The Rigveda: Metrically Restored Text

< previous section | Jump to: next section >

Metrically Restored Text

Karen Thomson and Jonathan Slocum

Index

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58

N.B. An earlier version of this text was published in electronic form as:

RIG VEDA, A METRICALLY RESTORED TEXT, edited by Barend A. van Nooten and Gary B. Holland, Harvard Oriental Series, vol. 50.

That electronic text, itself derived from a much earlier UT Linguistics Research Center electronic text, bore the legend:

Copyright with the authors and Harvard Oriental Series. The electronic text may be used for research but not for commercial purposes.

Our use here is for research. The electronic text has been much revised (see our Introduction) and converted to Unicode/HTML in this online edition; re: the significance of color and smaller type size in particular, see the Popular Rigveda. Copyright to all revisions and HTML tagging is assigned to the University of Texas, though responsibility for content lies with the authors. This HTML edition may be used for research but not for commercial purposes.


1
4.001.01a     tuvā́ṃ hí agne sádam ít samanyávo
4.001.01b     devā́so devám aratíṃ nierirá
4.001.01c     íti krátvā nieriré
4.001.01d     ámartiyaṃ yajata mártiyeṣu ā́
4.001.01e     devám ā́devaṃ janata prácetasaṃ
4.001.01f     víśvam ā́devaṃ janata prácetasam

4.001.02a     sá bhrā́taraṃ váruṇam agna ā́ vavr̥tsva
4.001.02b     devā́m̐ áchā sumatī́ yajñávanasaṃ
4.001.02c     jyáyiṣṭhaṃ+ yajñávanasam
4.001.02d     r̥tā́vānam ādityáṃ carṣaṇīdhŕ̥taṃ
4.001.02e     ́jānaṃ carṣaṇīdhŕ̥tam

4.001.03a     sákhe sákhāyam abhí ā́ vavr̥tsuva
4.001.03b     āśúṃ ná cakráṃ ráthiyeva ráṃhiyā
4.001.03c     asmábhyaṃ dasma ráṃhiyā
4.001.03d     ágne mr̥̄ḷīkáṃ+ váruṇe sácā vido
4.001.03e     marútsu viśvábhānuṣu
4.001.03f     tokā́ya tujé śuśucāna śáṃ kr̥dhi
4.001.03g     asmábhyaṃ dasma śáṃ kr̥dhi

4.001.04a     tuváṃ no agne váruṇasya vidvā́n
4.001.04b     devásya héḷo áva yāsisīṣṭhāḥ
4.001.04c     yájiṣṭho váhnitamaḥ śóśucāno
4.001.04d     víśvā dvéṣāṃsi prá mumugdhi asmát

4.001.05a     sá tváṃ no agne avamó bhavotī́
4.001.05b     nédiṣṭho asyā́ uṣáso víuṣṭau
4.001.05c     áva yakṣva no váruṇaṃ rárāṇo
4.001.05d     vīhí mr̥̄ḷīkáṃ+ suhávo na edhi

4.001.06a     asyá śráyiṣṭhā+ subhágasya saṃdŕ̥g
4.001.06b     devásya citrátamā mártiyeṣu
4.001.06c     śúci ghr̥táṃ ná taptám ághniyāyā
4.001.06d     spārhā́ devásya maṃháneva dhenóḥ

4.001.07a     trír asya tā́ paramā́ santi satyā́
4.001.07b     spārhā́ devásya jánimāni agnéḥ
4.001.07c     ananté antáḥ párivīta ā́gāc
4.001.07d     chúciḥ śukró ariyó rórucānaḥ

4.001.08a     sá dūtó víśvéd abhí vaṣṭi sádmā
4.001.08b     hótā híraṇyaratho ráṃsujihvaḥ
4.001.08c     rohídaśvo vapuṣíyo vibhā́
4.001.08d     sádā raṇváḥ pitumátīva saṃsát

4.001.09a     sá cetayan mánuṣo yajñábandhuḥ
4.001.09b     prá tám mahyā́ raśanáyā nayanti
4.001.09c     sá kṣeti asya dúriyāsu sā́dhan
4.001.09d     devó mártasya sadhanitvám āpa

4.001.10a     sá tū́ no agnír nayatu prajānánn
4.001.10b     áchā rátnaṃ devábhaktaṃ yád asya
4.001.10c     dhiyā́ yád víśve amŕ̥tā ákr̥ṇvan
4.001.10d     diyaúṣ pitā́ janitā́ satyám ukṣan

4.001.11a     sá jāyata prathamáḥ pastíyāsu
4.001.11b     mahó budhné rájaso asyá yónau
4.001.11c     apā́d aśīrṣā́ guhámāno ántā
4.001.11d     ā́yóyuvāno vr̥ṣabhásya nīḷé

4.001.12a     prá śárdha ārta prathamáṃ vipanyā́
4.001.12b     r̥tásya yónā vr̥ṣabhásya nīḷé
4.001.12c     spārhó yúvā vapuṣíyo vibhā́
4.001.12d     saptá priyā́so 'janayanta vŕ̥ṣṇe

4.001.13a     asmā́kam átra pitáro manuṣyā̀
4.001.13b     abhí prá sedur r̥tám āśuṣāṇā́
4.001.13c     áśmavrajāḥ sudúghā vavré antár
4.001.13d     úd usrā́ ājann uṣáso huvānā́

4.001.14a     té marmr̥jata dadr̥vā́ṃso ádriṃ
4.001.14b     tád eṣām anyé abhíto ví vocan
4.001.14c     paśváyantrāso abhí kārám arcan
4.001.14d     vidánta jyótiś cakr̥pánta dhībhíḥ

4.001.15a     té gavyatā́ mánasā dr̥dhrám ubdháṃ
4.001.15b     ́ yemānám pári ṣántam ádrim
4.001.15c     dr̥̄ḷháṃ+ náro vácasā daíviyena
4.001.15d     vrajáṃ gómantam uśíjo ví vavruḥ

4.001.16a     té manvata prathamáṃ nā́ma dhenós
4.001.16b     tríḥ saptá mātúḥ paramā́ṇi vindan
4.001.16c     táj jānatī́r abhí anūṣata vrā́
4.001.16d     āvír bhuvad aruṇī́r yaśásā góḥ

4.001.17a     néśat támo dúdhitaṃ rócata dyaúr
4.001.17b     úd deviyā́ uṣáso bhānúr arta
4.001.17c     ā́́riyo br̥hatás tiṣṭhad ájrām̐
4.001.17d     r̥jú márteṣu vr̥jinā́ ca páśyan

4.001.18a     ā́d ít paścā́ bubudhānā́ ví akhyann
4.001.18b     ā́d íd rátnaṃ dhārayanta dyúbhaktam
4.001.18c     víśve víśvāsu dúriyāsu devā́
4.001.18d     mítra dhiyé varuṇa satyám astu

4.001.19a     áchā voceya śuśucānám agníṃ
4.001.19b     hótāraṃ viśvábharasaṃ yájiṣṭham
4.001.19c     śúci ū́dho atr̥ṇan ná gávām
4.001.19d     ándho ná pūtám páriṣiktam aṃśóḥ

4.001.20a     víśveṣãm áditir yajñíyānāṃ
4.001.20b     víśveṣãm átithir mā́nuṣāṇām
4.001.20c     agnír devā́nām áva āvr̥ṇānáḥ
4.001.20d     sumr̥̄ḷīkó+ bhavatu jātávedāḥ

2
4.002.01a     yó mártiyeṣu amŕ̥ta r̥tā́
4.002.01b     devó devéṣu aratír nidhā́yi
4.002.01c     hótā yájiṣṭho mahinā́° śucádhyai
4.002.01d     havyaír agnír mánuṣa īrayádhyai

4.002.02a     ihá tváṃ sūno sahaso no adyá
4.002.02b     jātó jātā́m̐ ubháyām̐ antár agne
4.002.02c     dūtá īyase yuyujāná r̥ṣva
4.002.02d     r̥jumuṣkā́n vŕ̥ṣaṇaḥ śukrã́ṃś ca

4.002.03a     átyā vr̥dhasnū́ róhitā ghr̥tásnū
4.002.03b     r̥tásya manye mánasā jáviṣṭhā
4.002.03c     antár īyase aruṣā́ yujānó
4.002.03d     yuṣmā́ṃś ca devā́n víśa ā́ ca mártān

4.002.04a     aryamáṇaṃ váruṇam mitrám eṣām
4.002.04b     índrāvíṣṇū marúto aśvínotá
4.002.04c     suáśvo agne suráthaḥ surā́dhā
4.002.04d     éd u vaha suhavíṣe jánāya

4.002.05a     gómām̐ agne ávimām̐ aśvī́ yajñó
4.002.05b     nr̥vátsakhā sádam íd apramr̥ṣyáḥ
4.002.05c     íḷāvām̐ eṣó asura prajā́vān
4.002.05d     dīrghó rayíḥ pr̥thubudhnáḥ sabhā́vān

4.002.06a     yás ta idhmáṃ jabhárat siṣvidānó
4.002.06b     mūrdhā́naṃ vā tatápate tuvāyā́
4.002.06c     bhúvas tásya svátavām̐ḥ pāyúr agne
4.002.06d     víśvasmāt sīm aghāyatá uruṣya

4.002.07a     yás te bhárād ánniyate cid ánnaṃ
4.002.07b     niśíṣan mandrám átithim udī́rat
4.002.07c     ā́ devayúr inádhate duroṇé
4.002.07d     tásmin rayír dhruvó astu dã́svān

4.002.08a     yás tvā doṣā́ yá uṣási praśáṃsāt
4.002.08b     priyáṃ vā tvā kr̥ṇávate havíṣmān
4.002.08c     áśvo ná své dáma ā́ hemiyā́vān
4.002.08d     tám áṃhasaḥ pīparo dāśuvā́ṃsam

4.002.09a     yás túbhyam agne amŕ̥tāya dā́śad
4.002.09b     dúvas tuvé kr̥ṇávate yatásruk
4.002.09c     ná sá rāyā́ śaśamānó ví yoṣan
4.002.09d     naínam áṃhaḥ pári varad aghāyóḥ

4.002.10a     yásya tvám agne adhvaráṃ jújoṣo
4.002.10b     devó mártasya súdhitaṃ rárāṇaḥ
4.002.10c     prītéd asad dhótarā sā́ yaviṣṭha
4.002.10d     ásāma yásya vidható vr̥dhā́saḥ

4.002.11a     cíttim ácittiṃ cinavad ví vidvā́n
4.002.11b     pr̥ṣṭhéva vītā́ vr̥jinā́ ca mártān
4.002.11c     rāyé ca naḥ suapatyā́ya deva
4.002.11d     dítiṃ ca rā́sva áditim uruṣya

4.002.12a     kavíṃ śaśāsuḥ kaváyo ádabdhā
4.002.12b     nidhāráyanto dúriyāsu āyóḥ
4.002.12c     átas tuváṃ dŕ̥śiyām̐ agna etā́n
4.002.12d     paḍbhíḥ paśyer ádbhutām̐ aryá évaiḥ

4.002.13a     tuvám agne vāgháte supráṇītiḥ
4.002.13b     sutásomāya vidhaté yaviṣṭha
4.002.13c     rátnam bhara śaśamānā́ya ghr̥ṣve
4.002.13d     pr̥thú ścandrám ávase carṣaṇiprā́

4.002.14a     ádhā ha yád vayám agne tuvāyā́
4.002.14b     paḍbhír hástebhiś cakr̥mā́ tanū́bhiḥ
4.002.14c     ráthaṃ ná kránto ápasā bhuríjor
4.002.14d     r̥táṃ yemuḥ sudhíya āśuṣāṇā́

4.002.15a     ádhā mātúr uṣásaḥ saptá víprā
4.002.15b     ́yemahi prathamā́ vedháso nr̥̄́n
4.002.15c     divás putrā́ áṅgiraso bhavema
4.002.15d     ádriṃ rujema dhanínaṃ śucántaḥ

4.002.16a     ádhā yáthā naḥ pitáraḥ párāsaḥ
4.002.16b     pratnā́so agna r̥tám āśuṣāṇā́
4.002.16c     śúcī́d ayan dī́dhitim ukthaśā́saḥ
4.002.16d     kṣā́mā bhindánto aruṇī́r ápa vran

4.002.17a     sukármāṇaḥ surúco devayánto
4.002.17b     áyo ná devā́ jánimā dhámantaḥ
4.002.17c     śucánto agníṃ vavr̥dhánta índram
4.002.17d     ūrváṃ gávyam pariṣádanto agman

4.002.18a     ā́ yūthéva kṣumáti paśvó akhyad
4.002.18b     devā́nāṃ yáj jánima ánti ugra
4.002.18c     mártānãṃ cid urváśīr akr̥pran
4.002.18d     vr̥dhé cid aryá úparasya āyóḥ

4.002.19a     ákarma te suápaso abhūma
4.002.19b     r̥tám avasrann uṣáso vibhātī́
4.002.19c     ánūnam agním purudhā́ suścandráṃ
4.002.19d     devásya mármr̥jataś cā́ru cákṣuḥ

4.002.20a     etā́ te agna ucáthāni vedho
4.002.20b     ávocāma kaváye tā́ juṣasva
4.002.20c     úc chocasva kr̥ṇuhí vásyaso no
4.002.20d     mahó rāyáḥ puruvāra prá yandhi

3
4.003.01a     ā́ vo rā́jānam adhvarásya rudráṃ
4.003.01b     hótāraṃ satyayájaṃ ródasīyoḥ
4.003.01c     agním purā́ tanayitnór acíttād
4.003.01d     dhíraṇyarūpam ávase kr̥ṇudhvam

4.003.02a     ayáṃ yóniś cakr̥mā́ yáṃ vayáṃ te
4.003.02b     jāyéva pátya uśatī́ suvā́sāḥ
4.003.02c     arvācīnáḥ párivīto ní ṣīda
4.003.02d     imā́ u te suapāka pratīcī́

4.003.03a     āśr̥ṇvaté ádr̥pitāya mánma
4.003.03b     nr̥cákṣase sumr̥ḷīkā́ya vedhaḥ
4.003.03c     devā́ya śastím amŕ̥tāya śaṃsa
4.003.03d     grā́veva sótā madhuṣúd yám īḷé

4.003.04a     tuváṃ cin naḥ śámiyā agne asyā́
4.003.04b     r̥tásya bodhi r̥tacit suādhī́
4.003.04c     kadā́ ta ukthā́ sadhamā́diyāni
4.003.04d     kadā́ bhavanti sakhiyā́ gr̥hé te

4.003.05a     kathā́ ha tád váruṇāya tvám agne
4.003.05b     kathā́ divé garhase kán na ā́gaḥ
4.003.05c     kathā́ mitrā́ya mīḷhúṣe pr̥thivyaí
4.003.05d     brávaḥ kád aryamaṇé kád bhágāya

4.003.06a     kád dhíṣṇiyāsu vr̥dhasānó agne
4.003.06b     kád vā́tāya prátavase śubhaṃyé
4.003.06c     párijmane nā́satiyāya kṣé
4.003.06d     brávaḥ kád agne rudarā́ya+ nr̥ghné

4.003.07a     kathā́ mahé puṣṭimbharā́ya pūṣṇé
4.003.07b     kád rudrā́ya súmakhāya havirdé
4.003.07c     kád víṣṇava urugāyā́ya réto
4.003.07d     brávaḥ kád agne śárave br̥hatyaí

4.003.08a     kathā́ śárdhāya marútām r̥tā́ya
4.003.08b     kathā́ sūré br̥haté pr̥chyámānaḥ
4.003.08c     práti bravo áditaye turā́ya
4.003.08d     ́dhā divó jātavedaś cikitvā́n

4.003.09a     r̥téna rtáṃ níyatam īḷa ā́ gór
4.003.09b     āmā́ sácā mádhumat pakvám agne
4.003.09c     kr̥ṣṇā́ satī́ rúśatā dhāsínaiṣā́
4.003.09d     ́maryeṇa · páyasā pipāya°

4.003.10a     r̥téna hí ṣmā vr̥ṣabháś cid aktáḥ
4.003.10b     púmām̐ agníḥ páyasā pr̥ṣṭhíyena
4.003.10c     áspandamāno acarad vayodhā́
4.003.10d     vŕ̥ṣā śukráṃ duduhe pŕ̥śnir ū́dhaḥ

4.003.11a     r̥téna ádriṃ ví asan bhidántaḥ
4.003.11b     sám áṅgiraso navanta góbhiḥ
4.003.11c     śunáṃ náraḥ pári ṣadann uṣā́sam
4.003.11d     āvíḥ súvar abhavaj jāté agnaú

4.003.12a     r̥téna devī́r amŕ̥tā ámr̥ktā
4.003.12b     árṇobhir ā́po mádhumadbhir agne
4.003.12c     vājī́ ná · sárgeṣu prastubhānáḥ
4.003.12d     prá sádam ít srávitave dadhanyuḥ

4.003.13a     ́ kásya yakṣáṃ sádam íd dhuró gā
4.003.13b     ́ veśásya praminató mā́ āpéḥ
4.003.13c     ́ bhrā́tur agne ánr̥jor r̥ṇáṃ ver
4.003.13d     ́ sákhyur dákṣaṃ ripór bhujema

4.003.14a     rákṣā ṇo agne táva rákṣaṇebhī
4.003.14b     rārakṣāṇáḥ · sumakha priṇānáḥ°
4.003.14c     práti ṣphura ví ruja vīḍu áṃho
4.003.14d     jahí rákṣo máhi cid vāvr̥dhānám

4.003.15a     ebhír bhava sumánā agne arkaír
4.003.15b     imā́n spr̥śa mánmabhiḥ śūra vā́jān
4.003.15c     utá bráhmāṇi aṅgiro juṣasva
4.003.15d     sáṃ te śastír devávātā jareta

4.003.16a     etā́ víśvā vidúṣe túbhyaṃ vedho
4.003.16b     nīthā́ni agne niṇiyā́ vácāṃsi
4.003.16c     nivácanā kaváye kā́viyāni
4.003.16d     áśaṃsiṣam matíbhir vípra ukthaíḥ

4
4.004.01a     kr̥ṇuṣvá pā́jaḥ prásitiṃ ná pr̥thvī́
4.004.01b     yāhí rā́jeva ámavām̐ íbhena
4.004.01c     tr̥ṣvī́m ánu · prásitiṃ druṇānó°
4.004.01d     ástāsi vídhya rakṣásas tápiṣṭhaiḥ

