The Rigveda: Metrically Restored Text

< previous section | Jump to: next section >

Metrically Restored Text

Karen Thomson and Jonathan Slocum

Index

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62

N.B. An earlier version of this text was published in electronic form as:

RIG VEDA, A METRICALLY RESTORED TEXT, edited by Barend A. van Nooten and Gary B. Holland, Harvard Oriental Series, vol. 50.

That electronic text, itself derived from a much earlier UT Linguistics Research Center electronic text, bore the legend:

Copyright with the authors and Harvard Oriental Series. The electronic text may be used for research but not for commercial purposes.

Our use here is for research. The electronic text has been much revised (see our Introduction) and converted to Unicode/HTML in this online edition; re: the significance of color and smaller type size in particular, see the Popular Rigveda. Copyright to all revisions and HTML tagging is assigned to the University of Texas, though responsibility for content lies with the authors. This HTML edition may be used for research but not for commercial purposes.


1
3.001.01a     sómasya mā tavásaṃ vákṣi agne
3.001.01b     váhniṃ cakartha vidáthe yájadhyai
3.001.01c     devā́m̐ áchā dī́diyad yuñjé ádriṃ
3.001.01d     śamāyé agne tanúvaṃ juṣasva

3.001.02a     prā́ñcaṃ yajñáṃ cakr̥ma várdhatāṃ gī́
3.001.02b     samídbhir agníṃ námasā duvasyan
3.001.02c     diváḥ śaśāsur vidáthā kavīnā́
3.001.02d     gŕ̥tsāya cit taváse gātúm īṣuḥ

3.001.03a     máyo dadhe médhiraḥ pūtádakṣo
3.001.03b     diváḥ subándhur janúṣā pr̥thivyā́
3.001.03c     ávindann u darśatám apsú antár
3.001.03d     devā́so agním apási svásr̥̄ṇām

3.001.04a     ávardhayan subhágaṃ saptá yahvī́
3.001.04b     śvetáṃ jajñānám aruṣám mahitvā́
3.001.04c     śíśuṃ ná jātám abhí ārur áśvā
3.001.04d     devā́so agníṃ jániman vapuṣyan

3.001.05a     śukrébhir áṅgai rája ātatanvā́n
3.001.05b     krátum punānáḥ kavíbhiḥ pavítraiḥ
3.001.05c     śocír vásānaḥ pári ā́yur apā́
3.001.05d     śríyo mimīte br̥hatī́r ánūnāḥ

3.001.06a     vavrā́jā sīm ánadatīr ádabdhā
3.001.06b     divó yahvī́r ávasānā ánagnāḥ
3.001.06c     sánā átra yuvatáyaḥ sáyonīr
3.001.06d     ékaṃ gárbhaṃ dadhire saptá vā́ṇīḥ

3.001.07a     stīrṇā́ asya saṃháto viśvárūpā
3.001.07b     ghr̥tásya yónau sraváthe mádhūnām
3.001.07c     ásthur átra dhenávaḥ pínvamānā
3.001.07d     mahī́ dasmásya mātárā samīcī́

3.001.08a     babhrāṇáḥ sūno sahaso ví adyaud
3.001.08b     dádhānaḥ śukrā́ rabhasā́ vápūṃṣi
3.001.08c     ścótanti dhā́rā mádhuno ghr̥tásya
3.001.08d     vŕ̥ṣā yátra vāvr̥dhé kā́viyena

3.001.09a     pitúś cid ū́dhar janúṣā viveda
3.001.09b     ví asya dhā́rā asr̥jad ví dhénāḥ
3.001.09c     gúhā cárantaṃ sákhibhiḥ śivébhir
3.001.09d     divó yahvī́bhir ná gúhā babhūva

3.001.10a     pitúś ca gárbhaṃ janitúś ca babhre
3.001.10b     pūrvī́r éko adhayat pī́piyānāḥ
3.001.10c     vŕ̥ṣṇe sapátnī śúcaye sábandhū
3.001.10d     ubhé asmai manuṣíye ní pāhi

3.001.11a     uraú mahā́m̐ anibādhé vavardha
3.001.11b     ā́po agníṃ yaśásaḥ sáṃ hí pūrvī́
3.001.11c     r̥tásya yónāv aśayad dámūnā
3.001.11d     jāmīnā́m agnír apási svásr̥̄ṇām

3.001.12a     akró ná babhríḥ samithé mahī́nāṃ
3.001.12b     didr̥kṣéyaḥ sūnáve bhā́r̥jīkaḥ
3.001.12c     úd usríyā jánitā yó jajā́na
3.001.12d     apā́ṃ gárbho nŕ̥tamo yahvó agníḥ

3.001.13a     apā́ṃ gárbhaṃ darśatám óṣadhīnāṃ
3.001.13b     vánā jajāna subhágā vírūpam
3.001.13c     devā́saś cin mánasā sáṃ hí jagmúḥ
3.001.13d     pániṣṭhaṃ jātáṃ tavásaṃ duvasyan

3.001.14a     br̥hánta íd bhānávo bhā́r̥jīkam
3.001.14b     agníṃ sacanta vidyúto ná śukrā́
3.001.14c     gúheva vr̥ddháṃ sádasi své antár
3.001.14d     apārá ūrvé amŕ̥taṃ dúhānāḥ

3.001.15a     ī́ḷe ca tvā yájamāno havírbhir
3.001.15b     ī́ḷe sakhitváṃ sumatíṃ níkāmaḥ
3.001.15c     devaír ávo mimīhi sáṃ jaritré
3.001.15d     rákṣā ca no dámiyebhir ánīkaiḥ

3.001.16a     upakṣetā́ras táva supraṇīte
3.001.16b     ágne víśvāni dhániyā dádhānāḥ
3.001.16c     surétasā śrávasā túñjamānā
3.001.16d     abhí ṣyāma pr̥tanāyū́m̐r ádevān

3.001.17a     ā́ devā́nām abhavaḥ ketúr agne
3.001.17b     mandró víśvāni kā́viyāni vidvā́n
3.001.17c     práti mártām̐ avāsayo dámūnā
3.001.17d     ánu devā́n rathiró yāsi sā́dhan

3.001.18a     ní duroṇé amŕ̥to mártiyānāṃ
3.001.18b     ́jā sasāda vidáthāni sā́dhan
3.001.18c     ghr̥tápratīka urviyā́ ví adyaud
3.001.18d     agnír víśvāni kā́viyāni vidvā́n

3.001.19a     ā́ no gahi sakhiyébhiḥ śivébhir
3.001.19b     mahā́n mahī́bhir ūtíbhiḥ saraṇyán
3.001.19c     asmé rayím bahuláṃ sáṃtarutraṃ
3.001.19d     suvā́cam bhāgáṃ yaśásaṃ kr̥dhī naḥ

3.001.20a     etā́ te agne jánimā sánāni
3.001.20b     prá pūrviyā́ya nū́tanāni vocam
3.001.20c     mahā́nti vŕ̥ṣṇe sávanā kr̥témā́
3.001.20d     jánmañ-janman níhito jātávedāḥ

3.001.21a     jánmañ-janman níhito jātávedā
3.001.21b     viśvā́mitrebhir idhyate ájasraḥ
3.001.21c     tásya vayáṃ sumataú yajñíyasya
3.001.21d     ápi bhadré saumanasé siyāma

3.001.22a     imáṃ yajñáṃ sahasāvan tuváṃ no
3.001.22b     devatrā́ dhehi sukrato rárāṇaḥ
3.001.22c     prá yaṃsi hotar br̥hatī́r íṣo no
3.001.22d     ágne máhi dráviṇam ā́ yajasva

3.001.23a     íḷām agne purudáṃsaṃ saníṃ góḥ
3.001.23b     śaśvattamáṃ hávamānāya sādha
3.001.23c     siyā́n naḥ sūnús tánayo vijā́
3.001.23d     ágne sā́ te sumatír bhūtu asmé

2
3.002.01a     vaiśvānarā́ya dhiṣáṇām r̥tāvŕ̥dhe
3.002.01b     ghr̥táṃ ná pūtám agnáye janāmasi
3.002.01c     dvitā́ hótāram mánuṣaś ca vāgháto
3.002.01d     dhiyā́ ráthaṃ ná kúliśaḥ sám r̥ṇvati

3.002.02a     sá rocayaj janúṣā ródasī ubhé
3.002.02b     sá mātarór abhavat putrá ī́ḍiyaḥ
3.002.02c     havyavā́ḷ agnír ajáraś cánohito
3.002.02d     dūḷábho viśā́m átithir vibhā́vasuḥ

3.002.03a     krátvā dákṣasya táruṣo vídharmaṇi
3.002.03b     devā́so agníṃ janayanta cíttibhiḥ
3.002.03c     rurucānám bhānúnā jyótiṣā mahā́m
3.002.03d     átyaṃ ná vā́jaṃ saniṣyánn úpa bruve

3.002.04a     ā́ mandrásya saniṣyánto váreṇiyaṃ
3.002.04b     vr̥ṇīmáhe áhrayaṃ vā́jam r̥gmíyam
3.002.04c     rātím bhŕ̥gūṇām uśíjaṃ kavíkratum
3.002.04d     agníṃ rā́jantaṃ diviyéna śocíṣā

3.002.05a     agníṃ sumnā́ya dadhire puró jánā
3.002.05b     ́jaśravasam ihá vr̥ktábarhiṣaḥ
3.002.05c     yatásrucaḥ surúcaṃ viśvádeviyaṃ
3.002.05d     rudráṃ yajñā́nāṃ sā́dhadiṣṭim apásām

3.002.06a     pávākaśoce táva hí kṣáyam pári
3.002.06b     hótar yajñéṣu vr̥ktábarhiṣo náraḥ
3.002.06c     ágne dúva ichámānāsa ā́piyam
3.002.06d     úpāsate dráviṇaṃ dhehi tébhiyaḥ

3.002.07a     ā́ ródasī apr̥ṇad ā́ súvar maháj
3.002.07b     jātáṃ yád enam apáso ádhārayan
3.002.07c     só adhvarā́ya pári ṇīyate kavír
3.002.07d     átyo ná vā́jasātaye cánohitaḥ

3.002.08a     namasyáta havyádātiṃ suadhvaráṃ
3.002.08b     duvasyáta dámiyaṃ jātávedasam
3.002.08c     rathī́r r̥tásya br̥ható vícarṣaṇir
3.002.08d     agnír devā́nām abhavat puróhitaḥ

3.002.09a     tisró yahvásya samídhaḥ párijmano
3.002.09b     agnér apunann uśíjo ámr̥tyavaḥ
3.002.09c     ́sām ékām ádadhur mártiye bhújam
3.002.09d     ulokám u dvé úpa jāmím īyatuḥ

3.002.10a     viśā́ṃ kavíṃ viśpátim mā́nuṣīr íṣaḥ
3.002.10b     sáṃ sīm akr̥ṇvan svádhitiṃ ná téjase
3.002.10c     sá udváto niváto yāti véviṣat
3.002.10d     sá gárbham eṣú bhúvaneṣu dīdharat

3.002.11a     sá jinvate jaṭháreṣu prajajñivā́n
3.002.11b     vŕ̥ṣā citréṣu nā́nadan ná siṃháḥ
3.002.11c     vaiśvānaráḥ pr̥thupā́jā ámartiyo
3.002.11d     vásu rátnā dáyamāno ví dāśúṣe

3.002.12a     vaiśvānaráḥ pratnáthā nā́kam ā́ruhad
3.002.12b     divás pr̥ṣṭhám bhándamānaḥ sumánmabhiḥ
3.002.12c     sá pūrvaváj janáyañ jantáve dhánaṃ
3.002.12d     samānám ájmam pári eti jā́gr̥viḥ

3.002.13a     r̥tā́vānaṃ yajñíyaṃ vípram ukthíyam
3.002.13b     ā́ yáṃ dadhé mātaríśvā diví kṣáyam
3.002.13c     táṃ citráyāmaṃ hárikeśam īmahe
3.002.13d     sudītím agníṃ suvitā́ya návyase

3.002.14a     śúciṃ ná yā́mann iṣiráṃ suvardŕ̥śaṃ
3.002.14b     ketúṃ divó rocanasthā́m uṣarbúdham
3.002.14c     agním mūrdhā́naṃ divó ápratiṣkutaṃ
3.002.14d     tám īmahe námasā vājínam br̥hát

3.002.15a     mandráṃ hótāraṃ śúcim ádvayāvinaṃ
3.002.15b     dámūnasam ukthíyaṃ viśvácarṣaṇim
3.002.15c     ráthaṃ ná citráṃ vápuṣāya darśatám
3.002.15d     mánurhitaṃ sádam íd rāyá īmahe

3
3.003.01a     vaiśvānarā́ya pr̥thupā́jase vípo
3.003.01b     rátnā vidhanta dharúṇeṣu gā́tave
3.003.01c     agnír hí devā́m̐ amŕ̥to duvasyáti
3.003.01d     áthā dhármāṇi sanátā ná dūduṣat

3.003.02a     antár dūtó ródasī dasmá īyate
3.003.02b     hótā níṣatto mánuṣaḥ puróhitaḥ
3.003.02c     kṣáyam br̥hántam pári bhūṣati dyúbhir
3.003.02d     devébhir agnír iṣitó dhiyā́vasuḥ

3.003.03a     ketúṃ yajñā́nāṃ vidáthasya sā́dhanaṃ
3.003.03b     víprāso agním mahayanta cíttibhiḥ
3.003.03c     ápāṃsi yásminn ádhi saṃdadhúr gíras
3.003.03d     tásmin sumnā́ni yájamāna ā́ cake

3.003.04a     pitā́ yajñā́nām ásuro vipaścítāṃ
3.003.04b     vimā́nam agnír vayúnaṃ ca vāghátām
3.003.04c     ā́ viveśa ródasī bhū́rivarpasā
3.003.04d     purupriyó bhandate dhā́mabhiḥ kavíḥ

3.003.05a     candrám agníṃ candrárathaṃ hárivrataṃ
3.003.05b     vaiśvānarám apsuṣádaṃ suvarvídam
3.003.05c     vigāháṃ tū́rṇiṃ táviṣībhir ā́vr̥tam
3.003.05d     bhū́rṇiṃ devā́sa ihá suśríyaṃ dadhuḥ

3.003.06a     agnír devébhir mánuṣaś ca jantúbhis
3.003.06b     tanvānó yajñám purupéśasaṃ dhiyā́
3.003.06c     rathī́r antár īyate sā́dhadiṣṭibhir
3.003.06d     jīró dámūnā abhiśasticā́tanaḥ

3.003.07a     ágne járasva suapatyá ā́yuni
3.003.07b     ūrjā́ pinvasva sám íṣo didīhi naḥ
3.003.07c     váyāṃsi jinva br̥hatáś ca jāgr̥va
3.003.07d     uśíg devā́nām ási sukrátur vipā́m

3.003.08a     viśpátiṃ yahvám átithiṃ náraḥ sádā
3.003.08b     yantā́raṃ dhīnā́m uśíjaṃ ca vāghátām
3.003.08c     adhvarā́ṇāṃ cétanaṃ jātávedasam
3.003.08d     prá śaṃsanti námasā jūtíbhir vr̥dhé

3.003.09a     vibhā́vā deváḥ suráṇaḥ pári kṣitī́r
3.003.09b     agnír babhūva śávasā sumádrathaḥ
3.003.09c     tásya vratā́ni bhūripoṣíṇo vayám
3.003.09d     úpa bhūṣema dáma ā́ suvr̥ktíbhiḥ

3.003.10a     vaíśvānara táva dhā́māni ā́ cake
3.003.10b     yébhiḥ suvarvíd ábhavo vicakṣaṇa
3.003.10c     jātá ā́pr̥ṇo bhúvanāni ródasī
3.003.10d     ágne tā́ víśvā paribhū́r asi tmánā

3.003.11a     vaiśvānarásya daṃsánābhiyo br̥hád
3.003.11b     áriṇād ékaḥ suapasyáyā kavíḥ
3.003.11c     ubhā́ pitárā maháyann ajāyata
3.003.11d     agnír dyā́vāpr̥thivī́ bhū́riretasā

4
3.004.01a     samít-samit sumánā bodhi asmé
3.004.01b     śucā́-śucā sumatíṃ rāsi vásvaḥ
3.004.01c     ā́ deva devā́n yajáthāya vakṣi
3.004.01d     sákhā sákhīn sumánā yakṣi agne

3.004.02a     yáṃ devā́sas trír áhann āyájante
3.004.02b     divé-dive váruṇo mitró agníḥ
3.004.02c     sémáṃ yajñám mádhumantaṃ kr̥dhī nas
3.004.02d     tánūnapād ghr̥táyoniṃ vidhántam

3.004.03a     prá dī́dhitir viśvávārā jigāti
3.004.03b     hótāram iḷáḥ prathamáṃ yájadhyai
3.004.03c     áchā námobhir vr̥ṣabháṃ vandádhyai
3.004.03d     sá devā́n yakṣad iṣitó yájīyān

3.004.04a     ūrdhvó vāṃ gātúr adhvaré akāri
3.004.04b     ūrdhvā́ śocī́ṃṣi prásthitā rájāṃsi
3.004.04c     divó vā nā́bhā ní asādi hótā
3.004.04d     str̥ṇīmáhi devávyacā ví barhíḥ

3.004.05a     saptá hotrā́ṇi mánasā vr̥ṇānā́
3.004.05b     ínvanto víśvam práti yann r̥téna
3.004.05c     nr̥péśaso vidátheṣu prá jātā́
3.004.05d     abhī́máṃ yajñáṃ ví caranta pūrvī́

3.004.06a     ā́ bhándamāne uṣásā úpāke
3.004.06b     utá smayete tanúvā vírūpe
3.004.06c     yáthā no mitró váruṇo jújoṣad
3.004.06d     índro marútvām̐ utá vā máhobhiḥ

3.004.07a     daívyā hótārā prathamā́ ní r̥ñje
3.004.07b     saptá pr̥kṣā́saḥ svadháyā madanti
3.004.07c     r̥táṃ śáṃsanta r̥tám ít tá āhur
3.004.07d     ánu vratáṃ vratapā́́dhiyānāḥ

3.004.08a     ā́ bhā́ratī bhā́ratībhiḥ sajóṣā
3.004.08b     íḷā devaír manuṣíyebhir agníḥ
3.004.08c     sárasvatī sārasvatébhir arvā́k
3.004.08d     tisró devī́r barhír édáṃ sadantu

3.004.09a     tán nas turī́pam ádha poṣayitnú
3.004.09b     déva tvaṣṭar ví rarāṇáḥ siyasva
3.004.09c     yáto vīráḥ karmaṇíyaḥ sudákṣo
3.004.09d     yuktágrāvā jā́yate devákāmaḥ

3.004.10a     vánaspate áva sr̥jópa devā́n
3.004.10b     agnír havíḥ śamitā́ sūdayāti
3.004.10c     séd u hótā satyátaro yajāti
3.004.10d     yáthā devā́nāṃ jánimāni véda

3.004.11a     ā́ yāhi agne samidhānó arvā́
3.004.11b     índreṇa devaíḥ saráthaṃ turébhiḥ
3.004.11c     barhír na āstām áditiḥ suputrā́
3.004.11d     svā́hā devā́ amŕ̥tā mādayantām

5
3.005.01a     práti agnír uṣásaś cékitāno
3.005.01b     ábodhi vípraḥ padavī́ḥ kavīnā́m
3.005.01c     pr̥thupā́jā devayádbhiḥ sámiddho
3.005.01d     ápa dvā́rā támaso váhnir āvaḥ

3.005.02a     prá íd u agnír vāvr̥dhe stómebhir
3.005.02b     gīrbhí stotr̥̄ṇā́ṃ namasíya ukthaíḥ
3.005.02c     pūrvī́r r̥tásya saṃdŕ̥śaś cakānáḥ
3.005.02d     sáṃ dūtó adyaud uṣáso viroké

3.005.03a     ádhāyi agnír mā́nuṣīṣu vikṣú
3.005.03b     apā́ṃ gárbho mitrá r̥téna sā́dhan
3.005.03c     ā́ haryató yajatáḥ sā́nu asthād
3.005.03d     ábhūd u vípro háviyo matīnā́m

3.005.04a     mitró agnír bhavati yát sámiddho
3.005.04b     mitró hótā váruṇo jātávedāḥ
3.005.04c     mitró adhvaryúr iṣiró dámūnā
3.005.04d     mitráḥ síndhūnām utá párvatānām

3.005.05a     ́ti priyáṃ ripó ágram padáṃ véḥ
3.005.05b     ́ti yahváś cáraṇaṃ sū́riyasya
3.005.05c     ́ti nā́bhā saptáśīrṣāṇam agníḥ
3.005.05d     ́ti devā́nām upamā́dam r̥ṣváḥ

3.005.06a     r̥bhúś cakra ī́ḍiyaṃ cā́ru nā́ma
3.005.06b     víśvāni devó vayúnāni vidvā́n
3.005.06c     sasásya cárma ghr̥távat padáṃ vés
3.005.06d     tád íd agnī́ rakṣati áprayuchan

