.064.14a     punānó várivas kr̥dhi
9.064.14b     ū́rjaṃ jánāya girvaṇaḥ
9.064.14c     háre sr̥jāná āśíram

9.064.15a     punānó devávītaya
9.064.15b     índrasya yāhi niṣkr̥tám
9.064.15c     dyutānó vājíbhir yatáḥ

9.064.16a     prá hinvānā́sa índavo
9.064.16b     áchā samudrám āśávaḥ
9.064.16c     dhiyā́ jūtā́ asr̥kṣata

9.064.17a     marmr̥jānā́sa āyávo
9.064.17b     vŕ̥thā samudrám índavaḥ
9.064.17c     ágmann r̥tásya yónim ā́

9.064.18a     pári ṇo yāhi asmayúr
9.064.18b     víśvā vásūni ójasā
9.064.18c     pāhí naḥ śárma vīrávat

9.064.19a     mímāti váhnir étaśaḥ
9.064.19b     padáṃ yujāná ŕ̥kvabhiḥ
9.064.19c     prá yát samudrá ā́hitaḥ

9.064.20a     ā́ yád yóniṃ hiraṇyáyam
9.064.20b     āśúr r̥tásya sī́dati
9.064.20c     jáhāti ápracetasaḥ

9.064.21a     abhí venā́ anūṣata
9.064.21b     íyakṣanti prácetasaḥ
9.064.21c     májjanti ávicetasaḥ

9.064.22a     índrāyendo marútvate
9.064.22b     pávasva mádhumattamaḥ
9.064.22c     r̥tásya yónim āsádam

9.064.23a     táṃ tvā víprā vacovídaḥ
9.064.23b     pári ṣkr̥ṇvanti+ vedhásaḥ
9.064.23c     sáṃ tvā mr̥janti āyávaḥ

9.064.24a     rásaṃ te mitró aryamā́
9.064.24b     píbanti váruṇaḥ kave
9.064.24c     pávamānasya marútaḥ

9.064.25a     tuváṃ soma vipaścítam
9.064.25b     punānó vā́cam iṣyasi
9.064.25c     índo sahásrabharṇasam

9.064.26a     utó sahásrabharṇasaṃ
9.064.26b     ́caṃ soma makhasyúvam
9.064.26c     punāná indav ā́ bhara

9.064.27a     punāná indav eṣãm
9.064.27b     púruhūta jánānãm
9.064.27c     priyáḥ samudrám ā́ viśa

9.064.28a     dávidyutatiyā rucā́
9.064.28b     pariṣṭóbhantiyā kr̥pā́
9.064.28c     sómāḥ śukrā́ gávāśiraḥ

9.064.29a     hinvānó hetŕ̥bhir yatá
9.064.29b     ā́́jaṃ vājī́ akramīt
9.064.29c     ́danto vanúṣo yathā

9.064.30a     r̥dhák soma suastáye
9.064.30b     saṃjagmānó diváḥ kavíḥ
9.064.30c     pávasva sū́riyo dr̥śé

65
9.065.01a     hinvánti sū́ram úsrayaḥ
9.065.01b     svásāro jāmáyas pátim
9.065.01c     mahā́m índum mahīyúvaḥ

9.065.02a     pávamāna rucā́-rucā
9.065.02b     devó devébhiyas pári
9.065.02c     víśvā vásūni ā́ viśa

9.065.03a     ā́ pavamāna suṣṭutíṃ
9.065.03b     vr̥ṣṭíṃ devébhiyo dúvaḥ
9.065.03c     iṣé pavasva saṃyátam

9.065.04a     vŕ̥ṣā hí ási bhānúnā
9.065.04b     dyumántaṃ tvā havāmahe
9.065.04c     pávamāna suādhíyaḥ

9.065.05a     ā́ pavasva suvī́riyam
9.065.05b     mándamānaḥ suāyudha
9.065.05c     ihó ṣú indav ā́ gahi

9.065.06a     yád adbhíḥ pariṣicyáse
9.065.06b     mr̥jyámāno gábhastiyoḥ
9.065.06c     drúṇā sadhástham aśnuṣe

9.065.07a     prá sómāya viaśvavát
9.065.07b     pávamānāya gāyata
9.065.07c     mahé sahásracakṣase

9.065.08a     yásya várṇam madhuścútaṃ
9.065.08b     háriṃ hinvánti ádribhiḥ
9.065.08c     índum índrāya pītáye

9.065.09a     tásya te vājíno vayáṃ
9.065.09b     víśvā dhánāni jigyúṣaḥ
9.065.09c     sakhitvám ā́ vr̥ṇīmahe

9.065.10a     vŕ̥ṣā pavasva dhā́rayā
9.065.10b     marútvate ca matsaráḥ
9.065.10c     víśvā dádhāna ójasā

9.065.11a     táṃ tvā dhartā́ram oṇíyoḥ
9.065.11b     pávamāna suvardŕ̥śam
9.065.11c     hinvé vā́jeṣu vājínam

9.065.12a     ayā́ cittó vipā́náyā
9.065.12b     háriḥ pavasva dhā́rayā
9.065.12c     yújaṃ vā́jeṣu codaya

9.065.13a     ā́ na indo mahī́m íṣam
9.065.13b     pávasva viśvádarśataḥ
9.065.13c     asmábhyaṃ soma gātuvít

9.065.14a     ā́ kaláśā anūṣata
9.065.14b     índo dhā́rābhir ójasā
9.065.14c     éndrasya pītáye viśa

9.065.15a     yásya te mádiyaṃ rásaṃ
9.065.15b     tīvráṃ duhánti ádribhiḥ
9.065.15c     sá pavasvābhimātihā́

9.065.16a     ́jā medhā́bhir īyate
9.065.16b     pávamāno manā́v ádhi
9.065.16c     antárikṣeṇa yā́tave

9.065.17a     ā́ na indo śatagvínaṃ
9.065.17b     gávām póṣaṃ suaśviyam
9.065.17c     váhā bhágattim ūtáye

9.065.18a     ā́ naḥ soma sáho júvo
9.065.18b     rūpáṃ ná várcase bhara
9.065.18c     suṣvāṇó devávītaye

9.065.19a     árṣā soma dyumáttamo
9.065.19b     abhí dróṇāni róruvat
9.065.19c     ́dañ chyenó ná yónim ā́

9.065.20a     apsā́ índrāya vāyáve
9.065.20b     váruṇāya marúdbhiyaḥ
9.065.20c     sómo arṣati víṣṇave

9.065.21a     íṣaṃ tokā́ya no dádhad
9.065.21b     asmábhyaṃ soma viśvátaḥ
9.065.21c     ā́ pavasva sahasríṇam

9.065.22a     yé sómāsaḥ parāváti
9.065.22b     yé arvāváti sunviré
9.065.22c     yé vādáḥ śaryaṇā́vati

9.065.23a     yá ārjīkéṣu kŕ̥tvasu
9.065.23b     yé mádhye pastíyānãm
9.065.23c     yé vā jáneṣu pañcásu

9.065.24a     té no vr̥ṣṭíṃ divás pári
9.065.24b     pávantām ā́ suvī́riyam
9.065.24c     svānā́° devā́sa índavaḥ

9.065.25a     pávate haryató hárir
9.065.25b     gr̥ṇānó jamádagninā
9.065.25c     hinvānó gór ádhi tvací

9.065.26a     prá śukrā́so vayojúvo
9.065.26b     hinvānā́so ná sáptayaḥ
9.065.26c     śrīṇānā́ apsú mr̥ñjata

9.065.27a     táṃ tvā sutéṣu ābhúvo
9.065.27b     hinviré devátātaye
9.065.27c     sá pavasvānáyā rucā́

9.065.28a     ā́ te dákṣam mayobhúvaṃ
9.065.28b     váhnim adyā́ vr̥ṇīmahe
9.065.28c     ́ntam ā́ puruspŕ̥ham

9.065.29a     ā́ mandrám ā́ váreṇiyam
9.065.29b     ā́ vípram ā́ manīṣíṇam
9.065.29c     ́ntam ā́ puruspŕ̥ham

9.065.30a     ā́ rayím ā́ sucetúnam
9.065.30b     ā́ sukrato tanū́ṣu ā́
9.065.30c     ́ntam ā́ puruspŕ̥ham

66
9.066.01a     pávasva viśvacarṣaṇe
9.066.01b     abhí víśvāni kā́viyā
9.066.01c     sákhā sákhibhya ī́ḍiyaḥ

9.066.02a     ́bhyāṃ víśvasya rājasi
9.066.02b     yé pavamāna dhā́manī
9.066.02c     pratīcī́ soma tasthátuḥ

9.066.03a     pári dhā́māni yā́ni te
9.066.03b     tuváṃ somāsi viśvátaḥ
9.066.03c     pávamāna rtúbhiḥ kave

9.066.04a     pávasva janáyann íṣo
9.066.04b     abhí víśvāni vā́riyā
9.066.04c     sákhā sákhibhya ūtáye

9.066.05a     táva śukrā́so arcáyo
9.066.05b     divás pr̥ṣṭhé ví tanvate
9.066.05c     pavítraṃ soma dhā́mabhiḥ

9.066.06a     távemé saptá síndhavaḥ
9.066.06b     praśíṣaṃ soma sisrate
9.066.06c     túbhyaṃ dhāvanti dhenávaḥ

9.066.07a     prá soma yāhi dhā́rayā
9.066.07b     sutá índrāya matsaráḥ
9.066.07c     dádhāno ákṣiti śrávaḥ

9.066.08a     sám u tvā dhībhír asvaran
9.066.08b     hinvatī́ḥ saptá jāmáyaḥ
9.066.08c     vípram ājā́ vivásvataḥ

9.066.09a     mr̥jánti tvā sám agrúvo
9.066.09b     ávye jīrā́v ádhi ṣváṇi
9.066.09c     rebhó yád ajyáse váne

9.066.10a     pávamānasya te kave
9.066.10b     ́jin sárgā asr̥kṣata
9.066.10c     árvanto ná śravasyávaḥ

9.066.11a     áchā kóśam madhuścútam
9.066.11b     ásr̥graṃ vā́re avyáye
9.066.11c     ávāvaśanta dhītáyaḥ

9.066.12a     áchā samudrám índavo
9.066.12b     ástaṃ gā́vo ná dhenávaḥ
9.066.12c     ágmann r̥tásya yónim ā́

9.066.13a     prá ṇa indo mahé ráṇa
9.066.13b     ā́po arṣanti síndhavaḥ
9.066.13c     yád góbhir vāsayiṣyáse

9.066.14a     ásya te sakhiyé vayám
9.066.14b     íyakṣantas tuvótayaḥ
9.066.14c     índo sakhitvám uśmasi

9.066.15a     ā́ pavasva gáviṣṭaye
9.066.15b     mahé soma nr̥cákṣase
9.066.15c     éndrasya jaṭháre viśa

9.066.16a     mahā́m̐ asi soma jyéṣṭha
9.066.16b     ugrā́ṇām inda ójiṣṭhaḥ
9.066.16c     yúdhvā sáñ cháśvaj jigetha

9.066.17a     yá ugrébhyaś cid ójīyāñ
9.066.17b     chū́rebhyaś cic chū́rataraḥ
9.066.17c     bhūridā́bhyaś cin máṃhīyān

9.066.18a     tuváṃ soma sū́ra éṣas
9.066.18b     tokásya sātā́ tanū́nām
9.066.18c     vr̥ṇīmáhe sakhiyā́ya
9.066.18d     vr̥ṇīmáhe yújiyāya

9.066.19a     ágna ā́yūṃṣi pavasa
9.066.19b     ā́ suvórjam íṣaṃ ca naḥ
9.066.19c     āré bādhasva duchúnām

9.066.20a     agnír ŕ̥ṣiḥ pávamānaḥ
9.066.20b     ́ñcajanyaḥ puróhitaḥ
9.066.20c     tám īmahe mahāgayám

9.066.21a     ágne pávasva suápā
9.066.21b     asmé várcaḥ suvī́riyam
9.066.21c     dádhad rayím máyi póṣam

9.066.22a     pávamāno áti srídho
9.066.22b     abhí arṣati suṣṭutím
9.066.22c     ́ro ná viśvádarśataḥ

9.066.23a     sá marmr̥jāná āyúbhiḥ
9.066.23b     práyasvān práyase hitáḥ
9.066.23c     índur átyo vicakṣaṇáḥ

9.066.24a     pávamāna r̥tám br̥hác
9.066.24b     chukráṃ jyótir ajījanat
9.066.24c     kr̥ṣṇā́ támāṃsi jáṅghanat

9.066.25a     pávamānasya jáṅghnato
9.066.25b     háreś candrā́ asr̥kṣata
9.066.25c     jīrā́ ajiráśociṣaḥ

9.066.26a     pávamāno rathī́tamaḥ
9.066.26b     śubhrébhiḥ śubhráśastamaḥ
9.066.26c     háriścandro marúdgaṇaḥ

9.066.27a     pávamāno ví aśnavad
9.066.27b     raśmíbhir vājasā́tamaḥ
9.066.27c     dádhat stotré suvī́riyam

9.066.28a     prá suvāná índur akṣāḥ
9.066.28b     pavítram áti avyáyam
9.066.28c     punāná índur índram ā́

9.066.29a     eṣá sómo ádhi tvací
9.066.29b     gávāṃ krīḷati ádribhiḥ
9.066.29c     índram mádāya jóhuvat

9.066.30a     yásya te dyumnávat páyaḥ
9.066.30b     pávamānā́bhr̥taṃ diváḥ
9.066.30c     téna no mr̥̄ḷa+ jīváse

67
9.067.01a     tuváṃ somāsi dhārayúr
9.067.01b     mandrá ójiṣṭho adhvaré
9.067.01c     pávasva maṃhayádrayiḥ

9.067.02a     tuváṃ sutó nr̥mā́dano
9.067.02b     dadhanvā́n matsaríntamaḥ
9.067.02c     índrāya sūrír ándhasā

9.067.03a     tuváṃ suṣvāṇó ádribhir
9.067.03b     abhí arṣa kánikradat
9.067.03c     dyumántaṃ śúṣmam uttamám

9.067.04a     índur hinvānó arṣati
9.067.04b     tiró vā́rāṇi avyáyā
9.067.04c     hárir vā́jam acikradat

9.067.05a     índo ví ávyam arṣasi
9.067.05b     ví śrávāṃsi ví saúbhagā
9.067.05c     ví vā́jān soma gómataḥ

9.067.06a     ā́ na indo śatagvínaṃ
9.067.06b     rayíṃ gómantam aśvínam
9.067.06c     bhárā soma sahasríṇam

9.067.07a     pávamānāsa índavas
9.067.07b     tiráḥ pavítram āśávaḥ
9.067.07c     índraṃ yā́mebhir āśata

9.067.08a     kakuháḥ somiyó rása
9.067.08b     índur índrāya pūrviyáḥ
9.067.08c     āyúḥ pavata āyáve

9.067.09a     hinvánti sū́ram úsrayaḥ
9.067.09b     pávamānam madhuścútam
9.067.09c     abhí girā́ sám asvaran

9.067.10a     avitā́ no ajā́śuvaḥ
9.067.10b     pūṣā́́mani-yāmani
9.067.10c     ā́ bhakṣat kaníyāsu naḥ

9.067.11a     ayáṃ sómaḥ kapardíne
9.067.11b     ghr̥táṃ ná pavate mádhu
9.067.11c     ā́ bhakṣat kaníyāsu naḥ

9.067.12a     ayáṃ ta āghr̥ṇe sutó
9.067.12b     ghr̥táṃ ná pavate śúci
9.067.12c     ā́ bhakṣat kaníyāsu naḥ

9.067.13a     vācó jantúḥ kavīnã́m
9.067.13b     pávasva soma dhā́rayā
9.067.13c     devéṣu ratnadhā́ asi

9.067.14a     ā́ kaláśeṣu dhāvati
9.067.14b     śyenó várma ví gāhate
9.067.14c     abhí dróṇā kánikradat

9.067.15a     pári prá soma te ráso
9.067.15b     ásarji kaláśe sutáḥ
9.067.15c     śyenó ná taktó arṣati

9.067.16a     pávasva soma mandáyann
9.067.16b     índrāya mádhumattamaḥ

9.067.17a     ásr̥gran devávītaye
9.067.17b     vājayánto ráthā iva

9.067.18a     té sutā́so madíntamāḥ
9.067.18b     śukrā́ vāyúm asr̥kṣata

9.067.19a     grā́vṇā tunnó abhíṣṭutaḥ
9.067.19b     pavítraṃ soma gachasi
9.067.19c     dádhat stotré suvī́riyam

9.067.20a     eṣá tunnó abhíṣṭutaḥ
9.067.20b     pavítram áti gāhate
9.067.20c     rakṣohā́́ram avyáyam

9.067.21a     yád ánti yác ca dūraké
9.067.21b     bhayáṃ vindáti mā́m ihá
9.067.21c     pávamāna ví táj jahi

9.067.22a     pávamānaḥ só adyá naḥ
9.067.22b     pavítreṇa vícarṣaṇiḥ
9.067.22c     yáḥ potā́ sá punātu naḥ

9.067.23a     yát te pavítram arcíṣi
9.067.23b     ágne vítatam antár ā́
9.067.23c     bráhma téna punīhi naḥ

9.067.24a     yát te pavítram arcivád
9.067.24b     ágne téna punīhi naḥ
9.067.24c     brahmasavaíḥ punīhi naḥ

9.067.25a     ubhā́bhyāṃ deva savitaḥ
9.067.25b     pavítreṇa savéna ca
9.067.25c     ́m punīhi viśvátaḥ

9.067.26a     tribhíṣ ṭváṃ deva savitar
9.067.26b     várṣiṣṭhaiḥ soma dhā́mabhiḥ
9.067.26c     ágne dákṣaiḥ punīhi naḥ

9.067.27a     punántu mā́ṃ devajanā́
9.067.27b     punántu vásavo dhiyā́
9.067.27c     víśve devāḥ punītá mā
9.067.27d     ́tavedaḥ punīhí mā

9.067.28a     prá pyāyasva prá syandasva
9.067.28b     sóma víśvebhir aṃśúbhiḥ
9.067.28c     devébhya uttamáṃ havíḥ

9.067.29a     úpa priyám pánipnataṃ
9.067.29b     yúvānam āhutīvŕ̥dham
9.067.29c     áganma bíbhrato námaḥ

9.067.30a     alā́yiyasya paraśúr nanāśa
9.067.30b     tám ā́ pavasva deva soma
9.067.30c     ākhúṃ cid evá deva soma

9.067.31a     yáḥ pāvamānī́r adhyéti
9.067.31b     ŕ̥ṣibhiḥ sámbhr̥taṃ rásam
9.067.31c     sárvaṃ sá pūtám aśnāti
9.067.31d     svaditám mātaríśvanā

9.067.32a     pāvamānī́r yó adhyéti
9.067.32b     ŕ̥ṣibhiḥ sámbhr̥taṃ rásam
9.067.32c     tásmai sárasvatī duhe
9.067.32d     kṣīráṃ sarpír mádhūdakám

68
9.068.01a     prá devám áchā mádhumanta índavo
9.068.01b     ásiṣyadanta gā́va ā́ ná dhenávaḥ
9.068.01c     barhiṣádo vacanā́vanta ū́dhabhiḥ
9.068.01d     parisrútam usríyā nirṇíjaṃ dhire