4.004.02a     táva bhramā́sa āśuyā́ patanti
4.004.02b     ánu spr̥śa dhr̥ṣatā́ śóśucānaḥ
4.004.02c     tápūṃṣi agne juhúvā pataṃgā́n
4.004.02d     ásaṃdito ví sr̥ja víṣvag ulkā́

4.004.03a     práti spáśo ví sr̥ja tū́rṇitamo
4.004.03b     bhávā pāyúr viśó asyā́ ádabdhaḥ
4.004.03c     yó no dūré agháśaṃso yó ánti
4.004.03d     ágne mā́kiṣ ṭe vyáthir ā́ dadharṣīt

4.004.04a     úd agne tiṣṭha práti ā́ tanuṣva
4.004.04b     ní amítrām̐ oṣatāt tigmahete
4.004.04c     yó no árātiṃ samidhāna cakré
4.004.04d     nīcā́ táṃ dhakṣi atasáṃ ná śúṣkam

4.004.05a     ūrdhvó bhava práti vidhyā́dhi asmád
4.004.05b     āvíṣ kr̥ṇuṣva daíviyāni agne
4.004.05c     áva sthirā́ tanuhi yātujū́nāṃ
4.004.05d     jāmím ájāmim prá mr̥ṇīhi śátrūn

4.004.06a     sá te jānāti sumatíṃ yaviṣṭha
4.004.06b     yá ī́vate bráhmaṇe gātúm aírat
4.004.06c     víśvāni asmai sudínāni rāyó
4.004.06d     dyumnā́ni aryó ví dúro abhí dyaut

4.004.07a     séd agne astu subhágaḥ sudā́nur
4.004.07b     yás tvā nítyena havíṣā yá ukthaíḥ
4.004.07c     píprīṣati svá ā́yuṣi duroṇé
4.004.07d     víśvéd asmai sudínā sā́sad iṣṭíḥ

4.004.08a     árcāmi te sumatíṃ ghóṣi arvā́k
4.004.08b     sáṃ te vāvā́tā jaratām iyáṃ gī́
4.004.08c     suáśvās tvā suráthā marjayema
4.004.08d     asmé kṣatrā́ṇi dhārayer ánu dyū́n

4.004.09a     ihá tvā bhū́ri ā́ cared úpa tmán
4.004.09b     dóṣāvastar dīdivā́ṃsam ánu dyū́n
4.004.09c     krī́ḷantas tvā sumánasaḥ sapema
4.004.09d     abhí dyumnā́ tasthivā́ṃso jánānām

4.004.10a     yás tvā suáśvaḥ suhiraṇyó agna
4.004.10b     upayā́ti vásumatā ráthena
4.004.10c     tásya trātā́ bhavasi tásya sákhā
4.004.10d     yás ta ātithyám ānuṣág jújoṣat

4.004.11a     mahó rujāmi bandhútā vácobhis
4.004.11b     tán mā pitúr gótamād ánv iyāya
4.004.11c     tuváṃ no asyá vácasaś cikiddhi
4.004.11d     hótar yaviṣṭha sukrato dámūnāḥ

4.004.12a     ásvapnajas taráṇayaḥ suśévā
4.004.12b     átandrāso avr̥kā́ áśramiṣṭhāḥ
4.004.12c     té pāyávaḥ sadhríañco niṣádya
4.004.12d     ágne táva naḥ pãntu amūra

4.004.13a     yé pāyávo māmateyáṃ te agne
4.004.13b     páśyanto andháṃ duritā́d árakṣan
4.004.13c     rarákṣa tā́n sukŕ̥to viśvávedā
4.004.13d     dípsanta íd ripávo nā́ha debhuḥ

4.004.14a     tváyā vayáṃ sadhaníyas tuvótās
4.004.14b     táva práṇīti aśiyāma vā́jān
4.004.14c     ubhā́ śáṃsā sūdaya satyatāte
4.004.14d     anuṣṭhuyā́ kr̥ṇuhi ahrayāṇa

4.004.15a     ayā́ te agne samídhā vidhema
4.004.15b     práti stómaṃ śasyámānaṃ gr̥bhāya
4.004.15c     dáhāśáso rakṣásaḥ pāhí asmā́n
4.004.15d     druhó nidó mitramaho avadyā́t

5
4.005.01a     vaiśvānarā́ya mīḷhúṣe sajóṣāḥ
4.005.01b     kathā́ dāśema agnáye br̥hád bhā́
4.005.01c     ánūnena br̥hatā́ vakṣáthena
4.005.01d     úpa stabhāyad upamín ná ródhaḥ

4.005.02a     ́ nindata yá imā́m máhya° rātíṃ
4.005.02b     devó dadaú mártiyāya svadhā́vān
4.005.02c     ́kāya gŕ̥tso amŕ̥to vícetā
4.005.02d     vaiśvānaró nŕ̥tamo yahvó agníḥ

4.005.03a     ́ma dvibárhā máhi tigmábhr̥ṣṭiḥ
4.005.03b     sahásraretā vr̥ṣabhás túviṣmān
4.005.03c     padáṃ ná gór ápagūḷhaṃ vividvā́n
4.005.03d     agnír máhyam préd u vocan manīṣā́m

4.005.04a     prá tā́m̐ agnír babhasat tigmájambhas
4.005.04b     tápiṣṭhena śocíṣā yáḥ surā́dhāḥ
4.005.04c     prá yé minánti váruṇasya dhā́ma
4.005.04d     priyā́ mitrásya cétato dhruvā́ṇi

4.005.05a     abhrātáro ná yóṣaṇo viántaḥ
4.005.05b     patirípo ná jánayo durévāḥ
4.005.05c     pāpā́saḥ sánto anr̥tā́ asatyā́
4.005.05d     idám padám ajanatā gabhīrám

4.005.06a     idám me agne kíyate pavāka+
4.005.06b     áminate gurúm bhāráṃ ná mánma
4.005.06c     br̥hád dadhātha dhr̥ṣatā́ gabhīráṃ
4.005.06d     yahvám pr̥ṣṭhám práyasā saptádhātu

4.005.07a     tám ín nú evá samanā́ samānám
4.005.07b     abhí krátvā punatī́ dhītír aśyāḥ
4.005.07c     sasásya cármann ádhi cā́ru pŕ̥śner
4.005.07d     ágre rupá ā́rupitaṃ jábāru

4.005.08a     pravā́ciyaṃ vácasaḥ kím me asyá
4.005.08b     gúhā hitám úpa niṇíg vadanti
4.005.08c     yád usríyāṇām ápa vā́r iva vrán
4.005.08d     ́ti priyáṃ rupó ágram padáṃ véḥ

4.005.09a     idám u tyán máhi mahā́m ánīkaṃ
4.005.09b     yád usríyā sácata pūrviyáṃ gaúḥ
4.005.09c     r̥tásya padé ádhi dī́diyānaṃ
4.005.09d     gúhā raghuṣyád raghuyád viveda

4.005.10a     ádha dyutānáḥ pitaróḥ+ sácāsā́
4.005.10b     ámanuta gúhiyaṃ cā́ru pŕ̥śneḥ
4.005.10c     mātúṣ padé paramé ánti ṣád gór
4.005.10d     vŕ̥ṣṇaḥ śocíṣaḥ práyatasya jihvā́

4.005.11a     r̥táṃ voce námasā pr̥chyámānas
4.005.11b     távāśásā jātavedo yádīdám
4.005.11c     tuvám asyá kṣayasi yád dha víśvaṃ
4.005.11d     diví yád u dráviṇaṃ yát pr̥thivyā́m

4.005.12a     kíṃ no asyá dráviṇaṃ kád dha rátnaṃ
4.005.12b     ví no voco jātavedaś cikitvā́n
4.005.12c     gúhā́dhvanaḥ paramáṃ yán no asyá
4.005.12d     réku padáṃ ná nidānā́ áganma

4.005.13a     ́ maryā́dā vayúnā kád dha vāmám
4.005.13b     áchā gamema raghávo ná vā́jam
4.005.13c     kadā́ no devī́r amŕ̥tasya pátnīḥ
4.005.13d     ́ro várṇena tatanann uṣā́saḥ

4.005.14a     aniréṇa vácasā phalgúvena
4.005.14b     pratī́tiyena kr̥dhúnātr̥pā́saḥ
4.005.14c     ádhā té agne kím ihā́ vadanti
4.005.14d     anāyudhā́sa ā́satā sacantām

4.005.15a     asyá śriyé samidhānásya vŕ̥ṣṇo
4.005.15b     vásor ánīkaṃ dáma ā́ ruroca
4.005.15c     rúśad vásānaḥ sudŕ̥śīkarūpaḥ
4.005.15d     kṣitír ná rāyā́ puruvā́ro adyaut

6
4.006.01a     ūrdhvá ū ṣú ṇo adhvarasya hotar
4.006.01b     ágne tíṣṭha devátātā yájīyān
4.006.01c     tuváṃ hí víśvam abhí ási mánma
4.006.01d     prá vedhásaś cit tirasi manīṣā́m

4.006.02a     ámūro hótā ní asādi vikṣú
4.006.02b     agnír mandró vidátheṣu prácetāḥ
4.006.02c     ūrdhuvám bhānúṃ savitéva aśren
4.006.02d     méteva dhūmáṃ stabhāyad úpa dyā́m

4.006.03a     yatā́ sujūrṇī́ rātínī ghr̥tā́
4.006.03b     pradakṣiṇíd devátātim urāṇáḥ
4.006.03c     úd u svárur · navajā́ ná akráḥ
4.006.03d     paśvó anakti súdhitaḥ sumékaḥ

4.006.04a     stīrṇé barhíṣi samidhāné agnā́
4.006.04b     ūrdhvó adhvaryúr jujuṣāṇó asthāt
4.006.04c     pári agníḥ paśupã́ ná hótā
4.006.04d     triviṣṭí eti pradíva urāṇáḥ

4.006.05a     pári tmánā mitádrur eti hótā
4.006.05b     agnír mandró mádhuvacā r̥tā́
4.006.05c     drávanti asya vājíno ná śókā
4.006.05d     bháyante víśvā bhúvanā yád ábhrāṭ

4.006.06a     bhadrā́ te agne suanīka saṃdŕ̥g
4.006.06b     ghorásya sató víṣuṇasya cā́ruḥ
4.006.06c     ná yát te śocís támasā váranta
4.006.06d     ná dhvasmā́nas tanúvī répa ā́ dhuḥ

4.006.07a     ná yásya sā́tur jánitor ávāri
4.006.07b     ná mātárāpitárā nū́ cid iṣṭaú
4.006.07c     ádhā mitró ná súdhitaḥ pavākó+
4.006.07d     agnír dīdāya mā́nuṣīṣu vikṣú

4.006.08a     dvír yám páñca jī́janan saṃvásānāḥ
4.006.08b     svásāro agním mā́nuṣīṣu vikṣú
4.006.08c     uṣarbúdham atharíyo ná dántaṃ
4.006.08d     śukráṃ suā́sam paraśúṃ ná tigmám

4.006.09a     táva tyé agne haríto ghr̥tasnā́
4.006.09b     róhitāsa r̥juáñcaḥ suáñcaḥ
4.006.09c     aruṣā́so vŕ̥ṣaṇa r̥jumuṣkā́
4.006.09d     ā́ devátātim ahuvanta dasmā́

4.006.10a     yé ha tyé te sáhamānā ayā́sas
4.006.10b     tveṣā́so agne arcáyaś cáranti
4.006.10c     śyenā́so ná duvasanā́so árthaṃ
4.006.10d     tuviṣvaṇáso mā́rutaṃ ná śárdhaḥ

4.006.11a     ákāri bráhma samidhāna túbhyaṃ
4.006.11b     śáṃsāti uktháṃ yájate ví ū dhāḥ
4.006.11c     hótāram agním mánuṣo ní ṣedur
4.006.11d     namasyánta uśíjaḥ śáṃsam āyóḥ

7
4.007.01a     ayám ihá prathamó dhāyi dhātŕ̥bhir
4.007.01b     hótā yájiṣṭho adhvaréṣu ī́ḍiyaḥ
4.007.01c     yám ápnavāno bhŕ̥gavo virurucúr
4.007.01d     váneṣu citráṃ vibhúvaṃ viśé-viśe

4.007.02a     ágne kadā́ ta ānuṣág
4.007.02b     bhúvad devásya cétanam
4.007.02c     ádhā hí tvā jagr̥bhriré
4.007.02d     mártāso vikṣú ī́ḍiyam

4.007.03a     r̥tā́vānaṃ vícetasam
4.007.03b     páśyanto dyā́m iva stŕ̥bhiḥ
4.007.03c     víśveṣām adhvarā́ṇãṃ
4.007.03d     haskartā́raṃ dáme-dame

4.007.04a     āśúṃ dūtáṃ vivásvato
4.007.04b     víśvā yáś carṣaṇī́r abhí
4.007.04c     ā́ jabhruḥ ketúm āyávo
4.007.04d     bhŕ̥gavāṇaṃ viśé-viśe

4.007.05a     tám īṃ hótāram ānuṣák
4.007.05b     cikitvā́ṃsaṃ ní ṣedire
4.007.05c     raṇvám pavākáśociṣaṃ+
4.007.05d     yájiṣṭhaṃ saptá dhā́mabhiḥ

4.007.06a     táṃ śáśvatīṣu mātŕ̥ṣu
4.007.06b     vána ā́ vītám áśritam
4.007.06c     citráṃ sántaṃ gúhā hitáṃ
4.007.06d     suvédaṃ kūcidarthínam

4.007.07a     sasásya yád víyutā sásminn ū́dhann
4.007.07b     r̥tásya dhā́man raṇáyanta devā́
4.007.07c     mahā́m̐ agnír námasā rātáhavyo
4.007.07d     vér adhvarā́ya sádam íd r̥tā́

4.007.08a     vér adhvarásya dūtíyāni vidvā́n
4.007.08b     ubhé antā́ ródasī saṃcikitvā́n
4.007.08c     dūtá īyase pradíva urāṇó
4.007.08d     vidúṣṭaro divá āródhanāni

4.007.09a     kr̥ṣṇáṃ ta éma rúśataḥ puró bhā́ś
4.007.09b     cariṣṇú arcír vápuṣām íd ékam
4.007.09c     yád ápravītā dádhate ha gárbhaṃ
4.007.09d     sadyáś cij jātó bhávasī́d u dūtáḥ

4.007.10a     sadyó jātásya dádr̥śānam ójo
4.007.10b     yád asya vā́to anuvā́ti śocíḥ
4.007.10c     vr̥ṇákti tigmā́m ataséṣu jihvā́
4.007.10d     sthirā́ cid ánnā dayate ví jámbhaiḥ

4.007.11a     tr̥ṣú yád ánnā tr̥ṣúṇā vavákṣa
4.007.11b     tr̥ṣúṃ dūtáṃ kr̥ṇute yahvó agníḥ
4.007.11c     ́tasya meḷíṃ sacate nijū́rvann
4.007.11d     āśúṃ ná vājayate hinvé árvā

8
4.008.01a     dūtáṃ vo viśvávedasaṃ
4.008.01b     havyavā́ham ámartiyam
4.008.01c     yájiṣṭham r̥ñjase girā́

4.008.02a     sá hí védā vásudhitim
4.008.02b     mahā́m̐ āródhanaṃ diváḥ
4.008.02c     sá devā́m̐ éhá vakṣati

4.008.03a     sá veda devá ānámaṃ
4.008.03b     devā́m̐ r̥tāyaté dáme
4.008.03c     ́ti priyā́ṇi cid vásu

4.008.04a     sá hótā séd u dūtíyaṃ
4.008.04b     cikitvā́m̐ antár īyate
4.008.04c     vidvā́m̐ āródhanaṃ diváḥ

4.008.05a     té siyāma yé agnáye
4.008.05b     dadāśúr havyádātibhiḥ
4.008.05c     yá īm púṣyanta indhaté

4.008.06a     té rāyā́ té suvī́riyaiḥ
4.008.06b     sasavā́ṃso ví śr̥ṇvire
4.008.06c     yé agnā́ dadhiré dúvaḥ

4.008.07a     asmé rā́yo divé-dive
4.008.07b     sáṃ carantu puruspŕ̥haḥ
4.008.07c     asmé vā́jāsa īratām

4.008.08a     sá vípraś carṣaṇīnã́
4.008.08b     śávasā mā́nuṣāṇãm
4.008.08c     áti kṣipréva vidhyati

9
4.009.01a     ágne mr̥̄ḷá+ mahā́m̐ asi
4.009.01b     yá īm ā́ devayúṃ jánam
4.009.01c     iyétha barhír āsádam

4.009.02a     sá mā́nuṣīṣu dūḷábho
4.009.02b     vikṣú prāvī́r ámartiyaḥ
4.009.02c     dūtó víśveṣãm bhuvat

4.009.03a     sá sádma pári ṇīyate
4.009.03b     hótā mandró díviṣṭiṣu
4.009.03c     utá pótā ní ṣīdati

4.009.04a     utá gnā́ agnír adhvará
4.009.04b     utó gr̥hápatir dáme
4.009.04c     utá brahmā́ ní ṣīdati

4.009.05a     véṣi hí adhvarīyatā́m
4.009.05b     havyā́ ca mā́nuṣāṇãm
4.009.05c     upavaktā́ jánānãm

4.009.06a     véṣī́d u asya dūtíyaṃ
4.009.06b     havyám mártasya vóḷhave
4.009.06c     yásya jújoṣo adhvarám

4.009.07a     asmā́kaṃ joṣi adhvarám
4.009.07b     asmā́kaṃ yajñám aṅgiraḥ
4.009.07c     asmā́kaṃ śr̥ṇudhī hávam

4.009.08a     pári te dūḷábho rátho
4.009.08b     asmā́m̐ aśnotu viśvátaḥ
4.009.08c     yéna rákṣasi dāśúṣaḥ

10
4.010.01a     ágne tám adyá
4.010.01b     áśvaṃ ná stómaiḥ
4.010.01c     krátuṃ ná bhadráṃ
4.010.01d     hr̥dispŕ̥śam r̥dhiyā́mā ta óhaiḥ

4.010.02a     ádhā hí agne
4.010.02b     krátor bhadrásya
4.010.02c     dákṣasya sādhóḥ
4.010.02d     rathī́r r̥tásya br̥ható babhū́tha

4.010.03a     ebhír no arkaír
4.010.03b     bhávā no arvā́
4.010.03c     súvar ṇá jyótiḥ
4.010.03d     ágne víśvebhiḥ sumánā ánīkaiḥ