3.005.07a     ā́ yónim agnír ghr̥távantam asthāt
3.005.07b     pr̥thúpragāṇam uśántam uśānáḥ
3.005.07c     ́diyānaḥ śúcir r̥ṣváḥ pavākáḥ+
3.005.07d     púnaḥ-punar mātárā návyasī kaḥ

3.005.08a     sadyó jātá óṣadhībhir vavakṣe
3.005.08b     yádī várdhanti prasúvo ghr̥téna
3.005.08c     ā́pa iva pravátā śúmbhamānā
3.005.08d     uruṣyád agníḥ pitarór+ upásthe

3.005.09a     úd u ṣṭutáḥ samídhā yahvó adyaud
3.005.09b     várṣman divó ádhi nā́bhā pr̥thivyā́
3.005.09c     mitró agnír ī́ḍiyo mātaríśvā
3.005.09d     ā́ dūtó vakṣad yajáthāya devā́n

3.005.10a     úd astambhīt samídhā nā́kam r̥ṣvó
3.005.10b     agnír bhávann uttamó rocanā́nām
3.005.10c     yádī bhŕ̥gubhyaḥ pári mātaríśvā
3.005.10d     gúhā sántaṃ havyavā́haṃ samīdhé

3.005.11a     íḷām agne purudáṃsaṃ saníṃ góḥ
3.005.11b     śaśvattamáṃ hávamānāya sādha
3.005.11c     siyā́n naḥ sūnús tánayo vijā́
3.005.11d     ágne sā́ te sumatír bhūtu asmé

6
3.006.01a     prá kāravo mananā́ vacyámānā
3.006.01b     devadrī́cīṃ nayata devayántaḥ
3.006.01c     dakṣiṇāvā́ḍ vājínī prā́ci eti
3.006.01d     havír bháranti agnáye ghr̥tā́

3.006.02a     ā́ ródasī apr̥ṇā jā́yamāna
3.006.02b     utá prá rikthā ádha nú prayajyo
3.006.02c     diváś cid agne mahinā́ pr̥thivyā́
3.006.02d     vacyántāṃ te váhnayaḥ saptájihvāḥ

3.006.03a     diyaúś ca tvā pr̥thivī́ yajñíyāso
3.006.03b     ní hótāraṃ sādayante dámāya
3.006.03c     yádī víśo mā́nuṣīr devayántīḥ
3.006.03d     práyasvatīr ī́ḷate śukrám arcíḥ

3.006.04a     mahā́n sadhásthe dhruvá ā́ níṣatto
3.006.04b     antár dyā́vā mā́hine háryamāṇaḥ
3.006.04c     ā́skre sapátnī ajáre ámr̥kte
3.006.04d     sabardúghe urugāyásya dhenū́

3.006.05a     vratā́ te agne maható mahā́ni
3.006.05b     táva krátvā ródasī ā́ tatantha
3.006.05c     tuváṃ dūtó abhavo jā́yamānas
3.006.05d     tuváṃ netā́ vr̥ṣabha carṣaṇīnā́m

3.006.06a     r̥tásya vā keśínā yogiyā́bhir
3.006.06b     ghr̥tasnúvā róhitā dhurí dhiṣva
3.006.06c     átha ā́ vaha devā́n deva víśvān
3.006.06d     suadhvarā́ kr̥ṇuhi jātavedaḥ

3.006.07a     diváś cid ā́ te rucayanta rokā́
3.006.07b     uṣó vibhātī́r ánu bhāsi pūrvī́
3.006.07c     apó yád agna uśádhag váneṣu
3.006.07d     hótur mandrásya panáyanta devā́

3.006.08a     uraú vā yé antárikṣe mádanti
3.006.08b     divó vā yé rocané sánti devā́
3.006.08c     ū́mā vā yé suhávāso yájatrā
3.006.08d     āyemiré rathíyo agne áśvāḥ

3.006.09a     aíbhir agne saráthaṃ yāhi arvā́
3.006.09b     nānāratháṃ vā vibhávo hí áśvāḥ
3.006.09c     pátnīvatas triṃśátaṃ trī́ṃś ca devā́n
3.006.09d     anuṣvadhám ā́ vaha mādáyasva

3.006.10a     sá hótā yásya ródasī cid urvī́
3.006.10b     yajñáṃ-yajñam abhí vr̥dhé gr̥ṇītáḥ
3.006.10c     prā́cī adhvaréva tasthatuḥ suméke
3.006.10d     r̥tā́varī r̥tájātasya satyé

3.006.11a     íḷām agne purudáṃsaṃ saníṃ góḥ
3.006.11b     śaśvattamáṃ hávamānāya sādha
3.006.11c     siyā́n naḥ sūnús tánayo vijā́
3.006.11d     ágne sā́ te sumatír bhūtu asmé

7
3.007.01a     prá yá ārúḥ śitipr̥ṣṭhásya dhāsér
3.007.01b     ā́ mātárā viviśuḥ saptá vā́ṇīḥ
3.007.01c     parikṣítā pitárā sáṃ carete
3.007.01d     prá sarsrāte dīrghám ā́yuḥ prayákṣe

3.007.02a     divákṣaso dhenávo vŕ̥ṣṇo áśvā
3.007.02b     devī́r ā́ tasthau mádhumad váhantīḥ
3.007.02c     r̥tásya tvā sádasi kṣemayántam
3.007.02d     pári ékā carati vartaníṃ gaúḥ

3.007.03a     ā́ sīm arohat suyámā bhávantīḥ
3.007.03b     pátiś cikitvā́n rayivíd rayīṇā́m
3.007.03c     prá nī́lapr̥ṣṭho atasásya dhāsés
3.007.03d     ́ avāsayat purudhápratīkaḥ

3.007.04a     máhi tvāṣṭrám ūrjáyantīr ajuryáṃ
3.007.04b     stabhūyámānaṃ vaháto vahanti
3.007.04c     ví áṅgebhir didyutānáḥ sadhástha
3.007.04d     ékām iva ródasī ā́ viveśa

3.007.05a     jānánti vŕ̥ṣṇo aruṣásya śévam
3.007.05b     utá bradhnásya śā́sane raṇanti
3.007.05c     divorúcaḥ surúco rócamānā
3.007.05d     íḷā yéṣāṃ gáṇiyā mā́hinā gī́

3.007.06a     utó pitŕ̥bhyām pravídā́nu ghóṣam
3.007.06b     mahó mahádbhyām anayanta śūṣám
3.007.06c     ukṣā́ ha yátra pári dhā́nam aktór
3.007.06d     ánu sváṃ dhā́ma jaritúr vavákṣa

3.007.07a     adhvaryúbhiḥ pañcábhiḥ saptá víprāḥ
3.007.07b     priyáṃ rakṣante níhitam padáṃ véḥ
3.007.07c     prā́ñco madanti ukṣáṇo ajuryā́
3.007.07d     devā́ devā́nām ánu hí vratā́ gúḥ

3.007.08a     daívyā hótārā prathamā́ ní r̥ñje
3.007.08b     saptá pr̥kṣā́saḥ svadháyā madanti
3.007.08c     r̥táṃ śáṃsanta r̥tám ít tá āhur
3.007.08d     ánu vratáṃ vratapā́́dhiyānāḥ

3.007.09a     vr̥ṣāyánte mahé átyāya pūrvī́r
3.007.09b     vŕ̥ṣṇe citrā́ya raśmáyaḥ suyāmā́
3.007.09c     déva hotar mandrátaraś cikitvā́n
3.007.09d     mahó devā́n ródasī éhá vakṣi

3.007.10a     pr̥kṣáprayajo draviṇaḥ suvā́caḥ
3.007.10b     suketáva uṣáso revád ūṣuḥ
3.007.10c     utó cid agne mahinā́ pr̥thivyā́
3.007.10d     kr̥táṃ cid énaḥ sám mahé daśasya

3.007.11a     íḷām agne purudáṃsaṃ saníṃ góḥ
3.007.11b     śaśvattamáṃ hávamānāya sādha
3.007.11c     siyā́n naḥ sūnús tánayo vijā́
3.007.11d     ágne sā́ te sumatír bhūtu asmé

8
3.008.01a     añjánti tvā́m adhvaré devayánto
3.008.01b     vánaspate mádhunā daíviyena
3.008.01c     yád ūrdhvás tíṣṭhā dráviṇehá dhattād
3.008.01d     yád vā kṣáyo mātúr asyā́ upásthe

3.008.02a     sámiddhasya śráyamāṇaḥ purástād
3.008.02b     bráhma vanvānó ajáraṃ suvī́ram
3.008.02c     āré asmád ámatim bā́dhamāna
3.008.02d     úc chrayasva mahaté saúbhagāya

3.008.03a     úc chrayasva vanaspate
3.008.03b     várṣman pr̥thiviyā́ ádhi
3.008.03c     súmitī mīyámāno
3.008.03d     várco dhā yajñávāhase

3.008.04a     yúvā suvā́sāḥ párivīta ā́gāt
3.008.04b     sá u śréyān bhavati jā́yamānaḥ
3.008.04c     táṃ dhī́rāsaḥ kaváya ún nayanti
3.008.04d     suādhíyo mánasā devayántaḥ

3.008.05a     jātó jāyate sudinatvé áhnāṃ
3.008.05b     samaryá ā́ vidáthe várdhamānaḥ
3.008.05c     punánti dhī́rā apáso manīṣā́
3.008.05d     devayā́ vípra úd iyarti vā́cam

3.008.06a     ́n vo náro devayánto nimimyúr
3.008.06b     vánaspate svádhitir vā tatákṣa
3.008.06c     té devā́saḥ sváravas tasthivā́ṃsaḥ
3.008.06d     prajā́vad asmé didhiṣantu rátnam

3.008.07a     yé vr̥kṇā́so ádhi kṣámi
3.008.07b     nímitāso yatásrucaḥ
3.008.07c     té no viyantu vā́riyaṃ
3.008.07d     devatrā́ kṣetrasā́dhasaḥ

3.008.08a     ādityā́ rudrā́ vásavaḥ sunīthā́
3.008.08b     dyā́vākṣā́mā pr̥thivī́ antárikṣam
3.008.08c     sajóṣaso yajñám avantu devā́
3.008.08d     ūrdhváṃ kr̥ṇvantu adhvarásya ketúm

3.008.09a     haṃsā́ iva śrayaṇiśó yátānāḥ
3.008.09b     śukrā́ vásānāḥ sváravo na ā́guḥ
3.008.09c     unnīyámānāḥ kavíbhiḥ purástād
3.008.09d     devā́ devā́nām ápi yanti pā́thaḥ

3.008.10a     śŕ̥ṅgāṇīvéc chr̥ṅgíṇāṃ sáṃ dadr̥śre
3.008.10b     caṣā́lavantaḥ sváravaḥ pr̥thivyā́m
3.008.10c     vāghádbhir vā vihavé śróṣamāṇā
3.008.10d     asmā́m̐ avantu pr̥tanā́jiyeṣu

3.008.11a     vánaspate śatávalśo ví roha
3.008.11b     sahásravalśā ví vayáṃ ruhema
3.008.11c     yáṃ tvā́m ayáṃ svádhitis téjamānaḥ
3.008.11d     praṇinā́ya mahaté saúbhagāya

9
3.009.01a     sákhāyas tvā vavr̥mahe
3.009.01b     devám mártāsa ūtáye
3.009.01c     apā́ṃ nápātaṃ subhágaṃ sudī́ditiṃ
3.009.01d     suprátūrtim anehásam

3.009.02a     ́yamāno vanā́ tuváṃ
3.009.02b     yán mātr̥̄́r ájagann apáḥ
3.009.02c     ná tát te agne pramŕ̥ṣe nivártanaṃ
3.009.02d     yád dūré sánn ihā́bhavaḥ

3.009.03a     áti tr̥ṣṭáṃ vavakṣitha
3.009.03b     áthaivá sumánā asi
3.009.03c     prá-prānyé yánti pári anyá āsate
3.009.03d     yéṣāṃ sakhyé ási śritáḥ

3.009.04a     īyivā́ṃsam áti srídhaḥ
3.009.04b     śáśvatīr áti saścátaḥ
3.009.04c     ánv īm avindan nicirā́so adrúho
3.009.04d     apsú siṃhám iva śritám

3.009.05a     sasr̥vā́ṃsam iva tmánā
3.009.05b     agním itthā́ tiróhitam
3.009.05c     aínaṃ nayan mātaríśvā parāváto
3.009.05d     devébhyo mathitám pári

3.009.06a     táṃ tvā mártā agr̥bhṇata
3.009.06b     devébhyo havyavāhana
3.009.06c     víśvān yád yajñā́m̐ abhipā́si mānuṣa
3.009.06d     táva krátvā yaviṣṭhiya

3.009.07a     tád bhadráṃ táva daṃsánā
3.009.07b     ́kāya cic chadayati
3.009.07c     tuvā́ṃ yád agne paśávaḥ samā́sate
3.009.07d     sámiddham apiśarvaré

3.009.08a     ā́ juhotā suadhvaráṃ
3.009.08b     śīrám pavākáśociṣam+
3.009.08c     āśúṃ dūtám ajirám pratnám ī́ḍiyaṃ
3.009.08d     śruṣṭī́ deváṃ saparyata

3.009.09a     trī́ṇi śatā́ trī́ sahásrāṇi agníṃ
3.009.09b     triṃśác ca devā́ náva cāsaparyan
3.009.09c     aúkṣan ghr̥taír ástr̥ṇan barhír asmā
3.009.09d     ā́d íd dhótāraṃ ní asādayanta

10
3.010.01a     tuvā́m agne manīṣíṇaḥ
3.010.01b     samrā́jaṃ carṣaṇīnã́m
3.010.01c     devám mártāsa indhate sám adhvaré

3.010.02a     tuvā́ṃ yajñéṣu r̥tvíjam
3.010.02b     ágne hótāram īḷate
3.010.02c     gopā́ r̥tásya dīdihi suvé dáme

3.010.03a     sá ghā yás te dádāśati
3.010.03b     samídhā jātávedase
3.010.03c     só agne dhatte suvī́ryaṃ sá puṣyati

3.010.04a     sá ketúr adhvarā́ṇãm
3.010.04b     agnír devébhir ā́ gamat
3.010.04c     añjānáḥ saptá hótr̥bhir havíṣmate

3.010.05a     prá hótre pūrviyáṃ váco
3.010.05b     agnáye bharatā br̥hát
3.010.05c     vipā́ṃ jyótīṃṣi bíbhrate ná vedháse

3.010.06a     agníṃ vardhantu no gíro
3.010.06b     yáto jā́yata ukthíyaḥ
3.010.06c     mahé vā́jāya dráviṇāya darśatáḥ

3.010.07a     ágne yájiṣṭho adhvaré
3.010.07b     devā́n devayaté yaja
3.010.07c     hótā mandró ví rājasi áti srídhaḥ

3.010.08a     sá naḥ pavāka+ dīdihi
3.010.08b     dyumád asmé suvī́riyam
3.010.08c     bhávā stotŕ̥bhyo ántamaḥ suastáye

3.010.09a     táṃ tvā víprā vipanyávo
3.010.09b     jāgr̥vā́ṃsaḥ sám indhate
3.010.09c     havyavā́ham ámartiyaṃ sahovŕ̥dham

11
3.011.01a     agnír hótā puróhito
3.011.01b     adhvarásya vícarṣaṇiḥ
3.011.01c     sá veda yajñám ānuṣák

3.011.02a     sá havyavā́ḷ ámartiya
3.011.02b     uśíg dūtáś cánohitaḥ
3.011.02c     agnír dhiyā́ sám r̥ṇvati

3.011.03a     agnír dhiyā́ sá cetati
3.011.03b     ketúr yajñásya pūrviyáḥ
3.011.03c     árthaṃ hí asya taráṇi

3.011.04a     agníṃ sūnúṃ sánaśrutaṃ
3.011.04b     sáhaso jātávedasam
3.011.04c     váhniṃ devā́ akr̥ṇvata

3.011.05a     ádābhiyaḥ puraetā́
3.011.05b     viśā́m agnír mā́nuṣīṇām
3.011.05c     ́rṇī ráthaḥ sádā návaḥ

3.011.06a     sāhvā́n víśvā abhiyújaḥ
3.011.06b     krátur devā́nām ámr̥ktaḥ
3.011.06c     agnís tuvíśravastamaḥ

3.011.07a     abhí práyāṃsi vā́hasā
3.011.07b     dāśvā́m̐ aśnoti mártiyaḥ
3.011.07c     kṣáyam pavākáśociṣaḥ+

3.011.08a     pári víśvāni súdhitā
3.011.08b     agnér aśyāma mánmabhiḥ
3.011.08c     víprāso jātávedasaḥ

3.011.09a     ágne víśvāni vā́riyā
3.011.09b     ́jeṣu saniṣāmahe
3.011.09c     tuvé devā́sa érire

12
3.012.01a     índrāgnī ā́ gataṃ sutáṃ
3.012.01b     gīrbhír nábho váreṇiyam
3.012.01c     asyá pātaṃ dhiyéṣitā́

3.012.02a     índrāgnī jaritúḥ sácā
3.012.02b     yajñó jigāti cétanaḥ
3.012.02c     ayā́ pātam imáṃ sutám

3.012.03a     índram agníṃ kavichádā
3.012.03b     yajñásya jūtiyā́ vr̥ṇe
3.012.03c     ́ sómasyehá tr̥mpatām

3.012.04a     tośā́ vr̥traháṇā huve
3.012.04b     sajítvānā́parājitā
3.012.04c     indrāgnī́ vājasā́tamā

3.012.05a     prá vām arcanti ukthíno
3.012.05b     nīthāvído jaritā́raḥ
3.012.05c     índrāgnī íṣa ā́ vr̥ṇe

3.012.06a     índrāgnī navatím púro
3.012.06b     dāsápatnīr adhūnutam
3.012.06c     sākám ékena kármaṇā

3.012.07a     índrāgnī ápasas pári
3.012.07b     úpa prá yanti dhītáyaḥ
3.012.07c     r̥tásya pathíyā ánu

3.012.08a     índrāgnī taviṣā́ṇi vāṃ
3.012.08b     sadhásthāni práyāṃsi ca
3.012.08c     yuvór aptū́riyaṃ hitám

3.012.09a     índrāgnī rocanā́ diváḥ
3.012.09b     pári vā́jeṣu bhūṣathaḥ
3.012.09c     tád vāṃ ceti prá vīríyam

13
3.013.01a     prá vo devā́ya agnáye
3.013.01b     bárhiṣṭham arca asmai
3.013.01c     gámad devébhir ā́ sá no
3.013.01d     yájiṣṭho barhír ā́ sadat

3.013.02a     r̥tā́vā yásya ródasī
3.013.02b     dákṣaṃ sácanta ūtáyaḥ
3.013.02c     havíṣmantas tám īḷate
3.013.02d     táṃ saniṣyánto ávase

3.013.03a     sá yantā́ vípra eṣãṃ
3.013.03b     sá yajñā́nām áthā hí ṣáḥ
3.013.03c     agníṃ táṃ vo duvasyata
3.013.03d     ́tā yó vánitā maghám

3.013.04a     sá naḥ śármāṇi vītáye
3.013.04b     agnír yachatu śáṃtamā
3.013.04c     yáto naḥ pruṣṇávad vásu
3.013.04d     diví kṣitíbhyo apsú ā́

3.013.05a     dīdivā́ṃsam ápūrviyaṃ
3.013.05b     vásvībhir asya dhītíbhiḥ
3.013.05c     ŕ̥kvāṇo agním indhate
3.013.05d     hótāraṃ viśpátiṃ viśā́m

3.013.06a     utá no bráhmann aviṣa
3.013.06b     ukthéṣu devahū́tamaḥ
3.013.06c     śáṃ naḥ śocā marúdvr̥dho
3.013.06d     ágne sahasrasā́tamaḥ

3.013.07a     ́ no rāsva sahásravat
3.013.07b     tokávat puṣṭimád vásu
3.013.07c     dyumád agne suvī́riyaṃ
3.013.07d     várṣiṣṭham ánupakṣitam

14
3.014.01a     ā́ hótā mandró vidáthāni asthāt
3.014.01b     satyó yájvā kavítamaḥ sá vedhā́
3.014.01c     vidyúdrathaḥ sáhasas putró agníḥ
3.014.01d     śocíṣkeśaḥ pr̥thivyā́m pā́jo aśret

3.014.02a     áyāmi te námaüktiṃ juṣasva
3.014.02b     ŕ̥tāvas túbhya° cétate sahasvaḥ
3.014.02c     vidvā́m̐ ā́ vakṣi vidúṣo ní ṣatsi
3.014.02d     mádhya ā́ barhír ūtáye yajatra

3.014.03a     drávatāṃ ta uṣásā vājáyantī
3.014.03b     ágne vā́tasya pathíyābhir ácha
3.014.03c     yát sīm añjánti pūrviyáṃ havírbhir
3.014.03d     ā́ vandhúreva tasthatur duroṇé

3.014.04a     mitráś ca túbhyaṃ váruṇaḥ sahasvo
3.014.04b     ágne víśve marútaḥ sumnám arcan
3.014.04c     yác chocíṣā sahasas putra tíṣṭhā
3.014.04d     abhí kṣitī́ḥ pratháyan sū́riyo nr̥̄́n