9.068.02a     sá róruvad abhí pū́rvā acikradad
9.068.02b     upārúhaḥ śratháyan svādate háriḥ
9.068.02c     tiráḥ pavítram pariyánn urú jráyo
9.068.02d     ní śáryāṇi dadhate devá ā́ váram

9.068.03a     ví yó mamé yamíyā saṃyatī́ mádaḥ
9.068.03b     sākaṃvŕ̥dhā páyasā pinvad ákṣitā
9.068.03c     mahī́ apāré rájasī vivévidad
9.068.03d     abhivrájann ákṣitam pā́ja ā́ dade

9.068.04a     sá mātárā vicáran vājáyann apáḥ
9.068.04b     prá médhiraḥ svadháyā pinvate padám
9.068.04c     aṃśúr yávena pipiśe yató nŕ̥bhiḥ
9.068.04d     sáṃ jāmíbhir násate rákṣate śíraḥ

9.068.05a     sáṃ dákṣeṇa mánasā jāyate kavír
9.068.05b     r̥tásya gárbho níhito yamā́ paráḥ
9.068.05c     ́nā ha sántā prathamáṃ ví jajñatur
9.068.05d     gúhā hitáṃ jánima némam údyatam

9.068.06a     mandrásya rūpáṃ vividur manīṣíṇaḥ
9.068.06b     śyenó yád ándho ábharat parāvátaḥ
9.068.06c     tám marjayanta suvŕ̥dhaṃ nadī́ṣu ā́
9.068.06d     uśántam aṃśúm pariyántam r̥gmíyam

9.068.07a     tuvā́m mr̥janti dáśa yóṣaṇaḥ sutáṃ
9.068.07b     sóma ŕ̥ṣibhir matíbhir dhītíbhir hitám
9.068.07c     ávyo vā́rebhir utá deváhūtibhir
9.068.07d     nŕ̥bhir yató vā́jam ā́ darṣi sātáye

9.068.08a     pariprayántaṃ vayíyaṃ suṣaṃsádaṃ
9.068.08b     sómam manīṣā́ abhy ànūṣata stúbhaḥ
9.068.08c     yó dhā́rayā mádhumām̐ ūrmíṇā divá
9.068.08d     íyarti vā́caṃ rayiṣā́ḷ ámartiyaḥ

9.068.09a     ayáṃ divá iyarti víśvam ā́ rájaḥ
9.068.09b     sómaḥ punānáḥ kaláśeṣu sīdati
9.068.09c     adbhír góbhir mr̥jyate ádribhiḥ sutáḥ
9.068.09d     punāná índur várivo vidat priyám

9.068.10a     evā́ naḥ soma pariṣicyámāno
9.068.10b     váyo dádhac citrátamam pavasva
9.068.10c     adveṣé dyā́vāpr̥thivī́ huvema
9.068.10d     dévā dhattá rayím asmé suvī́ram

69
9.069.01a     íṣur ná dhánvan práti dhīyate matír
9.069.01b     vatsó ná mātúr úpa sarji ū́dhani
9.069.01c     urúdhāreva duhe ágra āyatī́
9.069.01d     ásya vratéṣu ápi sóma iṣyate

9.069.02a     úpo matíḥ pr̥cyáte sicyáte mádhu
9.069.02b     mandrā́janī codate antár āsáni
9.069.02c     pávamānaḥ saṃtaníḥ praghnatā́m iva
9.069.02d     mádhumān drapsáḥ pári vā́ram arṣati

9.069.03a     ávye vadhūyúḥ pavate pári tvací
9.069.03b     śrathnīté naptī́r áditer r̥táṃ yaté
9.069.03c     hárir akrān yajatáḥ saṃyató mádo
9.069.03d     nr̥mṇā́ śíśāno mahiṣó ná śobhate

9.069.04a     ukṣā́ mimāti práti yanti dhenávo
9.069.04b     devásya devī́r úpa yanti niṣkr̥tám
9.069.04c     áty akramīd árjunaṃ vā́ram avyáyam
9.069.04d     átkaṃ ná niktám pári sómo avyata

9.069.05a     ámr̥ktena rúśatā vā́sasā hárir
9.069.05b     ámartiyo nirṇijānáḥ pári vyata
9.069.05c     divás pr̥ṣṭhám barháṇā nirṇíje kr̥ta
9.069.05d     upastáraṇaṃ camúvor nabhasmáyam

9.069.06a     ́ryasyeva raśmáyo drāvayitnávo
9.069.06b     matsarā́saḥ prasúpaḥ sākám īrate
9.069.06c     tántuṃ tatám pári sárgāsa āśávo
9.069.06d     néndrād r̥té pavate dhā́ma kíṃ caná

9.069.07a     síndhor iva pravaṇé nimná āśávo
9.069.07b     vŕ̥ṣacyutā mádāso gātúm āśata
9.069.07c     śáṃ no niveśé dvipáde cátuṣpade
9.069.07d     asmé vā́jāḥ soma tiṣṭhantu kr̥ṣṭáyaḥ

9.069.08a     ā́ naḥ pavasva vásumad dhíraṇyavad
9.069.08b     áśvāvad gómad yávamat suvī́riyam
9.069.08c     yūyáṃ hí soma pitáro máma sthána
9.069.08d     divó mūrdhā́naḥ prásthitā vayaskŕ̥taḥ

9.069.09a     eté sómāḥ pávamānāsa índraṃ
9.069.09b     ráthā iva prá yayuḥ sātím ácha
9.069.09c     sutā́ḥ pavítram áti yanti ávyaṃ
9.069.09d     hitvī́ vavríṃ haríto vr̥ṣṭím ácha

9.069.10a     índav índrāya br̥haté pavasva
9.069.10b     sumr̥̄ḷīkó+ anavadyó riśā́dāḥ
9.069.10c     bhárā candrā́ṇi gr̥ṇaté vásūni
9.069.10d     devaír dyāvāpr̥thivī prā́vataṃ naḥ

70
9.070.01a     trír asmai saptá dhenávo duduhre
9.070.01b     satyā́m āśíram pūrviyé víomani
9.070.01c     catvā́ri anyā́ bhúvanāni nirṇíje
9.070.01d     ́rūṇi cakre yád r̥taír ávardhata

9.070.02a     sá bhíkṣamāṇo amŕ̥tasya cā́ruṇa
9.070.02b     ubhé dyā́vā kā́viyenā ví śaśrathe
9.070.02c     téjiṣṭhā apó maṃhánā pári vyata
9.070.02d     yádī devásya śrávasā sádo vidúḥ

9.070.03a     té asya santu ketávo ámr̥tyavo
9.070.03b     ádābhiyāso janúṣī ubhé ánu
9.070.03c     yébhir nr̥mṇā́ ca devíyā ca punatá
9.070.03d     ā́d íd rā́jānam manánā agr̥bhṇata

9.070.04a     sá mr̥jyámāno daśábhiḥ sukármabhiḥ
9.070.04b     prá madhyamā́su mātŕ̥ṣu pramé sácā
9.070.04c     vratā́ni pānó amŕ̥tasya cā́ruṇa
9.070.04d     ubhé nr̥cákṣā ánu paśyate víśau

9.070.05a     sá marmr̥jāná indriyā́ya dhā́yasa
9.070.05b     óbhé antā́ ródasī harṣate hitáḥ
9.070.05c     vŕ̥ṣā śúṣmeṇa bādhate ví durmatī́r
9.070.05d     ādédiśānaḥ śaryahéva śurúdhaḥ

9.070.06a     sá mātárā ná dádr̥śāna usríyo
9.070.06b     ́nadad eti marútām iva svanáḥ
9.070.06c     jānánn r̥tám prathamáṃ yát súvarṇaram
9.070.06d     práśastaye kám avr̥ṇīta sukrátuḥ

9.070.07a     ruváti bhīmó vr̥ṣabhás taviṣyáyā
9.070.07b     śŕ̥ṅge śíśāno háriṇī vicakṣaṇáḥ
9.070.07c     ā́ yóniṃ sómaḥ súkr̥taṃ ní ṣīdati
9.070.07d     gavyáyī tvág bhavati nirṇíg avyáyī

9.070.08a     śúciḥ punānás tanúvam arepásam
9.070.08b     ávye hárir ní adhāviṣṭa sā́navi
9.070.08c     júṣṭo mitrā́ya váruṇāya vāyáve
9.070.08d     tridhā́tu mádhu kriyate sukármabhiḥ

9.070.09a     pávasva soma devávītaye vŕ̥ṣā
9.070.09b     índrasya hā́rdi somadhā́nam ā́ viśa
9.070.09c     purā́ no bādhā́d duritā́ti pāraya
9.070.09d     kṣetravíd dhí díśa ā́hā vipr̥chaté

9.070.10a     hitó ná sáptir abhí vā́jam arṣa
9.070.10b     índrasyendo jaṭháram ā́ pavasva
9.070.10c     nāvā́ ná síndhum áti parṣi vidvā́ñ
9.070.10d     chū́ro ná yúdhyann áva no nidá spaḥ

71
9.071.01a     ā́ dákṣiṇā sr̥jyate śuṣmī́ āsádaṃ
9.071.01b     véti druhó rakṣásaḥ pāti jā́gr̥viḥ
9.071.01c     hárir opaśáṃ kr̥ṇute nábhas páya
9.071.01d     upastíre camúvor bráhma nirṇíje

9.071.02a     prá kr̥ṣṭihéva śūṣá eti róruvad
9.071.02b     asuryàṃ várṇaṃ ní riṇīte asya tám
9.071.02c     jáhāti vavrím pitúr eti niṣkr̥tám
9.071.02d     upaprútaṃ kr̥ṇute nirṇíjaṃ tánā

9.071.03a     ádribhiḥ sutáḥ pavate gábhastiyor
9.071.03b     vr̥ṣāyáte nábhasā vépate matī́
9.071.03c     sá modate násate sā́dhate girā́
9.071.03d     nenikté apsú yájate párīmaṇi

9.071.04a     pári dyukṣáṃ sáhasaḥ parvatāvŕ̥dham
9.071.04b     mádhvaḥ siñcanti harmiyásya sakṣáṇim
9.071.04c     ā́ yásmin gā́vaḥ suhutā́da ū́dhani
9.071.04d     mūrdháñ chrīṇánti agriyáṃ várīmabhiḥ

9.071.05a     sám ī ráthaṃ ná bhuríjor aheṣata
9.071.05b     dáśa svásāro áditer upástha ā́
9.071.05c     jígād úpa jrayati gór apīcíyam
9.071.05d     padáṃ yád asya matúthā ájījanan

9.071.06a     śyenó ná yóniṃ sádanaṃ dhiyā́ kr̥táṃ
9.071.06b     hiraṇyáyam āsádaṃ devá éṣati
9.071.06c     ā́ ī riṇanti barhíṣi priyáṃ girā́
9.071.06d     áśvo ná devā́m̐ ápi eti yajñíyaḥ

9.071.07a     párā víakto aruṣó diváḥ kavír
9.071.07b     vŕ̥ṣā tripr̥ṣṭhó anaviṣṭa gā́ abhí
9.071.07c     sahásraṇītir yátiḥ parāyátī
9.071.07d     rebhó ná pūrvī́r uṣáso ví rājati

9.071.08a     tveṣáṃ rūpáṃ kr̥ṇute várṇo asya sá
9.071.08b     yátrā́śayat sámr̥tā sédhati sridháḥ
9.071.08c     apsā́ yāti svadháyā daíviyaṃ jánaṃ
9.071.08d     sáṃ suṣṭutī́ násate sáṃ góagrayā

9.071.09a     ukṣéva yūthā́ pariyánn arāvīd
9.071.09b     ádhi tvíṣīr adhita sū́riyasya
9.071.09c     divyáḥ suparṇó áva cakṣata kṣā́
9.071.09d     sómaḥ pári krátunā paśyate jā́

72
9.072.01a     hárim mr̥janti aruṣó ná yujyate
9.072.01b     sáṃ dhenúbhiḥ kaláśe sómo ajyate
9.072.01c     úd vā́cam īráyati hinváte matī́
9.072.01d     puruṣṭutásya káti cit paripríyaḥ

9.072.02a     sākáṃ vadanti bahávo manīṣíṇa
9.072.02b     índrasya sómaṃ jaṭháre yád āduhúḥ
9.072.02c     yádī mr̥jánti súgabhastayo náraḥ
9.072.02d     sánīḷābhir daśábhiḥ kā́miyam mádhu

9.072.03a     áramamāṇo áti eti gā́ abhí
9.072.03b     ́ryasya priyáṃ duhitús tiró rávam
9.072.03c     ánv asmai jóṣam abharad vinaṃgr̥sáḥ
9.072.03d     sáṃ dvayī́bhiḥ svásr̥bhiḥ kṣeti jāmíbhiḥ

9.072.04a     nŕ̥dhūto ádriṣuto barhíṣi priyáḥ
9.072.04b     pátir gávām pradíva índur r̥tvíyaḥ
9.072.04c     púraṃdhivān mánuṣo yajñasā́dhanaḥ
9.072.04d     śúcir dhiyā́ pavate sóma indra te

9.072.05a     nŕ̥bāhúbhyāṃ coditó dhā́rayā sutó
9.072.05b     anuṣvadhám pavate sóma indra te
9.072.05c     ā́prāḥ krátūn sám ajair adhvaré matī́r
9.072.05d     vér ná druṣác camúvor ā́sadad dháriḥ

9.072.06a     aṃśúṃ duhanti stanáyantam ákṣitaṃ
9.072.06b     kavíṃ kaváyo apáso manīṣíṇaḥ
9.072.06c     sám ī gā́vo matáyo yanti saṃyáta
9.072.06d     r̥tásya yónā sádane punarbhúvaḥ

9.072.07a     ́bhā pr̥thivyā́ dharúṇo mahó divó
9.072.07b     apā́m ūrmaú síndhuṣu antár ukṣitáḥ
9.072.07c     índrasya vájro vr̥ṣabhó vibhū́vasuḥ
9.072.07d     sómo hr̥dé pavate cā́ru matsaráḥ

9.072.08a     sá tū́ pavasva pári pā́rthivaṃ rája
9.072.08b     stotré śíkṣann ādhūnvaté ca sukrato
9.072.08c     ́ no nír bhāg vásunaḥ sādanaspŕ̥śo
9.072.08d     rayím piśáṅgam bahuláṃ vasīmahi

9.072.09a     ā́́ na indo śatádātu áśviyaṃ
9.072.09b     sahásradātu paśumád dhíraṇyavat
9.072.09c     úpa māsva br̥hatī́ revátīr íṣo
9.072.09d     ádhi stotrásya pavamāna no gahi

73
9.073.01a     srákve drapsásya dhámataḥ sám asvarann
9.073.01b     r̥tásya yónā sám aranta nā́bhayaḥ
9.073.01c     trī́n sá mūrdhnó ásuraś cakra ārábhe
9.073.01d     satyásya nā́vaḥ sukŕ̥tam apīparan

9.073.02a     samyák samyáñco mahiṣā́ aheṣata
9.073.02b     síndhor ūrmā́v ádhi venā́ avīvipan
9.073.02c     mádhor dhā́rābhir janáyanto arkám ít
9.073.02d     priyā́m índrasya tanúvam avīvr̥dhan

9.073.03a     pavítravantaḥ pári vā́cam āsate
9.073.03b     pitaíṣām pratnó abhí rakṣati vratám
9.073.03c     maháḥ samudráṃ váruṇas tiró dadhe
9.073.03d     dhī́rā íc chekur dharúṇeṣu ārábham

9.073.04a     sahásradhāre áva té sám asvaran
9.073.04b     divó nā́ke mádhujihvā asaścátaḥ
9.073.04c     ásya spáśo ná ní miṣanti bhū́rṇayaḥ
9.073.04d     padé-pade pāśínaḥ santi sétavaḥ

9.073.05a     pitúr mātúr ádhi ā́ yé samásvarann
9.073.05b     r̥cā́ śócantaḥ saṃdáhanto avratā́n
9.073.05c     índradviṣṭām ápa dhamanti māyáyā
9.073.05d     tvácam ásiknīm bhū́mano divás pári

9.073.06a     pratnā́n mā́nād ádhi ā́ yé samásvarañ
9.073.06b     chlókayantrāso rabhasásya mántavaḥ
9.073.06c     ápānakṣā́so badhirā́ ahāsata
9.073.06d     r̥tásya pánthāṃ ná taranti duṣkŕ̥taḥ

9.073.07a     sahásradhāre vítate pavítra ā́
9.073.07b     ́cam punanti kaváyo manīṣíṇaḥ
9.073.07c     rudrā́sa eṣām iṣirā́so adrúha
9.073.07d     spáśaḥ suáñcaḥ sudŕ̥śo nr̥cákṣasaḥ

9.073.08a     r̥tásya gopā́ ná dábhāya sukrátus
9.073.08b     trī́ ṣá pavítrā hr̥dí antár ā́ dadhe
9.073.08c     vidvā́n sá víśvā bhúvanābhí paśyati
9.073.08d     ávā́juṣṭān vidhyati karté avratā́n

9.073.09a     r̥tásya tántur vítataḥ pavítra ā́
9.073.09b     jihvā́yā ágre váruṇasya māyáyā
9.073.09c     dhī́rāś cit tát samínakṣanta āśata
9.073.09d     átrā kartám áva padāti áprabhuḥ

74
9.074.01a     śíśur ná jātó áva cakradad váne
9.074.01b     súvar yád vājī́ aruṣáḥ síṣāsati
9.074.01c     divó rétasā sacate payovŕ̥dhā
9.074.01d     tám īmahe sumatī́ śárma sapráthaḥ

9.074.02a     divó yá skambhó dharúṇaḥ súātata
9.074.02b     ā́pūrṇo aṃśúḥ pariéti viśvátaḥ
9.074.02c     sémé mahī́ ródasī yakṣad āvŕ̥tā
9.074.02d     samīcīné dādhāra sám íṣaḥ kavíḥ

9.074.03a     máhi psáraḥ súkr̥taṃ somiyám mádhu
9.074.03b     urvī́ gávyūtir áditer r̥táṃ yaté
9.074.03c     ī́śe yó vr̥ṣṭér itá usríyo vŕ̥ṣā
9.074.03d     apā́ṃ netā́ yá itáūtir r̥gmíyaḥ

9.074.04a     ātmanván nábho duhyate ghr̥tám páya
9.074.04b     r̥tásya nā́bhir amŕ̥taṃ ví jāyate
9.074.04c     samīcīnā́ḥ sudā́navaḥ priṇanti° táṃ
9.074.04d     náro hitám áva mehanti péravaḥ

9.074.05a     árāvīd aṃśúḥ sácamāna ūrmíṇā
9.074.05b     devāvíyam mánuṣe pinvati tvácam
9.074.05c     dádhāti gárbham áditer upástha ā́
9.074.05d     yéna tokáṃ ca tánayaṃ ca dhā́mahe

9.074.06a     sahásradhāre áva tā́ asaścátas
9.074.06b     tr̥tī́ye santu rájasi prajā́vatīḥ
9.074.06c     cátasro nā́bho níhitā avó divó
9.074.06d     havír bharanti amŕ̥taṃ ghr̥taścútaḥ

9.074.07a     śvetáṃ rūpáṃ kr̥ṇute yát síṣāsati
9.074.07b     sómo mīḍhvā́m̐ ásuro veda bhū́manaḥ
9.074.07c     dhiyā́ śámī sacate sém abhí pravád
9.074.07d     divás kávandham áva darṣad udríṇam

9.074.08a     ádha śvetáṃ kaláśaṃ góbhir aktáṃ
9.074.08b     ́rṣmann ā́ vājī́ akramīt sasavā́n
9.074.08c     ā́ hinvire mánasā devayántaḥ
9.074.08d     kakṣī́vate śatáhimāya gónām