4.010.04a     ābhíṣ ṭe adyá
4.010.04b     gīrbhír gr̥ṇánto
4.010.04c     ágne dā́śema
4.010.04d     prá te divó ná stanayanti śúṣmāḥ

4.010.05a     áva svā́diṣṭhā
4.010.05b     gne sáṃdr̥ṣṭir
4.010.05c     ́ cid áhna
4.010.05d     ́ cid aktóḥ
4.010.05e     riyé rukmó ná rocata upāké

4.010.06a     ghr̥táṃ ná pūtáṃ
4.010.06b     tanū́r arepā́
4.010.06c     śúci híraṇyam
4.010.06d     tát te rukmó ná rocata svadhāvaḥ

4.010.07a     kr̥táṃ cid dhí ṣmā
4.010.07b     sánemi dvéṣo
4.010.07c     ágna inóṣi mártāt
4.010.07d     itthā́ yájamānād r̥tāvaḥ

4.010.08a     śivā́ naḥ sakhyā́
4.010.08b     sántu bhrātrā́
4.010.08c     ágne devéṣu yuṣmé
4.010.08d     ́ no nā́bhiḥ sádane sásmin ū́dhan

11
4.011.01a     bhadráṃ te agne sahasinn ánīkam
4.011.01b     upāká ā́ rocate sū́riyasya
4.011.01c     rúśad dr̥śé dadr̥śe naktayā́ cid
4.011.01d     árūkṣitaṃ dr̥śá ā́ rūpé ánnam

4.011.02a     ví ṣāhi agne gr̥ṇaté manīṣā́
4.011.02b     kháṃ vépasā tuvijāta stávānaḥ
4.011.02c     víśvebhir yád vāvánaḥ śukra devaís
4.011.02d     tán no rāsva sumaho bhū́ri mánma

4.011.03a     tuvád agne kā́viyā tván manīṣā́s
4.011.03b     tuvád ukthā́ jāyante rā́dhiyāni
4.011.03c     tuvád eti dráviṇaṃ vīrápeśā
4.011.03d     itthā́dhiye dāśúṣe mártiyāya

4.011.04a     tuvád vājī́ vājambharó víhāyā
4.011.04b     abhiṣṭikŕ̥j jāyate satyáśuṣmaḥ
4.011.04c     tuvád rayír devájūto mayobhús
4.011.04d     tuvád āśúr jūjuvā́m̐ agne árvā

4.011.05a     tuvā́m agne prathamáṃ devayánto
4.011.05b     devám mártā amr̥ta mandrájihvam
4.011.05c     dveṣoyútam ā́ vivāsanti dhībhír
4.011.05d     dámūnasaṃ gr̥hápatim ámūram

4.011.06a     āré asmád ámatim āré áṃha
4.011.06b     āré víśvāṃ durmatíṃ yán nipā́si
4.011.06c     doṣā́ śiváḥ sahasaḥ sūno agne
4.011.06d     yáṃ devá ā́ cit sácase suastí

12
4.012.01a     yás tvā́m agna inádhate yatásruk
4.012.01b     trís te ánnaṃ kr̥ṇávat sásmin áhan
4.012.01c     sá sú dyumnaír abhí astu prasákṣat
4.012.01d     táva krátvā jātavedaś cikitvā́n

4.012.02a     idhmáṃ yás te jabhárac chaśramāṇó
4.012.02b     mahó agne ánīkam ā́ saparyán
4.012.02c     sá idhānáḥ práti doṣā́m uṣā́sam
4.012.02d     púṣyan rayíṃ sacate ghnánn amítrān

4.012.03a     agnír īśe br̥hatáḥ kṣatríyasya
4.012.03b     agnír vā́jasya paramásya rāyáḥ
4.012.03c     dádhāti rátnaṃ vidhaté yáviṣṭho
4.012.03d     ví ānuṣáṅ mártiyāya svadhā́vān

4.012.04a     yác cid dhí te puruṣatrā́ yaviṣṭha
4.012.04b     ácittibhiś cakr̥mā́ kác cid ā́gaḥ
4.012.04c     kr̥dhī́ ṣú asmā́m̐ áditer ánāgān
4.012.04d     ví énāṃsi śiśratho víṣvag agne

4.012.05a     maháś cid agna énaso abhī́ka
4.012.05b     ūrvā́d devā́nām utá mártiyānām
4.012.05c     ́ te sákhāyaḥ sádam íd riṣāma
4.012.05d     yáchā tokā́ya tánayāya śáṃ yóḥ

4.012.06a     yáthā ha tyád vasavo gauríyaṃ cit
4.012.06b     padí ṣitā́m ámuñcatā yajatrāḥ
4.012.06c     evó ṣú asmán muñcatā ví áṃhaḥ
4.012.06d     prá tāri agne prataráṃ na ā́yuḥ

13
4.013.01a     práti agnír uṣásām ágram akhyad
4.013.01b     vibhātīnā́ṃ sumánā ratnadhéyam
4.013.01c     yātám aśvinā sukŕ̥to duroṇám
4.013.01d     út sū́riyo jyótiṣā devá eti

4.013.02a     ūrdhvám bhānúṃ savitā́ devó aśred
4.013.02b     drapsáṃ dávidhvad gaviṣó ná sátvā
4.013.02c     ánu vratáṃ váruṇo yanti mitró
4.013.02d     yát sū́riyaṃ diví āroháyanti

4.013.03a     yáṃ sīm ákr̥ṇvan támase vipŕ̥ce
4.013.03b     dhruvákṣemā ánavasyanto ártham
4.013.03c     táṃ sū́riyaṃ harítaḥ saptá yahvī́
4.013.03d     spáśaṃ víśvasya jágato vahanti

4.013.04a     váhiṣṭhebhir viháran yāsi tántum
4.013.04b     avavyáyann ásitaṃ deva vásma
4.013.04c     dávidhvato raśmáyaḥ sū́riyasya
4.013.04d     cármevā́vādhus támo apsú antáḥ

4.013.05a     ánāyato ánibaddhaḥ kathā́yáṃ
4.013.05b     níaṅṅ uttānó áva padyate ná
4.013.05c     káyā yāti svadháyā kó dadarśa
4.013.05d     divá skambháḥ sámr̥taḥ pāti nā́kam

14
4.014.01a     práti agnír uṣáso jātávedā
4.014.01b     ákhyad devó rócamānā máhobhiḥ
4.014.01c     ā́ nāsatyā urugāyā́ ráthena
4.014.01d     imáṃ yajñám úpa no yātam ácha

4.014.02a     ūrdhváṃ ketúṃ savitā́ devó aśrej
4.014.02b     jyótir víśvasmai bhúvanāya kr̥ṇván
4.014.02c     ā́prā dyā́vāpr̥thivī́ antárikṣaṃ
4.014.02d     ví sū́riyo raśmíbhiś cékitānaḥ

4.014.03a     āváhanti aruṇī́r jyótiṣā́gān
4.014.03b     mahī́ citrā́ raśmíbhiś cékitānā
4.014.03c     prabodháyantī suvitā́ya devī́
4.014.03d     uṣā́ īyate suyújā ráthena

4.014.04a     ā́ vāṃ váhiṣṭhā ihá té vahantu
4.014.04b     ráthā áśvāsa uṣáso víuṣṭau
4.014.04c     imé hí vām madhupéyāya sómā
4.014.04d     asmín yajñé vr̥ṣaṇā mādayethām

4.014.05a     ánāyato ánibaddhaḥ kathā́yáṃ
4.014.05b     níaṅṅ uttānó áva padyate ná
4.014.05c     káyā yāti svadháyā kó dadarśa
4.014.05d     divá skambháḥ sámr̥taḥ pāti nā́kam

15
4.015.01a     agnír hótā no adhvaré
4.015.01b     vājī́ sán pári ṇīyate
4.015.01c     devó devéṣu yajñíyaḥ

4.015.02a     pári triviṣṭí adhvaráṃ
4.015.02b     ́ti agnī́ rathī́r iva
4.015.02c     ā́ devéṣu práyo dádhat

4.015.03a     pári vā́japatiḥ kavír
4.015.03b     agnír havyā́ni akramīt
4.015.03c     dádhad rátnāni dāśúṣe

4.015.04a     ayáṃ yáḥ sŕ̥ñjaye puró
4.015.04b     daivavāté samidhyáte
4.015.04c     dyumā́m̐ amitradámbhanaḥ

4.015.05a     ásya ghā vīrá ī́vato
4.015.05b     agnér īśīta mártiyaḥ
4.015.05c     tigmájambhasya mīḷhúṣaḥ

4.015.06a     tám árvantaṃ ná sānasím
4.015.06b     aruṣáṃ ná diváḥ śíśum
4.015.06c     marmr̥jyánte divé-dive

4.015.07a     bódhad yán mā háribhyāṃ
4.015.07b     kumāráḥ sāhadeviyáḥ
4.015.07c     áchā ná hūtá úd aram

4.015.08a     utá tyā́ yajatā́ hárī
4.015.08b     kumārā́t sāhadeviyā́t
4.015.08c     práyatā sadyá ā́ dade

4.015.09a     eṣá vāṃ devāv aśvinā
4.015.09b     kumāráḥ sāhadeviyáḥ
4.015.09c     dīrghā́yur astu sómakaḥ

4.015.10a     táṃ yuváṃ devāv aśvinā
4.015.10b     kumāráṃ sāhadeviyám
4.015.10c     dīrghā́yuṣaṃ kr̥ṇotana

16
4.016.01a     ā́ satyó yātu maghávām̐ r̥jīṣī́
4.016.01b     drávantu asya háraya úpa naḥ
4.016.01c     tásmā íd ándhaḥ suṣumā sudákṣam
4.016.01d     ihā́bhipitváṃ karate gr̥ṇānáḥ

4.016.02a     áva sya śūra ádhvano ná ánte
4.016.02b     asmín no adyá sávane mandádhyai
4.016.02c     śáṃsāti ukthám uśáneva vedhā́ś
4.016.02d     cikitúṣe asuríyāya mánma

4.016.03a     kavír ná niṇyáṃ vidáthāni sā́dhan
4.016.03b     vŕ̥ṣā yát sékaṃ vipipānó árcāt
4.016.03c     divá itthā́ jījanat saptá kārū́n
4.016.03d     áhnā cic cakrur vayúnā gr̥ṇántaḥ

4.016.04a     súvar yád védi sudŕ̥śīkam arkaír
4.016.04b     máhi jyótī rurucur yád dha vástoḥ
4.016.04c     andhā́ támāṃsi dúdhitā vicákṣe
4.016.04d     nŕ̥bhyaś cakāra nŕ̥tamo abhíṣṭau

4.016.05a     vavakṣá índro ámitam r̥jīṣī́
4.016.05b     ubhé ā́ paprau ródasī mahitvā́
4.016.05c     átaś cid asya mahimā́ ví reci
4.016.05d     abhí yó víśvā bhúvanā babhū́va

4.016.06a     víśvāni śakró náriyāṇi vidvā́n
4.016.06b     apó rireca sákhibhir níkāmaiḥ
4.016.06c     áśmānaṃ cid yé bibhidúr vácobhir
4.016.06d     vrajáṃ gómantam uśíjo ví vavruḥ

4.016.07a     apó vr̥tráṃ vavrivā́ṃsam párāhan
4.016.07b     prā́vat te vájram pr̥thivī́ sácetāḥ
4.016.07c     prá ārṇāṃsi samudríyāṇi ainoḥ
4.016.07d     pátir bhávañ chávasā śūra dhr̥ṣṇo

4.016.08a     apó yád ádrim puruhūta dárdar
4.016.08b     āvír bhuvat sarámā pūrviyáṃ te
4.016.08c     sá no netā́́jam ā́ darṣi bhū́riṃ
4.016.08d     gotrā́ rujánn áṅgirobhir gr̥ṇānáḥ

4.016.09a     áchā kavíṃ nr̥maṇo gā abhíṣṭau
4.016.09b     súvarṣātā maghavan nā́dhamānam
4.016.09c     ūtíbhis tám iṣaṇo dyumnáhūtau
4.016.09d     ní māyā́vān ábrahmā dásyur arta

4.016.10a     ā́ dasyughnā́ mánasā yāhi ástam
4.016.10b     bhúvat te kútsaḥ sakhiyé níkāmaḥ
4.016.10c     suvé yónau ní ṣadataṃ sárūpā
4.016.10d     ví vāṃ cikitsad r̥tacíd dha nā́

4.016.11a     ́si kútsena sarátham avasyús
4.016.11b     todó vā́tasya háriyor ī́śānaḥ
4.016.11c     r̥jrā́́jaṃ ná gádhiyaṃ yúyūṣan
4.016.11d     kavír yád áhan pā́riyāya bhū́ṣāt

4.016.12a     kútsāya śúṣṇam aśúṣaṃ ní barhīḥ
4.016.12b     prapitvé áhnaḥ kúyavaṃ sahásrā
4.016.12c     sadyó dásyūn prá mr̥ṇa kutsiyéna
4.016.12d     prá sū́raś cakráṃ vr̥hatād abhī́ke

4.016.13a     tuvám píprum mŕ̥gayaṃ śūśuvā́ṃsam
4.016.13b     r̥jíśvane vaidathinā́ya randhīḥ
4.016.13c     pañcāśát kr̥ṣṇā́ ní vapaḥ sahásrā
4.016.13d     átkaṃ ná púro jarimā́ ví dardaḥ

4.016.14a     ́ra upāké tanúvaṃ dádhāno
4.016.14b     ví yát te céti amŕ̥tasya várpaḥ
4.016.14c     mr̥gó ná hastī́ táviṣīm uṣāṇáḥ
4.016.14d     siṃhó ná bhīmá ā́yudhāni bíbhrat

4.016.15a     índraṃ kā́mā · vasūyánto agman
4.016.15b     súvarmīḷhe ná sávane cakānā́
4.016.15c     śravasyávaḥ śaśamānā́sa ukthaír
4.016.15d     óko ná raṇvā́ sudŕ̥śīva puṣṭíḥ

4.016.16a     tám íd va índraṃ suhávaṃ huvema
4.016.16b     yás tā́ cakā́ra náriyā purū́ṇi
4.016.16c     yó mā́vate jaritré gádhiyaṃ cin
4.016.16d     makṣū́́jam bhárati spārhárādhāḥ

4.016.17a     tigmā́ yád antár aśániḥ pátāti
4.016.17b     kásmiñ cic chūra muhuké jánānām
4.016.17c     ghorā́ yád arya sámr̥tir bhávāti
4.016.17d     ádha smā nas tanúvo bodhi gopā́

4.016.18a     bhúvo 'vitā́ vāmádevasya dhīnā́m
4.016.18b     bhúvaḥ sákhā avr̥kó vā́jasātau
4.016.18c     tuvā́m ánu prámatim ā́ jaganma
4.016.18d     uruśáṃso jaritré viśvádha syāḥ

4.016.19a     ebhír nŕ̥bhir indara+ tvāyúbhiṣ ṭvā
4.016.19b     maghávadbhir maghavan víśva ājaú
4.016.19c     dyā́vo ná dyumnaír abhí sánto aryáḥ
4.016.19d     kṣapó madema śarádaś ca pūrvī́

4.016.20a     evéd índrāya vr̥ṣabhā́ya vŕ̥ṣṇe
4.016.20b     bráhma akarma bhŕ̥gavo ná rátham
4.016.20c     ́ cid yáthā naḥ sakhiyā́ viyóṣad
4.016.20d     ásan na ugró avitā́ tanūpā́

4.016.21a     ́ ṣṭutá indara+́ gr̥ṇāná
4.016.21b     íṣaṃ jaritré nadíyo ná pīpeḥ
4.016.21c     ákāri te harivo bráhma návyaṃ
4.016.21d     dhiyā́ siyāma rathíyaḥ sadāsā́

17
4.017.01a     tuvám mahā́m̐ indara+ túbhya° ha kṣā́
4.017.01b     ánu kṣatrám maṃhánā manyata dyaúḥ
4.017.01c     tuváṃ vr̥tráṃ · śávasā jaghanvā́n
4.017.01d     sr̥jáḥ síndhūm̐r áhinā jagrasānā́n

4.017.02a     táva tviṣó jániman rejata dyaú
4.017.02b     réjad bhū́mir bhiyásā svásya manyóḥ
4.017.02c     r̥ghāyánta subhúvaḥ párvatāsa
4.017.02d     ā́rdan dhánvāni saráyanta ā́paḥ

4.017.03a     bhinád giríṃ śávasā vájram iṣṇánn
4.017.03b     āviṣkr̥ṇvānáḥ sahasāná ójaḥ
4.017.03c     vádhīd vr̥tráṃ vájreṇa mandasānáḥ
4.017.03d     sárann ā́po jávasā hatávr̥ṣṇīḥ

4.017.04a     suvī́ras te janitā́ manyata dyaúr
4.017.04b     índrasya kartā́ suapastamo bhūt
4.017.04c     yá īṃ jajā́na svaríyaṃ suvájram
4.017.04d     ánapacyutaṃ sádaso ná bhū́ma

4.017.05a     yá éka íc cyāváyati prá bhū́
4.017.05b     ́jā kr̥ṣṭīnā́m puruhūtá índraḥ
4.017.05c     satyám enam ánu víśve madanti
4.017.05d     rātíṃ devásya gr̥ṇató maghónaḥ

4.017.06a     satrā́ sómā abhavann asya víśve
4.017.06b     satrā́ mádāso br̥ható mádiṣṭhāḥ
4.017.06c     satrā́bhavo vásupatir vásūnāṃ
4.017.06d     dátre víśvā adhithā indra kr̥ṣṭī́

4.017.07a     tuvám ádha prathamáṃ jā́yamāno
4.017.07b     áme víśvā adhithā indra kr̥ṣṭī́
4.017.07c     tuvám práti praváta āśáyānam
4.017.07d     áhiṃ vájreṇa maghavan ví vr̥ścaḥ

4.017.08a     satrāháṇaṃ dā́dhr̥ṣiṃ túmram índram
4.017.08b     mahā́m apāráṃ vr̥ṣabháṃ suvájram
4.017.08c     hántā yó vr̥tráṃ sánitotá vā́jaṃ
4.017.08d     ́tā maghā́ni maghávā surā́dhāḥ