3.014.05a     vayáṃ te adyá rarimā́ hí kā́mam
3.014.05b     uttānáhastā námasopasádya
3.014.05c     yájiṣṭhena mánasā yakṣi devā́n
3.014.05d     ásredhatā mánmanā vípro agne

3.014.06a     tuvád dhí putra sahaso ví pūrvī́r
3.014.06b     devásya yánti ūtáyo ví vā́jāḥ
3.014.06c     tuváṃ dehi sahasríṇaṃ rayíṃ no
3.014.06d     adroghéṇa vácasā satyám agne

3.014.07a     túbhyaṃ dakṣa kavikrato yā́nīmā́
3.014.07b     déva mártāso adhvaré ákarma
3.014.07c     tuváṃ víśvasya suráthasya bodhi
3.014.07d     sárvaṃ tád agne amr̥ta svadehá

15
3.015.01a     ví pā́jasā pr̥thúnā śóśucāno
3.015.01b     ́dhasva dviṣó rakṣáso ámīvāḥ
3.015.01c     suśármaṇo br̥hatáḥ śármaṇi syām
3.015.01d     agnér aháṃ suhávasya práṇītau

3.015.02a     tuváṃ no asyā́ uṣáso víuṣṭau
3.015.02b     tuváṃ sū́ra údite bodhi gopā́
3.015.02c     jánmeva nítyaṃ tánayaṃ juṣasva
3.015.02d     stómam me agne tanúvā sujāta

3.015.03a     tuváṃ nr̥cákṣā vr̥ṣabhā́nu pūrvī́
3.015.03b     kr̥ṣṇā́su agne aruṣó ví bhāhi
3.015.03c     váso néṣi ca párṣi cā́ti áṃhaḥ
3.015.03d     kr̥dhī́ no rāyá uśíjo yaviṣṭha

3.015.04a     áṣāḷho agne vr̥ṣabhó didīhi
3.015.04b     púro víśvāḥ saúbhagā saṃjigīvā́n
3.015.04c     yajñásya netā́ prathamásya pāyór
3.015.04d     ́tavedo br̥hatáḥ supraṇīte

3.015.05a     áchidrā śárma jaritaḥ purū́ṇi
3.015.05b     devā́m̐ áchā dī́diyānaḥ sumedhā́
3.015.05c     rátho ná sásnir abhí vakṣi vā́jam
3.015.05d     ágne tuváṃ ródasī naḥ suméke

3.015.06a     prá pīpaya vr̥ṣabha jínva vā́jān
3.015.06b     ágne tuváṃ ródasī naḥ sudóghe
3.015.06c     devébhir deva surúcā rucānó
3.015.06d     ́ no mártasya durmatíḥ pári ṣṭhāt

3.015.07a     íḷām agne purudáṃsaṃ saníṃ góḥ
3.015.07b     śaśvattamáṃ hávamānāya sādha
3.015.07c     siyā́n naḥ sūnús tánayo vijā́
3.015.07d     ágne sā́ te sumatír bhūtu asmé

16
3.016.01a     ayám agníḥ suvī́ryasya
3.016.01b     ī́śe maháḥ saúbhagasya
3.016.01c     rāyá īśe suapatyásya gómata
3.016.01d     ī́śe vr̥traháthānãm

3.016.02a     imáṃ naro marutaḥ saścatā vŕ̥dhaṃ
3.016.02b     yásmin rā́yaḥ śévr̥dhāsaḥ
3.016.02c     abhí yé sánti pŕ̥tanāsu dūḍhíyo
3.016.02d     viśvā́hā śátrum ādabhúḥ

3.016.03a     sá tváṃ no rāyáḥ śiśīhi
3.016.03b     ́ḍhvo agne suvī́ryasya
3.016.03c     túvidyumna várṣiṣṭhasya prajā́vato
3.016.03d     anamīvásya śuṣmíṇaḥ

3.016.04a     cákrir yó víśvā bhúvanābhí sāsahíś
3.016.04b     cákrir devéṣu ā́ dúvaḥ
3.016.04c     ā́ devéṣu yátata ā́ suvī́riya
3.016.04d     ā́ śáṃsa utá nr̥̄ṇã́m+

3.016.05a     ́ no agne ámataye
3.016.05b     ́́ratāyai rīradhaḥ
3.016.05c     ́gótāyai sahasas putra mā́ nide
3.016.05d     ápa dvéṣāṃsi ā́ kr̥dhi

3.016.06a     śagdhí vā́jasya subhaga prajā́vato
3.016.06b     ágne br̥ható adhvaré
3.016.06c     sáṃ rāyā́ bhū́yasā sr̥ja mayobhúnā
3.016.06d     túvidyumna yáśasvatā

17
3.017.01a     samidhyámānaḥ prathamā́nu dhármā
3.017.01b     sám aktúbhir ajyate viśvávāraḥ
3.017.01c     śocíṣkeśo ghr̥tánirṇik pavākáḥ+
3.017.01d     suyajñó agnír yajáthāya devā́n

3.017.02a     yáthā́yajo hotrám agne pr̥thivyā́
3.017.02b     yáthā divó jātavedaś cikitvā́n
3.017.02c     evā́néna havíṣā yakṣi devā́n
3.017.02d     manuṣvád yajñám prá tiremám adyá

3.017.03a     trī́ṇi ā́yūṃṣi táva jātavedas
3.017.03b     tisrá ājā́nīr uṣásas te agne
3.017.03c     ́bhir devā́nām ávo yakṣi vidvā́n
3.017.03d     áthā bhava yájamānāya śáṃ yóḥ

3.017.04a     agníṃ sudītíṃ sudŕ̥śaṃ gr̥ṇánto
3.017.04b     namasyā́mas tvéḍiyaṃ jātavedaḥ
3.017.04c     tuvā́ṃ dūtám aratíṃ havyavā́haṃ
3.017.04d     devā́ akr̥ṇvann amŕ̥tasya nā́bhim

3.017.05a     yás tvád dhótā pū́rvo agne yájīyān
3.017.05b     dvitā́ ca sáttā svadháyā ca śambhúḥ
3.017.05c     tásyā́nu dhárma prá yajā cikitvo
3.017.05d     átha no dhā adhvaráṃ devávītau

18
3.018.01a     bhávā no agne sumánā úpetau
3.018.01b     sákheva sákhye pitáreva sādhúḥ
3.018.01c     purudrúho hí kṣitáyo jánānām
3.018.01d     práti pratīcī́r dahatād árātīḥ

3.018.02a     tápo ṣú agne ántarām̐ amítrān
3.018.02b     tápā śáṃsam áraruṣaḥ párasya
3.018.02c     tápo vaso cikitānó acíttān
3.018.02d     ví te tiṣṭhantām ajárā ayā́saḥ

3.018.03a     idhménāgna ichámāno ghr̥téna
3.018.03b     juhómi havyáṃ tárase bálāya
3.018.03c     ́vad ī́śe bráhmaṇā vándamāna
3.018.03d     imā́ṃ dhíyaṃ śataséyāya devī́m

3.018.04a     úc chocíṣā sahasas putra stutó
3.018.04b     br̥hád váyaḥ śaśamānéṣu dhehi
3.018.04c     revád agne viśvā́mitreṣu śáṃ yór
3.018.04d     marmr̥jmā́ te tanúvam bhū́ri kŕ̥tvaḥ

3.018.05a     kr̥dhí rátnaṃ susanitar dhánānāṃ
3.018.05b     sá ghéd agne bhavasi yát sámiddhaḥ
3.018.05c     stotúr duroṇé subhágasya revát
3.018.05d     sr̥prā́ karásnā dadhiṣe vápūṃṣi

19
3.019.01a     agníṃ hótāram prá vr̥ṇe miyédhe
3.019.01b     gŕ̥tsaṃ kavíṃ viśvavídam ámūram
3.019.01c     sá no yakṣad devátātā yájīyān
3.019.01d     rāyé vā́jāya vanate maghā́ni

3.019.02a     prá te agne havíṣmatīm iyarmi
3.019.02b     áchā sudyumnā́ṃ rātínīṃ ghr̥tā́cīm
3.019.02c     pradakṣiṇíd devátātim urāṇáḥ
3.019.02d     sáṃ rātíbhir vásubhir yajñám aśret

3.019.03a     sá téjīyasā mánasā tuvóta
3.019.03b     utá śikṣa suapatyásya śikṣóḥ
3.019.03c     ágne rāyó nŕ̥tamasya prábhūtau
3.019.03d     bhūyā́ma te suṣṭutáyaś ca vásvaḥ

3.019.04a     bhū́rīṇi hí tvé dadhiré ánīkā
3.019.04b     ágne devásya yájyavo jánāsaḥ
3.019.04c     sá ā́ vaha devátātiṃ yaviṣṭha
3.019.04d     śárdho yád adyá diviyáṃ yájāsi

3.019.05a     yát tvā hótāram anájan miyédhe
3.019.05b     niṣādáyanto yajáthāya devā́
3.019.05c     sá tváṃ no agne avitéhá bodhi
3.019.05d     ádhi śrávāṃsi dhehi nas tanū́ṣu

20
3.020.01a     agním uṣásam aśvínā dadhikrā́
3.020.01b     víuṣṭiṣu havate váhnir ukthaíḥ
3.020.01c     sujyótiṣo naḥ śr̥ṇuvantu devā́
3.020.01d     sajóṣaso adhvaráṃ vāvaśānā́

3.020.02a     ágne trī́ te vā́jinā trī́ ṣadhásthā
3.020.02b     tisrás te jihvā́ r̥tajāta pūrvī́
3.020.02c     tisrá u te tanúvo devávātās
3.020.02d     ́bhir naḥ pāhi gíro áprayuchan

3.020.03a     ágne bhū́rīṇi táva jātavedo
3.020.03b     déva svadhāvo amŕ̥tasya nā́ma
3.020.03c     ́ś ca māyā́ māyínāṃ viśvaminva
3.020.03d     tuvé pūrvī́ḥ saṃdadhúḥ pr̥ṣṭabandho

3.020.04a     agnír netā́ bhága iva kṣitīnā́
3.020.04b     daívīnāṃ devá r̥tupā́ r̥tā́
3.020.04c     sá vr̥trahā́ sanáyo viśvávedāḥ
3.020.04d     párṣad víśvā́ti duritā́ gr̥ṇántam

3.020.05a     dadhikrā́m agním uṣásaṃ ca devī́m
3.020.05b     bŕ̥haspátiṃ savitā́raṃ ca devám
3.020.05c     aśvínā mitrā́váruṇā bhágaṃ ca
3.020.05d     vásūn rudrā́m̐ ādityā́m̐ ihá huve

21
3.021.01a     imáṃ no yajñám amŕ̥teṣu dhehi
3.021.01b     imā́ havyā́ jātavedo juṣasva
3.021.01c     stokā́nām agne médaso ghr̥tásya
3.021.01d     hótaḥ prā́śāna prathamó niṣádya

3.021.02a     ghr̥távantaḥ pavāka+ te
3.021.02b     stokā́ ścotanti médasaḥ
3.021.02c     svádharman devávītaye
3.021.02d     śréṣṭhaṃ no dhehi vā́riyam

3.021.03a     túbhyaṃ stokā́ ghr̥taścúto
3.021.03b     ágne víprāya santiya
3.021.03c     ŕ̥ṣiḥ śréṣṭhaḥ sám idhyase
3.021.03d     yajñásya prāvitā́ bhava

3.021.04a     túbhyaṃ ścotanti adhrigo śacīva
3.021.04b     stokā́so agne médaso ghr̥tásya
3.021.04c     kaviśastó br̥hatā́ bhānúnā́
3.021.04d     havyā́ juṣasva medhira

3.021.05a     ójiṣṭhaṃ te madhyató méda údbhr̥tam
3.021.05b     prá te vayáṃ dadāmahe
3.021.05c     ścótanti te vaso stokā́ ádhi tvací
3.021.05d     práti tā́n devaśó vihi

22
3.022.01a     ayáṃ só agnír yásmin sómam índraḥ
3.022.01b     sutáṃ dadhé jaṭháre vāvaśānáḥ
3.022.01c     sahasríṇaṃ vā́jam átyaṃ ná sáptiṃ
3.022.01d     sasavā́n sán stūyase jātavedaḥ

3.022.02a     ágne yát te diví várcaḥ pr̥thivyā́
3.022.02b     yád óṣadhīṣu apsú ā́ yajatra
3.022.02c     yénāntárikṣam urú ātatántha
3.022.02d     tveṣáḥ sá bhānúr arṇavó nr̥cákṣāḥ

3.022.03a     ágne divó árṇam áchā jigāsi
3.022.03b     áchā devā́m̐ ūciṣe dhíṣṇiyā yé
3.022.03c     ́ rocané parástāt sū́riyasya
3.022.03d     ́ś cāvástād upatíṣṭhanta ā́paḥ

3.022.04a     purīṣíyāso agnáyaḥ
3.022.04b     prāvaṇébhiḥ sajóṣasaḥ
3.022.04c     juṣántāṃ yajñám adrúho
3.022.04d     anamīvā́ íṣo mahī́

3.022.05a     íḷām agne purudáṃsaṃ saníṃ góḥ
3.022.05b     śaśvattamáṃ hávamānāya sādha
3.022.05c     siyā́n naḥ sūnús tánayo vijā́
3.022.05d     ágne sā́ te sumatír bhūtu asmé

23
3.023.01a     nírmathitaḥ súdhita ā́ sadhásthe
3.023.01b     yúvā kavír adhvarásya praṇetā́
3.023.01c     ́ryatsu agnír ajáro váneṣu
3.023.01d     átrā dadhe amŕ̥taṃ jātávedāḥ

3.023.02a     ámanthiṣṭām bhā́ratā revád agníṃ
3.023.02b     deváśravā devávātaḥ sudákṣam
3.023.02c     ágne ví paśya br̥hatā́bhí rāyā́
3.023.02d     iṣā́ṃ no netā́ bhavatād ánu dyū́n

3.023.03a     dáśa kṣípaḥ pūrviyáṃ sīm ajījanan
3.023.03b     sújātam mātŕ̥ṣu priyám
3.023.03c     agníṃ stuhi daivavātáṃ devaśravo
3.023.03d     yó jánānām ásad vaśī́

3.023.04a     ní tvā dadhe · vára ā́ pr̥thivyā́
3.023.04b     íḷāyās padé sudinatvé áhnām
3.023.04c     dr̥ṣádvatyām mā́nuṣa āpayā́yāṃ
3.023.04d     sárasvatyāṃ revád agne didīhi

3.023.05a     íḷām agne purudáṃsaṃ saníṃ góḥ
3.023.05b     śaśvattamáṃ hávamānāya sādha
3.023.05c     siyā́n naḥ sūnús tánayo vijā́
3.023.05d     ágne sā́ te sumatír bhūtu asmé

24
3.024.01a     ágne sáhasva pŕ̥tanā
3.024.01b     abhímātīr ápāsiya
3.024.01c     duṣṭáras tárann árātīr
3.024.01d     várco dhā yajñávāhase

3.024.02a     ágna iḷā́ sám idhyase
3.024.02b     vītíhotro ámartiyaḥ
3.024.02c     juṣásva sū́ no adhvarám

3.024.03a     ágne dyumnéna jāgr̥ve
3.024.03b     sáhasaḥ sūnav āhuta
3.024.03c     édám barhíḥ sado máma

3.024.04a     ágne víśvebhir agníbhir
3.024.04b     devébhir mahayā gíraḥ
3.024.04c     yajñéṣu yá u cāyávaḥ

3.024.05a     ágne dā́ dāśúṣe rayíṃ
3.024.05b     vīrávantam párīṇasam
3.024.05c     śiśīhí naḥ sūnumátaḥ

25
3.025.01a     ágne diváḥ sūnúr asi prácetās
3.025.01b     tánā pr̥thivyā́ utá viśvávedāḥ
3.025.01c     ŕ̥dhag devā́m̐ ihá yajā cikitvaḥ

3.025.02a     agníḥ sanoti vīríyāṇi vidvā́n
3.025.02b     sanóti vā́jam amŕ̥tāya bhū́ṣan
3.025.02c     sá no devā́m̐ éhá vahā purukṣo

3.025.03a     agnír dyā́vāpr̥thivī́ viśvájanye
3.025.03b     ā́ bhāti devī́ amŕ̥te ámūraḥ
3.025.03c     kṣáyan vā́jaiḥ puruścandró námobhiḥ

3.025.04a     ágna índraś ca dāśúṣo duroṇé
3.025.04b     sutā́vato yajñám ihópa yātam
3.025.04c     ámardhantā somapéyāya devā

3.025.05a     ágne apā́ṃ sám idhyase duroṇé
3.025.05b     nítyaḥ sūno sahaso jātavedaḥ
3.025.05c     sadhásthāni maháyamāna ūtī́

26
3.026.01a     vaiśvānarám mánasāgníṃ nicā́yiyā
3.026.01b     havíṣmanto anuṣatyáṃ suvarvídam
3.026.01c     sudā́nuṃ deváṃ rathiráṃ vasūyávo
3.026.01d     gīrbhī́ raṇváṃ kuśikā́so havāmahe

3.026.02a     táṃ śubhrám agním ávase havāmahe
3.026.02b     vaiśvānarám mātaríśvānam ukthíyam
3.026.02c     bŕ̥haspátim mánuṣo devátātaye
3.026.02d     vípraṃ śrótāram átithiṃ raghuṣyádam

3.026.03a     áśvo ná krándañ jánibhiḥ sám idhyate
3.026.03b     vaiśvānaráḥ kuśikébhir yugé-yuge
3.026.03c     sá no agníḥ suvī́riyaṃ suáśviyaṃ
3.026.03d     dádhātu rátnam amŕ̥teṣu jā́gr̥viḥ

3.026.04a     prá yantu vā́jās táviṣībhir agnáyaḥ
3.026.04b     śubhé sámmiślāḥ pŕ̥ṣatīr ayukṣata
3.026.04c     br̥hadúkṣo marúto viśvávedasaḥ
3.026.04d     prá vepayanti párvatām̐ ádābhiyāḥ

3.026.05a     agniśríyo marúto viśvákr̥ṣṭaya
3.026.05b     ā́ tveṣám ugrám áva īmahe vayám
3.026.05c     té svāníno rudríyā varṣánirṇijaḥ
3.026.05d     siṃhā́ ná heṣákratavaḥ sudā́navaḥ

3.026.06a     vrā́taṃ-vrātaṃ gaṇáṃ-gaṇaṃ suśastíbhir
3.026.06b     agnér bhā́mam marútām ója īmahe
3.026.06c     pŕ̥ṣadaśvāso anavabhrárādhaso
3.026.06d     gántāro yajñáṃ vidátheṣu dhī́rāḥ

3.026.07a     agnír asmi jánmanā jātávedā
3.026.07b     ghr̥tám me cákṣur amŕ̥tam ma āsán
3.026.07c     arkás tridhā́tū rájaso vimā́no
3.026.07d     ájasro gharmó havír asmi nā́ma

3.026.08a     tribhíḥ pavítrair ápupod dhí arkáṃ
3.026.08b     hr̥dā́ matíṃ jyótir ánu prajānán
3.026.08c     várṣiṣṭhaṃ rátnam akr̥ta svadhā́bhir
3.026.08d     ā́d íd dyā́vāpr̥thivī́ páry apaśyat

3.026.09a     śatádhāram útsam ákṣīyamāṇaṃ
3.026.09b     vipaścítam pitáraṃ váktuvānām
3.026.09c     meḷím mádantam pitarór+ upásthe
3.026.09d     táṃ rodasī pipr̥taṃ satyavā́cam

27
3.027.01a     prá vo vā́jā abhídyavo
3.027.01b     havíṣmanto ghr̥tā́ciyā
3.027.01c     devā́ñ jigāti sumnayúḥ

3.027.02a     ī́ḷe agníṃ vipaścítaṃ
3.027.02b     girā́ yajñásya sā́dhanam
3.027.02c     śruṣṭīvā́naṃ dhitā́vānam

3.027.03a     ágne śakéma te vayáṃ
3.027.03b     yámaṃ devásya vājínaḥ
3.027.03c     áti dvéṣāṃsi tarema

3.027.04a     samidhyámāno adhvaré
3.027.04b     agníḥ pavāká+ ī́ḍiyaḥ
3.027.04c     śocíṣkeśas tám īmahe

3.027.05a     pr̥thupā́jā ámartiyo
3.027.05b     ghr̥tánirṇik súāhutaḥ
3.027.05c     agnír yajñásya havyavā́

3.027.06a     táṃ sabā́dho yatásruca
3.027.06b     itthā́ dhiyā́ yajñávantaḥ
3.027.06c     ā́ cakrur agním ūtáye

3.027.07a     hótā devó ámartiyaḥ
3.027.07b     purástād eti māyáyā
3.027.07c     vidáthāni pracodáyan

3.027.08a     vājī́́jeṣu dhīyate
3.027.08b     adhvaréṣu prá ṇīyate
3.027.08c     vípro yajñásya sā́dhanaḥ