9.074.09a     adbhíḥ soma papr̥cānásya te ráso
9.074.09b     ávyo vā́raṃ ví pavamāna dhāvati
9.074.09c     sá mr̥jyámānaḥ kavíbhir madintama
9.074.09d     svádasvéndrāya pavamāna pītáye

75
9.075.01a     abhí priyā́ṇi pavate cánohito
9.075.01b     ́māni yahvó ádhi yéṣu várdhate
9.075.01c     ā́́riyasya br̥ható br̥hánn ádhi
9.075.01d     ráthaṃ víṣvañcam aruhad vicakṣaṇáḥ

9.075.02a     r̥tásya jihvā́ pavate mádhu priyáṃ
9.075.02b     vaktā́ pátir dhiyó asyā́ ádābhiyaḥ
9.075.02c     dádhāti putráḥ pitarór+ apīcíyaṃ
9.075.02d     ́ma tr̥tī́yam ádhi rocané diváḥ

9.075.03a     áva dyutānáḥ kaláśām̐ acikradan
9.075.03b     nŕ̥bhir yemānáḥ kóśa ā́ hiraṇyáye
9.075.03c     abhī́m r̥tásya dohánā anūṣata
9.075.03d     ádhi tripr̥ṣṭhá uṣáso ví rājati

9.075.04a     ádribhiḥ sutó matíbhiś cánohitaḥ
9.075.04b     prarocáyan ródasī mātárā śúciḥ
9.075.04c     rómāṇi ávyā samáyā ví dhāvati
9.075.04d     mádhor dhā́rā pínvamānā divé-dive

9.075.05a     pári soma prá dhanuvā suastáye
9.075.05b     nŕ̥bhiḥ punānó abhí vāsayāśíram
9.075.05c     yé te mádā āhanáso víhāyasas
9.075.05d     tébhir índraṃ codaya dā́tave maghám

76
9.076.01a     dhartā́ diváḥ pavate kŕ̥tviyo ráso
9.076.01b     dákṣo devā́nām anumā́diyo nŕ̥bhiḥ
9.076.01c     háriḥ sr̥jānó átiyo ná sátvabhir
9.076.01d     vŕ̥thā pā́jāṃsi kr̥ṇute nadī́ṣu ā́

9.076.02a     śū́ro ná dhatta ā́yudhā gábhastiyoḥ
9.076.02b     súvaḥ síṣāsan rathiró gáviṣṭiṣu
9.076.02c     índrasya śúṣmam īráyann apasyúbhir
9.076.02d     índur hinvānó ajyate manīṣíbhiḥ

9.076.03a     índrasya soma pávamāna ūrmíṇā
9.076.03b     taviṣyámāṇo jaṭháreṣu ā́ viśa
9.076.03c     prá ṇaḥ pinva vidyúd abhréva ródasī
9.076.03d     dhiyā́ ná vā́jām̐ úpa māsi śáśvataḥ

9.076.04a     víśvasya rā́jā pavate suvardŕ̥śa
9.076.04b     r̥tásya dhītím r̥ṣiṣā́ḷ avīvaśat
9.076.04c     yáḥ sū́riyasya ásireṇa mr̥jyáte
9.076.04d     pitā́ matīnā́m ásamaṣṭakāviyaḥ

9.076.05a     vŕ̥ṣeva yūthā́ pári kóśam arṣasi
9.076.05b     apā́m upásthe vr̥ṣabháḥ kánikradat
9.076.05c     sá índrāya pavase matsaríntamo
9.076.05d     yáthā jéṣāma samithé tuvótayaḥ

77
9.077.01a     eṣá prá kóśe mádhumām̐ acikradad
9.077.01b     índrasya vájro vápuṣo vápuṣṭaraḥ
9.077.01c     abhī́m r̥tásya sudúghā ghr̥taścúto
9.077.01d     vāśrā́ arṣanti páyaseva dhenávaḥ

9.077.02a     sá pūrviyáḥ pavate yáṃ divás pári
9.077.02b     śyenó mathāyád iṣitás tiró rájaḥ
9.077.02c     sá mádhva ā́ yuvate vévijāna ít
9.077.02d     kr̥śā́nor ástur mánasā́ha bibhyúṣā

9.077.03a     té naḥ pū́rvāsa úparāsa índavo
9.077.03b     mahé vā́jāya dhanuvantu gómate
9.077.03c     īkṣeṇíyāso ahíyo ná cā́ravo
9.077.03d     bráhma-brahma yé jujuṣúr havír-haviḥ

9.077.04a     ayáṃ no vidvā́n vanavad vanuṣyatá
9.077.04b     índuḥ satrā́cā mánasā puruṣṭutáḥ
9.077.04c     inásya yáḥ sádane gárbham ādadhé
9.077.04d     gávām urubjám abhí árṣati vrajám

9.077.05a     cákrir diváḥ pavate kŕ̥tviyo ráso
9.077.05b     mahā́m̐ ádabdho váruṇo hurúg yaté
9.077.05c     ásāvi mitró vr̥jáneṣu yajñíyo
9.077.05d     átyo ná yūthé vr̥ṣayúḥ kánikradat

78
9.078.01a     prá rā́jā vā́caṃ janáyann asiṣyadad
9.078.01b     apó vásāno abhí gā́ iyakṣati
9.078.01c     gr̥bhṇā́ti riprám ávir asya tā́nuvā
9.078.01d     śuddhó devā́nām úpa yāti niṣkr̥tám

9.078.02a     índrāya soma pári ṣicyase nŕ̥bhir
9.078.02b     nr̥cákṣā ūrmíḥ kavír ajyase váne
9.078.02c     pūrvī́r hí te srutáyaḥ sánti yā́tave
9.078.02d     sahásram áśvā hárayaś camūṣádaḥ

9.078.03a     samudríyā apsaráso manīṣíṇam
9.078.03b     ā́sīnā antár abhí sómam akṣaran
9.078.03c     ́ īṃ hinvanti harmiyásya sakṣáṇiṃ
9.078.03d     ́cante sumnám pávamānam ákṣitam

9.078.04a     gojín naḥ sómo rathajíd dhiraṇyajít
9.078.04b     suvarjíd abjít pavate sahasrajít
9.078.04c     yáṃ devā́saś cakriré pītáye mádaṃ
9.078.04d     svā́diṣṭhaṃ drapsám aruṇám mayobhúvam

9.078.05a     etā́ni soma pávamāno asmayúḥ
9.078.05b     satyā́ni kr̥ṇván dráviṇāni arṣasi
9.078.05c     jahí śátrum antiké dūraké ca yá
9.078.05d     urvī́ṃ gávyūtim ábhayaṃ ca nas kr̥dhi

79
9.079.01a     acodáso no dhanuvantu índavaḥ
9.079.01b     prá svānā́so° br̥háddiveṣu hárayaḥ
9.079.01c     ví ca náśan na iṣó árātayo
9.079.01d     aryó naśanta sániṣanta no dhíyaḥ

9.079.02a     prá ṇo dhanvantu índavo madacyúto
9.079.02b     dhánā vā yébhir árvato junīmási
9.079.02c     tiró mártasya kásya cit párihvr̥tiṃ
9.079.02d     vayáṃ dhánāni viśvádhā bharemahi

9.079.03a     utá svásyā árātiyā arír hí ṣá
9.079.03b     utā́nyásyā árātiyā vŕ̥ko hí ṣáḥ
9.079.03c     dhánvan ná tŕ̥ṣṇā sám arīta tā́m̐ abhí
9.079.03d     sóma jahí pavamāna durādhíyaḥ

9.079.04a     diví te nā́bhā paramó yá ādadé
9.079.04b     pr̥thivyā́s te ruruhuḥ sā́navi kṣípaḥ
9.079.04c     ádrayas tvā bapsati gór ádhi tvací
9.079.04d     apsú tvā hástair duduhur manīṣíṇaḥ

9.079.05a     evā́ ta indo subhúvaṃ supéśasaṃ
9.079.05b     rásaṃ tuñjanti prathamā́ abhiśríyaḥ
9.079.05c     nídaṃ-nidam pavamāna ní tāriṣa
9.079.05d     āvís te śúṣmo bhavatu priyó mádaḥ

80
9.080.01a     sómasya dhā́rā pavate nr̥cákṣasa
9.080.01b     r̥téna devā́n havate divás pári
9.080.01c     bŕ̥haspáte raváthenā ví didyute
9.080.01d     samudrā́so ná sávanāni vivyacuḥ

9.080.02a     yáṃ tvā vājinn aghniyā́ abhy ánūṣata
9.080.02b     áyohataṃ yónim ā́ rohasi dyumā́n
9.080.02c     maghónām ā́yuḥ pratirán máhi śráva
9.080.02d     índrāya soma pavase vŕ̥ṣā mádaḥ

9.080.03a     éndrasya kukṣā́ pavate madíntama
9.080.03b     ū́rjaṃ vásānaḥ śrávase sumaṅgálaḥ
9.080.03c     pratyáṅ sá víśvā bhúvanābhí paprathe
9.080.03d     krī́ḷan hárir átiyaḥ syandate vŕ̥ṣā

9.080.04a     táṃ tvā devébhyo mádhumattamaṃ náraḥ
9.080.04b     sahásradhāraṃ duhate dáśa kṣípaḥ
9.080.04c     nŕ̥bhiḥ soma prácyuto grā́vabhiḥ sutó
9.080.04d     víśvān devā́m̐ ā́ pavasvā sahasrajit

9.080.05a     táṃ tvā hastíno mádhumantam ádribhir
9.080.05b     duhánti apsú vr̥ṣabháṃ dáśa kṣípaḥ
9.080.05c     índraṃ soma mādáyan daíviyaṃ jánaṃ
9.080.05d     síndhor ivormíḥ pávamāno arṣasi

81
9.081.01a     prá sómasya pávamānasya ūrmáya
9.081.01b     índrasya yanti jaṭháraṃ supéśasaḥ
9.081.01c     dadhnā́ yád īm únnītā yaśásā gávāṃ
9.081.01d     dānā́ya śū́ram udámandiṣuḥ sutā́

9.081.02a     áchā hí sómaḥ kaláśām̐ ásiṣyadad
9.081.02b     átyo ná vóḷhā raghúvartanir vŕ̥ṣā
9.081.02c     áthā devā́nām ubháyasya jánmano
9.081.02d     vidvā́m̐ aśnoti amúta itáś ca yát

9.081.03a     ā́ naḥ soma pávamānaḥ kirā vásu
9.081.03b     índo bháva maghávā rā́dhaso maháḥ
9.081.03c     śíkṣā vayodho vásave sú cetúnā
9.081.03d     ́ no gáyam āré asmát párā sicaḥ

9.081.04a     ā́ naḥ pūṣā́ pávamānaḥ surātáyo
9.081.04b     mitró gachantu váruṇaḥ sajóṣasaḥ
9.081.04c     bŕ̥haspátir marúto vāyúr aśvínā
9.081.04d     tváṣṭā savitā́ suyámā sárasvatī

9.081.05a     ubhé dyā́vāpr̥thivī́ viśvaminvé
9.081.05b     aryamā́ devó áditir vidhātā́
9.081.05c     bhágo nŕ̥śáṃsa urú antárikṣaṃ
9.081.05d     víśve devā́ḥ pávamānaṃ juṣanta

82
9.082.01a     ásāvi sómo aruṣó vŕ̥ṣā hárī
9.082.01b     ́jeva dasmó abhí gā́ acikradat
9.082.01c     punānó vā́ram pári eti avyáyaṃ
9.082.01d     śyenó ná yóniṃ ghr̥távantam āsádam

9.082.02a     kavír vedhasyā́ pári eṣi mā́hinam
9.082.02b     átyo ná mr̥ṣṭó abhí vā́jam arṣasi
9.082.02c     apasédhan duritā́ soma mr̥̄ḷaya+
9.082.02d     ghr̥táṃ vásānaḥ pári yāsi nirṇíjam

9.082.03a     parjányaḥ pitā́ mahiṣásya parṇíno
9.082.03b     ́bhā pr̥thivyā́ giríṣu kṣáyaṃ dadhe
9.082.03c     svásāra ā́po abhí gā́ utā́saran
9.082.03d     sáṃ grā́vabhir nasate vīté adhvaré

9.082.04a     jāyéva pátyāv ádhi śéva maṃhase
9.082.04b     pájrāyā garbha śr̥ṇuhí brávīmi te
9.082.04c     antár vā́ṇīṣu prá carā sú jīváse
9.082.04d     anindiyó vr̥jáne soma jāgr̥hi

9.082.05a     yáthā pū́rvebhyaḥ śatasā́ ámr̥dhraḥ
9.082.05b     sahasrasā́ḥ paryáyā vā́jam indo
9.082.05c     evā́ pavasva suvitā́ya návyase
9.082.05d     táva vratám ánu ā́paḥ sacante

83
9.083.01a     pavítraṃ te vítatam brahmaṇas pate
9.083.01b     prabhúr gā́trāṇi pári eṣi viśvátaḥ
9.083.01c     átaptatanūr ná tád āmó aśnute
9.083.01d     śr̥tā́sa íd váhantas tát sám āśata

9.083.02a     tápoṣ pavítraṃ vítataṃ divás padé
9.083.02b     śócanto asya tántavo ví asthiran
9.083.02c     ávanti asya pavītā́ram āśávo
9.083.02d     divás pr̥ṣṭhám ádhi tiṣṭhanti cétasā

9.083.03a     árūrucad uṣásaḥ pŕ̥śnir agriyá
9.083.03b     ukṣā́ bibharti bhúvanāni vājayúḥ
9.083.03c     māyāvíno mamire asya māyáyā
9.083.03d     nr̥cákṣasaḥ pitáro gárbham ā́ dadhuḥ

9.083.04a     gandharvá itthā́ padám asya rakṣati
9.083.04b     ́ti devā́nāṃ jánimāni ádbhutaḥ
9.083.04c     gr̥bhṇā́ti ripúṃ nidháyā nidhā́patiḥ
9.083.04d     sukŕ̥ttamā mádhuno bhakṣám āśata

9.083.05a     havír haviṣmo máhi sádma daíviyaṃ
9.083.05b     nábho vásānaḥ pári yāsi adhvarám
9.083.05c     ́jā pavítraratho vā́jam ā́ruhaḥ
9.083.05d     sahásrabhr̥ṣṭir jayasi śrávo br̥hát

84
9.084.01a     pávasva devamā́dano vícarṣaṇir
9.084.01b     apsā́ índrāya váruṇāya vāyáve
9.084.01c     kr̥dhī́ no adyá várivaḥ suastimád
9.084.01d     urukṣitaú gr̥ṇīhi daíviyaṃ jánam

9.084.02a     ā́ yás tasthaú bhúvanāni ámartiyo
9.084.02b     víśvāni sómaḥ pári tā́ni arṣati
9.084.02c     kr̥ṇván saṃcŕ̥taṃ vicŕ̥tam abhíṣṭaya
9.084.02d     índuḥ siṣakti uṣásaṃ ná sū́riyaḥ

9.084.03a     ā́ yó góbhiḥ sr̥jyáta óṣadhīṣu ā́
9.084.03b     devā́nāṃ sumná iṣáyann úpāvasuḥ
9.084.03c     ā́ vidyútā pavate dhā́rayā sutá
9.084.03d     índraṃ sómo mādáyan daíviyaṃ jánam

9.084.04a     eṣá syá sómaḥ pavate sahasrajíd
9.084.04b     dhinvānó vā́cam iṣirā́m uṣarbúdham
9.084.04c     índuḥ samudrám úd iyarti vāyúbhir
9.084.04d     éndrasya hā́rdi kaláśeṣu sīdati

9.084.05a     abhí tyáṃ gā́vaḥ páyasā payovŕ̥dhaṃ
9.084.05b     sómaṃ śrīṇanti matíbhiḥ suvarvídam
9.084.05c     dhanaṃjayáḥ pavate kŕ̥tviyo ráso
9.084.05d     vípraḥ kavíḥ kā́viyenā súvarcanāḥ

85
9.085.01a     índrāya soma súṣutaḥ pári srava
9.085.01b     ápā́mīvā bhavatu rákṣasā sahá
9.085.01c     ́ te rásasya matsata dvayāvíno
9.085.01d     dráviṇasvanta ihá santu índavaḥ

9.085.02a     asmā́n samaryé pavamāna codaya
9.085.02b     dákṣo devā́nām ási hí priyó mádaḥ
9.085.02c     jahí śátrūm̐r abhí ā́ bhandanāyatáḥ
9.085.02d     píbendra sómam áva no mŕ̥dho jahi

9.085.03a     ádabdha indo pavase madíntama
9.085.03b     ātméndrasya bhavasi dhāsír uttamáḥ
9.085.03c     abhí svaranti bahávo manīṣíṇo
9.085.03d     ́jānam asyá bhúvanasya niṃsate

9.085.04a     sahásraṇīthaḥ śatádhāro ádbhuta
9.085.04b     índrāyénduḥ pavate kā́miyam mádhu
9.085.04c     jáyan kṣétram abhí arṣā jáyann apá
9.085.04d     urúṃ no gātúṃ kr̥ṇu soma mīḍhuvaḥ

9.085.05a     kánikradat kaláśe góbhir ajyase
9.085.05b     ví avyáyaṃ samáyā vā́ram arṣasi
9.085.05c     marmr̥jyámāno átiyo ná sānasír
9.085.05d     índrasya soma jaṭháre sám akṣaraḥ

9.085.06a     svādúḥ pavasva diviyā́ya jánmane
9.085.06b     svādúr índrāya suhávītunāmane
9.085.06c     svādúr mitrā́ya váruṇāya vāyáve
9.085.06d     bŕ̥haspátaye mádhumām̐ ádābhiyaḥ

9.085.07a     átyam mr̥janti kaláśe dáśa kṣípaḥ
9.085.07b     prá víprāṇām matáyo vā́ca īrate
9.085.07c     pávamānā abhí arṣanti suṣṭutím
9.085.07d     éndraṃ viśanti madirā́sa índavaḥ

9.085.08a     pávamāno abhí arṣā suvī́riyam
9.085.08b     urvī́ṃ gávyūtim máhi śárma sapráthaḥ
9.085.08c     ́kir no asyá páriṣūtir īśata
9.085.08d     índo jáyema tuváyā dhánaṃ-dhanam

9.085.09a     ádhi dyā́m asthād vr̥ṣabhó vicakṣaṇó
9.085.09b     árūrucad ví divó rocanā́ kavíḥ
9.085.09c     ́jā pavítram áti eti róruvad
9.085.09d     diváḥ pīyū́ṣaṃ duhate nr̥cákṣasaḥ

9.085.10a     divó nā́ke mádhujihvā asaścáto
9.085.10b     venā́ duhanti ukṣáṇaṃ giriṣṭhã́m
9.085.10c     apsú drapsáṃ vāvr̥dhānáṃ samudrá ā́
9.085.10d     síndhor ūrmā́ mádhumantam pavítra ā́

9.085.11a     ́ke suparṇám upapaptivā́ṃsaṃ
9.085.11b     gíro venā́nām akr̥panta pūrvī́
9.085.11c     śíśuṃ rihanti matáyaḥ pánipnataṃ
9.085.11d     hiraṇyáyaṃ śakunáṃ kṣā́maṇi sthā́m