4.017.09a     ayáṃ vŕ̥taś cātayate samīcī́r
4.017.09b     yá ājíṣu maghávā śr̥ṇvá ékaḥ
4.017.09c     ayáṃ vā́jam bharati yáṃ sanóti
4.017.09d     asyá priyā́saḥ sakhiyé siyāma

4.017.10a     ayáṃ śr̥ṇve ádha jáyann utá ghnánn
4.017.10b     ayám utá prá kr̥ṇute yudhā́́
4.017.10c     yadā́ satyáṃ kr̥ṇuté manyúm índro
4.017.10d     víśvaṃ dr̥̄ḷhám+ bhayata éjad asmāt

4.017.11a     sám índro gā́ ajayat sáṃ híraṇyā
4.017.11b     sám aśviyā́ maghávā yó ha pūrvī́
4.017.11c     ebhír nŕ̥bhir nŕ̥tamo asya śākaí
4.017.11d     rāyó vibhaktā́ sambharáś ca vásvaḥ

4.017.12a     kíyat svid índro ádhi eti mātúḥ
4.017.12b     kíyat pitúr janitúr yó jajā́na
4.017.12c     yó asya śúṣmam muhukaír íyarti
4.017.12d     ́to ná jūtá stanáyadbhir abhraíḥ

4.017.13a     kṣiyántaṃ tvam ákṣiyantaṃ kr̥ṇoti
4.017.13b     íyarti reṇúm maghávā samóham
4.017.13c     vibhañjanúr aśánimām̐ iva dyaúr
4.017.13d     utá stotā́ram maghávā vásau dhāt

4.017.14a     ayáṃ cakrám iṣaṇat sū́riyasya
4.017.14b     ní étaśaṃ rīramat sasr̥māṇám
4.017.14c     ā́ kr̥ṣṇá īṃ juhurāṇó jigharti
4.017.14d     tvacó budhné rájaso asyá yónau

4.017.15a     ásikniyāṃ yájamāno ná hótā

4.017.16a     gavyánta índraṃ sakhiyā́ya víprā
4.017.16b     aśvāyánto vŕ̥ṣaṇaṃ vājáyantaḥ
4.017.16c     janīyánto janidā́m ákṣitotim
4.017.16d     ā́ cyāvayāmo avaté ná kóśam

4.017.17a     trātā́ no bodhi dádr̥śāna āpír
4.017.17b     abhikhyātā́ marḍitā́ somiyā́nām
4.017.17c     sákhā pitā́ pitŕ̥tamaḥ pitr̥̄ṇā́
4.017.17d     kártem ulokám uśaté vayodhā́

4.017.18a     sakhīyatā́m avitā́ bodhi sákhā
4.017.18b     gr̥ṇāná indra stuvaté váyo dhāḥ
4.017.18c     vayáṃ hí ā́ te cakr̥mā́ sabā́dha
4.017.18d     ābhíḥ śámībhir maháyanta indra

4.017.19a     stutá índro maghávā yád dha vr̥trā́
4.017.19b     bhū́rīṇi éko apratī́ni hanti
4.017.19c     asyá priyó jaritā́ yásya śárman
4.017.19d     nákir devā́ vāráyante ná mártāḥ

4.017.20a     evā́ na índro maghávā virapśī́
4.017.20b     kárat satyā́ carṣaṇīdhŕ̥d anarvā́
4.017.20c     tuváṃ rā́jā janúṣāṃ dhehi asmé
4.017.20d     ádhi śrávo mā́hinaṃ yáj jaritré

4.017.21a     ́ ṣṭutá indara+́ gr̥ṇāná
4.017.21b     íṣaṃ jaritré nadíyo ná pīpeḥ
4.017.21c     ákāri te harivo bráhma návyaṃ
4.017.21d     dhiyā́ siyāma rathíyaḥ sadāsā́

18
4.018.01a     ayám pánthā ánuvittaḥ purāṇó
4.018.01b     yáto devā́ udájāyanta víśve
4.018.01c     átaś cid ā́ janiṣīṣṭa právr̥ddho
4.018.01d     ́ mātáram amuyā́ páttave kaḥ

4.018.02a     ́hám áto nír ayā durgáhaitát
4.018.02b     tiraścátā pārśuvā́n nír gamāṇi
4.018.02c     bahū́ni me ákr̥tā kártuvāni
4.018.02d     yúdhyai tuvena sáṃ tuvena pr̥chai

4.018.03a     parāyatī́m mātáram ánv acaṣṭa
4.018.03b     ná nā́nu gāni ánu nū́ gamāni
4.018.03c     tváṣṭur gr̥hé apibat sómam índraḥ
4.018.03d     śatadhaníyaṃ camúvoḥ sutásya

4.018.04a     kíṃ sá ŕ̥dhak kr̥ṇavad yáṃ sahásram
4.018.04b     māsó jabhā́ra śarádaś ca pūrvī́
4.018.04c     nahī́ nú asya pratimā́nam ásti
4.018.04d     antár jātéṣu utá yé jánitvāḥ

4.018.05a     avadyám 'va° mányamānā gúhākar
4.018.05b     índram mātā́ vīríyeṇā nír̥ṣṭam
4.018.05c     áthód asthāt svayám átkaṃ vásāna
4.018.05d     ā́ ródasī apr̥ṇāj jā́yamānaḥ

4.018.06a     etā́ arṣanti alalābhávantīr
4.018.06b     r̥tā́varīr iva saṃkróśamānāḥ
4.018.06c     etā́ ví pr̥cha kím idám bhananti
4.018.06d     kám ā́po ádrim paridhíṃ rujanti

4.018.07a     kím u ṣvid asmai nivído bhananta
4.018.07b     índrasyāvadyáṃ didhiṣanta ā́paḥ
4.018.07c     mámaitā́n putró mahatā́ vadhéna
4.018.07d     vr̥tráṃ jaghanvā́m̐ asr̥jad ví síndhūn

4.018.08a     mámac caná tvā yuvatíḥ parā́sa
4.018.08b     mámac caná tvā kuṣávā jagā́ra
4.018.08c     mámac cid ā́paḥ śíśave mamr̥ḍyur
4.018.08d     mámac cid índraḥ sáhasód atiṣṭhat

4.018.09a     mámac caná te maghavan víaṃso
4.018.09b     nivividhvā́m̐ ápa hánū jaghā́na
4.018.09c     ádhā níviddha úttaro babhūvā́ñ
4.018.09d     chíro dāsásya sám piṇak vadhéna

4.018.10a     gr̥ṣṭíḥ sasūva stháviraṃ tavāgā́m
4.018.10b     anādhr̥ṣyáṃ vr̥ṣabháṃ túmram índram
4.018.10c     árīḷhaṃ vatsáṃ caráthāya mātā́
4.018.10d     svayáṃ gātúṃ tanúva ichámānam

4.018.11a     utá mātā́ mahiṣám ánv avenad
4.018.11b     amī́ tuvā jahati putra devā́
4.018.11c     áthābravīd vr̥trám índro haniṣyán
4.018.11d     sákhe viṣṇo vitaráṃ ví kramasva

4.018.12a     kás te mātáraṃ vidhávām acakrac
4.018.12b     chayúṃ kás tvā́m ajighāṃsac cárantam
4.018.12c     kás te devó ádhi mārḍīká āsīd
4.018.12d     yát prā́kṣiṇāḥ pitáram pādagŕ̥hya

4.018.13a     ávartiyā śúna āntrā́ṇi pece
4.018.13b     ná devéṣu vivide marḍitā́ram
4.018.13c     ápaśyaṃ jāyā́m ámahīyamānām
4.018.13d     ádhā me śyenó mádhu ā́ jabhāra

19
4.019.01a     evā́ tuvā́m indara+ vajrin átra
4.019.01b     víśve devā́saḥ suhávāsa ū́māḥ
4.019.01c     mahā́m ubhé ródasī vr̥ddhám r̥ṣváṃ
4.019.01d     nír ékam íd vr̥ṇate vr̥trahátye

4.019.02a     ávāsr̥janta jívrayo ná devā́
4.019.02b     bhúvaḥ samrā́ḷ indara+ satyáyoniḥ
4.019.02c     áhann áhim pariśáyānam árṇaḥ
4.019.02d     prá vartanī́r arado viśvádhenāḥ

4.019.03a     átr̥pṇuvantaṃ víyatam abudhyám
4.019.03b     ábudhyamānaṃ suṣupāṇám indra
4.019.03c     saptá práti praváta āśáyānam
4.019.03d     áhiṃ vájreṇa ví riṇā aparván

4.019.04a     ákṣodayac chávasā kṣā́ma budhnáṃ
4.019.04b     ́r ṇá vā́tas táviṣībhir índraḥ
4.019.04c     dr̥̄ḷhā́ni+ aubhnād uśámāna ójo
4.019.04d     ávābhinat kakúbhaḥ párvatānām

4.019.05a     abhí prá dadrur jánayo ná gárbhaṃ
4.019.05b     ráthā iva prá yayuḥ sākám ádrayaḥ
4.019.05c     átarpayo visŕ̥ta ubjá ūrmī́n
4.019.05d     tuváṃ vr̥tā́m̐ ariṇā indra síndhūn

4.019.06a     tuvám mahī́m avániṃ viśvádhenāṃ
4.019.06b     turvī́taye vayíyāya kṣárantīm
4.019.06c     áramayo námasā éjad árṇaḥ
4.019.06d     sutaraṇā́m̐ akr̥ṇor indra síndhūn

4.019.07a     prá agrúvo nabhanúvo ná vákvā
4.019.07b     dhvasrā́ apinvad yuvatī́r r̥tajñā́
4.019.07c     dhánvāni ájrām̐ apr̥ṇak tr̥ṣāṇā́
4.019.07d     ádhog índra staríyo dáṃsupatnīḥ

4.019.08a     pūrvī́r uṣásaḥ śarádaś ca gūrtā́
4.019.08b     vr̥tráṃ jaghanvā́m̐ asr̥jad ví síndhūn
4.019.08c     páriṣṭhitā atr̥ṇad badbadhānā́
4.019.08d     sīrā́ índraḥ srávitave pr̥thivyā́

4.019.09a     vamrī́bhiḥ putrám agrúvo adānáṃ
4.019.09b     nivéśanād dhariva ā́ jabhartha
4.019.09c     ví andhó akhyad áhim ādadānó
4.019.09d     nír bhūd ukhachít sám aranta párva

4.019.10a     prá te pū́rvāṇi káraṇāni vipra
4.019.10b     ā́vidvā́m̐ āha vidúṣe kárāṃsi
4.019.10c     yáthā-yathā vŕ̥ṣṇiyāni svágūrtā
4.019.10d     ápāṃsi rājan náriyā́viveṣīḥ

4.019.11a     ́ ṣṭutá indara+́ gr̥ṇāná
4.019.11b     íṣaṃ jaritré nadíyo ná pīpeḥ
4.019.11c     ákāri te harivo bráhma návyaṃ
4.019.11d     dhiyā́ siyāma rathíyaḥ sadāsā́

20
4.020.01a     ā́ na índro dūrã́d ā́ na āsā́d
4.020.01b     abhiṣṭikŕ̥d ávase yāsad ugráḥ
4.020.01c     ójiṣṭhebhir nr̥pátir vájrabāhuḥ
4.020.01d     saṃgé samátsu turváṇiḥ pr̥tanyū́n

4.020.02a     ā́ na índro háribhir yātu ácha
4.020.02b     arvācīnó ávase rā́dhase ca
4.020.02c     tíṣṭhāti vajrī́ maghávā virapśī́
4.020.02d     imáṃ yajñám ánu no vā́jasātau

4.020.03a     imáṃ yajñáṃ tuvám asmā́kam indra
4.020.03b     puró dádhat saniṣyasi krátuṃ naḥ
4.020.03c     śvaghnī́va vajrin sanáye dhánānāṃ
4.020.03d     tváyā vayám aryá ājíṃ jayema

4.020.04a     uśánn u ṣú ṇaḥ sumánā upāké
4.020.04b     sómasya nú súṣutasya svadhāvaḥ
4.020.04c     ́ indra prátibhr̥tasya mádhvaḥ
4.020.04d     sám ándhasā mamadaḥ pr̥ṣṭhíyena

4.020.05a     ví yó rarapśá ŕ̥ṣibhir návebhir
4.020.05b     vr̥kṣó ná pakváḥ sŕ̥ṇiyo ná jétā
4.020.05c     máryo ná yóṣām abhí mányamāno
4.020.05d     áchā vivakmi puruhūtám índram

4.020.06a     girír ná yáḥ svátavām̐ r̥ṣvá índraḥ
4.020.06b     sanā́d evá sáhase jātá ugráḥ
4.020.06c     ā́dartā vájraṃ stháviraṃ ná bhīmá
4.020.06d     udnéva kóśaṃ vásunā nír̥ṣṭam

4.020.07a     ná yásya vartā́ janúṣā nu ásti
4.020.07b     ná rā́dhasa āmarītā́ maghásya
4.020.07c     udvāvr̥ṣāṇás taviṣīva ugra
4.020.07d     asmábhyaṃ daddhi puruhūta rāyáḥ

4.020.08a     ī́kṣe rāyáḥ kṣáyasya carṣaṇīnā́m
4.020.08b     utá vrajám apavartā́si gónām
4.020.08c     śikṣānaráḥ samithéṣu prahā́vān
4.020.08d     vásvo rāśím abhinetā́si bhū́rim

4.020.09a     káyā tác chr̥ṇve śáciyā śáciṣṭho
4.020.09b     yáyā kr̥ṇóti múhu kā́ cid r̥ṣváḥ
4.020.09c     purú dāśúṣe vícayiṣṭho áṃho
4.020.09d     áthā dadhāti dráviṇaṃ jaritré

4.020.10a     ́ no mardhīr ā́ bharā daddhí tán naḥ
4.020.10b     prá dāśúṣe dā́tave bhū́ri yát te
4.020.10c     návye deṣṇé śasté asmín ta ukthé
4.020.10d     prá bravāma vayám indra stuvántaḥ

4.020.11a     ́ ṣṭutá indara+́ gr̥ṇāná
4.020.11b     íṣaṃ jaritré nadíyo ná pīpeḥ
4.020.11c     ákāri te harivo bráhma návyaṃ
4.020.11d     dhiyā́ siyāma rathíyaḥ sadāsā́

21
4.021.01a     ā́ yātu índro ávasa úpa na
4.021.01b     ihá stutáḥ sadhamā́d astu śū́raḥ
4.021.01c     vāvr̥dhānás táviṣīr yásya pūrvī́r
4.021.01d     diyaúr ná kṣatrám abhíbhūti púṣyāt

4.021.02a     tásyéd ihá stavatha vŕ̥ṣṇiyāni
4.021.02b     tuvidyumnásya tuvirā́dhaso nr̥̄́n
4.021.02c     yásya krátur vidathíyo ná samrā́
4.021.02d     sāhvā́n tárutro abhí ásti kr̥ṣṭī́

4.021.03a     ā́ yātu índro divá ā́ pr̥thivyā́
4.021.03b     makṣū́ samudrā́d utá vā púrīṣāt
4.021.03c     súvarṇarād ávase no marútvān
4.021.03d     parāváto vā sádanād r̥tásya

4.021.04a     sthūrásya rāyó br̥ható yá ī́śe
4.021.04b     tám u ṣṭavāma vidátheṣu índram
4.021.04c     yó vāyúnā jáyati gómatīṣu
4.021.04d     prá dhr̥ṣṇuyā́ náyati vásyo ácha

4.021.05a     úpa yó námo námasi stabhāyánn
4.021.05b     íyarti vā́caṃ janáyan yájadhyai
4.021.05c     r̥ñjasānáḥ · puruvā́ra ukthaír
4.021.05d     éndraṃ kr̥ṇvīta sádaneṣu hótā

4.021.06a     dhiṣā́ yádi dhiṣaṇyántaḥ saraṇyā́n
4.021.06b     sádanto ádrim auśijásya góhe
4.021.06c     ā́ duróṣāḥ · pāstiyásya hótā
4.021.06d     yó no mahā́n saṃváraṇeṣu váhniḥ

4.021.07a     satrā́ yád īm · bhārvarásya vŕ̥ṣṇaḥ
4.021.07b     síṣakti śúṣma stuvaté bhárāya
4.021.07c     gúhā yád īm · auśijásya góhe
4.021.07d     prá yád dhiyé prá áyase mádāya

4.021.08a     ví yád várāṃsi párvatasya vr̥ṇvé
4.021.08b     páyobhir jinvé apã́ṃ jávāṃsi
4.021.08c     vidád gaurásya gavayásya góhe
4.021.08d     yádī vā́jāya sudhíyo váhanti

4.021.09a     bhadrā́ te hástā súkr̥totá pāṇī́
4.021.09b     prayantā́rā stuvaté rā́dha indra
4.021.09c     ́ te níṣattiḥ kím u nó mamatsi
4.021.09d     kíṃ nód-ud u harṣase dā́tavā́ u

4.021.10a     evā́ vásva índaraḥ+ satyáḥ samrā́
4.021.10b     ḍhántā vr̥tráṃ várivaḥ pūráve kaḥ
4.021.10c     púruṣṭuta krátvā naḥ śagdhi rāyó
4.021.10d     bhakṣīyá te ávaso daíviyasya

4.021.11a     ́ ṣṭutá indara+́ gr̥ṇāná
4.021.11b     íṣaṃ jaritré nadíyo ná pīpeḥ
4.021.11c     ákāri te harivo bráhma návyaṃ
4.021.11d     dhiyā́ siyāma rathíyaḥ sadāsā́

22
4.022.01a     yán na índro jujuṣé yác ca váṣṭi
4.022.01b     tán no mahā́n karati śuṣmī́ ā́ cit
4.022.01c     bráhma stómam maghávā sómam ukthā́
4.022.01d     yó áśmānaṃ śávasā bíbhrad éti

4.022.02a     vŕ̥ṣā vŕ̥ṣandhiṃ cáturaśrim ásyann
4.022.02b     ugró bāhúbhyāṃ nŕ̥tamaḥ śácīvān
4.022.02c     śriyé páruṣṇīm uṣámāṇa ū́rṇāṃ
4.022.02d     yásyāḥ párvāṇi sakhiyā́ya vivyé

4.022.03a     yó devó devátamo jā́yamāno
4.022.03b     mahó vā́jebhir mahádbhiś ca śúṣmaiḥ
4.022.03c     dádhāno vájram bāhuvór uśántaṃ
4.022.03d     diyā́m ámena rejayat prá bhū́ma