3.027.09a     dhiyā́ cakre váreṇiyo
3.027.09b     bhūtā́nāṃ gárbham ā́ dadhe
3.027.09c     dákṣasya pitáraṃ tánā

3.027.10a     ní tvā dadhe váreṇiyaṃ
3.027.10b     dákṣasyeḷā́ sahaskr̥ta
3.027.10c     ágne sudītím uśíjam

3.027.11a     agníṃ yantúram aptúram
3.027.11b     r̥tásya yóge vanúṣaḥ
3.027.11c     víprā vā́jaiḥ sám indhate

3.027.12a     ūrjó nápātam adhvaré
3.027.12b     dīdivā́ṃsam úpa dyávi
3.027.12c     agním īḷe kavíkratum

3.027.13a     īḷéniyo namasíyas
3.027.13b     tirás támāṃsi darśatáḥ
3.027.13c     sám agnír idhyate vŕ̥ṣā

3.027.14a     vŕ̥ṣo agníḥ sám idhyate
3.027.14b     áśvo ná devavā́hanaḥ
3.027.14c     táṃ havíṣmanta īḷate

3.027.15a     vŕ̥ṣaṇaṃ tvā vayáṃ vr̥ṣan
3.027.15b     vŕ̥ṣaṇaḥ sám idhīmahi
3.027.15c     ágne dī́diyatam br̥hát

28
3.028.01a     ágne juṣásva no havíḥ
3.028.01b     puroḷā́śaṃ jātavedaḥ
3.028.01c     prātaḥsāvé dhiyāvaso

3.028.02a     puroḷā́ agne pacatás
3.028.02b     túbhyaṃ vā ghā páriṣkr̥taḥ
3.028.02c     táṃ juṣasva yaviṣṭhiya

3.028.03a     ágne vīhí puroḷā́śam
3.028.03b     ā́hutaṃ tiróahniyam
3.028.03c     sáhasaḥ sūnúr asi adhvaré hitáḥ

3.028.04a     ́dhyaṃdine sávane jātavedaḥ
3.028.04b     puroḷā́śam ihá kave juṣasva
3.028.04c     ágne yahvásya táva bhāgadhéyaṃ
3.028.04d     ná prá minanti vidátheṣu dhī́rāḥ

3.028.05a     ágne tr̥tī́ye sávane hí kā́niṣaḥ
3.028.05b     puroḷā́śaṃ sahasaḥ sūnav ā́hutam
3.028.05c     áthā devéṣu adhvaráṃ vipanyáyā
3.028.05d     dhā́ rátnavantam amŕ̥teṣu jā́gr̥vim

3.028.06a     ágne vr̥dhāná ā́hutim
3.028.06b     puroḷā́śaṃ jātavedaḥ
3.028.06c     juṣásva tiróahniyam

29
3.029.01a     ástīdám adhimánthanam
3.029.01b     ásti prajánanaṃ kr̥tám
3.029.01c     etā́ṃ viśpátnīm ā́ bhara
3.029.01d     agním manthāma pūrváthā

3.029.02a     aráṇiyor níhito jātávedā
3.029.02b     gárbha iva súdhito garbhíṇīṣu
3.029.02c     divé-diva ī́ḍiyo jāgr̥vádbhir
3.029.02d     havíṣmadbhir manuṣíyebhir agníḥ

3.029.03a     uttānā́yām áva bharā cikitvā́n
3.029.03b     sadyáḥ právītā vŕ̥ṣaṇaṃ jajāna
3.029.03c     aruṣástūpo rúśad asya pā́ja
3.029.03d     íḷāyās putró vayúne 'janiṣṭa

3.029.04a     íḷāyās tvā padé vayáṃ
3.029.04b     ́bhā pr̥thiviyā́ ádhi
3.029.04c     ́tavedo ní dhīmahi
3.029.04d     ágne havyā́ya vóḷhave

3.029.05a     mánthatā naraḥ kavím ádvayantam
3.029.05b     prácetasam amŕ̥taṃ suprátīkam
3.029.05c     yajñásya ketúm prathamám purástād
3.029.05d     agníṃ naro janayatā suśévam

3.029.06a     yádī mánthanti bāhúbhir ví rocate
3.029.06b     áśvo ná vājī́ aruṣó váneṣu ā́
3.029.06c     citró ná yā́man aśvínor ánivr̥taḥ
3.029.06d     pári vr̥ṇakti áśmanas tŕ̥ṇā dáhan

3.029.07a     jātó agnī́ rocate cékitāno
3.029.07b     vājī́ vípraḥ kaviśastáḥ sudā́nuḥ
3.029.07c     yáṃ devā́sa ī́ḍiyaṃ viśvavídaṃ
3.029.07d     havyavā́ham ádadhur adhvaréṣu

3.029.08a     ́da hotaḥ svá uloké cikitvā́n
3.029.08b     sādáyā yajñáṃ sukr̥tásya yónau
3.029.08c     devāvī́r devā́n havíṣā yajāsi
3.029.08d     ágne br̥hád yájamāne váyo dhāḥ

3.029.09a     kr̥ṇóta dhūmáṃ vŕ̥ṣaṇaṃ sakhāyo
3.029.09b     ásredhanta itana vā́jam ácha
3.029.09c     ayám agníḥ pr̥tanāṣā́ṭ suvī́ro
3.029.09d     yéna devā́so ásahanta dásyūn

3.029.10a     ayáṃ te yónir r̥tvíyo
3.029.10b     yáto jātó árocathāḥ
3.029.10c     táṃ jānánn agna ā́ sīda
3.029.10d     áthā no vardhayā gíraḥ

3.029.11a     tánūnápād ucyate gárbha āsuró
3.029.11b     nárāśáṃso bhavati yád vijā́yate
3.029.11c     mātaríśvā yád ámimīta mātári
3.029.11d     ́tasya sárgo abhavat sárīmaṇi

3.029.12a     sunirmáthā nírmathitaḥ
3.029.12b     sunidhā́ níhitaḥ kavíḥ
3.029.12c     ágne suadhvarā́ kr̥ṇu
3.029.12d     devā́n devayaté yaja

3.029.13a     ájījanann amŕ̥tam mártiyāso
3.029.13b     asremā́ṇaṃ taráṇiṃ vīḷújambham
3.029.13c     dáśa svásāro agrúvaḥ samīcī́
3.029.13d     púmāṃsaṃ jātám abhí sáṃ rabhante

3.029.14a     prá saptáhotā sanakā́d arocata
3.029.14b     mātúr upásthe yád áśocad ū́dhani
3.029.14c     ná ní miṣati suráṇo divé-dive
3.029.14d     yád ásurasya jaṭhárād ájāyata

3.029.15a     amitrāyúdho marútām iva prayā́
3.029.15b     prathamajā́ bráhmaṇo víśvam íd viduḥ
3.029.15c     dyumnávad bráhma kuśikā́sa érira
3.029.15d     éka-eko dáme agníṃ sám īdhire

3.029.16a     yád adyá tvā prayatí yajñé asmín
3.029.16b     hótaś cikitvo ávr̥ṇīmahīhá
3.029.16c     dhruvám ayā dhruvám utā́śamiṣṭhāḥ
3.029.16d     prajānán vidvā́m̐ úpa yāhi sómam

30
3.030.01a     ichánti tvā somiyā́saḥ sákhāyaḥ
3.030.01b     sunvánti sómaṃ dádhati práyāṃsi
3.030.01c     títikṣante abhíśastiṃ jánānām
3.030.01d     índra tvád ā́ káś caná hí praketáḥ

3.030.02a     ná te dūré paramā́ cid rájāṃsi
3.030.02b     ā́ tú prá yāhi harivo háribhyām
3.030.02c     sthirā́ya vŕ̥ṣṇe sávanā kr̥témā́
3.030.02d     yuktā́ grā́vāṇaḥ samidhāné agnaú

3.030.03a     índraḥ suśípro maghávā tárutro
3.030.03b     mahā́vrātas tuvikūrmír ŕ̥ghāvān
3.030.03c     yád ugró dhā́ bādhitó mártiyeṣu
3.030.03d     kúva tyā́ te vr̥ṣabha vīríyāṇi

3.030.04a     tuváṃ hí ṣmā cyāváyann ácyutāni
3.030.04b     éko vr̥trā́ cárasi jíghnamānaḥ
3.030.04c     táva dyā́vāpr̥thivī́ párvatāso
3.030.04d     ánu vratā́ya nímiteva tasthuḥ

3.030.05a     utā́bhaye puruhūta śrávobhir
3.030.05b     éko dr̥̄ḷhám+ avado vr̥trahā́ sán
3.030.05c     imé cid indra ródasī apāré
3.030.05d     yát saṃgr̥bhṇā́ maghavan kāśír ít te

3.030.06a     prá sū́ ta indra pravátā háribhyām
3.030.06b     prá te vájraḥ pramr̥ṇánn etu śátrūn
3.030.06c     jahí pratīcó anūcáḥ párāco
3.030.06d     víśvaṃ satyáṃ kr̥ṇuhi viṣṭám astu

3.030.07a     yásmai dhā́yur ádadhā mártiyāya
3.030.07b     ábhaktaṃ cid bhajate gehíyaṃ sáḥ
3.030.07c     bhadrā́ ta indra sumatír ghr̥tā́
3.030.07d     sahásradānā puruhūta rātíḥ

3.030.08a     sahádānum puruhūta kṣiyántam
3.030.08b     ahastám indra sám piṇak kúṇārum
3.030.08c     abhí vr̥tráṃ várdhamānam píyārum
3.030.08d     apā́dam indra tavásā jaghantha

3.030.09a     ní sāmanā́m iṣirā́m indra bhū́mim
3.030.09b     mahī́m apārā́ṃ sádane sasattha
3.030.09c     ástabhnād dyā́ṃ vr̥ṣabhó antárikṣam
3.030.09d     árṣantu ā́pas tváyehá prásūtāḥ

3.030.10a     alātr̥ṇó valá indra vrajó góḥ
3.030.10b     purā́ hántor bháyamāno ví āra
3.030.10c     sugā́n pathó akr̥ṇon niráje gā́
3.030.10d     prā́van vā́ṇīḥ puruhūtáṃ dhámantīḥ

3.030.11a     éko duvé vásumatī samīcī́
3.030.11b     índra ā́ paprau pr̥thivī́m utá dyā́m
3.030.11c     utā́ntárikṣād abhí naḥ samīká
3.030.11d     iṣó rathī́ḥ sayújaḥ śūra vā́jān

3.030.12a     díśaḥ sū́ryo ná mināti prádiṣṭā
3.030.12b     divé-dive háriaśvaprasūtāḥ
3.030.12c     sáṃ yád ā́naḷ ádhvana ā́d íd áśvair
3.030.12d     vimócanaṃ kr̥ṇute tát tú asya

3.030.13a     dídr̥kṣanta uṣáso yā́man aktór
3.030.13b     vivásvatyā máhi citrám ánīkam
3.030.13c     víśve jānanti mahinā́ yád ā́gād
3.030.13d     índrasya kárma súkr̥tā purū́ṇi

3.030.14a     máhi jyótir níhitaṃ vakṣáṇāsu
3.030.14b     āmā́ pakváṃ carati bíbhratī gaúḥ
3.030.14c     víśvaṃ svā́dma sámbhr̥tam usríyāyāṃ
3.030.14d     yát sīm índro ádadhād bhójanāya

3.030.15a     índra dŕ̥hya yāmakośā́ abhūvan
3.030.15b     yajñā́ya śikṣa gr̥ṇaté sákhibhyaḥ
3.030.15c     durmāyávo durévā mártiyāso
3.030.15d     niṣaṅgíṇo ripávo hántuvāsaḥ

3.030.16a     sáṃ ghóṣaḥ śr̥ṇve avamaír amítrair
3.030.16b     jahī́ ní eṣu aśániṃ tápiṣṭhām
3.030.16c     vr̥ścém adhástād ví rujā sáhasva
3.030.16d     jahí rákṣo maghavan randháyasva

3.030.17a     úd vr̥ha rákṣaḥ sahámūlam indra
3.030.17b     vr̥ścā́ mádhyam práti ágraṃ śr̥ṇīhi
3.030.17c     ā́́vataḥ salalū́kaṃ cakartha
3.030.17d     brahmadvíṣe tápuṣiṃ hetím asya

3.030.18a     suastáye vājíbhiś ca praṇetaḥ
3.030.18b     sáṃ yán mahī́r íṣa āsátsi pūrvī́
3.030.18c     rāyó vantā́ro br̥hatáḥ siyāma
3.030.18d     asmé astu bhága indra prajā́vān

3.030.19a     ā́ no bhara bhágam indra dyumántaṃ
3.030.19b     ní te deṣṇásya dhīmahi prareké
3.030.19c     ūrvá iva paprathe kā́mo asmé
3.030.19d     tám ā́ pr̥ṇa vasupate vásūnām

3.030.20a     imáṃ kā́mam mandayā góbhir áśvaiś
3.030.20b     candrávatā rā́dhasā papráthaś ca
3.030.20c     suvaryávo matíbhis túbhya° víprā
3.030.20d     índrāya vā́haḥ kuśikā́so akran

3.030.21a     ā́ no gotrā́ dardr̥hi gopate gā́
3.030.21b     sám asmábhyaṃ sanáyo yantu vā́jāḥ
3.030.21c     divákṣā 'si° vr̥ṣabha satyáśuṣmo
3.030.21d     asmábhyaṃ sú maghavan bodhi godā́

3.030.22a     śunáṃ huvema maghávānam índram
3.030.22b     asmín bháre nŕ̥tamaṃ vā́jasātau
3.030.22c     śr̥ṇvántam ugrám ūtáye samátsu
3.030.22d     ghnántaṃ vr̥trā́ṇi saṃjítaṃ dhánānām

31
3.031.01a     śā́sad váhnir duhitúr naptíyaṃ gād
3.031.01b     vidvā́m̐ r̥tásya dī́dhitiṃ saparyán
3.031.01c     pitā́ yátra duhitúḥ sékam r̥ñján
3.031.01d     sáṃ śagmíyena mánasā dadhanvé

3.031.02a     ná jāmáye tā́nuvo rikthám āraik
3.031.02b     cakā́ra gárbhaṃ sanitúr nidhā́nam
3.031.02c     yádī mātáro janáyanta váhnim
3.031.02d     anyáḥ kartā́ sukŕ̥tor anyá r̥ndhán

3.031.03a     agnír jajñe juhúvā réjamāno
3.031.03b     mahás putrā́m̐ aruṣásya prayákṣe
3.031.03c     mahā́n gárbho máhi ā́ jātám eṣām
3.031.03d     mahī́ pravŕ̥d dháriaśvasya yajñaíḥ

3.031.04a     abhí jaítrīr asacanta spr̥dhānám
3.031.04b     máhi jyótis támaso nír ajānan
3.031.04c     táṃ jānatī́ḥ práty úd āyann uṣā́saḥ
3.031.04d     pátir gávām abhavad éka índraḥ

3.031.05a     vīḷaú satī́r abhí dhī́rā atr̥ndan
3.031.05b     prācā́hinvan mánasā saptá víprāḥ
3.031.05c     víśvām avindan pathíyām r̥tásya
3.031.05d     prajānánn ít tā́ námasā́ viveśa

3.031.06a     vidád yádī sarámā rugṇám ádrer
3.031.06b     máhi pā́thaḥ pūrviyáṃ sadhríak kaḥ
3.031.06c     ágraṃ nayat supádi ákṣarāṇām
3.031.06d     áchā rávam prathamā́ jānatī́ gāt

3.031.07a     ágachad u vípratamaḥ sakhīyánn
3.031.07b     ásūdayat sukŕ̥te gárbham ádriḥ
3.031.07c     sasā́na máryo yúvabhir makhasyánn
3.031.07d     áthābhavad áṅgirāḥ sadyó árcan

3.031.08a     satáḥ-sataḥ pratimā́nam purobhū́r
3.031.08b     víśvā veda jánimā hánti śúṣṇam
3.031.08c     prá ṇo diváḥ padavī́r gavyúr árcan
3.031.08d     sákhā sákhīm̐r amuñcan nír avadyā́t

3.031.09a     ní gavyatā́ mánasā sedur arkaíḥ
3.031.09b     kr̥ṇvānā́so amr̥tatvā́ya gātúm
3.031.09c     idáṃ cin nú sádanam bhū́ri eṣāṃ
3.031.09d     yéna mā́sām̐ ásiṣāsann r̥téna

3.031.10a     sampáśyamānā amadann abhí svám
3.031.10b     páyaḥ pratnásya rétaso dúghānāḥ
3.031.10c     ví ródasī atapad ghóṣa eṣāṃ
3.031.10d     jāté niṣṭhā́m ádadhur góṣu vīrā́n

3.031.11a     sá jātébhir vr̥trahā́ séd u havyaír
3.031.11b     úd usríyā asr̥jad índro arkaíḥ
3.031.11c     urūcí asmai ghr̥távad bhárantī
3.031.11d     mádhu svā́dma duduhe jéniyā gaúḥ

3.031.12a     pitré cic cakruḥ sádanaṃ sám asmai
3.031.12b     máhi tvíṣīmat sukŕ̥to ví hí khyán
3.031.12c     viṣkabhnánta skámbhanenā jánitrī
3.031.12d     ā́sīnā ūrdhváṃ rabhasáṃ ví minvan

3.031.13a     mahī́ yádi dhiṣáṇā śiśnáthe dhā́t
3.031.13b     sadyovŕ̥dhaṃ vibhúvaṃ ródasīyoḥ°
3.031.13c     gíro yásminn anavadyā́ḥ samīcī́r
3.031.13d     víśvā índrāya táviṣīr ánuttāḥ

3.031.14a     máhi ā́ te sakhiyáṃ vaśmi śaktī́r
3.031.14b     ā́ vr̥traghné niyúto yanti pūrvī́
3.031.14c     máhi stotrám áva ā́ganma sūrér
3.031.14d     asmā́kaṃ sú maghavan bodhi gopā́

3.031.15a     máhi kṣétram purú ścandráṃ vividvā́n
3.031.15b     ā́d ít sákhibhyaś caráthaṃ sám airat
3.031.15c     índro nŕ̥bhir ajanad dī́diyānaḥ
3.031.15d     sākáṃ sū́ryam uṣásaṃ gātúm agním

3.031.16a     apáś cid eṣá vibhúvo dámūnāḥ
3.031.16b     prá sadhrī́cīr asr̥jad viśváścandrāḥ
3.031.16c     mádhvaḥ punānā́ḥ kavíbhiḥ pavítrair
3.031.16d     dyúbhir hinvanti aktúbhir dhánutrīḥ

3.031.17a     ánu kr̥ṣṇé vásudhitī jihāte
3.031.17b     ubhé sū́ryasya maṃhánā yájatre
3.031.17c     pári yát te mahimā́naṃ vr̥jádhyai
3.031.17d     sákhāya indra kā́miyā r̥jipyā́

3.031.18a     pátir bhava vr̥trahan sūnŕ̥tānāṃ
3.031.18b     girā́ṃ viśvā́yur vr̥ṣabhó vayodhā́
3.031.18c     ā́ no gahi sakhiyébhiḥ śivébhir
3.031.18d     mahā́n mahī́bhir ūtíbhiḥ saraṇyán

3.031.19a     tám aṅgirasván námasā saparyán
3.031.19b     návyaṃ kr̥ṇomi sányase purājā́m
3.031.19c     drúho ví yāhi bahulā́ ádevīḥ
3.031.19d     súvaś ca no maghavan sātáye dhāḥ

3.031.20a     míhaḥ pavākā́+ prátatā abhūvan
3.031.20b     suastí naḥ pipr̥hi pārám āsām
3.031.20c     índra tváṃ rathiráḥ pāhi no riṣó
3.031.20d     makṣū́-makṣū kr̥ṇuhi gojíto naḥ

3.031.21a     ádediṣṭa vr̥trahā́ gópatir gā́
3.031.21b     antáḥ kr̥ṣṇā́m̐ aruṣaír dhā́mabhir gāt
3.031.21c     prá sūnŕ̥tā diśámāna r̥téna
3.031.21d     dúraś ca víśvā avr̥ṇod ápa svā́

3.031.22a     śunáṃ huvema maghávānam índram
3.031.22b     asmín bháre nŕ̥tamaṃ vā́jasātau
3.031.22c     śr̥ṇvántam ugrám ūtáye samátsu
3.031.22d     ghnántaṃ vr̥trā́ṇi saṃjítaṃ dhánānām

32
3.032.01a     índra sómaṃ somapate píbemám
3.032.01b     ́dhyaṃdinaṃ sávanaṃ cā́ru yát te
3.032.01c     praprúthyā śípre maghavann r̥jīṣin
3.032.01d     vimúcyā hárī ihá mādayasva

3.032.02a     gávāśiram manthínam indra śukrám
3.032.02b     píbā sómaṃ rarimā́ te mádāya
3.032.02c     brahmakŕ̥tā mā́rutenā gaṇéna
3.032.02d     sajóṣā rudraís tr̥pád ā́ vr̥ṣasva