9.085.12a     ūrdhvó gandharvó ádhi nā́ke asthād
9.085.12b     víśvā rūpā́ praticákṣāṇo asya
9.085.12c     bhānúḥ śukréṇa śocíṣā ví adyaut
9.085.12d     prā́rūrucad ródasī mātárā śúciḥ

86
9.086.01a     prá ta āśávaḥ pavamāna dhījávo
9.086.01b     mádā arṣanti raghujā́ iva tmánā
9.086.01c     divyā́ḥ suparṇā́ mádhumanta índavo
9.086.01d     madíntamāsaḥ pári kóśam āsate

9.086.02a     prá te mádāso madirā́sa āśávo
9.086.02b     ásr̥kṣata ráthiyāso yáthā pŕ̥thak
9.086.02c     dhenúr ná vatsám páyasābhí vajríṇam
9.086.02d     índram índavo mádhumanta ūrmáyaḥ

9.086.03a     átyo ná hyānó° abhí vā́jam arṣa
9.086.03b     suvarvít kóśaṃ divó ádrimātaram
9.086.03c     vŕ̥ṣā pavítre ádhi sā́no avyáye
9.086.03d     sómaḥ punāná indriyā́ya dhā́yase

9.086.04a     prá ta ā́śvinīḥ pavamāna dhījúvo
9.086.04b     divyā́ asr̥gran páyasā dhárīmaṇi
9.086.04c     prā́ntár ŕ̥ṣaya sthā́virīr asr̥kṣata
9.086.04d     yé tvā mr̥jánti r̥ṣiṣāṇa vedhásaḥ

9.086.05a     víśvā dhā́māni viśvacakṣa ŕ̥bhvasaḥ
9.086.05b     prabhós te satáḥ pári yanti ketávaḥ
9.086.05c     viānaśíḥ pavase soma dhármabhiḥ
9.086.05d     pátir víśvasya bhúvanasya rājasi

9.086.06a     ubhayátaḥ pávamānasya raśmáyo
9.086.06b     dhruvásya satáḥ pári yanti ketávaḥ
9.086.06c     yádī pavítre ádhi mr̥jyáte háriḥ
9.086.06d     sáttā ní yónā kaláśeṣu sīdati

9.086.07a     yajñásya ketúḥ pavate suadhvaráḥ
9.086.07b     sómo devā́nām úpa yāti niṣkr̥tám
9.086.07c     sahásradhāraḥ pári kóśam arṣati
9.086.07d     vŕ̥ṣā pavítram áti eti róruvat

9.086.08a     ́jā samudráṃ nadíyo ví gāhate
9.086.08b     apā́m ūrmíṃ sacate síndhuṣu śritáḥ
9.086.08c     ádhy asthāt sā́nu pávamāno avyáyaṃ
9.086.08d     ́bhā pr̥thivyā́ dharúṇo mahó diváḥ

9.086.09a     divó ná sā́nu stanáyann acikradad
9.086.09b     diyaúś ca yásya pr̥thivī́ ca dhármabhiḥ
9.086.09c     índrasya sakhyám pavate vivévidat
9.086.09d     sómaḥ punānáḥ kaláśeṣu sīdati

9.086.10a     jyótir yajñásya pavate mádhu priyám
9.086.10b     pitā́ devā́nāṃ janitā́ vibhū́vasuḥ
9.086.10c     dádhāti rátnaṃ svadháyor apīcíyam
9.086.10d     madíntamo matsará indriyó rásaḥ

9.086.11a     abhikrándan kaláśaṃ vājī́ arṣati
9.086.11b     pátir diváḥ śatádhāro vicakṣaṇáḥ
9.086.11c     hárir mitrásya sádaneṣu sīdati
9.086.11d     marmr̥jānó ávibhiḥ síndhubhir vŕ̥ṣā

9.086.12a     ágre síndhūnām pávamāno arṣati
9.086.12b     ágre vācó agriyó góṣu gachati
9.086.12c     ágre vā́jasya bhajate mahādhanáṃ
9.086.12d     suāyudháḥ sotŕ̥bhiḥ pūyate vŕ̥ṣā

9.086.13a     ayám matávāñ chakunó yáthā hitó
9.086.13b     ávye sasāra pávamāna ūrmíṇā
9.086.13c     táva krátvā ródasī antarā́ kave
9.086.13d     śúcir dhiyā́ pavate sóma indra te

9.086.14a     drāpíṃ vásāno yajató divispŕ̥śam
9.086.14b     antarikṣaprā́ bhúvaneṣu árpitaḥ
9.086.14c     súvar jajñānó nábhasābhí akramīt
9.086.14d     pratnám asya pitáram ā́ vivāsati

9.086.15a     só asya viśé máhi śárma yachati
9.086.15b     yó asya dhā́ma prathamáṃ viānaśé
9.086.15c     padáṃ yád asya paramé víomani
9.086.15d     áto víśvā abhí sáṃ yāti saṃyátaḥ

9.086.16a     pró ayāsīd índur índrasya niṣkr̥táṃ
9.086.16b     sákhā sákhyur ná prá mināti saṃgíram
9.086.16c     márya iva yuvatíbhiḥ sám arṣati
9.086.16d     sómaḥ kaláśe śatáyāmanā pathā́

9.086.17a     prá vo dhíyo mandrayúvo vipanyúvaḥ
9.086.17b     panasyúvaḥ saṃvásaneṣu akramuḥ
9.086.17c     sómam manīṣā́ abhy ànūṣata stúbho
9.086.17d     abhí dhenávaḥ páyasem aśiśrayuḥ

9.086.18a     ā́ naḥ soma saṃyátam pipyúṣīm íṣam
9.086.18b     índo pávasva pávamāno asrídham
9.086.18c     ́ no dóhate trír áhann ásaścuṣī
9.086.18d     kṣumád vā́javan mádhumad suvī́riyam

9.086.19a     vŕ̥ṣā matīnā́m pavate vicakṣaṇáḥ
9.086.19b     sómo áhnaḥ pratarītóṣáso diváḥ
9.086.19c     krāṇā́ síndhūnāṃ kaláśām̐ avīvaśad
9.086.19d     índrasya hā́rdi āviśán manīṣíbhiḥ

9.086.20a     manīṣíbhiḥ pavate pūrviyáḥ kavír
9.086.20b     nŕ̥bhir yatáḥ pári kóśām̐ acikradat
9.086.20c     tritásya nā́ma janáyan mádhu kṣarad
9.086.20d     índrasya vāyóḥ sakhiyā́ya kártave

9.086.21a     ayám punāná uṣáso ví rocayad
9.086.21b     ayáṃ síndhubhyo abhavad ulokakŕ̥t
9.086.21c     ayáṃ tríḥ saptá duduhāná āśíraṃ
9.086.21d     sómo hr̥dé pavate cā́ru matsaráḥ

9.086.22a     pávasva soma diviyéṣu dhā́masu
9.086.22b     sr̥jāná indo kaláśe pavítra ā́
9.086.22c     ́dann índrasya jaṭháre kánikradan
9.086.22d     nŕ̥bhir yatáḥ sū́ryam ā́rohayo diví

9.086.23a     ádribhiḥ sutáḥ pavase pavítra ā́
9.086.23b     índav índrasya jaṭháreṣu āviśán
9.086.23c     tuváṃ nr̥cákṣā abhavo vicakṣaṇa
9.086.23d     sóma gotrám áṅgirobhyo 'vr̥ṇor ápa

9.086.24a     tuvā́ṃ soma pávamānaṃ suādhíyo
9.086.24b     ánu víprāso amadann avasyávaḥ
9.086.24c     tuvā́ṃ suparṇá ā́bharad divás pári
9.086.24d     índo víśvābhir matíbhiḥ páriṣkr̥tam

9.086.25a     ávye punānám pári vā́ra ūrmíṇā
9.086.25b     háriṃ navante abhí saptá dhenávaḥ
9.086.25c     apā́m upásthe ádhi āyávaḥ kavím
9.086.25d     r̥tásya yónā mahiṣā́ aheṣata

9.086.26a     índuḥ punānó áti gāhate mŕ̥dho
9.086.26b     víśvāni kr̥ṇván supáthāni yájyave
9.086.26c     ́ḥ kr̥ṇvānó nirṇíjaṃ haryatáḥ kavír
9.086.26d     átyo ná krī́ḷan pári vā́ram arṣati

9.086.27a     asaścátaḥ śatádhārā abhiśríyo
9.086.27b     háriṃ navante áva tā́ udanyúvaḥ
9.086.27c     kṣípo mr̥janti pári góbhir ā́vr̥taṃ
9.086.27d     tr̥tī́ye pr̥ṣṭhé ádhi rocané diváḥ

9.086.28a     távemā́ḥ prajā́ diviyásya rétasas
9.086.28b     tuváṃ víśvasya bhúvanasya rājasi
9.086.28c     áthedáṃ víśvam pavamāna te váśe
9.086.28d     tuvám indo prathamó dhāmadhā́ asi

9.086.29a     tuváṃ samudró asi viśvavít kave
9.086.29b     távemā́ḥ páñca pradíśo vídharmaṇi
9.086.29c     tuváṃ dyā́ṃ ca pr̥thivī́ṃ cā́ti jabhriṣe
9.086.29d     táva jyótīṃṣi pavamāna sū́riyaḥ

9.086.30a     tuvám pavítre rájaso vídharmaṇi
9.086.30b     devébhyaḥ soma pavamāna pūyase
9.086.30c     tuvā́m uśíjaḥ prathamā́ agr̥bhṇata
9.086.30d     túbhyemā́ víśvā bhúvanāni yemire

9.086.31a     prá rebhá eti áti vā́ram avyáyaṃ
9.086.31b     vŕ̥ṣā váneṣu áva cakradad dháriḥ
9.086.31c     sáṃ dhītáyo vāvaśānā́ anūṣata
9.086.31d     śíśuṃ rihanti matáyaḥ pánipnatam

9.086.32a     sá sū́riyasya raśmíbhiḥ pári vyata
9.086.32b     tántuṃ tanvānás trivŕ̥taṃ yáthā vidé
9.086.32c     náyann r̥tásya praśíṣo návīyasīḥ
9.086.32d     pátir jánīnām úpa yāti niṣkr̥tám

9.086.33a     ́jā síndhūnām pavate pátir divá
9.086.33b     r̥tásya yāti pathíbhiḥ kánikradat
9.086.33c     sahásradhāraḥ pári ṣicyate háriḥ
9.086.33d     punānó vā́caṃ janáyann úpāvasuḥ

9.086.34a     pávamāna máhi árṇo ví dhāvasi
9.086.34b     ́ro ná citró ávyayāni pávyayā
9.086.34c     gábhastipūto nŕ̥bhir ádribhiḥ sutó
9.086.34d     mahé vā́jāya dhániyāya dhanvasi

9.086.35a     íṣam ū́rjam pavamānābhí arṣasi
9.086.35b     śyenó ná váṃsu kaláśeṣu sīdasi
9.086.35c     índrāya mádvā mádiyo mádaḥ sutó
9.086.35d     divó viṣṭambhá upamó vicakṣaṇáḥ

9.086.36a     saptá svásāro abhí mātáraḥ śíśuṃ
9.086.36b     návaṃ jajñānáṃ jéniyaṃ vipaścítam
9.086.36c     apā́ṃ gandharváṃ diviyáṃ nr̥cákṣasaṃ
9.086.36d     sómaṃ víśvasya bhúvanasya rājáse

9.086.37a     īśāná imā́ bhúvanāni vī́yase
9.086.37b     yujāná indo harítaḥ suparṇíyaḥ
9.086.37c     ́s te kṣarantu mádhumad ghr̥tám páyas
9.086.37d     táva vraté soma tiṣṭhantu kr̥ṣṭáyaḥ

9.086.38a     tuváṃ nr̥cákṣā asi soma viśvátaḥ
9.086.38b     pávamāna vr̥ṣabha tā́ ví dhāvasi
9.086.38c     sá naḥ pavasva vásumad dhíraṇyavad
9.086.38d     vayáṃ siyāma bhúvaneṣu jīváse

9.086.39a     govít pavasva vasuvíd dhiraṇyavíd
9.086.39b     retodhā́ indo bhúvaneṣu árpitaḥ
9.086.39c     tuváṃ suvī́ro asi soma viśvavít
9.086.39d     táṃ tvā víprā úpa girémá āsate

9.086.40a     ún mádhva ūrmír vanánā atiṣṭhipad
9.086.40b     apó vásāno mahiṣó ví gāhate
9.086.40c     ́jā pavítraratho vā́jam ā́ruhat
9.086.40d     sahásrabhr̥ṣṭir jayati śrávo br̥hát

9.086.41a     sá bhandánā úd iyarti prajā́vatīr
9.086.41b     viśvā́yur víśvāḥ subhárā áhardivi
9.086.41c     bráhma prajā́vad rayím áśvapastiyam
9.086.41d     pītá indav índram asmábhya° yācatāt

9.086.42a     só ágre áhnāṃ hárir haryató mádaḥ
9.086.42b     prá cétasā cetayate ánu dyúbhiḥ
9.086.42c     duvā́ jánā yātáyann antár īyate
9.086.42d     nárā ca śáṃsaṃ daíviyaṃ ca dhartári

9.086.43a     añjáte · ví añjate sám añjate
9.086.43b     krátuṃ rihanti mádhunābhí añjate
9.086.43c     síndhor ucchvāsé patáyantam ukṣáṇaṃ
9.086.43d     hiraṇyapāvā́ḥ paśúm āsu gr̥bhṇate

9.086.44a     vipaścíte pávamānāya gāyata
9.086.44b     mahī́ ná dhā́rā áti ándho arṣati
9.086.44c     áhir ná jūrṇā́m áti sarpati tvácam
9.086.44d     átyo ná krī́ḷann asarad vŕ̥ṣā háriḥ

9.086.45a     agregó rā́jā ápiyas taviṣyate
9.086.45b     vimā́no áhnām bhúvaneṣu árpitaḥ
9.086.45c     hárir ghr̥tásnuḥ sudŕ̥śīko arṇavó
9.086.45d     jyotī́rathaḥ pavate rāyá okíyaḥ

9.086.46a     ásarji skambhó divá údyato mádaḥ
9.086.46b     pári tridhā́tur bhúvanāni arṣati
9.086.46c     aṃśúṃ rihanti matáyaḥ pánipnataṃ
9.086.46d     girā́ yádi nirṇíjam r̥gmíṇo yayúḥ

9.086.47a     prá te dhā́rā áti áṇvāni meṣíyaḥ
9.086.47b     punānásya saṃyáto yanti ráṃhayaḥ
9.086.47c     yád góbhir indo camúvoḥ samajyása
9.086.47d     ā́ svānáḥ° soma kaláśeṣu sīdasi

9.086.48a     pávasva soma kratuvín na ukthiyó
9.086.48b     ávyo vā́re pári dhāva mádhu priyám
9.086.48c     jahí víśvān rakṣása indo atríṇo
9.086.48d     br̥hád vadema vidáthe suvī́rāḥ

87
9.087.01a     prá tú drava pári kóśaṃ ní ṣīda
9.087.01b     nŕ̥bhiḥ punānó abhí vā́jam arṣa
9.087.01c     áśvaṃ ná tvā vājínam marjáyanto
9.087.01d     áchā barhī́ raśanā́bhir nayanti

9.087.02a     suāyudháḥ pavate devá índur
9.087.02b     aśastihā́ vr̥jánaṃ rákṣamāṇaḥ
9.087.02c     pitā́ devā́nāṃ janitā́ sudákṣo
9.087.02d     viṣṭambhó divó dharúṇaḥ pr̥thivyā́

9.087.03a     ŕ̥ṣir vípraḥ puraetā́ jánānām
9.087.03b     r̥bhúr dhī́ra uśánā kā́viyena
9.087.03c     sá cid viveda níhitaṃ yád āsām
9.087.03d     apīcíyaṃ gúhiyaṃ nā́ma gónām

9.087.04a     eṣá syá te mádhumām̐ indra sómo
9.087.04b     vŕ̥ṣā vŕ̥ṣṇe pári pavítre akṣāḥ
9.087.04c     sahasrasā́ḥ śatasā́ bhūridā́
9.087.04d     śaśvattamám barhír ā́ vājī́ asthāt

9.087.05a     eté sómā abhí gavyā́ sahásrā
9.087.05b     mahé vā́jāyām ŕ̥tāya śrávāṃsi
9.087.05c     pavítrebhiḥ pávamānā asr̥grañ
9.087.05d     chravasyávo ná pr̥tanā́jo átyāḥ

9.087.06a     pári hí ṣmā puruhūtó jánānāṃ
9.087.06b     víśvā́sarad bhójanā pūyámānaḥ
9.087.06c     áthā́ bhara śyenabhr̥ta práyāṃsi
9.087.06d     rayíṃ túñjāno abhí vā́jam arṣa

9.087.07a     eṣá svānáḥ° pári sómaḥ pavítre
9.087.07b     sárgo ná sr̥ṣṭó adadhāvad árvā
9.087.07c     tigmé śíśāno mahiṣó ná śŕ̥ṅge
9.087.07d     ́ gavyánn abhí śū́ro ná sátvā

9.087.08a     eṣā́ yayau paramā́d antár ádreḥ
9.087.08b     ́cit satī́r ūruvé gā́ viveda
9.087.08c     divó ná vidyút stanáyanti abhraíḥ
9.087.08d     sómasya te pavata indra dhā́

9.087.09a     utá sma rāśím pári yāsi gónām
9.087.09b     índreṇa soma sarátham punānáḥ
9.087.09c     pūrvī́r íṣo br̥hatī́r jīradāno
9.087.09d     śíkṣā śacīvas táva tā́ upaṣṭút

88
9.088.01a     ayáṃ sóma indara+ túbhya° sunve
9.088.01b     túbhyam pavate tuvám asya pāhi
9.088.01c     tuváṃ ha yáṃ cakr̥ṣé tváṃ vavr̥ṣá
9.088.01d     índum mádāya yújiyāya sómam

9.088.02a     sá īṃ rátho ná bhuriṣā́ḷ ayoji
9.088.02b     maháḥ purū́ṇi sātáye vásūni
9.088.02c     ā́d īṃ víśvā nahuṣíyāṇi jātā́
9.088.02d     súvarṣātā vána ūrdhvā́ navanta

9.088.03a     vāyúr ná yó niyútvām̐ iṣṭáyāmā
9.088.03b     ́satyeva háva ā́ śámbhaviṣṭhaḥ
9.088.03c     viśvávāro draviṇodā́ iva tmán
9.088.03d     pūṣā́ iva dhījávano 'si soma

9.088.04a     índro ná yó mahā́ kármāṇi cákrir
9.088.04b     hantā́ vr̥trā́ṇām asi soma pūrbhít
9.088.04c     paidvó ná hí tvám áhināmnāṃ
9.088.04d     hantā́ víśvasya asi soma dásyoḥ

9.088.05a     agnír ná yó vána ā́ sr̥jyámāno
9.088.05b     vŕ̥thā pā́jāṃsi kr̥ṇute nadī́ṣu
9.088.05c     jáno ná yúdhvā mahatá upabdír
9.088.05d     íyarti sómaḥ pávamāna ūrmím

9.088.06a     eté sómā áti vā́rāṇi ávyā
9.088.06b     diviyā́ ná kóśāso abhrávarṣāḥ
9.088.06c     vŕ̥thā samudráṃ síndhavo ná nī́cīḥ
9.088.06d     sutā́so abhí kaláśām̐ asr̥gran