4.022.04a     víśvā ródhāṃsi pravátaś ca pūrvī́r
4.022.04b     diyaúr r̥ṣvā́j jániman rejata kṣā́
4.022.04c     ā́ mātárā bhárati śuṣmī́ ā́ gór
4.022.04d     nr̥vát párijman nonuvanta vā́tāḥ

4.022.05a     ́́ ta indra maható mahā́ni
4.022.05b     víśveṣu ít sávaneṣu pravā́cyā
4.022.05c     yác chūra dhr̥ṣṇo dhr̥ṣatā́ dadhr̥ṣvā́n
4.022.05d     áhiṃ vájreṇa śávasā́viveṣīḥ

4.022.06a     ́́ te satyā́ tuvinr̥mṇa víśvā
4.022.06b     prá dhenávaḥ sisrate vŕ̥ṣṇa ū́dhnaḥ
4.022.06c     ádhā ha tvád vr̥ṣamaṇo bhiyānā́
4.022.06d     prá síndhavo jávasā cakramanta

4.022.07a     átrā́ha te harivas tā́ u devī́r
4.022.07b     ávobhir indra stavanta svásāraḥ
4.022.07c     yát sīm ánu prá mucó badbadhānā́
4.022.07d     dīrghā́m ánu prásitiṃ syandayádhyai

4.022.08a     pipīḷé aṃśúr mádiyo ná síndhur
4.022.08b     ā́ tvā śámī śaśamānásya śaktíḥ
4.022.08c     asmadríak chuśucānásya yamyā
4.022.08d     āśúr ná raśmíṃ tuviójasaṃ góḥ

4.022.09a     asmé várṣiṣṭhā kr̥ṇuhi jyáyiṣṭhā+
4.022.09b     nr̥mṇā́ni satrā́ sahure sáhāṃsi
4.022.09c     asmábhyaṃ vr̥trā́ suhánāni randhi
4.022.09d     jahí vádhar vanúṣo mártiyasya

4.022.10a     asmā́kam ít sú śr̥ṇuhi tvám indra
4.022.10b     asmábhyaṃ citrā́m̐ úpa māhi vā́jān
4.022.10c     asmábhyaṃ víśvā iṣaṇaḥ púraṃdhīr
4.022.10d     asmā́kaṃ sú maghavan bodhi godā́

4.022.11a     ́ ṣṭutá indara+́ gr̥ṇāná
4.022.11b     íṣaṃ jaritré nadíyo ná pīpeḥ
4.022.11c     ákāri te harivo bráhma návyaṃ
4.022.11d     dhiyā́ siyāma rathíyaḥ sadāsā́

23
4.023.01a     kathā́ mahā́m avr̥dhat kásya hótur
4.023.01b     yajñáṃ juṣāṇó abhí sómam ū́dhaḥ
4.023.01c     píbann uśānó juṣámāṇo ándho
4.023.01d     vavakṣá r̥ṣváḥ śucaté dhánāya

4.023.02a     kó asya vīráḥ sadhamā́dam āpa
4.023.02b     sám ānaṃśa sumatíbhiḥ kó asya
4.023.02c     kád asya citráṃ cikite kád ūtī́
4.023.02d     vr̥dhé bhuvac chaśamānásya yájyoḥ

4.023.03a     kathā́ śr̥ṇoti hūyámānam índraḥ
4.023.03b     kathā́ śr̥ṇvánn ávasām asya veda
4.023.03c     ́ asya pūrvī́r úpamātayo ha
4.023.03d     kathaínam āhuḥ pápuriṃ jaritré

4.023.04a     kathā́ sabā́dhaḥ śaśamānó asya
4.023.04b     náśad abhí dráviṇaṃ dī́dhiyānaḥ
4.023.04c     devó bhuvan návedā ma r̥tā́nāṃ
4.023.04d     námo jagr̥bhvā́m̐ abhí yáj jújoṣat

4.023.05a     kathā́ kád asyā́ uṣáso víuṣṭau
4.023.05b     devó mártasya sakhiyáṃ jujoṣa
4.023.05c     kathā́ kád asya sakhiyáṃ sákhibhyo
4.023.05d     yé asmin kā́maṃ suyújaṃ tatasré

4.023.06a     kím ā́d ámatraṃ sakhiyáṃ sákhibhyaḥ
4.023.06b     kadā́ nú te bhrātarám prá bravāma
4.023.06c     śriyé sudŕ̥śo vápur asya sárgāḥ
4.023.06d     súvar ṇá citrátamam iṣa ā́ góḥ

4.023.07a     drúhaṃ jíghāṃsan dhvarásam anindrā́
4.023.07b     tétikte tigmā́ tujáse ánīkā
4.023.07c     r̥ṇā́ cid yátra r̥ṇayā́ na ugró
4.023.07d     dūré ájñātā uṣáso babādhé

4.023.08a     r̥tásya hí śurúdhaḥ sánti pūrvī́r
4.023.08b     r̥tásya dhītír vr̥jinā́ni hanti
4.023.08c     r̥tásya ślóko badhirā́ tatarda
4.023.08d     kárṇā budhānáḥ śucámāna āyóḥ

4.023.09a     r̥tásya dr̥̄ḷhā́+ dharúṇāni santi
4.023.09b     purū́ṇi candrā́ vápuṣe vápūṃṣi
4.023.09c     r̥téna dīrghám iṣaṇanta pŕ̥kṣa
4.023.09d     r̥téna gā́va r̥tám ā́ viveśuḥ

4.023.10a     r̥táṃ yemāná r̥tám íd vanoti
4.023.10b     r̥tásya śúṣmas turayā́ u gavyúḥ
4.023.10c     r̥tā́ya pr̥thvī́ bahulé gabhīré
4.023.10d     r̥tā́ya dhenū́ paramé duhāte

4.023.11a     ́ ṣṭutá indara+́ gr̥ṇāná
4.023.11b     íṣaṃ jaritré nadíyo ná pīpeḥ
4.023.11c     ákāri te harivo bráhma návyaṃ
4.023.11d     dhiyā́ siyāma rathíyaḥ sadāsā́

24
4.024.01a     ́ suṣṭutíḥ śávasaḥ sūnúm índram
4.024.01b     arvācīnáṃ rā́dhasa ā́ vavartat
4.024.01c     dadír hí vīró gr̥ṇaté vásūni
4.024.01d     sá gópatir niṣṣídhāṃ no janāsaḥ

4.024.02a     sá vr̥trahátye háviyaḥ sá ī́ḍyaḥ
4.024.02b     sá súṣṭuta índaraḥ+ satyárādhāḥ
4.024.02c     sá yā́mann ā́ maghávā mártiyāya
4.024.02d     brahmaṇyaté súṣvaye várivo dhāt

4.024.03a     tám ín náro ví hvayante samīké
4.024.03b     ririkvā́ṃsas tanúvaḥ kr̥ṇvata trā́m
4.024.03c     mithó yát tyāgám ubháyāso ágman
4.024.03d     náras tokásya tánayasya sātaú

4.024.04a     kratūyánti kṣitáyo yóga ugra
4.024.04b     āśuṣāṇā́so mithó árṇasātau
4.024.04c     sáṃ yád víśo ávavr̥tranta yudhmā́
4.024.04d     ā́d ín néma indrayante abhī́ke

4.024.05a     ā́d íd dha néma indriyáṃ yajanta
4.024.05b     ā́d ít paktíḥ puroḷā́śaṃ riricyāt
4.024.05c     ā́d ít sómo ví papr̥cyād ásuṣvīn
4.024.05d     ā́d íj jujoṣa vr̥ṣabháṃ yájadhyai

4.024.06a     kr̥ṇóti asmai várivo yá itthā́
4.024.06b     índrāya sómam uśaté sunóti
4.024.06c     sadhrīcī́nena mánasā́vivenam
4.024.06d     tám ít sákhāyaṃ kr̥ṇute samátsu

4.024.07a     yá índrāya sunávat sómam adyá
4.024.07b     pácāt paktī́r utá bhr̥jjā́ti dhānā́
4.024.07c     práti manāyór ucáthāni háryan
4.024.07d     tásmin dadhad vŕ̥ṣaṇaṃ śúṣmam índraḥ

4.024.08a     yadā́ samaryáṃ ví áced ŕ̥ghāvā
4.024.08b     dīrgháṃ yád ājím abhí ákhyad aryáḥ
4.024.08c     ácikradad vŕ̥ṣaṇam pátnī áchā
4.024.08d     duroṇá ā́ níśitaṃ somasúdbhiḥ

4.024.09a     bhū́yasā vasnám acarat kánīyo
4.024.09b     ávikrīto akāniṣam púnar yán
4.024.09c     sá bhū́yasā kánīyo nā́rirecīd
4.024.09d     dīnā́ dákṣā ví duhanti prá vāṇám

4.024.10a     ká imáṃ daśábhir máma
4.024.10b     índraṃ krīṇāti dhenúbhiḥ
4.024.10c     yadā́ vr̥trā́ṇi jáṅghanad
4.024.10d     áthainam me púnar dadat

4.024.11a     ́ ṣṭutá indara+́ gr̥ṇāná
4.024.11b     íṣaṃ jaritré nadíyo ná pīpeḥ
4.024.11c     ákāri te harivo bráhma návyaṃ
4.024.11d     dhiyā́ siyāma rathíyaḥ sadāsā́

25
4.025.01a     kó adyá · náriyo devákāma
4.025.01b     uśánn índrasya sakhiyáṃ jujoṣa
4.025.01c     kó vā mahé ávase pā́riyāya
4.025.01d     sámiddhe agnaú sutásoma īṭṭe

4.025.02a     kó nānāma vácasā somiyā́ya
4.025.02b     manāyúr vā bhavati vásta usrā́
4.025.02c     ká índrasya yújiyaṃ káḥ sakhitváṃ
4.025.02d     kó bhrātráṃ vaṣṭi kaváye ká ūtī́

4.025.03a     kó devā́nām ávo adyā́ vr̥ṇīte
4.025.03b     ká ādityā́m̐ áditiṃ jyótir īṭṭe
4.025.03c     kásyāśvínāv índro agníḥ sutásya
4.025.03d     aṃśóḥ pibanti mánasā́vivenam

4.025.04a     tásmā agnír bhā́rataḥ śárma yaṃsaj
4.025.04b     jiyók paśyāt sū́riyam uccárantam
4.025.04c     yá índrāya sunávāméti ā́ha
4.025.04d     náre náryāya nŕ̥tamāya nr̥̄ṇā́m+

4.025.05a     ná táṃ jinanti bahávo ná dabhrā́
4.025.05b     urú asmā áditiḥ śárma yaṃsat
4.025.05c     priyáḥ sukŕ̥t priyá índre manāyúḥ
4.025.05d     priyáḥ suprāvī́ḥ priyó asya somī́

4.025.06a     suprāvíyaḥ prāśuṣā́ḷ eṣá vīráḥ
4.025.06b     súṣveḥ paktíṃ kr̥ṇute kévaléndraḥ
4.025.06c     ́suṣver āpír ná sákhā ná jāmír
4.025.06d     duṣprāvíyo avahantéd ávācaḥ

4.025.07a     ná revátā paṇínā sakhyám índro
4.025.07b     ásunvatā sutapā́ḥ sáṃ gr̥ṇīte
4.025.07c     ā́sya védaḥ khidáti hánti nagnáṃ
4.025.07d     ví súṣvaye paktáye kévalo bhūt

4.025.08a     índram páre ávare madhyamā́sa
4.025.08b     índraṃ yā́nto ávasitāsa índram
4.025.08c     índraṃ kṣiyánta utá yúdhyamānā
4.025.08d     índraṃ náro vājayánto havante

26
4.026.01a     ahám mánur abhavaṃ sū́riyaś ca
4.026.01b     aháṃ kakṣī́vām̐ ŕ̥ṣir asmi vípraḥ
4.026.01c     aháṃ kútsam ārjuneyáṃ ní r̥ñje
4.026.01d     aháṃ kavír uśánā páśyatā mā

4.026.02a     ahám bhū́mim adadām ā́riyāya
4.026.02b     aháṃ vr̥ṣṭíṃ dāśúṣe mártiyāya
4.026.02c     ahám apó anayaṃ vāvaśānā́
4.026.02d     máma devā́so ánu kétam āyan

4.026.03a     ahám púro mandasānó ví airaṃ
4.026.03b     náva sākáṃ navatī́ḥ śámbarasya
4.026.03c     śatatamáṃ veśíyaṃ sarvátātā
4.026.03d     dívodāsam atithigváṃ yád ā́vam

4.026.04a     prá sú ṣá víbhyo maruto vír astu
4.026.04b     prá śyenáḥ śyenébhiya āśupátvā
4.026.04c     acakráyā yát svadháyā suparṇó
4.026.04d     havyám bháran mánave devájuṣṭam

4.026.05a     bhárad yádi vír áto vévijānaḥ
4.026.05b     pathórúṇā mánojavā asarji
4.026.05c     ́yaṃ yayau mádhunā somiyéna
4.026.05d     utá śrávo vivide śyenó átra

4.026.06a     r̥jīpī́ śyenó dádamāno aṃśúm
4.026.06b     parāvátaḥ śakunó mandrám mádam
4.026.06c     sómam bharad dādr̥hāṇó devā́vān
4.026.06d     divó amúṣmād úttarād ādā́ya

4.026.07a     ādā́ya śyenó abharat sómaṃ
4.026.07b     sahásraṃ savā́m̐ ayútaṃ ca sākám
4.026.07c     átrā púraṃdhir ajahād árātīr
4.026.07d     máde sómasya mūrā́ ámūraḥ

27
4.027.01a     gárbhe nú sánn ánu eṣām avedam
4.027.01b     aháṃ devā́nāṃ jánimāni víśvā
4.027.01c     śatám mā púra ā́yasīr arakṣann
4.027.01d     ádha śyenó javásā nír adīyam

4.027.02a     ná ghā sá mā́m ápa jóṣaṃ jabhāra
4.027.02b     abhī́m āsa tvákṣasā vīríyeṇa
4.027.02c     īrmā́ púraṃdhir ajahād árātīr
4.027.02d     utá vā́tām̐ atarac chū́śuvānaḥ

4.027.03a     áva yác chyenó ásvanīd ádha dyór
4.027.03b     ví yád yádi vā́ta ūhúḥ púraṃdhim
4.027.03c     sr̥jád yád asmā áva ha kṣipáj jyā́
4.027.03d     kr̥śā́nur ástā mánasā bhuraṇyán

4.027.04a     r̥jipyá īm índrāvato ná bhujyúṃ
4.027.04b     śyenó jabhāra br̥ható ádhi ṣṇóḥ
4.027.04c     antáḥ patat patatrí asya parṇám
4.027.04d     ádha yā́mani prásitasya tád véḥ

4.027.05a     ádha śvetáṃ kaláśaṃ góbhir aktám
4.027.05b     āpipyānám maghávā śukrám ándhaḥ
4.027.05c     adhvaryúbhiḥ práyatam mádhvo ágram
4.027.05d     índro mádāya práti dhat píbadhyai
4.027.05e     śū́ro mádāya práti dhat píbadhyai

28
4.028.01a     tuvā́ yujā́ táva tát soma sakhyá
4.028.01b     índro apó mánave sasrútas kaḥ
4.028.01c     áhann áhim áriṇāt saptá síndhūn
4.028.01d     ápāvr̥ṇod ápihiteva khā́ni

4.028.02a     tuvā́ yujā́ ní khidat sū́riyasya
4.028.02b     índraś cakráṃ sáhasā sadyá indo
4.028.02c     ádhi ṣṇúnā br̥hatā́ vártamānam
4.028.02d     mahó druhó ápa viśvā́yu dhāyi

4.028.03a     áhann índro ádahad agnír indo
4.028.03b     purā́ dásyūn madhyáṃdinād abhī́ke
4.028.03c     durgé duroṇé krátuvā ná yātā́m
4.028.03d     purū́ sahásrā śáruvā ní barhīt

4.028.04a     víśvasmāt sīm adhamā́m̐ indra dásyūn
4.028.04b     víśo dā́sīr akr̥ṇor apraśastā́
4.028.04c     ábādhethām ámr̥ṇataṃ ní śátrūn
4.028.04d     ávindethām ápacitiṃ vádhatraiḥ

4.028.05a     evā́ satyám maghavānā yuváṃ tád
4.028.05b     índraś ca soma ūrvám áśviyaṃ góḥ
4.028.05c     ā́dardr̥tam ápihitāni áśnā
4.028.05d     riricáthuḥ kṣã́ś cit tatr̥dānā́

29
4.029.01a     ā́ na stutá úpa vā́jebhir ūtī́
4.029.01b     índra yāhí háribhir mandasānáḥ
4.029.01c     tiráś cid aryáḥ sávanā purū́ṇi
4.029.01d     āṅgūṣébhir gr̥ṇānáḥ satyárādhāḥ

4.029.02a     ā́ hí ṣmā yā́ti náriyaś cikitvā́n
4.029.02b     hūyámānaḥ sotŕ̥bhir úpa yajñám
4.029.02c     suaśvo yó ábhīrur mányamānaḥ
4.029.02d     suṣvāṇébhir mádati sáṃ ha vīraíḥ

4.029.03a     śrāváyéd asya kárṇā vājayádhyai
4.029.03b     júṣṭām ánu prá díśam mandayádhyai
4.029.03c     udvāvr̥ṣāṇó rā́dhase túviṣmān
4.029.03d     káran na índraḥ sutīrthā́bhayaṃ ca

4.029.04a     áchā yó gántā nā́dhamānam ūtī́
4.029.04b     itthā́ vípraṃ hávamānaṃ gr̥ṇántam
4.029.04c     úpa tmáni dádhāno dhurí āśū́n
4.029.04d     sahásrāṇi śatā́ni vájrabāhuḥ

4.029.05a     tuvótāso maghavann indra víprā
4.029.05b     vayáṃ te syāma sūráyo gr̥ṇántaḥ
4.029.05c     bhejānā́so br̥háddivasya rāyá
4.029.05d     ākāyíyasya dāváne purukṣóḥ

30
4.030.01a     nákir indra tvád úttaro
4.030.01b     ná jyā́yām̐ asti vr̥trahan
4.030.01c     nákir evā́ yáthā tuvám

4.030.02a     satrā́ te ánu kr̥ṣṭáyo
4.030.02b     víśvā cakréva vāvr̥tuḥ
4.030.02c     satrā́ mahā́m̐ asi śrutáḥ