3.032.03a     yé te śúṣmaṃ yé táviṣīm ávardhann
3.032.03b     árcanta indra marútas ta ójaḥ
3.032.03c     ́dhyaṃdine sávane vajrahasta
3.032.03d     píbā rudrébhiḥ ságaṇaḥ suśipra

3.032.04a     tá ín nú asya mádhumad vivipra
3.032.04b     índrasya śárdho marúto yá ā́san
3.032.04c     yébhir vr̥trásya iṣitó vivéda
3.032.04d     amarmáṇo mányamānasya márma

3.032.05a     manuṣvád indra sávanaṃ juṣāṇáḥ
3.032.05b     píbā sómaṃ śáśvate vīríyāya
3.032.05c     sá ā́ vavr̥tsva háriaśva yajñaíḥ
3.032.05d     saraṇyúbhir apó árṇā sisarṣi

3.032.06a     tuvám apó yád dha vr̥tráṃ jaghanvā́
3.032.06b     átyām̐ iva prā́sr̥jaḥ sártavā́jaú
3.032.06c     śáyānam indra cáratā vadhéna
3.032.06d     vavrivā́ṃsam pári devī́r ádevam

3.032.07a     yájāma ín námasā vr̥ddhám índram
3.032.07b     br̥hántam r̥ṣvám ajáraṃ yúvānam
3.032.07c     yásya priyé mamátur yajñíyasya
3.032.07d     ná ródasī mahimā́nam mamā́te

3.032.08a     índrasya kárma súkr̥tā purū́ṇi
3.032.08b     vratā́ni devā́ ná minanti víśve
3.032.08c     dādhā́ra yáḥ pr̥thivī́ṃ dyā́m utémā́
3.032.08d     jajā́na sū́ryam uṣásaṃ sudáṃsāḥ

3.032.09a     ádrogha satyáṃ táva tán mahitváṃ
3.032.09b     sadyó yáj jātó ápibo ha sómam
3.032.09c     ná dyā́va indra tavásas ta ójo
3.032.09d     ́hā ná mā́sāḥ śarádo varanta

3.032.10a     tuváṃ sadyó apibo jātá indra
3.032.10b     mádāya sómam paramé víoman
3.032.10c     yád dha dyā́vāpr̥thivī́ ā́viveśīr
3.032.10d     áthābhavaḥ pūrviyáḥ kārúdhāyāḥ

3.032.11a     áhann áhim pariśáyānam árṇa
3.032.11b     ojāyámānaṃ tuvijāta távyān
3.032.11c     ná te mahitvám ánu bhūd ádha dyaúr
3.032.11d     yád anyáyā sphigíyā kṣā́m ávasthāḥ

3.032.12a     yajñó hí ta indara+ várdhano bhū́d
3.032.12b     utá priyáḥ sutásomo miyédhaḥ
3.032.12c     yajñéna yajñám ava yajñíyaḥ sán
3.032.12d     yajñás te vájram ahihátya āvat

3.032.13a     yajñénéndram ávasā́ cakre arvā́g
3.032.13b     aínaṃ sumnā́ya návyase vavr̥tyām
3.032.13c     yá stómebhir vāvr̥dhé pūrviyébhir
3.032.13d     yó madhyamébhir utá nū́tanebhiḥ

3.032.14a     vivéṣa yán mā dhiṣáṇā jajā́na
3.032.14b     stávai purā́́riyād índram áhnaḥ
3.032.14c     áṃhaso yátra pīpárad yáthā no
3.032.14d     nāvéva yā́ntam ubháye havante

3.032.15a     ā́pūrṇo asya kaláśaḥ suvā́
3.032.15b     sékteva kóśaṃ sisice píbadhyai
3.032.15c     sám u priyā́ ā́vavr̥tran mádāya
3.032.15d     pradakṣiṇíd abhí sómāsa índram

3.032.16a     ná tvā gabhīráḥ puruhūta síndhur
3.032.16b     ná ádrayaḥ pári ṣánto varanta
3.032.16c     itthā́ sákhibhya iṣitó yád indra
3.032.16d     ā́ dr̥̄ḷháṃ+ cid árujo gávyam ūrvám

3.032.17a     śunáṃ huvema maghávānam índram
3.032.17b     asmín bháre nŕ̥tamaṃ vā́jasātau
3.032.17c     śr̥ṇvántam ugrám ūtáye samátsu
3.032.17d     ghnántaṃ vr̥trā́ṇi saṃjítaṃ dhánānām

33
3.033.01a     prá párvatānām uśatī́ upásthād
3.033.01b     áśve iva víṣite hā́samāne
3.033.01c     ́veva śubhré mātárā rihāṇé
3.033.01d     vípāṭ chutudrī́ páyasā javete

3.033.02a     índreṣite prasavám bhíkṣamāṇe
3.033.02b     áchā samudráṃ rathíyeva yāthaḥ
3.033.02c     samārāṇé ūrmíbhiḥ pínvamāne
3.033.02d     anyā́ vām anyā́m ápi eti śubhre

3.033.03a     áchā síndhum mātŕ̥tamām ayāsaṃ
3.033.03b     vípāśam urvī́ṃ subhágām aganma
3.033.03c     vatsám iva mātárā saṃrihāṇé
3.033.03d     samānáṃ yónim ánu saṃcárantī

3.033.04a     enā́ vayám páyasā pínvamānā
3.033.04b     ánu yóniṃ devákr̥taṃ cárantīḥ
3.033.04c     ná vártave prasaváḥ sárgataktaḥ
3.033.04d     kiṃyúr vípro nadíyo johavīti

3.033.05a     rámadhvam me vácase somiyā́ya
3.033.05b     ŕ̥tāvarīr úpa muhūrtám évaiḥ
3.033.05c     prá síndhum áchā br̥hatī́ manīṣā́
3.033.05d     avasyúr ahve kuśikásya sūnúḥ

3.033.06a     índro asmā́m̐ aradad vájrabāhur
3.033.06b     ápāhan vr̥trám paridhíṃ nadī́nām
3.033.06c     devó anayat savitā́ supāṇís
3.033.06d     tásya vayám prasavé yāma urvī́

3.033.07a     pravā́ciyaṃ śaśvadhā́ vīríyaṃ tád
3.033.07b     índrasya kárma yád áhiṃ vivr̥ścát
3.033.07c     ví vájreṇa pariṣádo jaghāna
3.033.07d     ā́yann ā́po áyanam ichámānāḥ

3.033.08a     etád váco jaritar mā́pi mr̥ṣṭhā
3.033.08b     ā́ yát te ghóṣān úttarā yugā́ni
3.033.08c     ukthéṣu kāro práti no juṣasva
3.033.08d     ́ no ní kaḥ puruṣatrā́ námas te

3.033.09a     ó ṣú svasāraḥ kāráve śr̥ṇota
3.033.09b     yayaú vo dūrā́d ánasā ráthena
3.033.09c     ní ṣū́ namadhvam bhávatā supārā́
3.033.09d     adhoakṣā́ḥ sindhavaḥ srotiyā́bhiḥ

3.033.10a     ā́ te kāro śr̥ṇavāmā vácāṃsi
3.033.10b     yayā́tha dūrā́d ánasā ráthena
3.033.10c     ní te naṃsai pīpiyānéva yóṣā
3.033.10d     máryāyeva kaníyā śaśvacaí te

3.033.11a     yád aṅgá tvā bharatā́ḥ saṃtáreyur
3.033.11b     gavyán grā́ma iṣitá índrajūtaḥ
3.033.11c     árṣād áha prasaváḥ sárgatakta
3.033.11d     ā́ vo vr̥ṇe sumatíṃ yajñíyānām

3.033.12a     átāriṣur bharatā́ gavyávaḥ sám
3.033.12b     ábhakta vípraḥ sumatíṃ nadī́nām
3.033.12c     prá pinvadhvam iṣáyantīḥ surā́dhā
3.033.12d     ā́ vakṣáṇāḥ pr̥ṇádhvaṃ yātá śī́bham

3.033.13a     úd va ūrmíḥ śámyā hantu
3.033.13b     ā́po yóktrāṇi muñcata
3.033.13c     ́duṣkr̥tau víenasā
3.033.13d     aghniyaú śū́nam ā́ratām

34
3.034.01a     índraḥ pūrbhíd ā́tirad dā́sam arkaír
3.034.01b     vidádvasur dáyamāno ví śátrūn
3.034.01c     bráhmajūtas tanúvā vāvr̥dhānó
3.034.01d     bhū́ridātra ā́pr̥ṇad ródasī ubhé

3.034.02a     makhásya te taviṣásya prá jūtím
3.034.02b     íyarmi vā́cam amŕ̥tāya bhū́ṣan
3.034.02c     índra kṣitīnā́m asi mā́nuṣīṇāṃ
3.034.02d     viśā́ṃ daívīnām utá pūrvayā́

3.034.03a     índro vr̥trám avr̥ṇoc chárdhanītiḥ
3.034.03b     prá māyínām aminād várpaṇītiḥ
3.034.03c     áhan víaṃsam uśádhag váneṣu
3.034.03d     āvír dhénā akr̥ṇod rāmiyā́ṇām

3.034.04a     índraḥ suvarṣā́ janáyann áhāni
3.034.04b     jigā́yośígbhiḥ pŕ̥tanā abhiṣṭíḥ
3.034.04c     prā́rocayan mánave ketúm áhnām
3.034.04d     ávindaj jyótir br̥haté ráṇāya

3.034.05a     índras tújo barháṇā ā́ viveśa
3.034.05b     nr̥vád dádhāno náriyā purū́ṇi
3.034.05c     ácetayad dhíya imā́ jaritré
3.034.05d     prémáṃ várṇam atirac chukrám āsām

3.034.06a     mahó mahā́ni panayanti asya
3.034.06b     índrasya kárma súkr̥tā purū́ṇi
3.034.06c     vr̥jánena vr̥jinā́n sám pipeṣa
3.034.06d     māyā́bhir dásyūm̐r abhíbhūtiojāḥ

3.034.07a     yudhéndro mahnā́ várivaś cakāra
3.034.07b     devébhiyaḥ sátpatiś carṣaṇiprā́
3.034.07c     vivásvataḥ sádane asya tā́ni
3.034.07d     víprā ukthébhiḥ kaváyo gr̥ṇanti

3.034.08a     satrāsā́haṃ váreṇiyaṃ sahodā́
3.034.08b     sasavā́ṃsaṃ súvar apáś ca devī́
3.034.08c     sasā́na yáḥ pr̥thivī́ṃ dyā́m utémā́m
3.034.08d     índram madanti ánu dhī́raṇāsaḥ

3.034.09a     sasā́́tyām̐ utá sū́ryaṃ sasāna
3.034.09b     índraḥ sasāna purubhójasaṃ gā́m
3.034.09c     hiraṇyáyam utá bhógaṃ sasāna
3.034.09d     hatvī́ dásyūn prā́riyaṃ várṇam āvat

3.034.10a     índra óṣadhīr asanod áhāni
3.034.10b     vánaspátīm̐r asanod antárikṣam
3.034.10c     bibhéda valáṃ nunudé vívāco
3.034.10d     áthābhavad damitā́bhíkratūnām

3.034.11a     śunáṃ huvema maghávānam índram
3.034.11b     asmín bháre nŕ̥tamaṃ vā́jasātau
3.034.11c     śr̥ṇvántam ugrám ūtáye samátsu
3.034.11d     ghnántaṃ vr̥trā́ṇi saṃjítaṃ dhánānām

35
3.035.01a     tíṣṭhā hárī rátha ā́ yujyámānā
3.035.01b     yāhí vāyúr ná niyúto no ácha
3.035.01c     píbāsi ándho abhísr̥ṣṭo asmé
3.035.01d     índra svā́hā rarimā́ te mádāya

3.035.02a     úpājirā́ puruhūtā́ya sáptī
3.035.02b     hárī ráthasya dhūrṣú ā́ yunajmi
3.035.02c     dravád yáthā sámbhr̥taṃ viśvátaś cid
3.035.02d     úpemáṃ yajñám ā́ vahāta índram

3.035.03a     úpo nayasva vŕ̥ṣaṇā tapuṣpā́
3.035.03b     utém ava tváṃ vr̥ṣabha svadhāvaḥ
3.035.03c     grásetām áśvā ví mucehá śóṇā
3.035.03d     divé-dive sadŕ̥śīr addhi dhānā́

3.035.04a     bráhmaṇā te brahmayújā yunajmi
3.035.04b     hárī sákhāyā sadhamā́da āśū́
3.035.04c     sthiráṃ ráthaṃ sukhám indrādhitíṣṭhan
3.035.04d     prajānán vidvā́m̐ úpa yāhi sómam

3.035.05a     ́ te hárī vŕ̥ṣaṇā vītápr̥ṣṭhā
3.035.05b     ní rīraman yájamānāso anyé
3.035.05c     atiā́yāhi śáśvato vayáṃ te
3.035.05d     áraṃ sutébhiḥ kr̥ṇavāma sómaiḥ

3.035.06a     távāyáṃ sómas tuvám éhi arvā́
3.035.06b     chaśvattamáṃ sumánā asyá pāhi
3.035.06c     asmín yajñé barhíṣi ā́ niṣádyā
3.035.06d     dadhiṣvémáṃ jaṭhára índum indra

3.035.07a     stīrṇáṃ te barhíḥ sutá indra sómaḥ
3.035.07b     kr̥tā́ dhānā́ áttave te háribhyām
3.035.07c     tádokase puruśā́kāya vŕ̥ṣṇe
3.035.07d     marútvate túbhyaṃ rātā́ havī́ṃṣi

3.035.08a     imáṃ náraḥ párvatās túbhyam ā́paḥ
3.035.08b     sám indra góbhir mádhumantam akran
3.035.08c     tásyāgátyā sumánā r̥ṣva pāhi
3.035.08d     prajānán vidvā́n pathíyā ánu svā́

3.035.09a     ́m̐ ā́bhajo marúta indra sóme
3.035.09b     yé tvā́m ávardhann ábhavan gaṇás te
3.035.09c     tébhir etáṃ sajóṣā vāvaśānó
3.035.09d     agnéḥ piba jihváyā sómam indra

3.035.10a     índra píba svadháyā cit sutásya
3.035.10b     agnér vā pāhi jihváyā yajatra
3.035.10c     adhvaryór vā práyataṃ śakra hástād
3.035.10d     dhótur vā yajñáṃ havíṣo juṣasva

3.035.11a     śunáṃ huvema maghávānam índram
3.035.11b     asmín bháre nŕ̥tamaṃ vā́jasātau
3.035.11c     śr̥ṇvántam ugrám ūtáye samátsu
3.035.11d     ghnántaṃ vr̥trā́ṇi saṃjítaṃ dhánānām

36
3.036.01a     imā́m ū ṣú prábhr̥tiṃ sātáye dhāḥ
3.036.01b     śáśvac-chaśvad ūtíbhir yā́damānaḥ
3.036.01c     suté-sute vāvr̥dhe várdhanebhir
3.036.01d     yáḥ kármabhir mahádbhiḥ súśruto bhū́t

3.036.02a     índrāya sómāḥ pradívo vídānā
3.036.02b     r̥bhúr yébhir vŕ̥ṣaparvā víhāyāḥ
3.036.02c     prayamyámānān práti ṣū́ gr̥bhāya
3.036.02d     índra píba vŕ̥ṣadhūtasya vŕ̥ṣṇaḥ

3.036.03a     píbā várdhasva táva ghā sutā́sa
3.036.03b     índra sómāsaḥ prathamā́ utémé
3.036.03c     yáthā́pibaḥ pūrviyā́m̐ indra sómām̐
3.036.03d     evā́ pāhi pányo adyā́ návīyān

3.036.04a     mahā́m̐ ámatro vr̥jáne virapśí
3.036.04b     ugráṃ śávaḥ patyate dhr̥ṣṇú ójaḥ
3.036.04c     ́ha vivyāca pr̥thivī́ canaínaṃ
3.036.04d     yát sómāso háriaśvam ámandan

3.036.05a     mahā́m̐ ugró vāvr̥dhe vīríyāya
3.036.05b     samā́cakre vr̥ṣabháḥ kā́viyena
3.036.05c     índro bhágo vājadā́ asya gā́vaḥ
3.036.05d     prá jāyante dákṣiṇā asya pūrvī́

3.036.06a     prá yát síndhavaḥ prasaváṃ yáthā́yann
3.036.06b     ā́paḥ samudráṃ rathíyeva jagmuḥ
3.036.06c     átaś cid índraḥ sádaso várīyān
3.036.06d     yád īṃ sómaḥ pr̥ṇáti dugdhó aṃśúḥ

3.036.07a     samudréṇa síndhavo yā́damānā
3.036.07b     índrāya sómaṃ súṣutam bhárantaḥ
3.036.07c     aṃśúṃ duhanti hastíno bharítrair
3.036.07d     mádhvaḥ punanti dhā́rayā pavítraiḥ

3.036.08a     hradā́ iva kukṣáyaḥ somadhā́nāḥ
3.036.08b     sám ī vivyāca sávanā purū́ṇi
3.036.08c     ánnā yád índraḥ prathamā́ ví ā́śa
3.036.08d     vr̥tráṃ jaghanvā́m̐ avr̥ṇīta sómam

3.036.09a     ā́́ bhara mā́kir etát pári ṣṭhād
3.036.09b     vidmā́ hí tvā vásupatiṃ vásūnām
3.036.09c     índra yát te mā́hinaṃ dátram ásti
3.036.09d     asmábhyaṃ tád dháriaśva prá yandhi

3.036.10a     asmé prá yandhi maghavann r̥jīṣinn
3.036.10b     índra rāyó viśvávārasya bhū́reḥ
3.036.10c     asmé śatáṃ śarádo jīváse dhā
3.036.10d     asmé vīrā́ñ cháśvata indra śiprin

3.036.11a     śunáṃ huvema maghávānam índram
3.036.11b     asmín bháre nŕ̥tamaṃ vā́jasātau
3.036.11c     śr̥ṇvántam ugrám ūtáye samátsu
3.036.11d     ghnántaṃ vr̥trā́ṇi saṃjítaṃ dhánānām

37
3.037.01a     ́rtrahatyāya śávase
3.037.01b     pr̥tanāṣā́hiyāya ca
3.037.01c     índra tvā́ vartayāmasi

3.037.02a     arvācī́naṃ sú te mána
3.037.02b     utá cákṣuḥ śatakrato
3.037.02c     índra kr̥ṇvántu vāghátaḥ

3.037.03a     ́māni te śatakrato
3.037.03b     víśvābhir gīrbhír īmahe
3.037.03c     índrābhimātiṣā́hiye

3.037.04a     puruṣṭutásya dhā́mabhiḥ
3.037.04b     śaténa mahayāmasi
3.037.04c     índrasya carṣaṇīdhŕ̥taḥ

3.037.05a     índraṃ vr̥trā́ya hántave
3.037.05b     puruhūtám úpa bruve
3.037.05c     bháreṣu vā́jasātaye

3.037.06a     ́jeṣu sāsahír bhava
3.037.06b     tvā́m īmahe śatakrato
3.037.06c     índra vr̥trā́ya hántave

3.037.07a     dyumnéṣu pr̥tanā́jiye
3.037.07b     pr̥tsutū́rṣu śrávassu ca
3.037.07c     índra sā́kṣvābhímātiṣu

3.037.08a     śuṣmíntamaṃ na ūtáye
3.037.08b     dyumnínam pāhi jā́gr̥vim
3.037.08c     índra sómaṃ śatakrato

3.037.09a     indriyā́ṇi śatakrato
3.037.09b     ́ te jáneṣu pañcásu
3.037.09c     índra tā́ni ta ā́ vr̥ṇe

3.037.10a     ágann indra śrávo br̥hád
3.037.10b     dyumnáṃ dadhiṣva duṣṭáram
3.037.10c     út te śúṣmaṃ tirāmasi

3.037.11a     arvāváto na ā́ gahi
3.037.11b     átho śakra parāvátaḥ
3.037.11c     ulokó yás te adriva
3.037.11d     índrehá táta ā́ gahi

38
3.038.01a     abhí táṣṭeva dīdhayā manīṣā́m
3.038.01b     átyo ná vājī́ sudhúro jíhānaḥ
3.038.01c     abhí priyā́ṇi mármr̥śat párāṇi
3.038.01d     kavī́m̐r ichāmi saṃdŕ̥śe sumedhā́

3.038.02a     inótá pr̥cha jánimā kavīnā́m
3.038.02b     manodhŕ̥taḥ sukŕ̥tas takṣata dyā́m
3.038.02c     imā́ u te praṇíyo várdhamānā
3.038.02d     mánovātā ádha nú dhármaṇi gman

3.038.03a     ní ṣīm íd átra gúhiyā dádhānā
3.038.03b     utá kṣatrā́ya ródasī sám añjan
3.038.03c     sám mā́trābhir mamiré yemúr urvī́
3.038.03d     antár mahī́ sámr̥te dhā́yase dhuḥ

3.038.04a     ātíṣṭhantam pári víśve abhūṣañ
3.038.04b     chríyo vásānaś carati svárociḥ
3.038.04c     mahát tád vŕ̥ṣṇo ásurasya nā́ma
3.038.04d     ā́ viśvárūpo amŕ̥tāni tasthau