9.088.07a     śuṣmī́ śárdho ná mā́rutam pavasva
9.088.07b     ánabhiśastā diviyā́ yáthā víṭ
9.088.07c     ā́po ná makṣū́ sumatír bhavā naḥ
9.088.07d     sahásrāpsāḥ pr̥tanāṣā́ṇ ná yajñáḥ

9.088.08a     ́jño nú te váruṇasya vratā́ni
9.088.08b     br̥hád gabhīráṃ táva soma dhā́ma
9.088.08c     śúciṣ ṭuvám asi priyó ná mitró
9.088.08d     dakṣā́yiyo aryamévāsi soma

89
9.089.01a     prá ū syá váhniḥ pathíyābhir asyān
9.089.01b     divó ná vr̥ṣṭíḥ pávamāno akṣāḥ
9.089.01c     sahásradhāro asadan ní asmé
9.089.01d     mātúr upásthe vána ā́ ca sómaḥ

9.089.02a     ́jā síndhūnām avasiṣṭa vā́sa
9.089.02b     r̥tásya nā́vam ā́ruhad rájiṣṭhām
9.089.02c     apsú drapsó vāvr̥dhe śyenájūto
9.089.02d     duhá īm pitā́ duhá īm pitúr jā́m

9.089.03a     siṃháṃ nasanta mádhuvo ayā́saṃ
9.089.03b     hárim aruṣáṃ divó asyá pátim
9.089.03c     śū́ro yutsú prathamáḥ pr̥chate gā́
9.089.03d     ásya cákṣasā pári pāti ukṣā́

9.089.04a     mádhupr̥ṣṭhaṃ ghorám ayā́sam áśvaṃ
9.089.04b     ráthe yuñjanti urucakrá r̥ṣvám
9.089.04c     svásāra īṃ jāmáyo marjayanti
9.089.04d     sánābhayo vājínam ūrjayanti

9.089.05a     cátasra īṃ ghr̥tadúhaḥ sacante
9.089.05b     samāné antár dharúṇe níṣattāḥ
9.089.05c     ́ īm arṣanti námasā punānā́s
9.089.05d     ́ īṃ viśvátaḥ pári ṣanti pūrvī́

9.089.06a     viṣṭambhó divó dharúṇaḥ pr̥thivyā́
9.089.06b     víśvā utá kṣitáyo háste asya
9.089.06c     ásat ta útso gr̥ṇaté niyútvān
9.089.06d     mádhvo aṃśúḥ pavata indriyā́ya

9.089.07a     vanvánn ávāto abhí devávītim
9.089.07b     índrāya soma vr̥trahā́ pavasva
9.089.07c     śagdhí maháḥ puruścandrásya rāyáḥ
9.089.07d     suvī́riyasya pátayaḥ siyāma

90
9.090.01a     prá hinvānó janitā́ ródasīyo
9.090.01b     rátho ná vā́jaṃ saniṣyánn ayāsīt
9.090.01c     índraṃ gáchann ā́yudhā saṃśíśāno
9.090.01d     víśvā vásu hástayor ādádhānaḥ

9.090.02a     abhí tripr̥ṣṭháṃ vŕ̥ṣaṇaṃ vayodhā́m
9.090.02b     āṅgūṣā́ṇām avāvaśanta vā́ṇīḥ
9.090.02c     vánā vásāno váruṇo ná síndhūn
9.090.02d     ví ratnadhā́ dayate vā́riyāṇi

9.090.03a     śū́ragrāmaḥ sárvavīraḥ sáhāvāñ
9.090.03b     jétā pavasva sánitā dhánāni
9.090.03c     tigmā́yudhaḥ kṣiprádhanvā samátsu
9.090.03d     áṣāḷhaḥ sāhvā́n pŕ̥tanāsu śátrūn

9.090.04a     urúgavyūtir ábhayāni kr̥ṇván
9.090.04b     samīcīné ā́ pavasvā púraṃdhī
9.090.04c     apáḥ síṣāsann uṣásaḥ súvar gā́
9.090.04d     sáṃ cikrado mahó asmábhya°́jān

9.090.05a     mátsi soma váruṇam mátsi mitrám
9.090.05b     mátsī́ndram indo pavamāna víṣṇum
9.090.05c     mátsi śárdho mā́rutam mátsi devā́n
9.090.05d     mátsi mahā́m índram indo mádāya

9.090.06a     evā́́jeva krátumām̐ ámena
9.090.06b     víśvā ghánighnad duritā́ pavasva
9.090.06c     índo sūktā́ya vácase váyo dhā
9.090.06d     yūyám pāta suastíbhiḥ sádā naḥ

91
9.091.01a     ásarji vákvā ráthiye yáthājaú
9.091.01b     dhiyā́ manótā prathamó manīṣī́
9.091.01c     dáśa svásāro ádhi sā́no ávye
9.091.01d     ájanti váhniṃ sádanāni ácha

9.091.02a     vītī́ jánasya diviyásya kavyaír
9.091.02b     ádhi svānó° nahuṣíyebhir índuḥ
9.091.02c     prá yó nŕ̥bhir amŕ̥to mártiyebhir
9.091.02d     marmr̥jānó ávibhir góbhir adbhíḥ

9.091.03a     vŕ̥ṣā vŕ̥ṣṇe róruvad aṃśúr asmai
9.091.03b     pávamāno rúśad īrte páyo góḥ
9.091.03c     sahásram ŕ̥kvā pathíbhir vacovíd
9.091.03d     adhvasmábhiḥ sū́ro áṇvaṃ ví yāti

9.091.04a     rujā́ dr̥̄ḷhā́+ cid rakṣásaḥ sádāṃsi
9.091.04b     punāná inda ūrṇuhi ví vā́jān
9.091.04c     vr̥ścópáriṣṭāt tujatā́ vadhéna
9.091.04d     yé ánti dūrā́d upanāyám eṣām

9.091.05a     sá pratnaván návyase viśvavāra
9.091.05b     suuktā́ya patháḥ kr̥ṇuhi prā́caḥ
9.091.05c     yé duḥṣáhāso vanúṣā br̥hántas
9.091.05d     ́ṃs te aśyāma purukr̥t purukṣo

9.091.06a     evā́ punānó apáḥ súvar gā́
9.091.06b     asmábhyaṃ tokā́ tánayāni bhū́ri
9.091.06c     śáṃ naḥ kṣétram urú jyótīṃṣi soma
9.091.06d     jiyóṅ naḥ sū́ryaṃ dr̥śáye rirīhi

92
9.092.01a     pári svānó° hárir aṃśúḥ pavítre
9.092.01b     rátho ná sarji sanáye hiyānáḥ
9.092.01c     ā́pac chlókam indriyám pūyámānaḥ
9.092.01d     práti devā́m̐ ajuṣata práyobhiḥ

9.092.02a     áchā nr̥cákṣā asarat pavítre
9.092.02b     ́ma dádhānaḥ kavír asya yónau
9.092.02c     ́dan hóteva sádane camū́ṣu
9.092.02d     úpem agmann ŕ̥ṣayaḥ saptá víprāḥ

9.092.03a     prá sumedhā́ gātuvíd viśvádevaḥ
9.092.03b     sómaḥ punānáḥ sáda eti nítyam
9.092.03c     bhúvad víśveṣu kā́viyeṣu rántā
9.092.03d     ánu jánān yatate páñca dhī́raḥ

9.092.04a     táva tyé soma pavamāna niṇyé
9.092.04b     víśve devā́s tráya ekādaśā́saḥ
9.092.04c     dáśa svadhā́bhir ádhi sā́no ávye
9.092.04d     mr̥jánti tvā nadíyaḥ saptá yahvī́

9.092.05a     tán nú satyám pávamānasya astu
9.092.05b     yátra víśve kārávaḥ saṃnásanta
9.092.05c     jyótir yád áhne ákr̥ṇod ulokám
9.092.05d     prā́van mánuṃ dásyave kar abhī́kam

9.092.06a     pári sádmeva paśumā́nti hótā
9.092.06b     ́jā ná satyáḥ sámitīr iyānáḥ
9.092.06c     sómaḥ punānáḥ kaláśām̐ ayāsīt
9.092.06d     ́dan mr̥gó ná mahiṣó váneṣu

93
9.093.01a     sākamúkṣo marjayanta svásāro
9.093.01b     dáśa dhī́rasya dhītáyo dhánutrīḥ
9.093.01c     háriḥ páry adravaj jā́ḥ sū́riyasya
9.093.01d     dróṇaṃ nanakṣe átiyo ná vājī́

9.093.02a     sám mātŕ̥bhir ná śíśur vāvaśānó
9.093.02b     vŕ̥ṣā dadhanve puruvā́ro adbhíḥ
9.093.02c     máryo ná yóṣām abhí niṣkr̥táṃ yán
9.093.02d     sáṃ gachate kaláśa usríyābhiḥ

9.093.03a     utá prá pipya ū́dhar ághniyāyā
9.093.03b     índur dhā́rābhiḥ sacate sumedhā́
9.093.03c     mūrdhā́naṃ gā́vaḥ páyasā camū́ṣu
9.093.03d     abhí śrīṇanti vásubhir ná niktaíḥ

9.093.04a     sá no devébhiḥ pavamāna rada
9.093.04b     índo rayím aśvínaṃ vāvaśānáḥ
9.093.04c     rathirāyátām uśatī́ púraṃdhir
9.093.04d     asmadríag ā́ dāváne vásūnām

9.093.05a     ́ no rayím úpa māsva nr̥vántam
9.093.05b     punānó vãtā́pyaṃ viśváścandram
9.093.05c     prá vanditúr · indo tāri ā́yuḥ
9.093.05d     prātár makṣū́ dhiyā́vasur jagamyāt

94
9.094.01a     ádhi yád asmin vājínīva śúbha
9.094.01b     spárdhante dhíyaḥ sū́riye ná víśaḥ
9.094.01c     apó vr̥ṇānáḥ pavate kavīyán
9.094.01d     vrajáṃ ná paśuvárdhanāya mánma

9.094.02a     dvitā́ viūrṇvánn amŕ̥tasya dhā́ma
9.094.02b     suvarvíde bhúvanāni prathanta
9.094.02c     dhíyaḥ pinvānā́ḥ svásare ná gā́va
9.094.02d     r̥tāyántīr abhí vāvaśra índum

9.094.03a     pári yát kavíḥ kā́viyā bhárate
9.094.03b     śū́ro ná rátho bhúvanāni víśvā
9.094.03c     devéṣu yáśo mártiāya° bhū́ṣan
9.094.03d     dákṣāya rāyáḥ purubhū́ṣu návyaḥ

9.094.04a     śriyé jātáḥ śriyá ā́ nír iyāya
9.094.04b     śríyaṃ váyo jaritŕ̥bhyo dadhāti
9.094.04c     śríyaṃ vásānā amr̥tatvám āyan
9.094.04d     bhávanti satyā́ samithā́ mitádrau

9.094.05a     íṣam ū́rjam abhí arṣā́śuvaṃ gā́m
9.094.05b     urú jyótiḥ kr̥ṇuhi mátsi devā́n
9.094.05c     víśvāni hí suṣáhā tā́ni túbhyam
9.094.05d     pávamāna bā́dhase soma śátrūn

95
9.095.01a     kánikranti hárir ā́ sr̥jyámānaḥ
9.095.01b     ́dan vánasya jaṭháre punānáḥ
9.095.01c     nŕ̥bhir yatáḥ kr̥ṇute nirṇíjaṃ gā́
9.095.01d     áto matī́r janayata svadhā́bhiḥ

9.095.02a     háriḥ sr̥jānáḥ pathíyām r̥tásya
9.095.02b     íyarti vā́cam aritéva nā́vam
9.095.02c     devó devā́nāṃ gúhiyāni nā́ma
9.095.02d     āvíṣ kr̥ṇoti barhíṣi pravā́ce

9.095.03a     apā́m ivéd ūrmáyas tárturāṇāḥ
9.095.03b     prá manīṣā́ īrate sómam ácha
9.095.03c     namasyántīr úpa ca yánti sáṃ ca
9.095.03d     ā́ ca viśanti uśatī́r uśántam

9.095.04a     tám marmr̥jānám mahiṣáṃ ná sā́
9.095.04b     aṃśúṃ duhanti ukṣáṇaṃ giriṣṭhā́m
9.095.04c     táṃ vāvaśānám matáyaḥ sacante
9.095.04d     tritó bibharti váruṇaṃ samudré

9.095.05a     íṣyan vā́cam upavaktéva hótuḥ
9.095.05b     punāná indo ví ṣiyā manīṣā́m
9.095.05c     índraś ca yát kṣáyathaḥ saúbhagāya
9.095.05d     suvī́riyasya pátayaḥ siyāma

96
9.096.01a     prá senānī́ḥ śū́ro ágre ráthānāṃ
9.096.01b     gavyánn eti hárṣate asya sénā
9.096.01c     bhadrā́n kr̥ṇvánn indrahavā́n sákhibhya
9.096.01d     ā́ sómo vástrā rabhasā́ni datte

9.096.02a     sám asya háriṃ hárayo mr̥janti
9.096.02b     aśvahayaír ániśitaṃ námobhiḥ
9.096.02c     ā́ tiṣṭhati rátham índrasya sákhā
9.096.02d     vidvā́m̐ enā sumatíṃ yāti ácha

9.096.03a     sá no deva devátāte pavasva
9.096.03b     mahé soma psárasa indrapā́naḥ
9.096.03c     kr̥ṇvánn apó varṣáyan dyā́m utémā́m
9.096.03d     urór ā́ no varivasyā punānáḥ

9.096.04a     ájītaye áhataye pavasva
9.096.04b     svastáye sarvátātaye br̥haté
9.096.04c     tád uśanti víśva imé sákhāyas
9.096.04d     tád aháṃ vaśmi pavamāna soma

9.096.05a     sómaḥ pavate janitā́ matīnā́
9.096.05b     janitā́ divó janitā́ pr̥thivyā́
9.096.05c     janitā́gnér janitā́́riyasya
9.096.05d     janiténdrasya janitótá víṣṇoḥ

9.096.06a     brahmā́ devā́nām padavī́ḥ kavīnā́m
9.096.06b     ŕ̥ṣir víprāṇām mahiṣó mr̥gā́ṇām
9.096.06c     śyenó gŕ̥dhrāṇāṃ svádhitir vánānāṃ
9.096.06d     sómaḥ pavítram áti eti rébhan

9.096.07a     prā́vīvipad vācá ūrmíṃ ná síndhur
9.096.07b     gíraḥ sómaḥ pávamāno manīṣā́
9.096.07c     antáḥ páśyan vr̥jánemā́varāṇi
9.096.07d     ā́ tiṣṭhati vr̥ṣabhó góṣu jānán

9.096.08a     sá matsaráḥ pr̥tsú vanvánn ávātaḥ
9.096.08b     sahásraretā abhí vā́jam arṣa
9.096.08c     índrāyendo pávamāno manīṣī́
9.096.08d     aṃśór ūrmím īraya gā́ iṣaṇyán

9.096.09a     pári priyáḥ kaláśe devávāta
9.096.09b     índrāya sómo ráṇiyo mádāya
9.096.09c     sahásradhāraḥ śatávāja índur
9.096.09d     vājī́ ná sáptiḥ sámanā jigāti

9.096.10a     sá pūrviyó vasuvíj jā́yamāno
9.096.10b     mr̥jānó apsú duduhānó ádrau
9.096.10c     abhiśastipā́ bhúvanasya rā́
9.096.10d     vidád gātúm bráhmaṇe pūyámānaḥ

9.096.11a     tváyā hí naḥ pitáraḥ soma pū́rve
9.096.11b     kármāṇi cakrúḥ pavamāna dhī́rāḥ
9.096.11c     vanvánn ávātaḥ paridhī́m̐r áporṇu
9.096.11d     vīrébhir áśvair maghávā bhavā naḥ

9.096.12a     yáthā́pavathā mánave vayodhā́
9.096.12b     amitrahā́ varivovíd dhavíṣmān
9.096.12c     evā́ pavasva dráviṇaṃ dádhāna
9.096.12d     índre sáṃ tiṣṭha janáyā́yudhāni

9.096.13a     pávasva soma mádhumām̐ r̥tā́
9.096.13b     apó vásāno ádhi sā́no ávye
9.096.13c     áva dróṇāni ghr̥távānti sīda
9.096.13d     madíntamo matsará indrapā́naḥ

9.096.14a     vr̥ṣṭíṃ diváḥ śatádhāraḥ pavasva
9.096.14b     sahasrasā́ vājayúr devávītau
9.096.14c     sáṃ síndhubhiḥ kaláśe vāvaśānáḥ
9.096.14d     sám usríyābhiḥ pratirán na ā́yuḥ

9.096.15a     eṣá syá sómo matíbhiḥ punānó
9.096.15b     átyo ná vājī́ táratī́d árātīḥ
9.096.15c     páyo ná dugdhám áditer iṣirám
9.096.15d     urv ìva gātúḥ suyámo ná vóḷhā

9.096.16a     suāyudháḥ sotŕ̥bhiḥ pūyámāno
9.096.16b     abhí arṣa gúhiyaṃ cā́ru nā́ma
9.096.16c     abhí vā́jaṃ sáptir iva śravasyā́
9.096.16d     abhí vāyúm abhí gā́ deva soma

9.096.17a     śíśuṃ jajñānáṃ haryatám mr̥janti
9.096.17b     śumbhánti váhnim marúto gaṇéna
9.096.17c     kavír gīrbhíḥ kā́viyenā kavíḥ sán
9.096.17d     sómaḥ pavítram áti eti rébhan

9.096.18a     ŕ̥ṣimanā yá r̥ṣikŕ̥t suvarṣā́
9.096.18b     sahásraṇīthaḥ padavī́ḥ kavīnā́m
9.096.18c     tr̥tī́yaṃ dhā́ma mahiṣáḥ síṣāsan
9.096.18d     sómo virā́jam ánu rājati ṣṭúp

9.096.19a     camūṣác chyenáḥ śakunó vibhŕ̥tvā
9.096.19b     govindúr drapsá ā́yudhāni bíbhrat
9.096.19c     apā́m ūrmíṃ sácamānaḥ samudráṃ
9.096.19d     turī́yaṃ dhā́ma mahiṣó vivakti

9.096.20a     máryo ná śubhrás tanúvam mr̥jānó
9.096.20b     átyo ná sŕ̥tvā sanáye dhánānām
9.096.20c     vŕ̥ṣeva yūthā́ pári kóśam árṣan
9.096.20d     kánikradac camúvor ā́ viveśa

9.096.21a     pávasvendo pávamāno máhobhiḥ
9.096.21b     kánikradat pári vā́rāṇi arṣa
9.096.21c     krī́ḷañ camvòr ā́ viśa pūyámāna
9.096.21d     índraṃ te ráso madiró mamattu

9.096.22a     prá asya dhā́rā br̥hatī́r asr̥grann
9.096.22b     aktó góbhiḥ kaláśām̐ ā́ viveśa
9.096.22c     ́ma kr̥ṇván sāmaníyo vipaścít
9.096.22d     krándann eti abhí sákhyur ná jāmím

9.096.23a     apaghnánn eṣi pavamāna śátrūn
9.096.23b     priyā́ṃ ná jāró abhígīta índuḥ
9.096.23c     ́dan váneṣu śakunó ná pátvā
9.096.23d     sómaḥ punānáḥ kaláśeṣu sáttā

9.096.24a     ā́ te rúcaḥ pávamānasya soma
9.096.24b     yóṣeva yanti sudúghāḥ sudhārā́
9.096.24c     hárir ā́nītaḥ puruvā́ro apsú
9.096.24d     ácikradat kaláśe devayūnā́m