4.030.03a     víśve canéd anā́ tuvā
4.030.03b     devā́sa indra yuyudhuḥ
4.030.03c     yád áhā náktam ā́tiraḥ

4.030.04a     yátrotá bādhitébhiyaś
4.030.04b     cakráṃ kútsāya yúdhyate
4.030.04c     muṣāyá indra sū́riyam

4.030.05a     yátra devā́m̐ r̥ghāyató
4.030.05b     víśvām̐ áyudhya éka ít
4.030.05c     tuvám indra vanū́m̐r áhan

4.030.06a     yátrotá mártiyāya kám
4.030.06b     áriṇā indra sū́riyam
4.030.06c     prā́vaḥ śácībhir étaśam

4.030.07a     kím ā́d utā́si vr̥trahan
4.030.07b     mághavan manyumáttamaḥ
4.030.07c     átrā́ha dā́num ā́tiraḥ

4.030.08a     etád ghéd utá vīríyam
4.030.08b     índra cakártha paúṃsiyam
4.030.08c     stríyaṃ yád durhaṇāyúvaṃ
4.030.08d     vádhīr duhitáraṃ diváḥ

4.030.09a     diváś cid ghā duhitáram
4.030.09b     mahā́n mahīyámānãm
4.030.09c     uṣā́sam indra sám piṇak

4.030.10a     ápoṣā́ ánasaḥ sarat
4.030.10b     sámpiṣṭād áha bibhyúṣī
4.030.10c     ní yát sīṃ śiśnáthad vŕ̥ṣā

4.030.11a     etád asyā ánaḥ śaye
4.030.11b     súsampiṣṭaṃ vípāśi ā́
4.030.11c     sasā́ra sīm parāvátaḥ

4.030.12a     utá síndhuṃ vibālíyaṃ
4.030.12b     vitasthānā́m ádhi kṣámi
4.030.12c     pári ṣṭhā indra māyáyā

4.030.13a     utá śúṣṇasya dhr̥ṣṇuyā́
4.030.13b     prá mr̥kṣo abhí védanam
4.030.13c     púro yád asya sampiṇák

4.030.14a     utá dāsáṃ kaulitarám
4.030.14b     br̥hatáḥ párvatād ádhi
4.030.14c     ávāhann indra śámbaram

4.030.15a     utá dāsásya varcínaḥ
4.030.15b     sahásrāṇi śatā́vadhīḥ
4.030.15c     ádhi páñca pradhī́m̐r iva

4.030.16a     utá tyám putrám agrúvaḥ
4.030.16b     párāvr̥ktaṃ śatákratuḥ
4.030.16c     ukthéṣu índra ā́bhajat

4.030.17a     utá tyā́ turváśāyádū
4.030.17b     asnātā́rā śácīpátiḥ
4.030.17c     índro vidvā́m̐ apārayat

4.030.18a     utá tyā́ sadyá ā́riyā
4.030.18b     saráyor indra pārátaḥ
4.030.18c     árṇācitrárathāvadhīḥ

4.030.19a     ánu dvā́ jahitā́ nayo
4.030.19b     andháṃ śroṇáṃ ca vr̥trahan
4.030.19c     ná tát te sumnám áṣṭave

4.030.20a     śatám aśmanmáyīnãm
4.030.20b     purā́m índro ví āsiyat
4.030.20c     dívodāsāya dāśúṣe

4.030.21a     ásvāpayad dabhī́taye
4.030.21b     sahásrā triṃśátaṃ háthaiḥ
4.030.21c     dāsā́nām índro māyáyā

4.030.22a     sá ghéd utā́si vr̥trahan
4.030.22b     samāná indra gópatiḥ
4.030.22c     yás tā́ víśvāni cicyuṣé

4.030.23a     utá nūnáṃ yád indriyáṃ
4.030.23b     kariṣyā́ indra paúṃsiyam
4.030.23c     adyā́ nákiṣ ṭád ā́ minat

4.030.24a     vāmáṃ-vāmaṃ ta ādure
4.030.24b     devó dadātu aryamā́
4.030.24c     vāmám pūṣā́ vāmám bhágo
4.030.24d     vāmáṃ deváḥ kárūḷatī

31
4.031.01a     káyā naś citrá ā́ bhuvad
4.031.01b     ūtī́ sadā́vr̥dhaḥ sákhā
4.031.01c     káyā śáciṣṭhayā vr̥tā́

4.031.02a     kás tvā satyó mádānãm
4.031.02b     máṃhiṣṭho matsad ándhasaḥ
4.031.02c     dr̥̄ḷhā́+ cid ārúje vásu

4.031.03a     abhī́ ṣú ṇaḥ sákhīnãm
4.031.03b     avitā́ jaritr̥̄ṇã́m
4.031.03c     śatám bhavāsi ūtíbhiḥ

4.031.04a     abhī́ na ā́ vavr̥tsuva
4.031.04b     cakráṃ ná vr̥ttám árvataḥ
4.031.04c     niyúdbhiś carṣaṇīnã́m

4.031.05a     pravátā hí krátūnãm
4.031.05b     ā́ hā padéva gáchasi
4.031.05c     ábhakṣi sū́riye sácā

4.031.06a     sáṃ yát ta indra manyávaḥ
4.031.06b     sáṃ cakrā́ṇi dadhanviré
4.031.06c     ádha tvé ádha sū́riye

4.031.07a     utá smā hí tvā́m āhúr ín
4.031.07b     maghávānaṃ śacīpate
4.031.07c     ́tāram ávidīdhayum

4.031.08a     utá smā sadyá ít pári
4.031.08b     śaśamānā́ya sunvaté
4.031.08c     purū́ cin maṃhase vásu

4.031.09a     nahí ṣmā te śatáṃ caná
4.031.09b     ́dho váranta āmúraḥ
4.031.09c     ná cyautnā́ni kariṣyatáḥ

4.031.10a     asmā́m̐ avantu te śatám
4.031.10b     asmā́n sahásram ūtáyaḥ
4.031.10c     asmā́n víśvā abhíṣṭayaḥ

4.031.11a     asmā́m̐ ihā́ vr̥ṇīṣuva
4.031.11b     sakhiyā́ya suastáye
4.031.11c     mahó rāyé divítmate

4.031.12a     asmā́m̐ aviḍḍhi viśváhā
4.031.12b     índra rāyā́ párīṇasā
4.031.12c     asmā́n víśvābhir ūtíbhiḥ

4.031.13a     asmábhyaṃ tā́m̐ ápā vr̥dhi
4.031.13b     vrajā́m̐ ásteva gómataḥ
4.031.13c     návābhir indra ūtíbhiḥ

4.031.14a     asmā́kaṃ dhr̥ṣṇuyā́ rátho
4.031.14b     dyumā́m̐ indrā́napacyutaḥ
4.031.14c     gavyúr aśvayúr īyate

4.031.15a     asmā́kam uttamáṃ kr̥dhi
4.031.15b     śrávo devéṣu sūriya
4.031.15c     várṣiṣṭhaṃ dyā́m ivopári

32
4.032.01a     ā́́ na indra vr̥trahann
4.032.01b     asmā́kam ardhám ā́ gahi
4.032.01c     mahā́n mahī́bhir ūtíbhiḥ

4.032.02a     bhŕ̥miś cid ghāsi tū́tujir
4.032.02b     ā́ citra citríṇīṣu ā́
4.032.02c     citráṃ kr̥ṇoṣi ūtáye

4.032.03a     dabhrébhiś cic cháśīyāṃsaṃ
4.032.03b     háṃsi vrā́dhantam ójasā
4.032.03c     sákhibhir yé tuvé sácā

4.032.04a     vayám indra tuvé sácā
4.032.04b     vayáṃ tuvābhí nonumaḥ
4.032.04c     asmā́m̐-asmām̐ íd úd ava

4.032.05a     sá naś citrā́bhir adrivo
4.032.05b     anavadyā́bhir ūtíbhiḥ
4.032.05c     ánādhr̥ṣṭābhir ā́ gahi

4.032.06a     bhūyā́mo ṣú tuvā́vataḥ
4.032.06b     sákhāya indra gómataḥ
4.032.06c     yújo vā́jāya ghŕ̥ṣvaye

4.032.07a     tuváṃ hí éka ī́śiṣa
4.032.07b     índra vā́jasya gómataḥ
4.032.07c     sá no yandhi mahī́m íṣam

4.032.08a     ná tvā varante anyáthā
4.032.08b     yád dítsasi stutó maghám
4.032.08c     stotŕ̥bhya indra girvaṇaḥ

4.032.09a     abhí tvā gótamā girā́
4.032.09b     ánūṣata prá dāváne
4.032.09c     índra vā́jāya ghŕ̥ṣvaye

4.032.10a     prá te vocāma vīríyā
4.032.10b     ́ mandasāná ā́rujaḥ
4.032.10c     púro dā́sīr abhī́tiya

4.032.11a     ́ te gr̥ṇanti vedháso
4.032.11b     ́ni cakártha paúṃsiyā
4.032.11c     sutéṣu indra girvaṇaḥ

4.032.12a     ávīvr̥dhanta gótamā
4.032.12b     índra tvé stómavāhasaḥ
4.032.12c     aíṣu dhā vīrávad yáśaḥ

4.032.13a     yác cid dhí śáśvatām ási
4.032.13b     índra sā́dhāraṇas tuvám
4.032.13c     táṃ tvā vayáṃ havāmahe

4.032.14a     arvācīnó vaso bhava
4.032.14b     asmé sú matsuvā́ndhasaḥ
4.032.14c     sómānām indra somapāḥ

4.032.15a     asmā́kaṃ tvā matīnã́m
4.032.15b     ā́ stóma indra yachatu
4.032.15c     arvā́g ā́ vartayā hárī

4.032.16a     puroḷā́śaṃ ca no gháso
4.032.16b     joṣáyāse gíraś ca naḥ
4.032.16c     vadhūyúr iva yóṣaṇām

4.032.17a     sahásraṃ viyátīnãṃ
4.032.17b     yuktā́nām índram īmahe
4.032.17c     śatáṃ sómasya khāríyaḥ

4.032.18a     sahásrā te śatā́ vayáṃ
4.032.18b     gávām ā́ cyāvayāmasi
4.032.18c     asmatrā́́dha etu te

4.032.19a     dáśa te kaláśānãṃ
4.032.19b     híraṇyānām adhīmahi
4.032.19c     bhūridā́ asi vr̥trahan

4.032.20a     bhū́ridā bhū́ri dehi no
4.032.20b     ́ dabhrám bhū́ri ā́ bhara
4.032.20c     bhū́ri ghéd indra ditsasi

4.032.21a     bhūridā́ hí ási śrutáḥ
4.032.21b     purutrā́ śūra vr̥trahan
4.032.21c     ā́ no bhajasva rā́dhasi

4.032.22a     prá te babhrū́ vicakṣaṇa
4.032.22b     śáṃsāmi goṣaṇo napāt
4.032.22c     ́bhyāṃ gā́ ánu śiśrathaḥ

4.032.23a     kanīnakéva vidradhé
4.032.23b     náve drupadé arbhaké
4.032.23c     babhrū́́meṣu śobhete

4.032.24a     áram ma usráyāmaṇe
4.032.24b     áram ánusrayāmaṇe
4.032.24c     babhrū́́meṣu asrídhā

33
4.033.01a     prá rbhúbhyo dūtám iva vā́cam iṣya
4.033.01b     upastíre śvaítarīṃ dhenúm īḷe
4.033.01c     yé vā́tajūtās taráṇibhir évaiḥ
4.033.01d     pári dyā́ṃ sadyó apáso babhūvúḥ

4.033.02a     yadā́ram ákrann r̥bhávaḥ pitŕ̥bhyām
4.033.02b     páriviṣṭī veṣáṇā daṃsánābhiḥ
4.033.02c     ā́d íd devā́nām úpa sakhyám āyan
4.033.02d     dhī́rāsaḥ puṣṭím avahan manā́yai

4.033.03a     púnar yé cakrúḥ pitárā yúvānā
4.033.03b     sánā yū́peva jaraṇā́ śáyānā
4.033.03c     té vā́jo víbhvām̐ r̥bhúr índravanto
4.033.03d     mádhupsaraso no avantu yajñám

4.033.04a     yát saṃvátsam r̥bhávo gā́m árakṣan
4.033.04b     yát saṃvátsam r̥bhávo mā́ ápiṃśan
4.033.04c     yát saṃvátsam ábharan bhā́so asyās
4.033.04d     ́bhiḥ śámībhir amr̥tatvám āśuḥ

4.033.05a     jyeṣṭhá āha camasā́ dvā́ karéti
4.033.05b     kánīyān trī́n kr̥ṇavāméti āha
4.033.05c     kaniṣṭhá āha catúras karéti
4.033.05d     tváṣṭa rbhavas tát panayad váco vaḥ

4.033.06a     satyám ūcur nára evā́ hí cakrúr
4.033.06b     ánu svadhā́m r̥bhávo jagmur etā́m
4.033.06c     vibhrā́jamānāṃś camasā́m̐ áheva
4.033.06d     ávenat tváṣṭā catúro dadr̥śvā́n

4.033.07a     duvā́daśa dyū́n yád ágohiyasya
4.033.07b     atithyé ráṇann r̥bhávaḥ sasántaḥ
4.033.07c     sukṣétrākr̥ṇvann ánayanta síndhūn
4.033.07d     dhánvā́tiṣṭhann óṣadhīr nimnám ā́paḥ

4.033.08a     ráthaṃ yé cakrúḥ suvŕ̥taṃ nareṣṭhā́
4.033.08b     yé dhenúṃ viśvajúvaṃ viśvárūpām
4.033.08c     tá ā́ takṣantu r̥bhávo rayíṃ naḥ
4.033.08d     suávasaḥ suápasaḥ suhástāḥ

4.033.09a     ápo hí eṣām ájuṣanta devā́
4.033.09b     abhí krátvā mánasā dī́dhiyānāḥ
4.033.09c     ́jo devā́nām abhavat sukármā
4.033.09d     índrasya rbhukṣā́ váruṇasya víbhvā

4.033.10a     yé hárī medháyā ukthā́ mádanta
4.033.10b     índrāya cakrúḥ suyújā yé áśvā
4.033.10c     té rāyás póṣaṃ dráviṇāni asmé
4.033.10d     dhattá rbhavaḥ kṣemayánto ná mitrám

4.033.11a     idā́hnaḥ pītím utá vo mádaṃ dhur
4.033.11b     ná rté śrāntásya sakhiyā́ya devā́
4.033.11c     té nūnám asmé r̥bhavo vásūni
4.033.11d     tr̥tī́ye asmín sávane dadhāta

34
4.034.01a     r̥bhúr víbhvā vā́ja índro no ácha
4.034.01b     imáṃ yajñáṃ ratnadhéyópa yāta
4.034.01c     idā́ hí vo dhiṣáṇā devī́ áhnām
4.034.01d     ádhāt pītíṃ sám mádā agmatā vaḥ

4.034.02a     vidānā́so jánmano vājaratnā
4.034.02b     utá rtúbhir r̥bhavo mādayadhvam
4.034.02c     sáṃ vo mádā ágmata sám púraṃdhiḥ
4.034.02d     suvī́rām asmé rayím érayadhvam

4.034.03a     ayáṃ vo yajñá r̥bhavo akāri
4.034.03b     yám ā́ manuṣvát pradívo dadhidhvé
4.034.03c     prá vo áchā jujuṣāṇā́so asthur
4.034.03d     ábhūta víśve agriyótá vājāḥ

4.034.04a     ábhūd u vo vidhaté ratnadhéyam
4.034.04b     idā́ naro dāśúṣe mártiyāya
4.034.04c     píbata vājā r̥bhavo dadé vo
4.034.04d     máhi tr̥tī́yaṃ sávanam mádāya

4.034.05a     ā́ vājā yāta úpa na r̥bhukṣā
4.034.05b     mahó naro dráviṇaso gr̥ṇānā́
4.034.05c     ā́ vaḥ pītáyo abhipitvé áhnām
4.034.05d     imā́ ástaṃ navasúva iva gman

4.034.06a     ā́ napātaḥ śavaso yātanópa
4.034.06b     imáṃ yajñáṃ námasā hūyámānāḥ
4.034.06c     sajóṣasaḥ sūrayo yásya ca sthá
4.034.06d     mádhvaḥ pāta ratnadhā́ índravantaḥ

4.034.07a     sajóṣā indra váruṇena sómaṃ
4.034.07b     sajóṣāḥ pāhi girvaṇo marúdbhiḥ
4.034.07c     agrepā́bhir r̥tupā́bhiḥ sajóṣā
4.034.07d     gnā́spátnībhī ratnadhā́bhiḥ sajóṣāḥ

4.034.08a     sajóṣasa ādityaír mādayadhvaṃ
4.034.08b     sajóṣasa r̥bhavaḥ párvatebhiḥ
4.034.08c     sajóṣaso daíviyenā savitrā́
4.034.08d     sajóṣasaḥ síndhubhī ratnadhébhiḥ

4.034.09a     yé aśvínā yé pitárā yá ūtī́
4.034.09b     dhenúṃ tatakṣúr r̥bhávo yé áśvā
4.034.09c     yé áṃsatrā yá ŕ̥dhag ródasī yé
4.034.09d     víbhvo náraḥ suapatyā́ni cakrúḥ

4.034.10a     yé gómantaṃ vā́javantaṃ suvī́raṃ
4.034.10b     rayíṃ dhatthá vásumantam purukṣúm
4.034.10c     té agrepā́ r̥bhavo mandasānā́
4.034.10d     asmé dhatta yé ca rātíṃ gr̥ṇánti

4.034.11a     ́pābhūta ná vo atītr̥ṣāma
4.034.11b     ániḥśastā r̥bhavo yajñé asmín
4.034.11c     sám índreṇa mádatha sám marúdbhiḥ
4.034.11d     sáṃ rā́jabhī ratnadhéyāya devāḥ

35
4.035.01a     ihópa yāta śavaso napātaḥ
4.035.01b     saúdhanvanā r̥bhavo mā́pa bhūta
4.035.01c     asmín hí vaḥ sávane ratnadhéyaṃ
4.035.01d     gámantu índram ánu vo mádāsaḥ

4.035.02a     ā́gann r̥bhūṇā́m ihá ratnadhéyam
4.035.02b     ábhūt sómasya súṣutasya pītíḥ
4.035.02c     sukr̥tyáyā yát suapasyáyā cam̐
4.035.02d     ékaṃ vicakrá camasáṃ caturdhā́