3.038.05a     ásūta pū́rvo vr̥ṣabhó jiyā́yān
3.038.05b     imā́ asya śurúdhaḥ santi pūrvī́
3.038.05c     dívo napātā vidáthasya dhībhíḥ
3.038.05d     kṣatráṃ rājānā pradívo dadhāthe

3.038.06a     trī́ṇi rājānā vidáthe purū́ṇi
3.038.06b     pári víśvāni bhūṣathaḥ sádāṃsi
3.038.06c     ápaśyam átra mánasā jaganvā́n
3.038.06d     vraté gandharvā́m̐ ápi vāyúkeśān

3.038.07a     tád ín nú asya vr̥ṣabhásya dhenór
3.038.07b     ā́́mabhir mamire sákmiyaṃ góḥ
3.038.07c     anyád-anyad asuríyaṃ vásānā
3.038.07d     ní māyíno mamire rūpám asmin

3.038.08a     tád ín nú asya savitúr nákir me
3.038.08b     hiraṇyáyīm amátiṃ yā́m áśiśret
3.038.08c     ā́ suṣṭutī́ ródasī viśvaminvé
3.038.08d     ápīva yóṣā jánimāni vavre

3.038.09a     yuvám pratnásya sādhatho mahó yád
3.038.09b     daívī suastíḥ pári ṇaḥ siyātam
3.038.09c     gopā́jihvasya tasthúṣo vírūpā
3.038.09d     víśve paśyanti māyínaḥ kr̥tā́ni

3.038.10a     śunáṃ huvema maghávānam índram
3.038.10b     asmín bháre nŕ̥tamaṃ vā́jasātau
3.038.10c     śr̥ṇvántam ugrám ūtáye samátsu
3.038.10d     ghnántaṃ vr̥trā́ṇi saṃjítaṃ dhánānām

39
3.039.01a     índram matír hr̥dá ā́ vacyámānā
3.039.01b     áchā pátiṃ stómataṣṭā jigāti
3.039.01c     ́́gr̥vir vidáthe śasyámānā
3.039.01d     índra yát te jā́yate viddhí tásya

3.039.02a     diváś cid ā́ pūrviyā́́yamānā
3.039.02b     ví jā́gr̥vir vidáthe śasyámānā
3.039.02c     bhadrā́ vástrāṇi árjunā vásānā
3.039.02d     séyám asmé sanajā́ pítriyā dhī́

3.039.03a     yamā́ cid átra yamasū́r asūta
3.039.03b     jihvā́yā ágram pátad ā́ hí ásthāt
3.039.03c     vápūṃṣi jātā́ mithunā́ sacete
3.039.03d     tamohánā tápuṣo budhná étā

3.039.04a     nákir eṣāṃ ninditā́ mártiyeṣu
3.039.04b     yé asmā́kam pitáro góṣu yodhā́
3.039.04c     índra eṣāṃ dr̥ṃhitā́́hināvān
3.039.04d     úd gotrā́ṇi sasr̥je daṃsánāvān

3.039.05a     sákhā ha yátra sákhibhir návagvair
3.039.05b     abhijñú ā́ sátvabhir gā́ anugmán
3.039.05c     satyáṃ tád índro daśábhir dáśagvaiḥ
3.039.05d     ́ryaṃ viveda támasi kṣiyántam

3.039.06a     índro mádhu sámbhr̥tam usríyāyām
3.039.06b     padvád viveda śaphávan náme góḥ
3.039.06c     gúhā hitáṃ gúhiyaṃ gūḷhám apsú
3.039.06d     háste dadhe dákṣiṇe dákṣiṇāvān

3.039.07a     jyótir vr̥ṇīta támaso vijānánn
3.039.07b     āré siyāma duritā́d abhī́ke
3.039.07c     imā́ gíraḥ somapāḥ somavr̥ddha
3.039.07d     juṣásvendra purutámasya kāróḥ

3.039.08a     jyótir yajñā́ya ródasī ánu ṣyād
3.039.08b     āré siyāma duritásya bhū́reḥ
3.039.08c     bhū́ri cid dhí tujató mártiyasya
3.039.08d     supārā́so vasavo barháṇāvat

3.039.09a     śunáṃ huvema maghávānam índram
3.039.09b     asmín bháre nŕ̥tamaṃ vā́jasātau
3.039.09c     śr̥ṇvántam ugrám ūtáye samátsu
3.039.09d     ghnántaṃ vr̥trā́ṇi saṃjítaṃ dhánānām

40
3.040.01a     índra tvā vr̥ṣabháṃ vayáṃ
3.040.01b     suté sóme havāmahe
3.040.01c     sá pāhi mádhvo ándhasaḥ

3.040.02a     índra kratuvídaṃ sutáṃ
3.040.02b     sómaṃ harya puruṣṭuta
3.040.02c     píbā́ vr̥ṣasva tā́tr̥pim

3.040.03a     índra prá ṇo dhitā́vānaṃ
3.040.03b     yajñáṃ víśvebhir devébhiḥ
3.040.03c     tirá stavāna viśpate

3.040.04a     índra sómāḥ sutā́ imé
3.040.04b     táva prá yanti satpate
3.040.04c     kṣáyaṃ candrā́sa índavaḥ

3.040.05a     dadhiṣvā́ jaṭháre sutáṃ
3.040.05b     sómam indra váreṇiyam
3.040.05c     táva dyukṣā́sa índavaḥ

3.040.06a     gírvaṇaḥ pāhí naḥ sutám
3.040.06b     mádhor dhā́rābhir ajyase
3.040.06c     índra tvā́dātam íd yáśaḥ

3.040.07a     abhí dyumnā́ni vanína
3.040.07b     índraṃ sacante ákṣitā
3.040.07c     pītvī́ sómasya vāvr̥dhe

3.040.08a     arvāváto na ā́ gahi
3.040.08b     parāvátaś ca vr̥trahan
3.040.08c     imā́ juṣasva no gíraḥ

3.040.09a     yád antarā́ parāvátam
3.040.09b     arvāvátaṃ ca hūyáse
3.040.09c     índrehá táta ā́ gahi

41
3.041.01a     ā́́ na indra madríag
3.041.01b     ghuvānáḥ sómapītaye
3.041.01c     háribhyāṃ yāhi adrivaḥ

3.041.02a     sattó hótā na r̥tvíyas
3.041.02b     tistiré barhír ānuṣák
3.041.02c     áyujran prātár ádrayaḥ

3.041.03a     imā́ bráhma brahmavāhaḥ
3.041.03b     kriyánta ā́ barhíḥ sīda
3.041.03c     vīhí śūra puroḷā́śam

3.041.04a     rārandhí sávaneṣu ṇa
3.041.04b     eṣú stómeṣu vr̥trahan
3.041.04c     ukthéṣu indra girvaṇaḥ

3.041.05a     matáyaḥ somapā́m urúṃ
3.041.05b     rihánti śávasas pátim
3.041.05c     índraṃ vatsáṃ ná mātáraḥ

3.041.06a     sá mandasvā hí ándhaso
3.041.06b     ́dhase tanúvā mahé
3.041.06c     ná stotā́raṃ nidé karaḥ

3.041.07a     vayám indra tuvāyávo
3.041.07b     havíṣmanto jarāmahe
3.041.07c     utá tvám asmayúr vaso

3.041.08a     ́ré asmád ví mumuco
3.041.08b     háripriya arvā́ṅ yāhi
3.041.08c     índra svadhāvo mátsvehá

3.041.09a     arvā́ñcaṃ tvā sukhé ráthe
3.041.09b     váhatām indra keśínā
3.041.09c     ghr̥tásnū barhír āsáde

42
3.042.01a     úpa naḥ sutám ā́ gahi
3.042.01b     sómam indra gávāśiram
3.042.01c     háribhyāṃ yás te asmayúḥ

3.042.02a     tám indra mádam ā́ gahi
3.042.02b     barhiṣṭhā́ṃ grā́vabhiḥ sutám
3.042.02c     kuvín nú asya tr̥pṇávaḥ

3.042.03a     índram itthā́ gíro máma
3.042.03b     áchāgur iṣitā́ itáḥ
3.042.03c     āvŕ̥te sómapītaye

3.042.04a     índraṃ sómasya pītáye
3.042.04b     stómair ihá havāmahe
3.042.04c     ukthébhiḥ kuvíd āgámat

3.042.05a     índra sómāḥ sutā́ imé
3.042.05b     ́n dadhiṣva śatakrato
3.042.05c     jaṭháre vājinīvaso

3.042.06a     vidmā́ hí tvā dhanaṃjayáṃ
3.042.06b     ́jeṣu dadhr̥ṣáṃ kave
3.042.06c     ádhā te sumnám īmahe

3.042.07a     imám indra gávāśiraṃ
3.042.07b     yávāśiraṃ ca naḥ piba
3.042.07c     āgátyā vŕ̥ṣabhiḥ sutám

3.042.08a     túbhyéd indra svá okíye
3.042.08b     sómaṃ codāmi pītáye
3.042.08c     eṣá rārantu te hr̥dí

3.042.09a     tuvā́ṃ sutásya pītáye
3.042.09b     pratnám indra havāmahe
3.042.09c     kuśikā́so avasyávaḥ

43
3.043.01a     ā́ yāhi arvā́ṅ úpa vandhureṣṭhā́s
3.043.01b     távéd ánu pradívaḥ somapéyam
3.043.01c     priyā́ sákhāyā ví mucópa barhís
3.043.01d     tuvā́m imé havyavā́ho havante

3.043.02a     ā́ yāhi pūrvī́r áti carṣaṇī́r ā́
3.043.02b     aryá āśíṣa úpa no háribhyām
3.043.02c     imā́ hí tvā matáya stómataṣṭā
3.043.02d     índra hávante sakhiyáṃ juṣāṇā́

3.043.03a     ā́ no yajñáṃ namovŕ̥dhaṃ sajóṣā
3.043.03b     índra deva háribhir yāhi tū́yam
3.043.03c     aháṃ hí tvā matíbhir jóhavīmi
3.043.03d     ghr̥táprayāḥ sadhamā́de mádhūnām

3.043.04a     ā́ ca tvā́m etā́ vŕ̥ṣaṇā váhāto
3.043.04b     hárī sákhāyā sudhúrā suáṅgā
3.043.04c     dhānā́vad índraḥ sávanaṃ juṣāṇáḥ
3.043.04d     sákhā sakhyuḥ śr̥ṇavad vándanāni

3.043.05a     kuvín mā gopā́ṃ kárase jánasya
3.043.05b     kuvíd rā́jānam maghavann r̥jīṣin
3.043.05c     kuvín ma ŕ̥ṣim papivā́ṃsaṃ sutásya
3.043.05d     kuvín me vásvo amŕ̥tasya śíkṣāḥ

3.043.06a     ā́ tvā br̥hánto hárayo yujānā́
3.043.06b     arvā́g indra sadhamā́do vahantu
3.043.06c     prá yé dvitā́ divá r̥ñjánti ā́tāḥ
3.043.06d     súsammr̥ṣṭāso vr̥ṣabhásya mūrā́

3.043.07a     índra píba vŕ̥ṣadhūtasya vŕ̥ṣṇa
3.043.07b     ā́ yáṃ te śyená uśaté jabhā́ra
3.043.07c     yásya máde cyāváyasi prá kr̥ṣṭī́r
3.043.07d     yásya máde ápa gotrā́ vavártha

3.043.08a     śunáṃ huvema maghávānam índram
3.043.08b     asmín bháre nŕ̥tamaṃ vā́jasātau
3.043.08c     śr̥ṇvántam ugrám ūtáye samátsu
3.043.08d     ghnántaṃ vr̥trā́ṇi saṃjítaṃ dhánānām

44
3.044.01a     ayáṃ te astu haryatáḥ
3.044.01b     sóma ā́ háribhiḥ sutáḥ
3.044.01c     juṣāṇá indra háribhir na ā́ gahi
3.044.01d     ā́ tiṣṭha háritaṃ rátham

3.044.02a     haryánn uṣásam arcayaḥ
3.044.02b     ́ryaṃ haryánn arocayaḥ
3.044.02c     vidvā́ṃś cikitvā́n háriaśva vardhasa
3.044.02d     índra víśvā abhí śríyaḥ

3.044.03a     dyā́m índro háridhāyasam
3.044.03b     pr̥thivī́ṃ hárivarpasam
3.044.03c     ádhārayad dharítor bhū́ri bhójanaṃ
3.044.03d     yáyor antár háriś cárat

3.044.04a     jajñānó hárito vŕ̥ṣā
3.044.04b     víśvam ā́ bhāti rocanám
3.044.04c     háriaśvo háritaṃ dhatta ā́yudham
3.044.04d     ā́ vájram bāhuvór hárim

3.044.05a     índro haryántam árjunaṃ
3.044.05b     vájraṃ śukraír abhī́vr̥tam
3.044.05c     ápāvr̥ṇod dháribhir ádribhiḥ sutám
3.044.05d     úd gā́ háribhir ājata

45
3.045.01a     ā́ mandraír indra háribhir
3.045.01b     yāhí mayū́raromabhiḥ
3.045.01c     ́ tvā ké cin ní yaman víṃ nā́ pāśíno
3.045.01d     áti dhánveva tā́m̐ ihi

3.045.02a     vr̥trakhādó valaṃrujáḥ
3.045.02b     purā́ṃ darmó apā́m ajáḥ
3.045.02c     sthā́tā ráthasya háriyor abhisvará
3.045.02d     índro dr̥̄ḷhā́+ cid ārujáḥ

3.045.03a     gambhīrā́m̐ udadhī́m̐r iva
3.045.03b     krátum puṣyasi gā́ iva
3.045.03c     prá sugopā́ yávasaṃ dhenávo yathā
3.045.03d     hradáṃ kulyā́ ivāśata

3.045.04a     ā́ nas tújaṃ rayím bhara
3.045.04b     áṃśaṃ ná pratijānaté
3.045.04c     vr̥kṣám pakvám phálam aṅkī́va dhūnuhi
3.045.04d     índra sampā́raṇaṃ vásu

3.045.05a     svayúr indra svarā́ḷ asi
3.045.05b     smáddiṣṭiḥ sváyaśastaraḥ
3.045.05c     sá vāvr̥dhāná ójasā puruṣṭuta
3.045.05d     bhávā naḥ suśrávastamaḥ

46
3.046.01a     yudhmásya te vr̥ṣabhásya svarā́ja
3.046.01b     ugrásya yū́na sthávirasya ghŕ̥ṣveḥ
3.046.01c     ájūryato vajríṇo vīríyāṇi
3.046.01d     índra śrutásya maható mahā́ni

3.046.02a     mahā́m̐ asi mahiṣa vŕ̥ṣṇiyebhir
3.046.02b     dhanaspŕ̥d ugra sáhamāno anyā́n
3.046.02c     éko víśvasya bhúvanasya rā́
3.046.02d     sá yodháyā ca kṣayáyā ca jánān

3.046.03a     prá mā́trābhī ririce rócamānaḥ
3.046.03b     prá devébhir viśváto ápratītaḥ
3.046.03c     prá majmánā divá índraḥ pr̥thivyā́
3.046.03d     prórór mahó antárikṣād r̥jīṣī́

3.046.04a     urúṃ gabhīráṃ janúṣābhí ugráṃ
3.046.04b     viśvávyacasam avatám matīnā́m
3.046.04c     índraṃ sómāsaḥ pradívi sutā́saḥ
3.046.04d     samudráṃ ná sraváta ā́ viśanti

3.046.05a     yáṃ sómam indra pr̥thivī́diyā́
3.046.05b     gárbhaṃ ná mātā́ bibhr̥tás tuvāyā́
3.046.05c     táṃ te hinvanti tám u te mr̥janti
3.046.05d     adhvaryávo vr̥ṣabha pā́tavā́ u

47
3.047.01a     marútvām̐ indra vr̥ṣabhó ráṇāya
3.047.01b     píbā sómam anuṣvadhám mádāya
3.047.01c     ā́ siñcasva jaṭháre mádhva ūrmíṃ
3.047.01d     tuváṃ rā́jāsi pradívaḥ sutā́nām

3.047.02a     sajóṣā indra ságaṇo marúdbhiḥ
3.047.02b     sómam piba vr̥trahā́ śūra vidvā́n
3.047.02c     jahí śátrūm̐r ápa mŕ̥dho nudasva
3.047.02d     áthā́bhayaṃ kr̥ṇuhi viśváto naḥ

3.047.03a     utá rtúbhir r̥tupāḥ pāhi sómam
3.047.03b     índra devébhiḥ sákhibhiḥ sutáṃ naḥ
3.047.03c     ́m̐ ā́bhajo marúto yé tuvā́nu
3.047.03d     áhan vr̥trám ádadhus túbhyam ójaḥ

3.047.04a     yé tvāhihátye maghavann ávardhan
3.047.04b     yé śāmbaré harivo yé gáviṣṭau
3.047.04c     yé tvā nūnám anumádanti víprāḥ
3.047.04d     píbendra sómaṃ ságaṇo marúdbhiḥ

3.047.05a     marútvantaṃ vr̥ṣabháṃ vāvr̥dhānám
3.047.05b     ákavāriṃ diviyáṃ śāsám índram
3.047.05c     viśvāsā́ham ávase nū́tanāya
3.047.05d     ugráṃ sahodā́m ihá táṃ huvema

48
3.048.01a     sadyó ha jātó vr̥ṣabháḥ kanī́naḥ
3.048.01b     prábhartum āvad ándhasaḥ sutásya
3.048.01c     sādhóḥ piba pratikāmáṃ yáthā te
3.048.01d     rásāśiraḥ prathamáṃ somiyásya

3.048.02a     yáj jā́yathās tád áhar asya kā́me
3.048.02b     aṃśóḥ pīyū́ṣam apibo giriṣṭhā́m
3.048.02c     táṃ te mātā́ pári yóṣā jánitrī
3.048.02d     maháḥ pitúr dáma ā́siñcad ágre

3.048.03a     upasthā́ya mātáram ánnam aiṭṭa
3.048.03b     tigmám apaśyad abhí sómam ū́dhaḥ
3.048.03c     prayāváyann acarad gŕ̥tso anyā́n
3.048.03d     mahā́ni cakre purudhápratīkaḥ

3.048.04a     ugrás turāṣā́ḷ abhíbhūtiojā
3.048.04b     yathāvaśáṃ tanúvaṃ cakra eṣáḥ
3.048.04c     tváṣṭāram índro janúṣābhibhū́ya
3.048.04d     āmúṣyā sómam apibac camū́ṣu

3.048.05a     śunáṃ huvema maghávānam índram
3.048.05b     asmín bháre nŕ̥tamaṃ vā́jasātau
3.048.05c     śr̥ṇvántam ugrám ūtáye samátsu
3.048.05d     ghnántaṃ vr̥trā́ṇi saṃjítaṃ dhánānām

49
3.049.01a     śáṃsā mahā́m índaraṃ+ yásmi° víśvā
3.049.01b     ā́ kr̥ṣṭáyaḥ somapā́ḥ kā́mam ávyan
3.049.01c     yáṃ sukrátuṃ dhiṣáṇe vibhvataṣṭáṃ
3.049.01d     ghanáṃ vr̥trā́ṇāṃ janáyanta devā́

3.049.02a     yáṃ nú nákiḥ pŕ̥tanāsu svarā́jaṃ
3.049.02b     dvitā́ tárati nŕ̥tamaṃ hariṣṭhā́m
3.049.02c     inátamaḥ sátvabhir yó ha śūṣaíḥ
3.049.02d     pr̥thujráyā aminād ā́yu° dásyoḥ

3.049.03a     sahā́vā pr̥tsú taráṇir ná árvā
3.049.03b     viānaśī́ ródasī mehánāvān
3.049.03c     bhágo ná kāré háviyo matīnā́m
3.049.03d     pitéva cā́ruḥ suhávo vayodhā́

3.049.04a     dhartā́ divó rájasas pr̥ṣṭá ūrdhvó
3.049.04b     rátho ná vāyúr vásubhir niyútvān
3.049.04c     kṣapā́ṃ vastā́ janitā́́riyasya
3.049.04d     víbhaktā bhāgáṃ dhiṣáṇeva vā́jam

3.049.05a     śunáṃ huvema maghávānam índram
3.049.05b     asmín bháre nŕ̥tamaṃ vā́jasātau
3.049.05c     śr̥ṇvántam ugrám ūtáye samátsu
3.049.05d     ghnántaṃ vr̥trā́ṇi saṃjítaṃ dhánānām

50
3.050.01a     índraḥ svā́hā pibatu yásya sóma
3.050.01b     āgátyā túmro vr̥ṣabhó marútvān
3.050.01c     óruvyácāḥ pr̥ṇatām ebhír ánnair
3.050.01d     ā́sya havís tanúvaḥ kā́mam r̥dhyāḥ

3.050.02a     ā́ te saparyū́ javáse yunajmi
3.050.02b     yáyor ánu pradívaḥ śruṣṭím ā́vaḥ
3.050.02c     ihá tvā dheyur hárayaḥ suśipra
3.050.02d     píbā tú asyá súṣutasya cā́roḥ