97
9.097.01a     asyá preṣā́ hemánā pūyámāno
9.097.01b     devó devébhiḥ sám apr̥kta rásam
9.097.01c     sutáḥ pavítram pári eti rébhan
9.097.01d     mitéva sádma paśumā́nti hótā

9.097.02a     bhadrā́ vástrā samaníyā vásāno
9.097.02b     mahā́n kavír nivácanāni śáṃsan
9.097.02c     ā́ vacyasva camúvoḥ pūyámāno
9.097.02d     vicakṣaṇó jā́gr̥vir devávītau

9.097.03a     sám u priyó mr̥jyate sā́no ávye
9.097.03b     yaśástaro yaśásāṃ kṣaíto asmé
9.097.03c     abhí svara dhánuvā pūyámāno
9.097.03d     yūyám pāta suastíbhiḥ sádā naḥ

9.097.04a     prá gāyata abhí arcāma devā́n
9.097.04b     sómaṃ hinota mahaté dhánāya
9.097.04c     svādúḥ pavāte áti vā́ram ávyam
9.097.04d     ā́ sīdāti kaláśaṃ devayúr naḥ

9.097.05a     índur devā́nām úpa sakhyám āyán
9.097.05b     sahásradhāraḥ pavate mádāya
9.097.05c     nŕ̥bhi stávāno ánu dhā́ma pū́rvam
9.097.05d     ágann índram mahaté saúbhagāya

9.097.06a     stotré rāyé hárir arṣā punāná
9.097.06b     índram mádo gachatu te bhárāya
9.097.06c     devaír yāhi saráthaṃ rā́dho áchā
9.097.06d     yūyám pāta suastíbhiḥ sádā naḥ

9.097.07a     prá kā́viyam uśáneva bruvāṇó
9.097.07b     devó devā́nāṃ jánimā vivakti
9.097.07c     máhivrataḥ śúcibandhuḥ pavākáḥ+
9.097.07d     padā́ varāhó abhí eti rébhan

9.097.08a     prá haṃsā́sas tr̥pálam manyúm ácha
9.097.08b     amā́d ástaṃ vŕ̥ṣagaṇā ayāsuḥ
9.097.08c     āṅgūṣíyam pávamānaṃ sákhāyo
9.097.08d     durmárṣaṃ sākám prá vadanti vāṇám

9.097.09a     sá raṃhata urugāyásya jūtíṃ
9.097.09b     vŕ̥thā krī́ḷantam mimate ná gā́vaḥ
9.097.09c     parīṇasáṃ kr̥ṇute tigmáśr̥ṅgo
9.097.09d     dívā hárir dádr̥śe náktam r̥jráḥ

9.097.10a     índur vājī́ pavate gónioghā
9.097.10b     índre sómaḥ sáha ínvan mádāya
9.097.10c     hánti rákṣo bā́dhate páry árātīr
9.097.10d     várivaḥ kr̥ṇván vr̥jánasya rā́

9.097.11a     ádha dhā́rayā mádhuvā pr̥cānás
9.097.11b     tiró róma pavate ádridugdhaḥ
9.097.11c     índur índrasya sakhiyáṃ juṣāṇó
9.097.11d     devó devásya matsaró mádāya

9.097.12a     abhí priyā́ṇi pavate punānó
9.097.12b     devó devā́n svéna rásena pr̥ñcán
9.097.12c     índur dhármāṇi r̥tuthā́ vásāno
9.097.12d     dáśa kṣípo avyata sā́no ávye

9.097.13a     vŕ̥ṣā śóṇo abhikánikradad gā́
9.097.13b     nadáyann eti pr̥thivī́m utá dyā́m
9.097.13c     índrasyeva vagnúr ā́ śr̥ṇva ājaú
9.097.13d     pracetáyann arṣati vā́cam émā́m

9.097.14a     rasā́yiyaḥ páyasā pínvamāna
9.097.14b     īráyann eṣi mádhumantam aṃśúm
9.097.14c     pávamānaḥ saṃtaním eṣi kr̥ṇvánn
9.097.14d     índrāya soma pariṣicyámānaḥ

9.097.15a     evā́ pavasva madiró mádāya
9.097.15b     udagrābhásya namáyan vadhasnaíḥ
9.097.15c     pári várṇam bháramāṇo rúśantaṃ
9.097.15d     gavyúr no arṣa pári soma siktáḥ

9.097.16a     juṣṭvī́ na indo supáthā sugā́ni
9.097.16b     uraú pavasva várivāṃsi kr̥ṇván
9.097.16c     ghanéva víṣvag duritā́ni vighnánn
9.097.16d     ádhi ṣṇúnā dhanuva sā́no ávye

9.097.17a     vr̥ṣṭíṃ no arṣa diviyā́ṃ jigatnúm
9.097.17b     íḷāvatīṃ śaṃgáyīṃ jīrádānum
9.097.17c     stúkeva vītā́ dhanuvā vicinván
9.097.17d     bándhūm̐r imā́m̐ ávarām̐ indo vāyū́n

9.097.18a     granthíṃ ná ví ṣya grathitám punāná
9.097.18b     r̥júṃ ca gātúṃ vr̥jináṃ ca soma
9.097.18c     átyo ná krado hárir ā́ sr̥jānó
9.097.18d     máryo deva dhanuva pastíyāvān

9.097.19a     júṣṭo mádāya devátāta indo
9.097.19b     pári ṣṇúnā dhanuva sā́no ávye
9.097.19c     sahásradhāraḥ surabhír ádabdhaḥ
9.097.19d     pári srava vā́jasātau nr̥ṣáhye

9.097.20a     araśmā́no yé arathā́ áyuktā
9.097.20b     átyāso ná sasr̥jānā́sa ājaú
9.097.20c     eté śukrā́so dhanuvanti sómā
9.097.20d     dévāsas tā́m̐ úpa yātā píbadhyai

9.097.21a     evā́ na indo abhí devávītim
9.097.21b     pári srava nábho árṇaś camū́ṣu
9.097.21c     sómo asmábhyaṃ kā́miyam br̥hántaṃ
9.097.21d     rayíṃ dadātu vīrávantam ugrám

9.097.22a     tákṣad yádī mánaso vénato vā́g
9.097.22b     jyéṣṭhasya vā dhármaṇi kṣór ánīke
9.097.22c     ā́d īm āyan váram ā́ vāvaśānā́
9.097.22d     júṣṭam pátiṃ kaláśe gā́va índum

9.097.23a     prá dānudó diviyó dānupinvá
9.097.23b     r̥tám r̥tā́ya pavate sumedhā́
9.097.23c     dharmā́ bhuvad vr̥janíyasya rā́
9.097.23d     prá raśmíbhir daśábhir bhāri bhū́ma

9.097.24a     pavítrebhiḥ pávamāno nr̥cákṣā
9.097.24b     ́jā devā́nām utá mártiyānām
9.097.24c     dvitā́ bhuvad rayipátī rayīṇā́m
9.097.24d     r̥tám bharat súbhr̥taṃ cā́ru índuḥ

9.097.25a     árvām̐ iva śrávase sātím ácha
9.097.25b     índrasya vāyór abhí vītím arṣa
9.097.25c     sá naḥ sahásrā br̥hatī́r íṣo dā
9.097.25d     bhávā soma draviṇovít punānáḥ

9.097.26a     devāvíyo naḥ pariṣicyámānāḥ
9.097.26b     kṣáyaṃ suvī́raṃ dhanuvantu sómāḥ
9.097.26c     āyajyávaḥ sumatíṃ viśvávārā
9.097.26d     hótāro ná diviyájo mandrátamāḥ

9.097.27a     evā́ deva devátāte pavasva
9.097.27b     mahé soma psárase devapā́naḥ
9.097.27c     maháś cid dhí ṣmási hitā́ḥ samaryé
9.097.27d     kr̥dhí suṣṭhāné ródasī punānáḥ

9.097.28a     áśvo ná krado vŕ̥ṣabhir yujānáḥ
9.097.28b     siṃhó ná bhīmó mánaso jávīyān
9.097.28c     arvācī́naiḥ pathíbhir yé rájiṣṭhā
9.097.28d     ā́ pavasva saumanasáṃ na indo

9.097.29a     śatáṃ dhā́rā devájātā asr̥gran
9.097.29b     sahásram enāḥ kaváyo mr̥janti
9.097.29c     índo sanítraṃ divá ā́ pavasva
9.097.29d     puraetā́si maható dhánasya

9.097.30a     divó ná sárgā asasr̥gram áhnāṃ
9.097.30b     ́jā ná mitrám prá mināti dhī́raḥ
9.097.30c     pitúr ná putráḥ krátubhir yatāná
9.097.30d     ā́ pavasva viśé asyā́ ájītim

9.097.31a     prá te dhā́rā mádhumatīr asr̥gran
9.097.31b     ́rān yát pūtó atiéṣi ávyān
9.097.31c     pávamāna pávase dhā́ma gónāṃ
9.097.31d     jajñānáḥ sū́riyam apinvo arkaíḥ

9.097.32a     kánikradad ánu pánthām r̥tásya
9.097.32b     śukró ví bhāsi amŕ̥tasya dhā́ma
9.097.32c     sá índrāya pavase matsarávān
9.097.32d     hinvānó vā́cam matíbhiḥ kavīnā́m

9.097.33a     divyáḥ suparṇó áva cakṣi soma
9.097.33b     pínvan dhā́rāḥ kármaṇā devávītau
9.097.33c     éndo viśa kaláśaṃ somadhā́naṃ
9.097.33d     krándann ihi sū́riyasyópa raśmím

9.097.34a     tisró vā́ca īrayati prá váhnir
9.097.34b     r̥tásya dhītím bráhmaṇo manīṣā́m
9.097.34c     ́vo yanti gópatim pr̥chámānāḥ
9.097.34d     sómaṃ yanti matáyo vāvaśānā́

9.097.35a     sómaṃ gā́vo dhenávo vāvaśānā́
9.097.35b     sómaṃ víprā matíbhiḥ pr̥chámānāḥ
9.097.35c     sómaḥ sutáḥ pūyate ajyámānaḥ
9.097.35d     sóme arkā́s triṣṭúbhaḥ sáṃ navante

9.097.36a     evā́ naḥ soma pariṣicyámāna
9.097.36b     ā́ pavasva pūyámānaḥ suastí
9.097.36c     índram ā́ viśa br̥hatā́ ráveṇa
9.097.36d     vardháyā vā́caṃ janáyā púraṃdhim

9.097.37a     ā́́gr̥vir vípra r̥tā́ matīnā́
9.097.37b     sómaḥ punānó asadac camū́ṣu
9.097.37c     sápanti yám mithunā́so níkāmā
9.097.37d     adhvaryávo rathirā́saḥ suhástāḥ

9.097.38a     sá punāná úpa sū́re ná dhā́
9.097.38b     óbhé aprā ródasī ví ṣá āvaḥ
9.097.38c     priyā́ cid yásya priyasā́sa ūtī́
9.097.38d     sá tū́ dhánaṃ kāríṇe ná prá yaṃsat

9.097.39a     sá vardhitā́ várdhanaḥ pūyámānaḥ
9.097.39b     sómo mīḍhvā́m̐ abhí no jyótiṣāvīt
9.097.39c     yénā naḥ pū́rve pitáraḥ padajñā́
9.097.39d     suvarvído abhí gā́ ádrim uṣṇán

9.097.40a     ákrān samudráḥ prathamé vídharmañ
9.097.40b     janáyan prajā́ bhúvanasya rā́
9.097.40c     vŕ̥ṣā pavítre ádhi sā́no ávye
9.097.40d     br̥hát sómo vāvr̥dhe svāná° índuḥ

9.097.41a     mahát tát sómo mahiṣáś cakāra
9.097.41b     apā́ṃ yád gárbho ávr̥ṇīta devā́n
9.097.41c     ádadhād índre pávamāna ójo
9.097.41d     ájanayat sū́riye jyótir índuḥ

9.097.42a     mátsi vāyúm iṣṭáye rā́dhase ca
9.097.42b     mátsi mitrā́váruṇā pūyámānaḥ
9.097.42c     mátsi śárdho mā́rutam mátsi devā́n
9.097.42d     mátsi dyā́vāpr̥thivī́ deva soma

9.097.43a     r̥júḥ pavasva vr̥jinásya hantā́
9.097.43b     ápā́mīvām bā́dhamāno mŕ̥dhaś ca
9.097.43c     abhiśrīṇán páyaḥ páyasābhí gónām
9.097.43d     índrasya tváṃ táva vayáṃ sákhāyaḥ

9.097.44a     mádhvaḥ sū́dam pavasva vásva útsaṃ
9.097.44b     vīráṃ ca na ā́ pavasvā bhágaṃ ca
9.097.44c     svádasvéndrāya pávamāna indo
9.097.44d     rayíṃ ca na ā́ pavasvā samudrā́t

9.097.45a     sómaḥ sutó dhā́rayā́tyo ná hítvā
9.097.45b     síndhur ná nimnám abhí vājī́ akṣāḥ
9.097.45c     ā́ yóniṃ ványam asadat punānáḥ
9.097.45d     sám índur góbhir asarat sám adbhíḥ

9.097.46a     eṣá syá te pavata indra sómaś
9.097.46b     camū́ṣu dhī́ra uśaté távasvān
9.097.46c     súvarcakṣā rathiráḥ satyáśuṣmaḥ
9.097.46d     ́mo ná yó devayatā́m ásarji

9.097.47a     eṣá pratnéna váyasā punānás
9.097.47b     tiró várpāṃsi duhitúr dádhānaḥ
9.097.47c     vásānaḥ śárma trivárūtham apsú
9.097.47d     hóteva yāti sámaneṣu rébhan

9.097.48a     ́ nas tuváṃ rathiró deva soma
9.097.48b     pári srava camúvoḥ pūyámānaḥ
9.097.48c     apsú svā́diṣṭho mádhumām̐ r̥tā́
9.097.48d     devó ná yáḥ savitā́ satyámanmā

9.097.49a     abhí vāyúṃ vītī́ arṣā gr̥ṇānó
9.097.49b     abhí mitrā́váruṇā pūyámānaḥ
9.097.49c     abhī́ náraṃ dhījávanaṃ ratheṣṭhā́m
9.097.49d     abhí índraṃ vŕ̥ṣaṇaṃ vájrabāhum

9.097.50a     abhí vástrā suvasanā́ni arṣa
9.097.50b     abhí dhenū́ḥ sudúghāḥ pūyámānaḥ
9.097.50c     abhí candrā́ bhártave no híraṇyā
9.097.50d     abhí áśvān rathíno deva soma

9.097.51a     abhī́ no arṣa diviyā́ vásūni
9.097.51b     abhí víśvā pā́rthivā pūyámānaḥ
9.097.51c     abhí yéna dráviṇam aśnávāma
9.097.51d     abhí ārṣeyáṃ jamadagniván naḥ

9.097.52a     ayā́ pavā́ pavasvainā́ vásūni
9.097.52b     mām̐ścatvá indo sárasi prá dhanva
9.097.52c     bradhnáś cid átra vã́to ná jūtáḥ
9.097.52d     purumédhaś cit tákave náraṃ dāt

9.097.53a     utá na enā́ pavayā́ pavasva
9.097.53b     ádhi śruté śravā́yiyasya tīrthé
9.097.53c     ṣaṣṭíṃ sahásrā naigutó vásūni
9.097.53d     vr̥kṣáṃ ná pakváṃ dhūnavad ráṇāya

9.097.54a     máhīmé asya vŕ̥ṣanā́ma śūṣé
9.097.54b     ́m̐ścatve vā pŕ̥śane vā vádhatre
9.097.54c     ásvāpayan nigútaḥ sneháyac ca
9.097.54d     ápāmítrām̐ ápācíto acetáḥ

9.097.55a     sáṃ trī́ pavítrā vítatāni eṣi
9.097.55b     ánu ékaṃ dhāvasi pūyámānaḥ
9.097.55c     ási bhágo ási dātrásya dātā́
9.097.55d     ási maghávā maghávadbhya indo

9.097.56a     eṣá viśvavít pavate manīṣī́
9.097.56b     sómo víśvasya bhúvanasya rā́
9.097.56c     drapsā́m̐ īráyan vidátheṣu índur
9.097.56d     ví vā́ram ávyaṃ samáyā́ti yāti

9.097.57a     índuṃ rihanti mahiṣā́ ádabdhāḥ
9.097.57b     padé rebhanti kaváyo ná gŕ̥dhrāḥ
9.097.57c     hinvánti dhī́rā daśábhiḥ kṣípābhiḥ
9.097.57d     sám añjate rūpám apā́ṃ rásena

9.097.58a     tváyā vayám pávamānena soma
9.097.58b     bháre kr̥táṃ ví cinuyāma śáśvat
9.097.58c     tán no mitró váruṇo māmahantām
9.097.58d     áditiḥ síndhuḥ pr̥thivī́ utá dyaúḥ

98
9.098.01a     abhí no vājasā́tamaṃ
9.098.01b     rayím arṣa puruspŕ̥ham
9.098.01c     índo sahásrabharṇasaṃ
9.098.01d     tuvidyumnáṃ vibhvāsáham

9.098.02a     pári ṣyá svānó° avyáyaṃ
9.098.02b     ráthe ná várma avyata
9.098.02c     índur abhí drúṇā hitó
9.098.02d     hiyānó dhā́rābhir akṣāḥ

9.098.03a     pári ṣyá suvānó akṣā
9.098.03b     índur ávye mádacyutaḥ
9.098.03c     dhā́rā yá ūrdhvó adhvaré
9.098.03d     bhrājā́ ná éti gavyayúḥ

9.098.04a     sá hí tváṃ deva śáśvate
9.098.04b     vásu mártāya dāśúṣe
9.098.04c     índo sahasríṇaṃ rayíṃ
9.098.04d     śatā́tmānaṃ vivāsasi

9.098.05a     vayáṃ te asyá vr̥trahan
9.098.05b     váso vásvaḥ puruspŕ̥haḥ
9.098.05c     ní nédiṣṭhatamā iṣáḥ
9.098.05d     syā́ma sumnásya adhrigo

9.098.06a     dvír yám páñca sváyaśasaṃ
9.098.06b     svásāro ádrisaṃhatam
9.098.06c     priyám índrasya kā́miyam
9.098.06d     prasnāpáyanti ūrmíṇam

9.098.07a     pári tyáṃ haryatáṃ hárim
9.098.07b     babhrúm punanti vā́reṇa
9.098.07c     yó devā́n víśvām̐ ít pári
9.098.07d     mádena sahá gáchati

9.098.08a     asyá vo hí ávasā
9.098.08b     ́nto dakṣasā́dhanam
9.098.08c     yáḥ sūríṣu śrávo br̥hád
9.098.08d     dadhé súvar ṇá haryatáḥ

9.098.09a     sá vāṃ yajñéṣu mānavī
9.098.09b     índur janiṣṭa rodasī
9.098.09c     devó devī giriṣṭhã́
9.098.09d     ásredhan táṃ tuviṣváṇi

9.098.10a     índrāya soma pā́tave
9.098.10b     vr̥traghné pári ṣicyase
9.098.10c     náre ca dákṣiṇāvate
9.098.10d     devā́ya sadanāsáde

9.098.11a     té pratnā́so víuṣṭiṣu
9.098.11b     sómāḥ pavítre akṣaran
9.098.11c     apapróthantaḥ sanutár huraścítaḥ
9.098.11d     prātás tā́m̐ ápracetasaḥ