4.035.03a     ví akr̥ṇota camasáṃ caturdhā́
4.035.03b     sákhe ví śikṣa íti abravīta
4.035.03c     áthaita vājā amŕ̥tasya pánthāṃ
4.035.03d     gaṇáṃ devā́nām r̥bhavaḥ suhastāḥ

4.035.04a     kimmáyaḥ svic camasá eṣá āsa
4.035.04b     yáṃ kā́viyena catúro vicakrá
4.035.04c     áthā sunudhvaṃ sávanam mádāya
4.035.04d     pātá rbhavo mádhunaḥ somiyásya

4.035.05a     śáciyākarta pitárā yúvānā
4.035.05b     śácyākarta camasáṃ devapā́nam
4.035.05c     śácyā hárī dhánutarāv ataṣṭa
4.035.05d     indravā́hāv r̥bhavo vājaratnāḥ

4.035.06a     yó vaḥ sunóti abhipitvé áhnāṃ
4.035.06b     tīvráṃ vājāsaḥ sávanam mádāya
4.035.06c     tásmai rayím r̥bhavaḥ sárvavīram
4.035.06d     ā́ takṣata vr̥ṣaṇo mandasānā́

4.035.07a     prātáḥ sutám apibo hariaśva
4.035.07b     ́dhyaṃdinaṃ sávanaṃ kévalaṃ te
4.035.07c     sám r̥bhúbhiḥ pibasva ratnadhébhiḥ
4.035.07d     sákhīm̐r yā́m̐ indra cakr̥ṣé sukr̥tyā́

4.035.08a     yé devā́so ábhavatā sukr̥tyā́
4.035.08b     śyenā́ ivéd ádhi diví niṣedá
4.035.08c     té rátnaṃ dhāta śavaso napātaḥ
4.035.08d     saúdhanvanā ábhavatāmŕ̥tāsaḥ

4.035.09a     yát tr̥tī́yaṃ sávanaṃ ratnadhéyam
4.035.09b     ákr̥ṇudhvaṃ suapasyā́ suhastāḥ
4.035.09c     tád r̥bhavaḥ páriṣiktaṃ va etát
4.035.09d     sám mádebhir indriyébhiḥ pibadhvam

36
4.036.01a     anaśvó jātó anabhīśúr ukthíyo
4.036.01b     ráthas tricakráḥ pári vartate rájaḥ
4.036.01c     mahát tád vo devíyasya pravā́canaṃ
4.036.01d     dyā́m r̥bhavaḥ pr̥thivī́ṃ yác ca púṣyatha

4.036.02a     ráthaṃ yé cakrúḥ suvŕ̥taṃ sucétaso
4.036.02b     ávihvarantam mánasas pári dhyáyā
4.036.02c     ́m̐ ū nú asyá sávanasya pītáya
4.036.02d     ā́ vo vājā r̥bhavo vedayāmasi

4.036.03a     tád vo vājā r̥bhavaḥ supravācanáṃ
4.036.03b     devéṣu vibhvo abhavan mahitvanám
4.036.03c     jívrī yát sántā pitárā sanājúrā
4.036.03d     púnar yúvānā caráthāya tákṣatha

4.036.04a     ékaṃ ví cakra camasáṃ cáturvayaṃ
4.036.04b     níś cármaṇo gā́m ariṇīta dhītíbhiḥ
4.036.04c     áthā devéṣu amr̥tatvám ānaśa
4.036.04d     śruṣṭī́ vājā r̥bhavas tád va ukthíyam

4.036.05a     r̥bhutó rayíḥ prathamáśravastamo
4.036.05b     ́jaśrutāso yám ájījanan náraḥ
4.036.05c     vibhvataṣṭó vidátheṣu pravā́ciyo
4.036.05d     yáṃ devāso ávathā sá vícarṣaṇiḥ

4.036.06a     sá vājī́ árvā sá ŕ̥ṣir vacasyáyā
4.036.06b     sá śū́ro ástā pŕ̥tanāsu duṣṭáraḥ
4.036.06c     sá rāyás póṣaṃ sá suvī́riyaṃ dadhe
4.036.06d     yáṃ vā́jo víbhvām̐ r̥bhávo yám ā́viṣuḥ

4.036.07a     śréṣṭhaṃ vaḥ péśo ádhi dhāyi darśatáṃ
4.036.07b     stómo vājā r̥bhavas táṃ jujuṣṭana
4.036.07c     dhī́rāso hí ṣṭhā́ kaváyo vipaścítas
4.036.07d     ́n va enā́ bráhmaṇā́ vedayāmasi

4.036.08a     yūyám asmábhyaṃ dhiṣáṇābhiyas pári
4.036.08b     vidvā́ṃso víśvā náriyāṇi bhójanā
4.036.08c     dyumántaṃ vā́jaṃ vŕ̥ṣaśuṣmam uttamám
4.036.08d     ā́ no rayím r̥bhavas takṣatā́ váyaḥ

4.036.09a     ihá prajā́m ihá rayíṃ rárāṇā
4.036.09b     ihá śrávo vīrávat takṣatā naḥ
4.036.09c     yéna vayáṃ citáyemā́ti anyā́n
4.036.09d     táṃ vā́jaṃ citrám r̥bhavo dadā naḥ

37
4.037.01a     úpa no vājā adhvarám r̥bhukṣā
4.037.01b     dévā yātá pathíbhir devayā́naiḥ
4.037.01c     yáthā yajñám mánuṣo vikṣú āsú
4.037.01d     dadhidhvé raṇvāḥ sudíneṣu áhnām

4.037.02a     té vo hr̥dé mánase santu yajñā́
4.037.02b     júṣṭāso adyá ghr̥tánirṇijo guḥ
4.037.02c     prá vaḥ sutā́so harayanta pūrṇā́
4.037.02d     krátve dákṣāya harṣayanta pītā́

4.037.03a     triudāyáṃ deváhitaṃ yáthā va
4.037.03b     stómo vājā r̥bhukṣaṇo dadé vaḥ
4.037.03c     juhvé manuṣvád úparāsu vikṣú
4.037.03d     yuṣmé sácā br̥háddiveṣu sómam

4.037.04a     ́voaśvāḥ śucádrathā hí bhūtá
4.037.04b     áyaḥśiprā · vājinaḥ suniṣkā́
4.037.04c     índrasya sūno śavaso napāto
4.037.04d     ánu vaś ceti agriyám mádāya

4.037.05a     r̥bhúm r̥bhukṣaṇo rayíṃ
4.037.05b     ́je vājíntamaṃ yújam
4.037.05c     índrasvantaṃ havāmahe
4.037.05d     sadāsā́tamam aśvínam

4.037.06a     séd r̥bhavo yám ávatha
4.037.06b     yūyám índraś ca mártiyam
4.037.06c     sá dhībhír astu sánitā
4.037.06d     medhásātā só árvatā

4.037.07a     ví no vājā r̥bhukṣaṇaḥ
4.037.07b     patháś citana yáṣṭave
4.037.07c     asmábhyaṃ sūraya stutā́
4.037.07d     víśvā ā́śās tarīṣáṇi

4.037.08a     táṃ no vājā r̥bhukṣaṇa
4.037.08b     índra nā́satiyā rayím
4.037.08c     sám áśvaṃ carṣaṇíbhya ā́
4.037.08d     purú śasta magháttaye

38
4.038.01a     utó hí vāṃ dātarā́ sánti pū́rvā
4.038.01b     ́ pūrúbhyas trasádasyur nitośé
4.038.01c     kṣetrāsã́ṃ dadathur urvarāsā́
4.038.01d     ghanáṃ dásyubhyo abhíbhūtim ugrám

4.038.02a     utá vājínam puruniṣṣídhvānaṃ
4.038.02b     dadhikrā́m u dadathur viśvákr̥ṣṭim
4.038.02c     r̥jipyáṃ śyenám pruṣitápsum āśúṃ
4.038.02d     carkŕ̥tyam aryó nr̥pátiṃ ná śū́ram

4.038.03a     yáṃ sīm ánu praváteva drávantaṃ
4.038.03b     víśvaḥ pūrúr mádati hárṣamāṇaḥ
4.038.03c     paḍbhír gŕ̥dhyantam medhayúṃ ná śū́raṃ
4.038.03d     rathatúraṃ vā́tam iva dhrájantam

4.038.04a     yáḥ smārundhānó gádhiyā samátsu
4.038.04b     sánutaraś cárati góṣu gáchan
4.038.04c     āvírr̥jīko vidáthā nicíkyat
4.038.04d     tiró aratím pári ā́pa āyóḥ

4.038.05a     utá smainaṃ vastramáthiṃ ná tāyúm
4.038.05b     ánu krośanti kṣitáyo bháreṣu
4.038.05c     nīcā́yamānaṃ jásuriṃ ná śyenáṃ
4.038.05d     śrávaś ca áchā paśumác ca yūthám

4.038.06a     utá sma āsu prathamáḥ sariṣyán
4.038.06b     ní veveti śráyaṇibhī+ ráthānām
4.038.06c     srájaṃ kr̥ṇvānó jániyo ná śúbhvā
4.038.06d     reṇúṃ rérihat kiráṇaṃ dadaśvā́n

4.038.07a     utá syá vājī́ sáhurir r̥tā́
4.038.07b     śúśrūṣamāṇas tanúvā samaryé
4.038.07c     túraṃ yatī́ṣu turáyann r̥jipyó
4.038.07d     ádhi bhruvóḥ kirate reṇúm r̥ñján

4.038.08a     utá sma asya tanyatór iva dyór
4.038.08b     r̥ghāyató abhiyújo bhayante
4.038.08c     yadā́ sahásram abhí ṣīm áyodhīd
4.038.08d     durvártuḥ smā bhavati bhīmá r̥ñján

4.038.09a     utá sma asya panayanti jánā
4.038.09b     jūtíṃ kr̥ṣṭipró abhíbhūtim āśóḥ
4.038.09c     utaínam āhuḥ samithé viyántaḥ
4.038.09d     párā dadhikrā́ asarat sahásraiḥ

4.038.10a     ā́ dadhikrā́ḥ śávasā páñca kr̥ṣṭī́
4.038.10b     ́rya iva jyótiṣāpás tatāna
4.038.10c     sahasrasā́ḥ śatasā́ vājī́ árvā
4.038.10d     pr̥ṇáktu mádhvā sám imā́ vácāṃsi

39
4.039.01a     āśúṃ dadhikrā́ṃ tám u nú ṣṭavāma
4.039.01b     divás pr̥thivyā́ utá carkirāma
4.039.01c     uchántīr mā́m uṣásaḥ sūdayantu
4.039.01d     áti víśvāni duritā́ni parṣan

4.039.02a     maháś carkarmi árvataḥ kratuprā́
4.039.02b     dadhikrā́vṇaḥ puruvā́rasya vŕ̥ṣṇaḥ
4.039.02c     yám pūrúbhyo dīdivā́ṃsaṃ ná agníṃ
4.039.02d     dadáthur mitrāvaruṇā táturim

4.039.03a     yó áśvasya dadhikrā́vṇo ákārīt
4.039.03b     sámiddhe agnā́ uṣáso víuṣṭau
4.039.03c     ánāgasaṃ tám áditiḥ kr̥ṇotu
4.039.03d     sá mitréṇa váruṇenā sajóṣāḥ

4.039.04a     dadhikrā́vṇa iṣá ūrjó mahó yád
4.039.04b     ámanmahi marútāṃ nā́ma bhadrám
4.039.04c     suastáye váruṇam mitrám agníṃ
4.039.04d     hávāmaha índaraṃ+ vájrabāhum

4.039.05a     índram ivéd ubháye ví hvayanta
4.039.05b     udī́rāṇā yajñám upaprayántaḥ
4.039.05c     dadhikrā́m u sū́danam mártiyāya
4.039.05d     dadáthur mitrāvaruṇā no áśvam

4.039.06a     dadhikrā́vṇo akāriṣaṃ
4.039.06b     jiṣṇór áśvasya vājínaḥ
4.039.06c     surabhí no múkhā karat
4.039.06d     prá ṇa ā́yūṃṣi tāriṣat

40
4.040.01a     dadhikrā́vṇa íd u nú carkirāma
4.040.01b     víśvā ín mā́m uṣásaḥ sūdayantu
4.040.01c     apā́m agnér uṣásaḥ sū́riyasya
4.040.01d     bŕ̥haspáter āṅgirasásya jiṣṇóḥ

4.040.02a     sátvā bhariṣó gaviṣó duvanyasác
4.040.02b     chravasyā́d iṣá uṣásas turaṇyasát
4.040.02c     satyó dravó · dravaráḥ pataṃgaró
4.040.02d     dadhikrā́vā íṣam ū́rjaṃ súvar janat

4.040.03a     utá sma asya drávatas turaṇyatáḥ
4.040.03b     parṇáṃ ná vér ánu vāti pragardhínaḥ
4.040.03c     śyenásyeva dhrájato aṅkasám pári
4.040.03d     dadhikrā́vṇaḥ sahá ūrjā́ táritrataḥ

4.040.04a     utá syá vājī́ kṣipaṇíṃ turaṇyati
4.040.04b     grīvā́yām baddhó apikakṣá āsáni
4.040.04c     krátuṃ dadhikrā́ ánu saṃtávītuvat
4.040.04d     pathā́m áṅkāṃsi ánu āpánīphaṇat

4.040.05a     haṃsáḥ śuciṣád vásur antarikṣasád
4.040.05b     dhótā vediṣád átithir duroṇasát
4.040.05c     nr̥ṣád varasád r̥tasád víomasád
4.040.05d     abjā́ gojā́ r̥tajā́ adrijā́ r̥tám

41
4.041.01a     índrā kó vāṃ varuṇā sumnám āpa
4.041.01b     stómo havíṣmām̐ amŕ̥to ná hótā
4.041.01c     yó vāṃ hr̥dí krátumām̐ asmád uktáḥ
4.041.01d     paspárśad indrāvaruṇā námasvān

4.041.02a     índrā ha yó váruṇā cakrá āpī́
4.041.02b     devaú mártaḥ sakhiyā́ya práyasvān
4.041.02c     sá hanti vr̥trā́ samithéṣu śátrūn
4.041.02d     ávobhir vā mahádbhiḥ sá prá śr̥ṇve

4.041.03a     índrā ha rátnaṃ váruṇā dháyiṣṭhā+
4.041.03b     itthā́ nŕ̥bhyaḥ śaśamānébhiyas tā́
4.041.03c     yádī sákhāyā sakhiyā́ya sómaiḥ
4.041.03d     sutébhiḥ suprayásā mādáyaite

4.041.04a     índrā yuváṃ varuṇā didyúm asminn
4.041.04b     ójiṣṭham ugrā ní vadhiṣṭaṃ vájram
4.041.04c     yó no durévo vr̥kátir dabhī́tis
4.041.04d     tásmin mimāthām abhíbhūti ójaḥ

4.041.05a     índrā yuváṃ varuṇā bhūtám asyā́
4.041.05b     dhiyáḥ pretā́rā vr̥ṣabhéva dhenóḥ
4.041.05c     ́ no duhīyad yávaseva gatvī́
4.041.05d     sahásradhārā páyasā mahī́ gaúḥ

4.041.06a     toké hité tánaya urvárāsu
4.041.06b     ́ro dŕ̥śīke vŕ̥ṣaṇaś ca paúṃsye
4.041.06c     índrā no átra váruṇā siyātām
4.041.06d     ávobhir dasmā́ páritakmiyāyām

4.041.07a     yuvā́m íd dhí ávase pūrviyā́ya
4.041.07b     pári prábhūtī gavíṣaḥ suāpī
4.041.07c     vr̥ṇīmáhe sakhiyā́ya priyā́ya
4.041.07d     śū́rā máṃhiṣṭhā pitáreva śambhū́

4.041.08a     ́ vāṃ dhíyo ávase vājayántīr
4.041.08b     ājíṃ ná jagmur yuvayū́ḥ sudānū
4.041.08c     śriyé ná gā́va úpa sómam asthur
4.041.08d     índraṃ gíro váruṇam me manīṣā́

4.041.09a     imā́ índraṃ váruṇam me manīṣā́
4.041.09b     ágmann úpa dráviṇam ichámānāḥ
4.041.09c     úpem asthur joṣṭā́ra iva vásvo
4.041.09d     raghvī́r iva śrávaso bhíkṣamāṇāḥ

4.041.10a     áśvyasya tmánā ráthiyasya puṣṭér
4.041.10b     nítyasya rāyáḥ pátayaḥ siyāma
4.041.10c     ́ cakrāṇā́ ūtíbhir návyasībhir
4.041.10d     asmatrā́́yo niyútaḥ sacantām

4.041.11a     ā́ no br̥hantā br̥hatī́bhir ūtī́
4.041.11b     índra yātáṃ varuṇa vā́jasātau
4.041.11c     yád didyávaḥ pŕ̥tanāsu prakrī́ḷān
4.041.11d     tásya vāṃ syāma sanitā́ra ājéḥ

42
4.042.01a     máma dvitā́ rāṣṭaráṃ kṣatríyasya
4.042.01b     viśvā́yor víśve amŕ̥tā yáthā naḥ
4.042.01c     krátuṃ sacante váruṇasya devā́
4.042.01d     ́jāmi kr̥ṣṭér upamásya vavréḥ

4.042.02a     aháṃ rā́jā váruṇo máhya°́ni
4.042.02b     asuryā̀ṇi prathamā́ dhārayanta
4.042.02c     krátuṃ sacante váruṇasya devā́
4.042.02d     ́jāmi kr̥ṣṭér upamásya vavréḥ

4.042.03a     ahám índro váruṇas té mahitvā́
4.042.03b     urvī́ gabhīré rájasī suméke
4.042.03c     tváṣṭeva víśvā bhúvanāni vidvā́n
4.042.03d     sám airayaṃ ródasī dhāráyaṃ ca

4.042.04a     ahám apó apinvam ukṣámāṇā
4.042.04b     dhāráyaṃ dívaṃ sádana r̥tásya
4.042.04c     r̥téna putró áditer r̥tā́
4.042.04d     utá tridhā́tu prathayad ví bhū́ma

4.042.05a     ́ṃ náraḥ suáśvā vājáyanto
4.042.05b     ́ṃ vr̥tā́ḥ samáraṇe havante
4.042.05c     kr̥ṇómi ājím maghávāhám índra
4.042.05d     íyarmi reṇúm abhíbhūtiojāḥ