3.050.03a     góbhir mimikṣúṃ dadhire supārám
3.050.03b     índraṃ jyaíṣṭhyāya dhā́yase gr̥ṇānā́
3.050.03c     mandānáḥ sómam papivā́m̐ r̥jīṣin
3.050.03d     sám asmábhyam purudhā́́ iṣaṇya

3.050.04a     imáṃ kā́mam mandayā góbhir áśvaiś
3.050.04b     candrávatā rā́dhasā papráthaś ca
3.050.04c     suvaryávo matíbhis túbhya° víprā
3.050.04d     índrāya vā́haḥ kuśikā́so akran

3.050.05a     śunáṃ huvema maghávānam índram
3.050.05b     asmín bháre nŕ̥tamaṃ vā́jasātau
3.050.05c     śr̥ṇvántam ugrám ūtáye samátsu
3.050.05d     ghnántaṃ vr̥trā́ṇi saṃjítaṃ dhánānām

51
3.051.01a     carṣaṇīdhŕ̥tam maghávānam ukthíyam
3.051.01b     índraṃ gíro br̥hatī́r abhy ànūṣata
3.051.01c     vāvr̥dhānám puruhūtáṃ suvr̥ktíbhir
3.051.01d     ámartiyaṃ járamāṇaṃ divé-dive

3.051.02a     śatákratum arṇaváṃ śākínaṃ náraṃ
3.051.02b     gíro ma índram úpa yanti viśvátaḥ
3.051.02c     vājasánim pūrbhídaṃ tū́rṇim aptúraṃ
3.051.02d     dhāmasā́cam abhiṣā́caṃ suvarvídam

3.051.03a     ākaré vásor jaritā́ panasyate
3.051.03b     anehása stúbha índro duvasyati
3.051.03c     vivásvataḥ sádana ā́ hí pipriyé
3.051.03d     satrāsā́ham abhimātihánaṃ stuhi

3.051.04a     nr̥̄ṇā́m+ u tvā nŕ̥tamaṃ gīrbhír ukthaír
3.051.04b     abhí prá vīrám arcatā sabā́dhaḥ
3.051.04c     sáṃ sáhase purumāyó jihīte
3.051.04d     námo asya pradíva éka īśe

3.051.05a     pūrvī́r asya niṣṣídho mártiyeṣu
3.051.05b     purū́ vásūni pr̥thivī́ bibharti
3.051.05c     índrāya dyā́va óṣadhīr utā́po
3.051.05d     rayíṃ rakṣanti jīráyo vánāni

3.051.06a     túbhyam bráhmāṇi gíra indra túbhyaṃ
3.051.06b     satrā́ dadhire harivo juṣásva
3.051.06c     bodhí āpír ávaso nū́tanasya
3.051.06d     sákhe vaso jaritŕ̥bhyo váyo dhāḥ

3.051.07a     índra marutva ihá pāhi sómaṃ
3.051.07b     yáthā śāryāté ápibaḥ sutásya
3.051.07c     táva práṇītī táva śūra śármann
3.051.07d     ā́ vivāsanti kaváyaḥ suyajñā́

3.051.08a     sá vāvaśāná ihá pāhi sómam
3.051.08b     marúdbhir indra sákhibhiḥ sutáṃ naḥ
3.051.08c     jātáṃ yát tvā pári devā́ ábhūṣan
3.051.08d     mahé bhárāya puruhūta víśve

3.051.09a     aptū́riye maruta āpír eṣó
3.051.09b     ámandann índram ánu dā́tivārāḥ
3.051.09c     tébhiḥ sākám pibatu vr̥trakhādáḥ
3.051.09d     sutáṃ sómaṃ dāśúṣaḥ své sadhásthe

3.051.10a     idáṃ hí ánu ójasā
3.051.10b     sutáṃ rādhānãm pate
3.051.10c     píbā tú asyá girvaṇaḥ

3.051.11a     yás te ánu svadhā́m ásat
3.051.11b     suté ní yacha tanúvam
3.051.11c     sá tvā mamattu somiyám

3.051.12a     prá te aśnotu kukṣiyóḥ
3.051.12b     prá indra bráhmaṇā śíraḥ
3.051.12c     prá bāhū́ śūra rā́dhase

52
3.052.01a     dhānā́vantaṃ karambhíṇam
3.052.01b     apūpávantam ukthínam
3.052.01c     índra prātár juṣasva naḥ

3.052.02a     puroḷā́śam pacatíyaṃ
3.052.02b     juṣásvendrā́ gurasva ca
3.052.02c     túbhyaṃ havyā́ni sisrate

3.052.03a     puroḷā́śaṃ ca no gháso
3.052.03b     joṣáyāse gíraś ca naḥ
3.052.03c     vadhūyúr iva yóṣaṇām

3.052.04a     puroḷā́śaṃ sanaśruta
3.052.04b     prātaḥsāvé juṣasva naḥ
3.052.04c     índra krátur hí te br̥hán

3.052.05a     ́dhyaṃdinasya sávanasya dhānā́
3.052.05b     puroḷā́śam indra kr̥ṣvehá cā́rum
3.052.05c     prá yát stotā́ jaritā́́rṇiartho
3.052.05d     vr̥ṣāyámāṇa úpa gīrbhír ī́ṭṭe

3.052.06a     tr̥tī́ye dhānā́ḥ sávane puruṣṭuta
3.052.06b     puroḷā́śam ā́hutam māmahasva naḥ
3.052.06c     r̥bhumántaṃ vā́javantaṃ tuvā kave
3.052.06d     práyasvanta úpa śikṣema dhītíbhiḥ

3.052.07a     pūṣaṇváte te cakr̥mā karambháṃ
3.052.07b     hárivate háriaśvāya dhānā́
3.052.07c     apūpám addhi ságaṇo marúdbhiḥ
3.052.07d     sómam piba vr̥trahā́ śūra vidvā́n

3.052.08a     práti dhānā́ bharata tū́yam asmai
3.052.08b     puroḷā́śaṃ vīrátamāya nr̥̄ṇā́m+
3.052.08c     divé-dive sadŕ̥śīr indra túbhyaṃ
3.052.08d     várdhantu tvā somapéyāya dhr̥ṣṇo

53
3.053.01a     índrāparvatā br̥hatā́ ráthena
3.053.01b     vāmī́r íṣa ā́ vahataṃ suvī́rāḥ
3.053.01c     vītáṃ havyā́ni adhvaréṣu devā
3.053.01d     várdhethāṃ gīrbhír íḷayā mádantā

3.053.02a     tíṣṭhā sú kam maghavan mā́ párā gāḥ
3.053.02b     sómasya nú tvā súṣutasya yakṣi
3.053.02c     pitúr ná putráḥ sícam ā́ rabhe ta
3.053.02d     índra svā́diṣṭhayā girā́ śacīvaḥ

3.053.03a     śáṃsāvādhvaryo práti me gr̥ṇīhi
3.053.03b     índrāya vā́haḥ kr̥ṇavāva júṣṭam
3.053.03c     édám barhír yájamānasya sīda
3.053.03d     áthā ca bhūd ukthám índrāya śastám

3.053.04a     jāyéd ástam maghavan séd u yónis
3.053.04b     tád ít tvā yuktā́ hárayo vahantu
3.053.04c     yadā́ kadā́ ca sunávāma sómam
3.053.04d     agníṣ ṭvā dūtó dhanuvāti ácha

3.053.05a     párā yāhi maghavann ā́ ca yāhi
3.053.05b     índra bhrātar ubhayátrā te ártham
3.053.05c     yátrā ráthasya br̥ható nidhā́naṃ
3.053.05d     vimócanaṃ vājíno rā́sabhasya

3.053.06a     ápāḥ sómam ástam indra prá yāhi
3.053.06b     kalyāṇī́r jāyā́ suráṇaṃ gr̥hé te
3.053.06c     yátrā ráthasya br̥ható nidhā́naṃ
3.053.06d     vimócanaṃ vājíno dákṣiṇāvat

3.053.07a     imé bhojā́ áṅgiraso vírūpā
3.053.07b     divás putrā́so ásurasya vīrā́
3.053.07c     viśvā́mitrāya dádato maghā́ni
3.053.07d     sahasrasāvé prá tiranta ā́yuḥ

3.053.08a     rūpáṃ-rūpam maghávā bobhavīti
3.053.08b     māyā́ḥ kr̥ṇvānás tanúvam pári svā́m
3.053.08c     trír yád diváḥ pári muhūrtám ā́gāt
3.053.08d     suvaír mántrair ánr̥tupā r̥tā́

3.053.09a     mahā́m̐ ŕ̥ṣir devajā́ devájūto
3.053.09b     ástabhnāt síndhum arṇaváṃ nr̥cákṣāḥ
3.053.09c     viśvā́mitro yád ávahat sudā́sam
3.053.09d     ápriyāyata kuśikébhir índraḥ

3.053.10a     haṃsā́ iva kr̥ṇutha ślókam ádribhir
3.053.10b     mádanto gīrbhír adhvaré suté sácā
3.053.10c     devébhir viprā r̥ṣayo nr̥cakṣaso
3.053.10d     ví pibadhvaṃ kuśikāḥ somiyám mádhu

3.053.11a     úpa préta kuśikāś cetáyadhvam
3.053.11b     áśvaṃ rāyé prá muñcatā sudā́saḥ
3.053.11c     ́jā vr̥tráṃ jaṅghanat prā́g ápāg údag
3.053.11d     áthā yajāte vára ā́ pr̥thivyā́

3.053.12a     yá imé ródasī ubhé
3.053.12b     ahám índram átuṣṭavam
3.053.12c     viśvā́mitrasya rakṣati
3.053.12d     bráhmedám bhā́rataṃ jánam

3.053.13a     viśvā́mitrā arāsata
3.053.13b     bráhma índrāya vajríṇe
3.053.13c     kárad ín naḥ surā́dhasaḥ

3.053.14a     kíṃ te kr̥ṇvanti kī́kaṭeṣu gā́vo
3.053.14b     ́śíraṃ duhré ná tapanti gharmám
3.053.14c     ā́ no bhara prámagandasya védo
3.053.14d     naicāśākhám maghavan randhayā naḥ

3.053.15a     sasarparī́r ámatim bā́dhamānā
3.053.15b     br̥hán mimāya jamádagnidattā
3.053.15c     ā́́riyasya duhitā́ tatāna
3.053.15d     śrávo devéṣu amŕ̥tam ajuryám

3.053.16a     sasarparī́r abharat tū́yam ebhyo
3.053.16b     ádhi śrávaḥ pā́ñcajanyāsu kr̥ṣṭíṣu
3.053.16c     ́ pakṣíyā návyam ā́yur dádhānā
3.053.16d     ́m me palastijamadagnáyo dadúḥ

3.053.17a     sthiraú gā́vau bhavatāṃ vīḷúr ákṣo
3.053.17b     méṣā́ ví varhi mā́ yugáṃ ví śāri
3.053.17c     índraḥ pātalyè dadatāṃ śárītor
3.053.17d     áriṣṭaneme abhí naḥ sacasva

3.053.18a     bálaṃ dhehi tanū́ṣu no
3.053.18b     bálam indrānaḷútsu naḥ
3.053.18c     bálaṃ tokā́ya tánayāya jīváse
3.053.18d     tuváṃ hí baladā́ ási

3.053.19a     abhí vyayasva khadirásya sā́ram
3.053.19b     ójo dhehi spandané śiṃśápāyām
3.053.19c     ákṣa vīḷo vīḷita vīḷáyasva
3.053.19d     ́́mād asmā́d áva jīhipo naḥ

3.053.20a     ayám asmā́n vánaspátir
3.053.20b     ́ ca hā́́ ca rīriṣat
3.053.20c     suastí ā́ gr̥hébhya ā́
3.053.20d     avasā́ ā́ vimócanāt

3.053.21a     índrotíbhir bahulā́bhir no adyá
3.053.21b     yācchreṣṭhā́bhir maghavañ chūra jinva
3.053.21c     yó no dvéṣṭi ádharaḥ sás padīṣṭa
3.053.21d     yám u dviṣmás tám u prāṇó jahātu

3.053.22a     paraśúṃ cid ví tapati
3.053.22b     śimbaláṃ cid ví vr̥ścati
3.053.22c     ukhā́ cid indra yéṣantī
3.053.22d     práyastā phénam asyati

3.053.23a     ná sā́yakasya cikite janāso
3.053.23b     lodháṃ nayanti páśu mányamānāḥ
3.053.23c     ́vājinaṃ vājínā hāsayanti
3.053.23d     ná gardabhám puró áśvān nayanti

3.053.24a     imá indara+ bharatásya putrā́
3.053.24b     apapitváṃ cikitur ná prapitvám
3.053.24c     hinvánti áśvam áraṇaṃ ná nítyaṃ
3.053.24d     jíyāvājam pári ṇayanti ājaú

54
3.054.01a     imám mahé vidathíyāya śūṣáṃ
3.054.01b     śáśvat kŕ̥tva ī́ḍiyāya prá jabhruḥ
3.054.01c     śr̥ṇótu no dámiyebhir ánīkaiḥ
3.054.01d     śr̥ṇótu agnír diviyaír ájasraḥ

3.054.02a     máhi mahé divé arcā pr̥thivyaí
3.054.02b     ́mo ma icháñ carati prajānán
3.054.02c     yáyor ha stóme vidátheṣu devā́
3.054.02d     saparyávo mādáyante sácāyóḥ

3.054.03a     yuvór r̥táṃ rodasī satyám astu
3.054.03b     mahé ṣú ṇaḥ suvitā́ya prá bhūtam
3.054.03c     idáṃ divé námo agne pr̥thivyaí
3.054.03d     saparyā́mi práyasā yā́mi rátnam

3.054.04a     utó hí vām pūrviyā́ āvividrá
3.054.04b     ŕ̥tāvarī rodasī satyavā́caḥ
3.054.04c     náraś cid vāṃ samithé śū́rasātau
3.054.04d     vavandiré pr̥thivi vévidānāḥ

3.054.05a     kó addhā́ veda ká ihá prá vocad
3.054.05b     devā́m̐ áchā pathíyā kā́ sám eti
3.054.05c     dádr̥śra eṣām avamā́ sádāṃsi
3.054.05d     páreṣu yā́ gúhiyeṣu vratéṣu

3.054.06a     kavír nr̥cákṣā abhí ṣīm acaṣṭa
3.054.06b     r̥tásya yónā víghr̥te mádantī
3.054.06c     ́nā cakrāte sádanaṃ yáthā véḥ
3.054.06d     samānéna krátunā saṃvidāné

3.054.07a     samāniyā́ víyute dūréante
3.054.07b     dhruvé padé tasthatur jāgarū́ke
3.054.07c     utá svásārā yuvatī́ bhávantī
3.054.07d     ā́d u bruvāte mithunā́ni nā́ma

3.054.08a     víśvéd eté jánimā sáṃ vivikto
3.054.08b     mahó devā́n bíbhratī ná vyathete
3.054.08c     éjad dhruvám patyate víśvam ékaṃ
3.054.08d     cárat patatrí víṣuṇaṃ ví jātám

3.054.09a     sánā purāṇám ádhi emi ārā́n
3.054.09b     maháḥ pitúr janitúr jāmí tán naḥ
3.054.09c     devā́so yátra panitā́ra évair
3.054.09d     uraú pathí víute tasthúr antáḥ

3.054.10a     imáṃ stómaṃ rodasī prá bravīmi
3.054.10b     r̥dūdárāḥ śr̥ṇavann agnijihvā́
3.054.10c     mitráḥ samrā́jo váruṇo yúvāna
3.054.10d     ādityā́saḥ kaváyaḥ paprathānā́

3.054.11a     híraṇyapāṇiḥ savitā́ sujihvás
3.054.11b     trír ā́ divó vidáthe pátyamānaḥ
3.054.11c     devéṣu ca savitaḥ ślókam áśrer
3.054.11d     ā́d asmábhyam ā́ suva sarvátātim

3.054.12a     sukŕ̥t supāṇíḥ suávām̐ r̥tā́
3.054.12b     devás tváṣṭā ávase tā́ni no dhāt
3.054.12c     pūṣaṇvánta r̥bhavo mādayadhvam
3.054.12d     ūrdhvágrāvāṇo adhvarám ataṣṭa

3.054.13a     vidyúdrathā marúta r̥ṣṭimánto
3.054.13b     divó máryā r̥tájātā ayā́saḥ
3.054.13c     sárasvatī śr̥ṇavan yajñíyāso
3.054.13d     dhā́tā rayíṃ sahávīraṃ turāsaḥ

3.054.14a     víṣṇuṃ stómāsaḥ purudasmám arkā́
3.054.14b     bhágasyeva kāríṇo yā́mani gman
3.054.14c     urukramáḥ kakuhó yásya pūrvī́r
3.054.14d     ná mardhanti yuvatáyo jánitrīḥ

3.054.15a     índro víśvair vīríyaiḥ pátyamāna
3.054.15b     ubhé ā́ paprau ródasī mahitvā́
3.054.15c     puraṃdaró vr̥trahā́ dhr̥ṣṇúṣeṇaḥ
3.054.15d     saṃgŕ̥bhyā na ā́ bharā bhū́ri paśváḥ

3.054.16a     ́satyā me pitárā bandhupŕ̥chā
3.054.16b     sajātíyam aśvínoś cā́ru nā́ma
3.054.16c     yuváṃ hí sthó rayidaú no rayīṇā́
3.054.16d     dātráṃ rakṣethe ákavair ádabdhā

3.054.17a     mahát tád vaḥ kavayaś cā́ru nā́ma
3.054.17b     yád dha devā bhávatha víśva índre
3.054.17c     sákha rbhúbhiḥ puruhūta priyébhir
3.054.17d     imā́ṃ dhíyaṃ sātáye takṣatā naḥ

3.054.18a     aryamā́ ṇo áditir yajñíyāso
3.054.18b     ádabdhāni váruṇasya vratā́ni
3.054.18c     yuyóta no anapatyā́ni gántoḥ
3.054.18d     prajā́vān naḥ paśumā́m̐ astu gātúḥ

3.054.19a     devā́nāṃ dūtáḥ purudhá prásūto
3.054.19b     ánāgān no vocatu sarvátātā
3.054.19c     śr̥ṇótu naḥ pr̥thivī́ dyaúr utā́paḥ
3.054.19d     ́ryo nákṣatrair urú antárikṣam

3.054.20a     śr̥ṇvántu no vŕ̥ṣaṇaḥ párvatāso
3.054.20b     dhruvákṣemāsa íḷayā mádantaḥ
3.054.20c     āditiyaír no áditiḥ śr̥ṇotu
3.054.20d     yáchantu no marútaḥ śárma bhadrám

3.054.21a     sádā sugáḥ pitumā́m̐ astu pánthā
3.054.21b     mádhvā devā óṣadhīḥ sám pipr̥kta
3.054.21c     bhágo me agne sakhiyé ná mr̥dhyā
3.054.21d     úd rāyó aśyāṃ sádanam purukṣóḥ

3.054.22a     svádasva havyā́ sám íṣo didīhi
3.054.22b     asmadríak sám mimīhi śrávāṃsi
3.054.22c     víśvām̐ agne pr̥tsú tā́ñ jeṣi śátrūn
3.054.22d     áhā víśvā sumánā dīdihī naḥ

55
3.055.01a     uṣásaḥ pū́rvā ádha yád viūṣúr
3.055.01b     mahád ví jajñe akṣáram padé góḥ
3.055.01c     vratā́ devā́nām úpa nú prabhū́ṣan
3.055.01d     mahád devā́nām asuratvám ékam

3.055.02a     mó ṣū́ ṇo átra juhuranta devā́
3.055.02b     ́́rve agne pitáraḥ padajñā́
3.055.02c     purāṇiyóḥ sádmanoḥ ketúr antár
3.055.02d     mahád devā́nām asuratvám ékam

3.055.03a     ví me purutrā́ patayanti kā́māḥ
3.055.03b     śámi áchā dīdiye pūrviyā́ṇi
3.055.03c     sámiddhe agnā́v r̥tám íd vadema
3.055.03d     mahád devā́nām asuratvám ékam

3.055.04a     samānó rā́jā víbhr̥taḥ purutrā́
3.055.04b     śáye śayā́su práyuto vánā́nu
3.055.04c     anyā́ vatsám bhárati kṣéti mātā́
3.055.04d     mahád devā́nām asuratvám ékam

3.055.05a     ākṣít pū́rvāsu áparā anūrút
3.055.05b     sadyó jātā́su táruṇīṣu antáḥ
3.055.05c     antárvatīḥ suvate ápravītā
3.055.05d     mahád devā́nām asuratvám ékam

3.055.06a     śayúḥ parástād ádha nú dvimātā́
3.055.06b     abandhanáś carati vatsá ékaḥ
3.055.06c     mitrásya tā́ váruṇasya vratā́ni
3.055.06d     mahád devā́nām asuratvám ékam

3.055.07a     dvimātā́ hótā vidátheṣu samrā́
3.055.07b     ánu ágraṃ cárati kṣéti budhnáḥ
3.055.07c     prá ráṇyāni raṇyavā́co bharante
3.055.07d     mahád devā́nām asuratvám ékam