9.098.12a     táṃ sakhāyaḥ purorúcaṃ
9.098.12b     yūyáṃ vayáṃ ca sūráyaḥ
9.098.12c     aśyā́ma vā́jagandhiyaṃ
9.098.12d     sanéma vā́japastiyam

99
9.099.01a     ā́ haryatā́ya dhr̥ṣṇáve
9.099.01b     dhánus tanvanti paúṃsiyam
9.099.01c     śukrā́ṃ vayanti ásurāya nirṇíjaṃ
9.099.01d     vipā́m ágre mahīyúvaḥ

9.099.02a     ádha kṣapā́ páriṣkr̥to
9.099.02b     ́jām̐ abhí prá gāhate
9.099.02c     yádī vivásvato dhíyo
9.099.02d     háriṃ hinvánti yā́tave

9.099.03a     tám asya marjayāmasi
9.099.03b     mádo yá indrapā́tamaḥ
9.099.03c     yáṃ gā́va āsábhir dadhúḥ
9.099.03d     purā́ nūnáṃ ca sūráyaḥ

9.099.04a     táṃ gā́thayā purāṇiyā́
9.099.04b     punānám abhy ànūṣata
9.099.04c     utó kr̥panta dhītáyo
9.099.04d     devā́nāṃ nā́ma bíbhratīḥ

9.099.05a     tám ukṣámāṇam avyáye
9.099.05b     ́re punanti dharṇasím
9.099.05c     dūtáṃ ná pūrvácittaya
9.099.05d     ā́ śāsate manīṣíṇaḥ

9.099.06a     sá punānó madíntamaḥ
9.099.06b     sómaś camū́ṣu sīdati
9.099.06c     paśaú ná réta ādádhat
9.099.06d     pátir vacasyate dhiyáḥ

9.099.07a     sá mr̥jyate sukármabhir
9.099.07b     devó devébhiyaḥ sutáḥ
9.099.07c     vidé yád āsu saṃdadír
9.099.07d     mahī́r apó ví gāhate

9.099.08a     sutá indo pavítra ā́
9.099.08b     nŕ̥bhir yató ví nīyase
9.099.08c     índrāya matsaríntamaś
9.099.08d     camū́ṣu ā́ ní ṣīdasi

100
9.100.01a     abhī́ navante adrúhaḥ
9.100.01b     priyám índrasya kā́miyam
9.100.01c     vatsáṃ ná pū́rva ā́yuni
9.100.01d     jātáṃ rihanti mātáraḥ

9.100.02a     punāná indav ā́ bhara
9.100.02b     sóma dvibárhasaṃ rayím
9.100.02c     tuváṃ vásūni puṣyasi
9.100.02d     víśvāni dāśúṣo gr̥hé

9.100.03a     tuváṃ dhíyam manoyújaṃ
9.100.03b     sr̥jā́ vr̥ṣṭíṃ ná tanyatúḥ
9.100.03c     tuváṃ vásūni pā́rthivā
9.100.03d     divyā́ ca soma puṣyasi

9.100.04a     pári te jigyúṣo yathā
9.100.04b     dhā́rā sutásya dhāvati
9.100.04c     ráṃhamāṇā ví avyáyaṃ
9.100.04d     ́raṃ vājī́va sānasíḥ

9.100.05a     krátve dákṣāya naḥ kave
9.100.05b     pávasva soma dhā́rayā
9.100.05c     índrāya pā́tave sutó
9.100.05d     mitrā́ya váruṇāya ca

9.100.06a     pávasva vājasā́tamaḥ
9.100.06b     pavítre dhā́rayā sutáḥ
9.100.06c     índrāya soma víṣṇave
9.100.06d     devébhyo mádhumattamaḥ

9.100.07a     tuvā́ṃ rihanti mātáro
9.100.07b     hárim pavítre adrúhaḥ
9.100.07c     vatsáṃ jātáṃ ná dhenávaḥ
9.100.07d     pávamāna vídharmaṇi

9.100.08a     pávamāna máhi śrávaś
9.100.08b     citrébhir yāsi raśmíbhiḥ
9.100.08c     śárdhan támāṃsi jighnase
9.100.08d     víśvāni dāśúṣo gr̥hé

9.100.09a     tuváṃ dyā́ṃ ca mahivrata
9.100.09b     pr̥thivī́ṃ cā́ti jabhriṣe
9.100.09c     práti drāpím amuñcathāḥ
9.100.09d     pávamāna mahitvanā́

101
9.101.01a     purójitī vo ándhasaḥ
9.101.01b     sutā́ya mādayitnáve
9.101.01c     ápa śvā́naṃ śnathiṣṭana
9.101.01d     sákhāyo dīrghajihvíyam

9.101.02a     yó dhā́rayā pavākáyā+
9.101.02b     pariprasyándate sutáḥ
9.101.02c     índur áśvo ná kŕ̥tviyaḥ

9.101.03a     táṃ duróṣam abhī́ náraḥ
9.101.03b     sómaṃ viśvā́ciyā dhiyā́
9.101.03c     yajñáṃ hinvanti ádribhiḥ

9.101.04a     sutā́so mádhumattamāḥ
9.101.04b     sómā índrāya mandínaḥ
9.101.04c     pavítravanto akṣaran
9.101.04d     devā́n gachantu vo mádāḥ

9.101.05a     índur índrāya pavata
9.101.05b     íti devā́so abruvan
9.101.05c     vācás pátir makhasyate
9.101.05d     víśvasyéśāna ójasā

9.101.06a     sahásradhāraḥ pavate
9.101.06b     samudró vācamīṅkhayáḥ
9.101.06c     sómaḥ pátī rayīṇã́
9.101.06d     sákhéndrasya divé-dive

9.101.07a     ayám pūṣā́ rayír bhágaḥ
9.101.07b     sómaḥ punānó arṣati
9.101.07c     pátir víśvasya bhū́mano
9.101.07d     ví akhyad ródasī ubhé

9.101.08a     sám u priyā́ anūṣata
9.101.08b     ́vo mádāya ghŕ̥ṣvayaḥ
9.101.08c     sómāsaḥ kr̥ṇvate patháḥ
9.101.08d     pávamānāsa índavaḥ

9.101.09a     yá ójiṣṭhas tám ā́ bhara
9.101.09b     pávamāna śravā́yiyam
9.101.09c     yáḥ páñca carṣaṇī́r abhí
9.101.09d     rayíṃ yéna vánāmahai

9.101.10a     sómāḥ pavanta índavo
9.101.10b     asmábhyaṃ gātuvíttamāḥ
9.101.10c     mitrā́ḥ svānā́° arepásaḥ
9.101.10d     suādhíyaḥ suvarvídaḥ

9.101.11a     suṣvāṇā́so ví ádribhiś
9.101.11b     cítānā gór ádhi tvací
9.101.11c     íṣam asmábhyam abhítaḥ
9.101.11d     sám asvaran vasuvídaḥ

9.101.12a     eté pūtā́ vipaścítaḥ
9.101.12b     sómāso dádhiāśiraḥ
9.101.12c     ́ryāso ná darśatā́so
9.101.12d     jigatnávo dhruvā́ ghr̥té

9.101.13a     prá sunvānásya ándhaso
9.101.13b     márto ná vr̥ta tád vácaḥ
9.101.13c     ápa śvā́nam arādhásaṃ
9.101.13d     hatā́ makháṃ ná bhŕ̥gavaḥ

9.101.14a     ā́ jāmír átke avyata
9.101.14b     bhujé ná putrá oṇíyoḥ
9.101.14c     sáraj jāró ná yóṣaṇāṃ
9.101.14d     varó ná yónim āsádam

9.101.15a     sá vīró dakṣasā́dhano
9.101.15b     ví yás tastámbha ródasī
9.101.15c     háriḥ pavítre avyata
9.101.15d     vedhā́ ná yónim āsádam

9.101.16a     ávyo vā́rebhiḥ pavate
9.101.16b     sómo gávye ádhi tvací
9.101.16c     kánikradad vŕ̥ṣā hárir
9.101.16d     índrasyābhy èti niṣkr̥tám

102
9.102.01a     krāṇā́ śíśur mahī́nãṃ
9.102.01b     hinvánn r̥tásya dī́dhitim
9.102.01c     víśvā pári priyā́ bhuvad ádha dvitā́

9.102.02a     úpa tritásya pāṣíyor
9.102.02b     ábhakta yád gúhā padám
9.102.02c     yajñásya saptá dhā́mabhir ádha priyám

9.102.03a     trī́ṇi tritásya dhā́rayā
9.102.03b     pr̥ṣṭhéṣu érayā rayím
9.102.03c     mímīte asya yójanā ví sukrátuḥ

9.102.04a     jajñānáṃ saptá mātáro
9.102.04b     vedhā́m aśāsata śriyé
9.102.04c     ayáṃ dhruvó rayīṇã́ṃ cíketa yát

9.102.05a     asyá vraté sajóṣaso
9.102.05b     víśve devā́so adrúhaḥ
9.102.05c     spārhā́ bhavanti rántayo juṣánta yát

9.102.06a     yám ī gárbham r̥tāvŕ̥dho
9.102.06b     dr̥śé cā́rum ájījanan
9.102.06c     kavím máṃhiṣṭham adhvaré puruspŕ̥ham

9.102.07a     samīcīné abhí tmánā
9.102.07b     yahvī́ r̥tásya mātárā
9.102.07c     tanvānā́ yajñám ānuṣág yád añjaté

9.102.08a     krátvā śukrébhir akṣábhir
9.102.08b     r̥ṇór ápa vrajáṃ diváḥ
9.102.08c     hinvánn r̥tásya dī́dhitim prá adhvaré

103
9.103.01a     prá punānā́ya vedháse
9.103.01b     sómāya váca údyatam
9.103.01c     bhr̥tíṃ ná bharā matíbhir jújoṣate

9.103.02a     pári vā́rāṇi avyáyā
9.103.02b     góbhir añjānó arṣati
9.103.02c     trī́ ṣadhásthā punānáḥ kr̥ṇute háriḥ

9.103.03a     pári kóśam madhuścútam
9.103.03b     avyáye vā́re arṣati
9.103.03c     abhí vā́ṇīr ŕ̥ṣīṇāṃ saptá nūṣata

9.103.04a     pári ṇetā́ matīnã́
9.103.04b     viśvádevo ádābhiyaḥ
9.103.04c     sómaḥ punānáś camúvor viśad dháriḥ

9.103.05a     pári daívīr ánu svadhā́
9.103.05b     índreṇa yāhi sarátham
9.103.05c     punānó vāghád vāghádbhir ámartiyaḥ

9.103.06a     pári sáptir ná vājayúr
9.103.06b     devó devébhiyaḥ sutáḥ
9.103.06c     viānaśíḥ pávamāno ví dhāvati

104
9.104.01a     sákhāya ā́ ní ṣīdata
9.104.01b     punānā́ya prá gāyata
9.104.01c     śíśuṃ ná yajñaíḥ pári bhūṣata śriyé

9.104.02a     sám ī vatsáṃ ná mātŕ̥bhiḥ
9.104.02b     sr̥játā gayasā́dhanam
9.104.02c     devāvíyam mádam abhí dvíśavasam

9.104.03a     punā́tā dakṣasā́dhanaṃ
9.104.03b     yáthā śárdhāya vītáye
9.104.03c     yáthā mitrā́ya váruṇāya śáṃtamaḥ

9.104.04a     asmábhyaṃ tvā vasuvídam
9.104.04b     abhí vā́ṇīr anūṣata
9.104.04c     góbhiṣ ṭe várṇam abhí vāsayāmasi

9.104.05a     sá no madānãm pata
9.104.05b     índo devápsarā asi
9.104.05c     sákheva sákhye gātuvíttamo bhava

9.104.06a     sánemi kr̥dhí asmád ā́
9.104.06b     rakṣásaṃ káṃ cid atríṇam
9.104.06c     ápā́devaṃ dvayúm áṃho yuyodhi naḥ

105
9.105.01a     táṃ vaḥ sakhāyo mádāya
9.105.01b     punānám abhí gāyata
9.105.01c     śíśuṃ ná yajñaíḥ svadayanta gūrtíbhiḥ

9.105.02a     sáṃ vatsá iva mātŕ̥bhir
9.105.02b     índur hinvānó ajyate
9.105.02c     devāvī́r mádo matíbhiḥ páriṣkr̥taḥ

9.105.03a     ayáṃ dákṣāya sā́dhano
9.105.03b     ayáṃ śárdhāya vītáye
9.105.03c     ayáṃ devébhyo mádhumattamaḥ sutáḥ

9.105.04a     góman na indo áśvavat
9.105.04b     sutáḥ sudakṣa dhanuva
9.105.04c     śúciṃ te várṇam ádhi góṣu dīdharam

9.105.05a     sá no harīṇãm pata
9.105.05b     índo devápsarastamaḥ
9.105.05c     sákheva sákhye náriyo rucé bhava

9.105.06a     sánemi tuvám asmád ā́
9.105.06b     ádevaṃ káṃ cid atríṇam
9.105.06c     sāhvā́m̐ indo pári bā́dho ápa dvayúm

106
9.106.01a     índram ácha sutā́ imé
9.106.01b     vŕ̥ṣaṇaṃ yantu hárayaḥ
9.106.01c     śruṣṭī́ jātā́sa índavaḥ suvarvídaḥ

9.106.02a     ayám bhárāya sānasír
9.106.02b     índrāya pavate sutáḥ
9.106.02c     sómo jaítrasya cetati yáthā vidé

9.106.03a     asyéd índro mádeṣu ā́
9.106.03b     grābháṃ gr̥bhṇīta sānasím
9.106.03c     vájraṃ ca vŕ̥ṣaṇam bharat sám apsujít

9.106.04a     prá dhanvā soma jā́gr̥vir
9.106.04b     índrāyendo pári srava
9.106.04c     dyumántaṃ śúṣmam ā́ bharā suvarvídam

9.106.05a     índrāya vŕ̥ṣaṇam mádam
9.106.05b     pávasva viśvádarśataḥ
9.106.05c     sahásrayāmā pathikŕ̥d vicakṣaṇáḥ

9.106.06a     asmábhyaṃ gātuvíttamo
9.106.06b     devébhyo mádhumattamaḥ
9.106.06c     sahásraṃ yāhi pathíbhiḥ kánikradat

9.106.07a     pávasva devávītaya
9.106.07b     índo dhā́rābhir ójasā
9.106.07c     ā́ kaláśam mádhumān soma naḥ sadaḥ

9.106.08a     táva drapsā́ udaprúta
9.106.08b     índram mádāya vāvr̥dhuḥ
9.106.08c     tuvā́ṃ devā́so amŕ̥tāya kám papuḥ

9.106.09a     ā́ naḥ sutāsa indavaḥ
9.106.09b     punānā́ dhāvatā rayím
9.106.09c     vr̥ṣṭídyāvo rītiāpaḥ suvarvídaḥ

9.106.10a     sómaḥ punāná ūrmíṇā
9.106.10b     ávyo vā́raṃ ví dhāvati
9.106.10c     ágre vācáḥ pávamānaḥ kánikradat

9.106.11a     dhībhír hinvanti vājínaṃ
9.106.11b     váne krī́ḷantam átyavim
9.106.11c     abhí tripr̥ṣṭhám matáyaḥ sám asvaran

9.106.12a     ásarji kaláśām̐ abhí
9.106.12b     mīḷhé sáptir ná vājayúḥ
9.106.12c     punānó vā́caṃ janáyann asiṣyadat

9.106.13a     pávate haryató hárir
9.106.13b     áti hvárāṃsi ráṃhiyā
9.106.13c     abhiárṣan stotŕ̥bhyo vīrávad yáśaḥ

9.106.14a     ayā́ pavasva devayúr
9.106.14b     mádhor dhā́rā asr̥kṣata
9.106.14c     rébhan pavítram pári eṣi viśvátaḥ

107
9.107.01a     párītó ṣiñcatā sutáṃ
9.107.01b     sómo yá uttamáṃ havíḥ
9.107.01c     dadhanvā́m̐ yó náriyo apsú antár ā́
9.107.01d     suṣā́va sómam ádribhiḥ

9.107.02a     nūnám punānó ávibhiḥ pári srava
9.107.02b     ádabdhaḥ surabhíntaraḥ
9.107.02c     suté cit tvā apsú madāmo ándhasā
9.107.02d     śrīṇánto góbhir úttaram

9.107.03a     pári svānáś° cákṣase devamā́danaḥ
9.107.03b     krátur índur vicakṣaṇáḥ

9.107.04a     punānáḥ soma dhā́rayā
9.107.04b     apó vásāno arṣasi
9.107.04c     ā́ ratnadhā́ yónim r̥tásya sīdasi
9.107.04d     útso deva hiraṇyáyaḥ

9.107.05a     duhāná ū́dhar diviyám mádhu priyám
9.107.05b     pratnáṃ sadhástham ā́sadat
9.107.05c     āpŕ̥chiyaṃ dharúṇaṃ vājī́ arṣati
9.107.05d     nŕ̥bhir dhūtó vicakṣaṇáḥ

9.107.06a     punānáḥ soma jā́gr̥vir
9.107.06b     ávyo vā́re pári priyáḥ
9.107.06c     tuváṃ vípro abhavo áṅgirastamo
9.107.06d     mádhvā yajñám mimikṣa naḥ

9.107.07a     sómo mīḍhvā́n pavate gātuvíttama
9.107.07b     ŕ̥ṣir vípro vicakṣaṇáḥ
9.107.07c     tuváṃ kavír abhavo devavī́tama
9.107.07d     ā́́ryaṃ rohayo diví

9.107.08a     sóma u ṣvāṇáḥ° sotŕ̥bhir
9.107.08b     ádhi ṣṇúbhir ávīnãm
9.107.08c     áśvayeva harítā yāti dhā́rayā
9.107.08d     mandráyā yāti dhā́rayā

9.107.09a     anūpé gómān góbhir akṣāḥ
9.107.09b     sómo dugdhā́bhir akṣāḥ
9.107.09c     samudráṃ ná saṃváraṇāni agman
9.107.09d     mandī́ mádāya tośate

9.107.10a     ā́ soma svānó° ádribhis
9.107.10b     tiró vā́rāṇi avyáyā
9.107.10c     jáno ná purí camúvor viśad dháriḥ
9.107.10d     sádo váneṣu dadhiṣe

9.107.11a     sá māmr̥je tiró áṇvāni meṣíyo
9.107.11b     mīḷhé sáptir ná vājayúḥ
9.107.11c     anumā́dyaḥ pávamāno manīṣíbhiḥ
9.107.11d     sómo víprebhir ŕ̥kvabhiḥ

9.107.12a     prá soma devávītaye
9.107.12b     síndhur ná pipye árṇasā
9.107.12c     aṃśóḥ páyasā madiró ná jā́gr̥vir
9.107.12d     áchā kóśam madhuścútam

9.107.13a     ā́ haryató árjune átke avyata
9.107.13b     priyáḥ sūnúr ná márjiyaḥ
9.107.13c     tám īṃ hinvanti apáso yáthā ráthaṃ
9.107.13d     nadī́ṣu ā́ gábhastiyoḥ

9.107.14a     abhí sómāsa āyávaḥ
9.107.14b     pávante mádiyam mádam
9.107.14c     samudrásyā́dhi viṣṭápi manīṣíṇo
9.107.14d     matsarā́saḥ suvarvídaḥ

9.107.15a     tárat samudrám pávamāna ūrmíṇā
9.107.15b     ́jā devá r̥tám br̥hát
9.107.15c     árṣan mitrásya váruṇasya dhármaṇā
9.107.15d     prá hinvāná r̥tám br̥hát