3.055.08a     śū́rasyeva yúdhyato antamásya
3.055.08b     pratīcī́naṃ dadr̥śe víśvam āyát
3.055.08c     antár matíś carati niṣṣídhaṃ gór
3.055.08d     mahád devā́nām asuratvám ékam

3.055.09a     ní veveti palitó dūtá āsu
3.055.09b     antár mahā́ṃś carati rocanéna
3.055.09c     vápūṃṣi bíbhrad abhí no ví caṣṭe
3.055.09d     mahád devā́nām asuratvám ékam

3.055.10a     víṣṇur gopā́ḥ paramám pāti pā́thaḥ
3.055.10b     priyā́ dhā́māni amŕ̥tā dádhānaḥ
3.055.10c     agníṣ ṭā́ víśvā bhúvanāni veda
3.055.10d     mahád devā́nām asuratvám ékam

3.055.11a     ́nā cakrāte yamíyā vápūṃṣi
3.055.11b     táyor anyád rócate kr̥ṣṇám anyát
3.055.11c     śyā́vī ca yád áruṣī ca svásārau
3.055.11d     mahád devā́nām asuratvám ékam

3.055.12a     mātā́ ca yátra duhitā́ ca dhenū́
3.055.12b     sabardúghe dhāpáyete samīcī́
3.055.12c     r̥tásya té sádasi īḷe antár
3.055.12d     mahád devā́nām asuratvám ékam

3.055.13a     anyásyā vatsáṃ rihatī́ mimāya
3.055.13b     káyā bhuvā́ ní dadhe dhenúr ū́dhaḥ
3.055.13c     r̥tásya sā́ páyasāpinvatéḷā
3.055.13d     mahád devā́nām asuratvám ékam

3.055.14a     pádyā vaste pururū́pā vápūṃṣi
3.055.14b     ūrdhvā́ tasthau triáviṃ rérihāṇā
3.055.14c     r̥tásya sádma ví carāmi vidvā́n
3.055.14d     mahád devā́nām asuratvám ékam

3.055.15a     padé iva níhite dasmé antás
3.055.15b     táyor anyád guhiyam āvír anyát
3.055.15c     sadhrīcīnā́ pathíyā sā́ víṣūcī
3.055.15d     mahád devā́nām asuratvám ékam

3.055.16a     ā́ dhenávo dhunayantām áśiśvīḥ
3.055.16b     sabardúghāḥ śaśayā́ ápradugdhāḥ
3.055.16c     návyā-navyā yuvatáyo bhávantīr
3.055.16d     mahád devā́nām asuratvám ékam

3.055.17a     yád anyā́su vr̥ṣabhó róravīti
3.055.17b     só 'nyásmin° yūthé ní dadhāti rétaḥ
3.055.17c     sá hí kṣápāvān sá bhágaḥ sá rā́
3.055.17d     mahád devā́nām asuratvám ékam

3.055.18a     vīrásya nú suáśviyaṃ janāsaḥ
3.055.18b     prá nú vocāma vidúr asya devā́
3.055.18c     ṣoḷhā́ yuktā́ḥ páñca-pañcā́ vahanti
3.055.18d     mahád devā́nām asuratvám ékam

3.055.19a     devás tváṣṭā savitā́ viśvárūpaḥ
3.055.19b     pupóṣa prajā́ḥ purudhā́ jajāna
3.055.19c     imā́ ca víśvā bhúvanāni asya
3.055.19d     mahád devā́nām asuratvám ékam

3.055.20a     mahī́ sám airac camúvā samīcī́
3.055.20b     ubhé té asya vásunā nír̥ṣṭe
3.055.20c     śr̥ṇvé vīró vindámāno vásūni
3.055.20d     mahád devā́nām asuratvám ékam

3.055.21a     imā́ṃ ca naḥ pr̥thivī́ṃ viśvádhāyā
3.055.21b     úpa kṣeti hitámitro ná rā́
3.055.21c     puraḥsádaḥ śarmasádo ná vīrā́
3.055.21d     mahád devā́nām asuratvám ékam

3.055.22a     niṣṣídhvarīs ta óṣadhīr utā́po
3.055.22b     rayíṃ ta indra pr̥thivī́ bibharti
3.055.22c     sákhāyas te vāmabhā́jaḥ siyāma
3.055.22d     mahád devā́nām asuratvám ékam

56
3.056.01a     ná tā́ minanti māyíno ná dhī́
3.056.01b     vratā́ devā́nām prathamā́ dhruvā́ṇi
3.056.01c     ná ródasī adrúhā vediyā́bhir
3.056.01d     ná párvatā nináme tasthivā́ṃsaḥ

3.056.02a     ṣáḍ bhārā́m̐ éko ácaran bibharti
3.056.02b     r̥táṃ várṣiṣṭham úpa gā́va ā́guḥ
3.056.02c     tisró mahī́r úparās tasthur átyā
3.056.02d     gúhā duvé níhite dárśi ékā

3.056.03a     tripājasyó vr̥ṣabhó viśvárūpa
3.056.03b     utá triudhā́ purudhá prajā́vān
3.056.03c     trianīkáḥ patyate mā́hināvān
3.056.03d     sá retodhā́ vr̥ṣabháḥ śáśvatīnām

3.056.04a     abhī́ka āsām padavī́r abodhi
3.056.04b     ādityā́nām ahuve cā́ru nā́ma
3.056.04c     ā́paś cid asmā aramanta devī́
3.056.04d     pŕ̥thag vrájantīḥ pári ṣīm avr̥ñjan

3.056.05a     trī́ ṣadhásthā sindhavas tríḥ kavīnā́m
3.056.05b     utá trimātā́ vidátheṣu samrā́
3.056.05c     r̥tā́varīr yóṣaṇās tisró ápyās
3.056.05d     trír ā́ divó vidáthe pátyamānāḥ

3.056.06a     trír ā́ diváḥ savitar vā́riyāṇi
3.056.06b     divé-diva ā́ suva trír no áhnaḥ
3.056.06c     tridhā́tu rāyá ā́ suvā vásūni
3.056.06d     bhága trātar dhiṣaṇe sātáye dhāḥ

3.056.07a     trír ā́ diváḥ savitā́ soṣavīti
3.056.07b     ́jānā mitrā́váruṇā supāṇī́
3.056.07c     ā́paś cid asya ródasī cid urvī́
3.056.07d     rátnam bhikṣanta savitúḥ savā́ya

3.056.08a     trír uttamā́ dūṇáśā rocanā́ni
3.056.08b     tráyo rājanti ásurasya vīrā́
3.056.08c     r̥tā́vāna iṣirā́ dūḷábhāsas
3.056.08d     trír ā́ divó vidáthe santu devā́

57
3.057.01a     prá me vivikvā́m̐ avidan manīṣā́
3.057.01b     dhenúṃ cárantīm práyutām ágopām
3.057.01c     sadyáś cid yā́ duduhé bhū́ri dhāsér
3.057.01d     índras tád agníḥ panitā́ro asyāḥ

3.057.02a     índraḥ sú pūṣā́ vŕ̥ṣaṇā suhástā
3.057.02b     divó ná prītā́ḥ śaśayáṃ duduhre
3.057.02c     víśve yád asyāṃ raṇáyanta devā́
3.057.02d     prá vo átra vasavaḥ sumnám aśyām

3.057.03a     ́ jāmáyo vŕ̥ṣṇa ichánti śaktíṃ
3.057.03b     namasyántīr jānate gárbham asmin
3.057.03c     áchā putráṃ dhenávo vāvaśānā́
3.057.03d     maháś caranti bíbhrataṃ vápūṃṣi

3.057.04a     áchā vivakmi ródasī suméke
3.057.04b     grā́vṇo yujānó adhvaré manīṣā́
3.057.04c     imā́ u te mánave bhū́rivārā
3.057.04d     ūrdhvā́ bhavanti darśatā́ yájatrāḥ

3.057.05a     ́ te jihvā́ mádhumatī sumedhā́
3.057.05b     ágne devéṣu ucyáta urūcī́
3.057.05c     táyehá víśvām̐ ávase yájatrān
3.057.05d     ā́ sādaya pāyáyā cā mádhūni

3.057.06a     ́ te agne párvatasyeva dhā́
3.057.06b     ásaścantī pīpáyad deva citrā́
3.057.06c     ́m asmábhyam prámatiṃ jātavedo
3.057.06d     váso rā́sva sumatíṃ viśvájanyām

58
3.058.01a     dhenúḥ pratnásya kā́miyaṃ dúhānā
3.058.01b     antáḥ putráś carati dákṣiṇāyāḥ
3.058.01c     ā́ dyotaníṃ vahati śubhráyāmā
3.058.01d     uṣása stómo aśvínāv ajīgaḥ

3.058.02a     suyúg vahanti práti vām r̥téna
3.058.02b     ūrdhvā́ bhavanti pitáreva médhāḥ
3.058.02c     járethām asmád ví paṇér manīṣā́
3.058.02d     yuvór ávaś cakr̥mā́ yātam arvā́k

3.058.03a     suyúgbhir áśvaiḥ suvŕ̥tā ráthena
3.058.03b     dásrāv imáṃ śr̥ṇutaṃ ślókam ádreḥ
3.058.03c     kím aṅgá vām práty ávartiṃ gámiṣṭhā
3.058.03d     āhúr víprāso aśvinā purājā́

3.058.04a     ā́ manyethām ā́ gataṃ kác cid évair
3.058.04b     víśve jánāso aśvínā havante
3.058.04c     imā́ hí vāṃ gór̥jīkā mádhūni
3.058.04d     prá mitrā́so ná dadúr usró ágre

3.058.05a     tiráḥ purū́ cid aśvinā rájāṃsi
3.058.05b     āṅgūṣó vām maghavānā jáneṣu
3.058.05c     éhá yātam pathíbhir devayā́nair
3.058.05d     dásrāv imé vāṃ nidháyo mádhūnām

3.058.06a     purāṇám ókaḥ sakhiyáṃ śiváṃ vāṃ
3.058.06b     yuvór narā dráviṇaṃ jahnā́viyām
3.058.06c     púnaḥ kr̥ṇvānā́ḥ sakhiyā́ śivā́ni
3.058.06d     mádhvā madema sahá nū́ samānā́

3.058.07a     áśvinā vāyúnā yuváṃ sudakṣā
3.058.07b     niyúdbhiṣ ca sajóṣasā yuvānā
3.058.07c     ́satyā tiróahniyaṃ juṣāṇā́
3.058.07d     sómam pibatam asrídhā sudānū

3.058.08a     áśvinā pári vām íṣaḥ purūcī́r
3.058.08b     īyúr gīrbhír yátamānā ámr̥dhrāḥ
3.058.08c     rátho ha vām r̥tajā́ ádrijūtaḥ
3.058.08d     pári dyā́vāpr̥thivī́ yāti sadyáḥ

3.058.09a     áśvinā madhuṣúttamo yuvā́kuḥ
3.058.09b     sómas tám pātam ā́ gataṃ duroṇé
3.058.09c     rátho ha vām bhū́ri várpaḥ kárikrat
3.058.09d     sutā́vato niṣkr̥tám ā́gamiṣṭhaḥ

59
3.059.01a     mitró jánān yātayati bruvāṇó
3.059.01b     mitró dādhāra pr̥thivī́m utá dyā́m
3.059.01c     mitráḥ kr̥ṣṭī́r ánimiṣābhí caṣṭe
3.059.01d     mitrā́ya havyáṃ ghr̥távaj juhota

3.059.02a     prá sá mitra márto astu práyasvān
3.059.02b     yás ta āditya śíkṣati vraténa
3.059.02c     ná hanyate ná jīyate tuvóto
3.059.02d     naínam áṃho aśnoty ántito ná dūrā́t

3.059.03a     anamīvā́sa íḷayā mádanto
3.059.03b     mitájñavo várimann ā́ pr̥thivyā́
3.059.03c     ādityásya vratám upakṣiyánto
3.059.03d     vayám mitrásya sumataú siyāma

3.059.04a     ayám mitró namasíyaḥ suśévo
3.059.04b     ́jā sukṣatró ajaniṣṭa vedhā́
3.059.04c     tásya vayáṃ sumataú yajñíyasya
3.059.04d     ápi bhadré saumanasé siyāma

3.059.05a     mahā́m̐ ādityó námasopasádyo
3.059.05b     yātayájjano gr̥ṇaté suśévaḥ
3.059.05c     tásmā etát pányatamāya júṣṭam
3.059.05d     agnaú mitrā́ya havír ā́ juhota

3.059.06a     mitrásya carṣaṇīdhŕ̥to
3.059.06b     ávo devásya sānasí
3.059.06c     dyumnáṃ citráśravastamam

3.059.07a     abhí yó mahinā́ dívam
3.059.07b     mitró babhū́va sapráthāḥ
3.059.07c     abhí śrávobhiḥ pr̥thivī́m

3.059.08a     mitrā́ya páñca yemire
3.059.08b     jánā abhíṣṭiśavase
3.059.08c     sá devā́n víśvān bibharti

3.059.09a     mitró devéṣu āyúṣu
3.059.09b     jánāya vr̥ktábarhiṣe
3.059.09c     íṣa iṣṭávratā akaḥ

60
3.060.01a     ihéha vo mánasā bandhútā nara
3.060.01b     uśíjo jagmur abhí tā́ni védasā
3.060.01c     ́bhir māyā́bhiḥ prátijūtivarpasaḥ
3.060.01d     saúdhanvanā yajñíyam bhāgám ānaśá

3.060.02a     ́bhiḥ śácībhiś camasā́m̐ ápiṃśata
3.060.02b     yáyā dhiyā́́m áriṇīta cármaṇaḥ
3.060.02c     yéna hárī mánasā nirátakṣata
3.060.02d     téna devatvám r̥bhavaḥ sám ānaśa

3.060.03a     índrasya sakhyám r̥bhávaḥ sám ānaśur
3.060.03b     mánor nápāto apáso dadhanvire
3.060.03c     saudhanvanā́so amr̥tatvám érire
3.060.03d     viṣṭvī́ śámībhiḥ sukŕ̥taḥ sukr̥tyáyā

3.060.04a     índreṇa yātha saráthaṃ suté sácām̐
3.060.04b     átho váśānām bhavathā sahá śriyā́
3.060.04c     ná vaḥ pratimaí sukr̥tā́ni vāghataḥ
3.060.04d     saúdhanvanā r̥bhavo vīríyāṇi ca

3.060.05a     índra rbhúbhir vā́javadbhiḥ sámukṣitaṃ
3.060.05b     sutáṃ sómam ā́ vr̥ṣasvā gábhastiyoḥ
3.060.05c     dhiyéṣitó maghavan dāśúṣo gr̥hé
3.060.05d     saudhanvanébhiḥ sahá matsuvā nŕ̥bhiḥ

3.060.06a     índra rbhumā́n vā́javān matsuvehá no
3.060.06b     asmín sávane śáciyā puruṣṭuta
3.060.06c     imā́ni túbhyaṃ svásarāṇi yemire
3.060.06d     vratā́ devā́nām mánuṣaś ca dhármabhiḥ

3.060.07a     índra rbhúbhir vājíbhir vājáyann ihá
3.060.07b     stómaṃ jaritúr úpa yāhi yajñíyam
3.060.07c     śatáṃ kétebhir iṣirébhir āyáve
3.060.07d     sahásraṇītho adhvarásya hómani

61
3.061.01a     úṣo vā́jena vājini prácetā
3.061.01b     stómaṃ juṣasva gr̥ṇató maghoni
3.061.01c     purāṇī́ devi yuvatíḥ púraṃdhir
3.061.01d     ánu vratáṃ carasi viśvavāre

3.061.02a     úṣo devi ámartiyā ví bhāhi
3.061.02b     candrárathā sūnŕ̥tā īráyantī
3.061.02c     ā́ tvā vahantu suyámāso áśvā
3.061.02d     híraṇyavarṇām pr̥thupā́jaso yé

3.061.03a     úṣaḥ pratīcī́ bhúvanāni víśvā
3.061.03b     ūrdhvā́ tiṣṭhasi amŕ̥tasya ketúḥ
3.061.03c     samānám árthaṃ caraṇīyámānā
3.061.03d     cakrám iva navyasi ā́ vavr̥tsva

3.061.04a     áva syū́meva cinvatī́ maghónī
3.061.04b     uṣā́ yāti · svásarasya pátnī
3.061.04c     súvar jánantī subhágā sudáṃsā
3.061.04d     ā́ntād diváḥ papratha ā́ pr̥thivyā́

3.061.05a     áchā vo devī́m uṣásaṃ vibhātī́m
3.061.05b     prá vo bharadhvaṃ námasā suvr̥ktím
3.061.05c     ūrdhvám madhudhā́ diví pā́jo aśret
3.061.05d     prá rocanā́ ruruce raṇvásaṃdr̥k

3.061.06a     r̥tā́varī divó arkaír abodhi
3.061.06b     ā́ revátī ródasī citrám asthāt
3.061.06c     āyatī́m agna uṣásaṃ vibhātī́
3.061.06d     vāmám eṣi dráviṇam bhíkṣamāṇaḥ

3.061.07a     r̥tásya budhná uṣásām iṣaṇyán
3.061.07b     vŕ̥ṣā mahī́ ródasī ā́ viveśa
3.061.07c     mahī́ mitrásya váruṇasya māyā́
3.061.07d     candréva bhānúṃ ví dadhe purutrā́

62
3.062.01a     imā́ u vām bhr̥máyo mányamānā
3.062.01b     yuvā́vate ná tújiyā abhūvan
3.062.01c     kúva tyád indrāvaruṇā yáśo vāṃ
3.062.01d     yéna smā sínam bhárathaḥ sákhibhyaḥ

3.062.02a     ayám u vām purutámo rayīyáñ
3.062.02b     chaśvattamám ávase johavīti
3.062.02c     sajóṣāv indrāvaruṇā marúdbhir
3.062.02d     divā́ pr̥thivyā́ śr̥ṇutaṃ hávam me

3.062.03a     asmé tád indrāvaruṇā vásu ṣyād
3.062.03b     asmé rayír marutaḥ sárvavīraḥ
3.062.03c     asmā́n várūtrīḥ śaraṇaír avantu
3.062.03d     asmā́n hótrā bhā́ratī dákṣiṇābhiḥ

3.062.04a     bŕ̥haspate juṣásva no
3.062.04b     havyā́ni viśvadeviya
3.062.04c     ́sva rátnāni dāśúṣe

3.062.05a     śúcim arkaír bŕ̥haspátim
3.062.05b     adhvaréṣu namasyata
3.062.05c     ánāmi ója ā́ cake

3.062.06a     vr̥ṣabháṃ carṣaṇīnã́
3.062.06b     viśvárūpam ádābhiyam
3.062.06c     bŕ̥haspátiṃ váreṇiyam

3.062.07a     iyáṃ te pūṣann āghr̥ṇe
3.062.07b     suṣṭutír deva návyasī
3.062.07c     asmā́bhis túbhya° śasyate

3.062.08a     ́ṃ juṣasva gíram máma
3.062.08b     vājayántīm avā dhíyam
3.062.08c     vadhūyúr iva yóṣaṇām

3.062.09a     yó víśvābhí vipáśyati
3.062.09b     bhúvanā sáṃ ca páśyati
3.062.09c     sá naḥ pūṣā́vitā́ bhuvat

3.062.10a     tát savitúr váreṇiyam
3.062.10b     bhárgo devásya dhīmahi
3.062.10c     dhíyo yó naḥ pracodáyāt

3.062.11a     devásya savitúr vayáṃ
3.062.11b     vājayántaḥ púraṃdhiyā
3.062.11c     bhágasya rātím īmahe

3.062.12a     deváṃ náraḥ savitā́raṃ
3.062.12b     víprā yajñaíḥ suvr̥ktíbhiḥ
3.062.12c     namasyánti dhiyéṣitā́

3.062.13a     sómo jigāti gātuvíd
3.062.13b     devā́nām eti niṣkr̥tám
3.062.13c     r̥tásya yónim āsádam

3.062.14a     sómo asmábhyaṃ dvipáde
3.062.14b     cátuṣpade ca paśáve
3.062.14c     anamīvā́ íṣas karat

3.062.15a     asmā́kam ā́yu° vardháyann
3.062.15b     abhímātīḥ sáhamānaḥ
3.062.15c     sómaḥ sadhástham ā́sadat

3.062.16a     ā́ no mitrāvaruṇā
3.062.16b     ghr̥taír gávyūtim ukṣatam
3.062.16c     mádhvā rájāṃsi sukratū

3.062.17a     uruśáṃsā namovŕ̥dhā
3.062.17b     mahnā́ dákṣasya rājathaḥ
3.062.17c     drā́ghiṣṭhābhiḥ śucivratā

3.062.18a     gr̥ṇānā́ jamádagninā
3.062.18b     yónāv r̥tásya sīdatam
3.062.18c     pātáṃ sómam r̥tāvr̥dhā

< previous section | Jump to: next section >


  • Linguistics Research Center

    University of Texas at Austin
    PCL 5.556
    Mailcode S5490
    Austin, Texas 78712
    512-471-4566

  • For comments and inquiries, or to report issues, please contact the Web Master at UTLRC@utexas.edu