9.107.16a     nŕ̥bhir yemānó haryató vicakṣaṇó
9.107.16b     ́jā deváḥ samudríyaḥ

9.107.17a     índrāya pavate mádaḥ
9.107.17b     sómo marútvate sutáḥ
9.107.17c     sahásradhāro áti ávyam arṣati
9.107.17d     tám ī mr̥janti āyávaḥ

9.107.18a     punānáś camū́ janáyan matíṃ kavíḥ
9.107.18b     sómo devéṣu raṇyati
9.107.18c     apó vásānaḥ pári góbhir úttaraḥ
9.107.18d     ́dan váneṣu avyata

9.107.19a     távāháṃ soma rāraṇa
9.107.19b     sakhyá indo divé-dive
9.107.19c     purū́ṇi babhro ní caranti mā́m áva
9.107.19d     paridhī́m̐r áti tā́m̐ ihi

9.107.20a     utā́háṃ náktam utá soma te dívā
9.107.20b     sakhyā́ya babhra ū́dhani
9.107.20c     ghr̥ṇā́ tápantam áti sū́riyam paráḥ
9.107.20d     śakunā́ iva paptima

9.107.21a     mr̥jyámānaḥ suhastiya
9.107.21b     samudré vā́cam invasi
9.107.21c     rayím piśáṅgam bahulám puruspŕ̥ham
9.107.21d     pávamānābhí arṣasi

9.107.22a     mr̥jānó vā́re pávamāno avyáye
9.107.22b     vŕ̥ṣā́va cakrado váne
9.107.22c     devā́nāṃ soma pavamāna niṣkr̥táṃ
9.107.22d     góbhir añjānó arṣasi

9.107.23a     pávasva vā́jasātaye
9.107.23b     abhí víśvāni kā́viyā
9.107.23c     tuváṃ samudrám prathamó ví dhārayo
9.107.23d     devébhyaḥ soma matsaráḥ

9.107.24a     sá tū́ pavasva pári pā́rthivaṃ rájo
9.107.24b     divyā́ ca soma dhármabhiḥ
9.107.24c     tuvā́ṃ víprāso matíbhir vicakṣaṇa
9.107.24d     śubhráṃ hinvanti dhītíbhiḥ

9.107.25a     pávamānā asr̥kṣata
9.107.25b     pavítram áti dhā́rayā
9.107.25c     marútvanto matsarā́ indriyā́ háyā
9.107.25d     medhā́m abhí práyāṃsi ca

9.107.26a     apó vásānaḥ pári kóśam arṣati
9.107.26b     índur hiyānáḥ sotŕ̥bhiḥ
9.107.26c     janáyañ jyótir mandánā avīvaśad
9.107.26d     ́ḥ kr̥ṇvānó ná nirṇíjam

108
9.108.01a     pávasva mádhumattama
9.108.01b     índrāya soma kratuvíttamo mádaḥ
9.108.01c     máhi dyukṣátamo mádaḥ

9.108.02a     yásya te pītvā́ vr̥ṣabhó vr̥ṣāyáte
9.108.02b     asyá pītā́ suvarvídaḥ
9.108.02c     sá supráketo abhí akramīd íṣo
9.108.02d     áchā vā́jaṃ ná étaśaḥ

9.108.03a     tuváṃ hí aṅgá daíviyā
9.108.03b     pávamāna jánimāni dyumáttamaḥ
9.108.03c     amr̥tatvā́ya ghoṣáyaḥ

9.108.04a     yénā návagvo dadhiáṅṅ aporṇuté
9.108.04b     yéna víprāsa āpiré
9.108.04c     devā́nāṃ sumné amŕ̥tasya cā́ruṇo
9.108.04d     yéna śrávāṃsi ānaśúḥ

9.108.05a     eṣá syá dhā́rayā sutó
9.108.05b     ávyo vā́rebhiḥ pavate madíntamaḥ
9.108.05c     krī́ḷann ūrmír apā́m iva

9.108.06a     yá usríyā ápiyā antár áśmano
9.108.06b     nír gā́ ákr̥ntad ójasā
9.108.06c     abhí vrajáṃ tatniṣe gávyam áśviyaṃ
9.108.06d     varmī́va dhr̥ṣṇav ā́ ruja

9.108.07a     ā́ sotā pári ṣiñcata
9.108.07b     áśvaṃ ná stómam aptúraṃ rajastúram
9.108.07c     vanakrakṣám udaprútam

9.108.08a     sahásradhāraṃ vr̥ṣabhám payovŕ̥dham
9.108.08b     priyáṃ devā́ya jánmane
9.108.08c     r̥téna yá r̥tájāto vivāvr̥dhé
9.108.08d     ́jā devá r̥tám br̥hát

9.108.09a     abhí dyumnám br̥hád yáśa
9.108.09b     íṣas pate didīhí deva devayúḥ
9.108.09c     ví kóśam madhyamáṃ yuva

9.108.10a     ā́ vacyasva sudakṣa camúvoḥ sutó
9.108.10b     viśā́ṃ váhnir ná viśpátiḥ
9.108.10c     vr̥ṣṭíṃ diváḥ pavasva rītím apã́
9.108.10d     jínvā gáviṣṭaye dhíyaḥ

9.108.11a     etám u tyám madacyútaṃ
9.108.11b     sahásradhāraṃ vr̥ṣabháṃ dívo duhuḥ
9.108.11c     víśvā vásūni bíbhratam

9.108.12a     vŕ̥ṣā ví jajñe janáyann ámartiyaḥ
9.108.12b     pratápañ jyótiṣā támaḥ
9.108.12c     sá súṣṭutaḥ kavíbhir nirṇíjaṃ dadhe
9.108.12d     tridhā́tu asya dáṃsasā

9.108.13a     sá sunve yó vásūnãṃ
9.108.13b     yó rāyā́m ānayitā́+ yá íḷānãm
9.108.13c     sómo yáḥ sukṣitīnã́m

9.108.14a     yásya na índraḥ píbād yásya marúto
9.108.14b     yásya vāryamáṇā bhágaḥ
9.108.14c     ā́ yéna mitrā́váruṇā kárāmaha
9.108.14d     ā́ índram ávase mahé

9.108.15a     índrāya soma pā́tave
9.108.15b     nŕ̥bhir yatáḥ suāyudhó madíntamaḥ
9.108.15c     pávasva mádhumattamaḥ

9.108.16a     índrasya hā́rdi somadhā́nam ā́ viśa
9.108.16b     samudrám iva síndhavaḥ
9.108.16c     júṣṭo mitrā́ya váruṇāya vāyáve
9.108.16d     divó viṣṭambhá uttamáḥ

109
9.109.01a     pári prá dhanva índrāya soma
9.109.01b     svādúr mitrā́ya pūṣṇé bhágāya

9.109.02a     índras te soma sutásya peyāḥ
9.109.02b     krátve dákṣāya víśve ca devā́

9.109.03a     evā́mŕ̥tāya mahé kṣáyāya
9.109.03b     sá śukró arṣa divyáḥ pīyū́ṣaḥ

9.109.04a     pávasva soma mahā́n samudráḥ
9.109.04b     pitā́ devā́nāṃ víśvābhí dhā́ma

9.109.05a     śukráḥ pavasva devébhyaḥ soma
9.109.05b     divé pr̥thivyaí śáṃ ca prajā́yai

9.109.06a     divó dhartā́si śukráḥ pīyū́ṣaḥ
9.109.06b     satyé vídharman vājī́ pavasva

9.109.07a     pávasva soma dyumnī́ sudhāró
9.109.07b     mahā́m ávīnām ánu pūrviyáḥ

9.109.08a     nŕ̥bhir yemānó jajñānáḥ pūtáḥ
9.109.08b     kṣárad víśvāni mandráḥ suvarvít

9.109.09a     índuḥ punānáḥ prajā́m urāṇáḥ
9.109.09b     kárad víśvāni dráviṇāni naḥ

9.109.10a     pávasva soma krátve dákṣāya
9.109.10b     áśvo ná niktó vājī́ dhánāya

9.109.11a     táṃ te sotā́ro rásam mádāya
9.109.11b     punánti sómam mahé dyumnā́ya

9.109.12a     śíśuṃ jajñānáṃ hárim mr̥janti
9.109.12b     pavítre sómaṃ devébhya índum

9.109.13a     índuḥ paviṣṭa cā́rur mádāya
9.109.13b     apā́m upásthe kavír bhágāya

9.109.14a     bíbharti cā́ru índrasya nā́ma
9.109.14b     yéna víśvāni vr̥trā́ jaghā́na

9.109.15a     píbanti asya víśve devā́so
9.109.15b     góbhiḥ śrītásya nŕ̥bhiḥ sutásya

9.109.16a     prá svānó° akṣāḥ sahásradhāras
9.109.16b     tiráḥ pavítraṃ ví vā́ram ávyam

9.109.17a     sá vājī́ akṣāḥ sahásraretā
9.109.17b     adbhír mr̥jānó góbhiḥ śrīṇānáḥ

9.109.18a     prá soma yāhi índrasya kukṣā́
9.109.18b     nŕ̥bhir yemānó ádribhiḥ sutáḥ

9.109.19a     ásarji vājī́ tiráḥ pavítram
9.109.19b     índrāya sómaḥ sahásradhāraḥ

9.109.20a     añjánti enam mádhvo rásena
9.109.20b     índrāya vŕ̥ṣṇa índum mádāya

9.109.21a     devébhiyas tvā vŕ̥thā pā́jase
9.109.21b     apó vásānaṃ hárim mr̥janti

9.109.22a     índur índrāya tośate ní tośate
9.109.22b     śrīṇánn ugró riṇánn apáḥ

110
9.110.01a     pári ū ṣú prá dhanva vā́jasātaye
9.110.01b     pári vr̥trā́ṇi sakṣáṇiḥ
9.110.01c     dviṣás tarádhyā r̥ṇayā́ na īyase

9.110.02a     ánu hí tvā sutáṃ soma mádāmasi
9.110.02b     mahé samaryarā́jiye
9.110.02c     ́jām̐ abhí pavamāna prá gāhase

9.110.03a     ájījano hí pavamāna sū́riyaṃ
9.110.03b     vidhā́re śákmanā páyaḥ
9.110.03c     gójīrayā ráṃhamāṇaḥ púraṃdhiyā

9.110.04a     ájījano amr̥ta mártiyeṣu ā́
9.110.04b     r̥tásya dhármann amŕ̥tasya cā́ruṇaḥ
9.110.04c     sádāsaro vā́jam áchā sániṣyadat

9.110.05a     abhí-abhi hí śrávasā tatárditha
9.110.05b     útsaṃ ná káṃ cij janapā́nam ákṣitam
9.110.05c     śáryābhir ná bháramāṇo gábhastiyoḥ

9.110.06a     ā́d īṃ ké cit páśyamānāsa ā́piyaṃ
9.110.06b     vasurúco diviyā́ abhy ànūṣata
9.110.06c     ́raṃ ná deváḥ savitā́ ví ūrṇute

9.110.07a     tuvé soma prathamā́ vr̥ktábarhiṣo
9.110.07b     mahé vā́jāya śrávase dhíyaṃ dadhuḥ
9.110.07c     sá tváṃ no vīra vīríyāya codaya

9.110.08a     diváḥ pīyū́ṣam pūrviyáṃ yád ukthíyam
9.110.08b     mahó gāhā́d divá ā́ nír adhukṣata
9.110.08c     índram abhí jā́yamānaṃ sám asvaran

9.110.09a     ádha yád imé pavamāna ródasī
9.110.09b     imā́ ca víśvā bhúvanābhí majmánā
9.110.09c     yūthé ná niṣṭhā́ vr̥ṣabhó ví tiṣṭhase

9.110.10a     sómaḥ punānó avyáye vā́re
9.110.10b     śíśur ná krī́ḷan pávamāno akṣāḥ
9.110.10c     sahásradhāraḥ śatávāja índuḥ

9.110.11a     eṣá punānó mádhumām̐ r̥tā́
9.110.11b     índrāyénduḥ pavate svādúr ūrmíḥ
9.110.11c     vājasánir varivovíd vayodhā́

9.110.12a     sá pavasva sáhamānaḥ pr̥tanyū́n
9.110.12b     sédhan rákṣāṃsi ápa durgáhāṇi
9.110.12c     suāyudháḥ sāsahvā́n soma śátrūn

111
9.111.01a     ayā́ rucā́ háriṇiyā punānó
9.111.01b     víśvā dvéṣāṃsi tarati svayúgvabhiḥ
9.111.01c     ́ro ná svayúgvabhiḥ
9.111.01d     dhā́rā sutásya rocate
9.111.01e     punānó aruṣó háriḥ
9.111.01f     víśvā yád rūpā́ pariyā́ti ŕ̥kvabhiḥ
9.111.01g     saptáāsyebhir ŕ̥kvabhiḥ

9.111.02a     tuváṃ tiyát paṇīnã́ṃ vido vásu
9.111.02b     sám mātŕ̥bhir marjayasi svá ā́ dáma
9.111.02c     r̥tásya dhītíbhir dáme
9.111.02d     parāváto ná sā́ma tád
9.111.02e     yátrā ráṇanti dhītáyaḥ
9.111.02f     tridhā́tubhir áruṣībhir váyo dadhe
9.111.02g     rócamāno váyo dadhe

9.111.03a     ́rvām ánu pradíśaṃ yāti cékitat
9.111.03b     sáṃ raśmíbhir yatate darśató rátho
9.111.03c     daíviyo darśató ráthaḥ
9.111.03d     ágmann ukthā́ni paúṃsiyā
9.111.03e     índraṃ jaítrāya harṣayan
9.111.03f     vájraś ca yád bhávatho ánapacyutā
9.111.03g     samátsu ánapacyutā

112
9.112.01a     nānānáṃ vā́ u no dhíyo
9.112.01b     ví vratā́ni jánānãm
9.112.01c     tákṣā riṣṭáṃ rutám bhiṣág
9.112.01d     brahmā́ sunvántam ichati
9.112.01e     índrāyendo pári srava

9.112.02a     járatībhir óṣadhībhiḥ
9.112.02b     parṇébhiḥ śakunā́nãm
9.112.02c     kārmāró áśmabhir dyúbhir
9.112.02d     híraṇyavantam ichati
9.112.02e     índrāyendo pári srava

9.112.03a     kārúr aháṃ tató bhiṣág
9.112.03b     upalaprakṣíṇī nanā́
9.112.03c     ́nādhiyo vasūyávo
9.112.03d     ánu gā́ iva tasthima
9.112.03e     índrāyendo pári srava

9.112.04a     áśvo vóḷhā sukháṃ ráthaṃ
9.112.04b     hasanā́m upamantríṇaḥ
9.112.04c     śépo rómaṇvantau bhedaú
9.112.04d     ́r ín maṇḍū́ka ichati
9.112.04e     índrāyendo pári srava

113
9.113.01a     śaryaṇā́vati sómam
9.113.01b     índraḥ pibatu vr̥trahā́
9.113.01c     bálaṃ dádhāna ātmáni
9.113.01d     kariṣyán vīríyam mahád
9.113.01e     índrāyendo pári srava

9.113.02a     ā́ pavasva diśām pata
9.113.02b     ārjīkā́t soma mīḍhuvaḥ
9.113.02c     r̥tavākéna satyéna
9.113.02d     śraddháyā tápasā sutá
9.113.02e     índrāyendo pári srava

9.113.03a     parjányavr̥ddham mahiṣáṃ
9.113.03b     táṃ sū́ryasya duhitā́bharat
9.113.03c     táṃ gandharvā́ḥ práty agr̥bhṇan
9.113.03d     táṃ sóme rásam ā́dadhur
9.113.03e     índrāyendo pári srava

9.113.04a     r̥táṃ vádann r̥tadyumna
9.113.04b     satyáṃ vádan satyakarman
9.113.04c     śraddhā́ṃ vádan soma rājan
9.113.04d     dhātrā́ soma páriṣkr̥ta
9.113.04e     índrāyendo pári srava

9.113.05a     satyámugrasya br̥hatáḥ
9.113.05b     sáṃ sravanti saṃsravā́
9.113.05c     sáṃ yanti rasíno rásāḥ
9.113.05d     punānó bráhmaṇā hara
9.113.05e     índrāyendo pári srava

9.113.06a     yátra brahmā́ pavamāna
9.113.06b     chandasíyāṃ vā́caṃ vádan
9.113.06c     grā́vṇā sóme mahīyáte
9.113.06d     sómenānandáṃ janáyann
9.113.06e     índrāyendo pári srava

9.113.07a     yátra jyótir ájasraṃ
9.113.07b     yásmim̐ loké súvar hitám
9.113.07c     tásmin mā́ṃ dhehi pavamāna
9.113.07d     amŕ̥te loké ákṣita
9.113.07e     índrāyendo pári srava

9.113.08a     yátra rā́jā vaivasvató
9.113.08b     yátrāvaródhanaṃ diváḥ
9.113.08c     yátrāmū́r yahvátīr ā́pas
9.113.08d     tátra mā́m amŕ̥taṃ kr̥dhi
9.113.08e     índrāyendo pári srava

9.113.09a     yátrānukāmáṃ cáraṇaṃ
9.113.09b     trināké tridivé diváḥ
9.113.09c     lokā́ yátra jyótiṣmantas
9.113.09d     tátra mā́m amŕ̥taṃ kr̥dhi
9.113.09e     índrāyendo pári srava

9.113.10a     yátra kā́mā nikāmā́ś ca
9.113.10b     yátra bradhnásya viṣṭápam
9.113.10c     svadhā́ ca yátra tŕ̥ptiś ca
9.113.10d     tátra mā́m amŕ̥taṃ kr̥dhi
9.113.10e     índrāyendo pári srava

9.113.11a     yátrānandā́ś ca módāś ca
9.113.11b     múdaḥ pramúda ā́sate
9.113.11c     ́masya yátrāptā́ḥ kā́mās
9.113.11d     tátra mā́m amŕ̥taṃ kr̥dhi
9.113.11e     índrāyendo pári srava

114
9.114.01a     yá índoḥ pávamānasya
9.114.01b     ánu dhā́māni ákramīt
9.114.01c     tám āhuḥ suprajā́ íti
9.114.01d     yás te somā́vidhan mána
9.114.01e     índrāyendo pári srava

9.114.02a     ŕ̥ṣe mantrakŕ̥tāṃ stómaiḥ
9.114.02b     káśyapodvardháyan gíraḥ
9.114.02c     sómaṃ namasya rā́jānaṃ
9.114.02d     yó jajñé vīrúdhām pátir
9.114.02e     índrāyendo pári srava

9.114.03a     saptá díśo nā́nāsūryāḥ
9.114.03b     saptá hótāra r̥tvíjaḥ
9.114.03c     devā́ ādityā́ yé saptá
9.114.03d     tébhiḥ somābhí rakṣa na
9.114.03e     índrāyendo pári srava

9.114.04a     yát te rājañ chr̥táṃ havís
9.114.04b     téna somābhí rakṣa naḥ
9.114.04c     arātīvā́́ nas tārīn
9.114.04d     mó ca naḥ kíṃ canā́mamad
9.114.04e     índrāyendo pári srava

< previous section | Jump to: next section >


  • Linguistics Research Center

    University of Texas at Austin
    PCL 5.556
    Mailcode S5490
    Austin, Texas 78712
    512-471-4566

  • For comments and inquiries, or to report issues, please contact the Web Master at UTLRC@utexas.edu