4.042.06a     aháṃ tā́ víśvā cakaraṃ nákir mā
4.042.06b     daívyaṃ sáho varate ápratītam
4.042.06c     yán mā sómāso mamádan yád ukthā́
4.042.06d     ubhé bhayete rájasī apāré

4.042.07a     vidúṣ te víśvā bhúvanāni tásya
4.042.07b     ́ prá bravīṣi váruṇāya vedhaḥ
4.042.07c     tuváṃ vr̥trā́ṇi śr̥ṇviṣe jaghanvā́n
4.042.07d     tuváṃ vr̥tā́m̐ ariṇā indra síndhūn

4.042.08a     asmā́kam átra pitáras tá āsan
4.042.08b     saptá ŕ̥ṣayo daurgahé badhyámāne
4.042.08c     tá ā́yajanta trasádasyum asyā
4.042.08d     índraṃ ná vr̥tratúram ardhadevám

4.042.09a     purukútsānī hí vãm ádāśad
4.042.09b     dhavyébhir indrāvaruṇā námobhiḥ
4.042.09c     áthā rā́jānaṃ trasádasyum asyā
4.042.09d     vr̥traháṇaṃ dadathur ardhadevám

4.042.10a     rāyā́ vayáṃ sasavā́ṃso madema
4.042.10b     havyéna devā́ yávasena gā́vaḥ
4.042.10c     ́ṃ dhenúm indrāvaruṇā yuváṃ no
4.042.10d     viśvā́hā dhattam ánapasphurantīm

43
4.043.01a     ká u śravat katamó yajñíyānāṃ
4.043.01b     vandā́ru deváḥ katamó juṣāte
4.043.01c     kásyemā́ṃ devī́m amŕ̥teṣu préṣṭhāṃ
4.043.01d     hr̥dí śreṣāma suṣṭutíṃ suhavyā́m

4.043.02a     kó mr̥̄ḷāti+ katamá ā́gamiṣṭho
4.043.02b     devā́nām u katamáḥ śámbhaviṣṭhaḥ
4.043.02c     ráthaṃ kám āhur dravádaśvam āśúṃ
4.043.02d     yáṃ sū́riyasya duhitā́vr̥ṇīta

4.043.03a     makṣū́ hí ṣmā gáchatha ī́vato dyū́n
4.043.03b     índro ná śaktím páritakmiyāyām
4.043.03c     divá ā́jātā diviyā́ suparṇā́
4.043.03d     káyā śácīnām bhavathaḥ śáciṣṭhā

4.043.04a     ́ vãm bhūd úpamātiḥ káyā na
4.043.04b     ā́ áśvinā gamatho hūyámānā
4.043.04c     kó vām maháś cit tyájaso abhī́ka
4.043.04d     uruṣyátam mādhvī dasrā na ūtī́

4.043.05a     urú vāṃ ráthaḥ pári nakṣati dyā́m
4.043.05b     ā́ yát samudrā́d abhí vártate vām
4.043.05c     mádhvā mādhuvī mádhu vām pruṣāyan
4.043.05d     yát sīṃ vām pŕ̥kṣo bhurájanta pakvā́

4.043.06a     síndhur ha vāṃ rasáyā siñcad áśvān
4.043.06b     ghr̥ṇā́ váyo aruṣā́saḥ pári gman
4.043.06c     tád ū ṣú vām ajiráṃ ceti yā́naṃ
4.043.06d     yéna pátī bhávathaḥ sūriyā́yāḥ

4.043.07a     ihéha yád vāṃ samanā́ papr̥kṣé
4.043.07b     séyám asmé sumatír vājaratnā
4.043.07c     uruṣyátaṃ jaritā́raṃ yuváṃ ha
4.043.07d     śritáḥ kā́mo nāsatiyā yuvadrík

44
4.044.01a     táṃ vāṃ ráthaṃ vayám adyā́ huvema
4.044.01b     pr̥thujráyam aśvinā sáṃgatiṃ góḥ
4.044.01c     yáḥ sūriyā́ṃ váhati vandhurāyúr
4.044.01d     gírvāhasam purutámaṃ vasūyúm

4.044.02a     yuváṃ śríyam aśvinā devátā tā́
4.044.02b     dívo napātā vanathaḥ śácībhiḥ
4.044.02c     yuvór vápur abhí pŕ̥kṣaḥ sacante
4.044.02d     váhanti yát kakuhā́so ráthe vām

4.044.03a     kó vām adyā́ karate rātáhavya
4.044.03b     ūtáye vā sutapéyāya vārkaíḥ
4.044.03c     r̥tásya vā vanúṣe pūrviyā́ya
4.044.03d     námo yemānó aśvinā́ vavartat

4.044.04a     hiraṇyáyena purubhū ráthena
4.044.04b     imáṃ yajñáṃ nāsatiyópa yātam
4.044.04c     píbātha ín mádhunaḥ somiyásya
4.044.04d     dádhatho rátnaṃ vidhaté jánāya

4.044.05a     ā́ no yātaṃ divó áchā pr̥thivyā́
4.044.05b     hiraṇyáyena suvŕ̥tā ráthena
4.044.05c     ́ vām anyé ní yaman devayántaḥ
4.044.05d     sáṃ yád dadé · nā́bhiḥ pūrviyā́ vām

4.044.06a     ́ no rayím puruvī́ram br̥hántaṃ
4.044.06b     dásrā mímāthām ubháyeṣu asmé
4.044.06c     náro yád vām aśvinā stómam ā́van
4.044.06d     sadhástutim ājamīḷhā́so agman

4.044.07a     ihéha yád vāṃ samanā́ papr̥kṣé
4.044.07b     séyám asmé sumatír vājaratnā
4.044.07c     uruṣyátaṃ jaritā́raṃ yuváṃ ha
4.044.07d     śritáḥ kā́mo nāsatiyā yuvadrík

45
4.045.01a     eṣá syá bhānúr úd iyarti yujyáte
4.045.01b     ráthaḥ párijmā divó asyá sā́navi
4.045.01c     pr̥kṣā́so asmin mithunā́ ádhi tráyo
4.045.01d     dŕ̥tis turī́yo mádhuno ví rapśate

4.045.02a     úd vām pr̥kṣā́so mádhumanta īrate
4.045.02b     ráthā áśvāsa uṣáso víuṣṭiṣu
4.045.02c     aporṇuvántas táma ā́ párīvr̥taṃ
4.045.02d     súvar ṇá śukráṃ tanuvánta ā́ rájaḥ

4.045.03a     mádhvaḥ pibatam madhupébhir āsábhir
4.045.03b     utá priyám mádhune yuñjathāṃ° rátham
4.045.03c     ā́ vartaním mádhunā jinvathas pathó
4.045.03d     dŕ̥tiṃ vahethe mádhumantam aśvinā

4.045.04a     haṃsā́so yé vām mádhumanto asrídho
4.045.04b     híraṇyaparṇā uhúva uṣarbúdhaḥ
4.045.04c     udaprúto mandíno mandinispŕ̥śo
4.045.04d     mádhvo ná mákṣaḥ sávanāni gachathaḥ

4.045.05a     suadhvarā́so mádhumanto agnáya
4.045.05b     usrā́ jarante práti vástor aśvínā
4.045.05c     yán niktáhastas taráṇir vicakṣaṇáḥ
4.045.05d     sómaṃ suṣā́va mádhumantam ádribhiḥ

4.045.06a     ākenipā́so áhabhir dávidhvataḥ
4.045.06b     súvar ṇá śukráṃ tanuvánta ā́ rájaḥ
4.045.06c     ́raś cid áśvān yuyujāná īyate
4.045.06d     víśvām̐ ánu svadháyā cetathas patháḥ

4.045.07a     prá vām avocam aśvinā dhiyaṃdhā́
4.045.07b     ráthaḥ suáśvo ajáro yó ásti
4.045.07c     yéna sadyáḥ pári rájāṃsi yāthó
4.045.07d     havíṣmantaṃ taráṇim bhojám ácha

46
4.046.01a     ágram pibā mádhūnãṃ
4.046.01b     sutáṃ vāyo díviṣṭiṣu
4.046.01c     tuváṃ hí pūrvapā́ ási

4.046.02a     śaténā no abhíṣṭibhir
4.046.02b     niyútvām̐ índrasārathiḥ
4.046.02c     ́yo sutásya tr̥mpatam

4.046.03a     ā́ vāṃ sahásraṃ háraya
4.046.03b     índravāyū abhí práyaḥ
4.046.03c     váhantu sómapītaye

4.046.04a     ráthaṃ híraṇyavandhuram
4.046.04b     índravāyū suadhvarám
4.046.04c     ā́ hí sthā́tho divispŕ̥śam

4.046.05a     ráthena pr̥thupā́jasā
4.046.05b     dāśvā́ṃsam úpa gachatam
4.046.05c     índravāyū ihā́ gatam

4.046.06a     índravāyū ayáṃ sutás
4.046.06b     táṃ devébhiḥ sajóṣasā
4.046.06c     píbataṃ dāśúṣo gr̥hé

4.046.07a     ihá prayā́ṇam astu vām
4.046.07b     índravāyū vimócanam
4.046.07c     ihá vāṃ sómapītaye

47
4.047.01a     ́yo śukró ayāmi te
4.047.01b     mádhvo ágraṃ díviṣṭiṣu
4.047.01c     ā́ yāhi sómapītaye
4.047.01d     spārhó deva niyútvatā

4.047.02a     índraś ca vāyav eṣãṃ
4.047.02b     sómānām pītím arhathaḥ
4.047.02c     yuvā́ṃ hí yánti índavo
4.047.02d     nimnám ā́po ná sadhríak

4.047.03a     ́yav índraś ca śuṣmíṇā
4.047.03b     saráthaṃ śavasas patī
4.047.03c     niyútvantā na ūtáya
4.047.03d     ā́ yātaṃ sómapītaye

4.047.04a     ́ vāṃ sánti puruspŕ̥ho
4.047.04b     niyúto dāśúṣe narā
4.047.04c     asmé tā́ yajñavāhasā
4.047.04d     índravāyū ní yachatam

48
4.048.01a     vihí hótrā ávītā
4.048.01b     vípo ná rā́yo aryáḥ
4.048.01c     ́yav ā́ candréṇa ráthena
4.048.01d     yāhí sutásya pītáye

4.048.02a     niryuvāṇó áśastīr
4.048.02b     niyútvām̐ índrasārathiḥ
4.048.02c     ́yav ā́ candréṇa ráthena
4.048.02d     yāhí sutásya pītáye

4.048.03a     ánu kr̥ṣṇé vásudhitī
4.048.03b     yemā́te viśvápeśasā
4.048.03c     ́yav ā́ candréṇa ráthena
4.048.03d     yāhí sutásya pītáye

4.048.04a     váhantu tvā manoyújo
4.048.04b     yuktā́so navatír náva
4.048.04c     ́yav ā́ candréṇa ráthena
4.048.04d     yāhí sutásya pītáye

4.048.05a     ́yo śatáṃ hárīṇāṃ
4.048.05b     yuvásva póṣiyāṇām
4.048.05c     utá vā te sahasríṇo
4.048.05d     rátha ā́ yātu pā́jasā

49
4.049.01a     idáṃ vām āsíye havíḥ
4.049.01b     priyám indrābr̥haspatī
4.049.01c     ukthám mádaś ca śasyate

4.049.02a     ayáṃ vām pári ṣicyate
4.049.02b     sóma indrābr̥haspatī
4.049.02c     ́rur mádāya pītáye

4.049.03a     ā́ na indrābr̥haspatī
4.049.03b     gr̥hám índraś ca gachatam
4.049.03c     somapā́ sómapītaye

4.049.04a     asmé indrābr̥haspatī
4.049.04b     rayíṃ dhattaṃ śatagvínam
4.049.04c     áśvāvantaṃ sahasríṇam

4.049.05a     índrābŕ̥haspátī vayáṃ
4.049.05b     suté gīrbhír havāmahe
4.049.05c     asyá sómasya pītáye

4.049.06a     sómam indrābr̥haspatī
4.049.06b     píbataṃ dāśúṣo gr̥hé
4.049.06c     mādáyethāṃ tádokasā

50
4.050.01a     yás tastámbha sáhasā ví jmó ántān
4.050.01b     bŕ̥haspátis triṣadhasthó ráveṇa
4.050.01c     tám pratnā́sa ŕ̥ṣayo dī́dhiyānāḥ
4.050.01d     puró víprā dadhire mandrájihvam

4.050.02a     dhunétayaḥ supraketám mádanto
4.050.02b     bŕ̥haspate abhí yé nas tatasré
4.050.02c     pŕ̥ṣantaṃ sr̥prám ádabdham ūrvám
4.050.02d     bŕ̥haspate rákṣatād asya yónim

4.050.03a     bŕ̥haspate yā́ paramā́ parāvád
4.050.03b     áta ā́ ta r̥taspŕ̥śo ní ṣeduḥ
4.050.03c     túbhyaṃ khātā́ avatā́ ádridugdhā
4.050.03d     mádhva ścotanti abhíto virapśám

4.050.04a     bŕ̥haspátiḥ prathamáṃ jā́yamāno
4.050.04b     mahó jyótiṣaḥ paramé víoman
4.050.04c     saptā́siyas tuvijātó ráveṇa
4.050.04d     ví saptáraśmir adhamat támāṃsi

4.050.05a     sá suṣṭúbhā sá ŕ̥kvatā gaṇéna
4.050.05b     valáṃ ruroja phaligáṃ ráveṇa
4.050.05c     bŕ̥haspátir usríyā havyasū́daḥ
4.050.05d     kánikradad vā́vaśatīr úd ājat

4.050.06a     evā́ pitré viśvádevāya vŕ̥ṣṇe
4.050.06b     yajñaír vidhema námasā havírbhiḥ
4.050.06c     bŕ̥haspate suprajā́ vīrávanto
4.050.06d     vayáṃ siyāma pátayo rayīṇā́m

4.050.07a     sá íd rā́jā prátijanyāni víśvā
4.050.07b     śúṣmeṇa tasthāv abhí vīríyeṇa
4.050.07c     bŕ̥haspátiṃ yáḥ súbhr̥tam bibhárti
4.050.07d     valgūyáti vándate pūrvabhā́jam

4.050.08a     sá ít kṣeti súdhita ókasi své
4.050.08b     tásmā íḷā pinvate viśvadā́nīm
4.050.08c     tásmai víśaḥ svayám evā́ namante
4.050.08d     yásmin brahmā́́jani pū́rva éti

4.050.09a     ápratīto jayati sáṃ dhánāni
4.050.09b     prátijanyāni utá yā́ sájanyā
4.050.09c     avasyáve yó várivaḥ kr̥ṇóti
4.050.09d     brahmáṇe rā́jā tám avanti devā́

4.050.10a     índraś ca sómam pibatam br̥haspate
4.050.10b     asmín yajñé mandasānā́ vr̥ṣaṇvasū
4.050.10c     ā́ vāṃ viśantu índavaḥ suābhúvo
4.050.10d     asmé rayíṃ sárvavīraṃ ní yachatam

4.050.11a     bŕ̥haspata indara+ várdhataṃ naḥ
4.050.11b     sácā sā́ vāṃ sumatír bhūtu asmé
4.050.11c     aviṣṭáṃ dhíyo jigr̥tám púraṃdhīr
4.050.11d     jajastám aryó vanúṣām árātīḥ

51
4.051.01a     idám u tyát purutámam purástāj
4.051.01b     jyótis támaso vayúnāvad asthāt
4.051.01c     nūnáṃ divó duhitáro vibhātī́r
4.051.01d     gātúṃ kr̥ṇavann uṣáso jánāya

4.051.02a     ásthur u citrā́ uṣásaḥ purástān
4.051.02b     mitā́ iva sváravo adhvaréṣu
4.051.02c     ví ū vrajásya támaso duvā́
4.051.02d     uchántīr avrañ chúcayaḥ pavākā́+

4.051.03a     uchántīr adyá citayanta bhojā́n
4.051.03b     rādhodéyāya uṣáso maghónīḥ
4.051.03c     acitré antáḥ paṇáyaḥ sasantu
4.051.03d     ábudhyamānās támaso vímadhye

4.051.04a     kuvít sá devīḥ sanáyo návo vā
4.051.04b     ́mo babhūyā́d uṣaso vo adyá
4.051.04c     yénā návagve áṅgire dáśagve
4.051.04d     saptā́siye revatī revád ūṣá

4.051.05a     yūyáṃ hí devīr r̥tayúgbhir áśvaiḥ
4.051.05b     pariprayāthá bhúvanāni sadyáḥ
4.051.05c     prabodháyantīr uṣasaḥ sasántaṃ
4.051.05d     dvipā́c cátuṣpāc caráthāya jīvám

4.051.06a     kúva svid āsāṃ katamā́ purāṇī́
4.051.06b     yáyā vidhā́nā vidadhúr r̥bhūṇā́m
4.051.06c     śúbhaṃ yác chubhrā́ uṣásaś cáranti
4.051.06d     ná ví jñāyante sadŕ̥śīr ajuryā́

4.051.07a     ́ ghā tā́ bhadrā́ uṣásaḥ purā́sur
4.051.07b     abhiṣṭídyumnā r̥tájātasatyāḥ
4.051.07c     ́su ījānáḥ śaśamāná ukthaí
4.051.07d     stuváñ cháṃsan dráviṇaṃ sadyá ā́pa

4.051.08a     ́ ā́ caranti samanā́ purástāt
4.051.08b     samānátaḥ samanā́ paprathānā́
4.051.08c     r̥tásya devī́ḥ sádaso budhānā́
4.051.08d     gávāṃ ná sárgā uṣáso jarante

4.051.09a     ́ ín nú evá samanā́ samānī́r
4.051.09b     ámītavarṇā uṣásaś caranti
4.051.09c     ́hantīr ábhvam ásitaṃ rúśadbhiḥ
4.051.09d     śukrā́s tanū́bhiḥ śúcayo rucānā́

4.051.10a     rayíṃ divo duhitaro vibhātī́
4.051.10b     prajā́vantaṃ yachatāsmā́su devīḥ
4.051.10c     siyonā́d ā́ vaḥ pratibúdhyamānāḥ
4.051.10d     suvī́riyasya pátayaḥ siyāma

4.051.11a     tád vo divo duhitaro vibhātī́r
4.051.11b     úpa bruva uṣaso yajñáketuḥ
4.051.11c     vayáṃ siyāma yaśáso jáneṣu
4.051.11d     tád dyaúś ca dhattā́m pr̥thivī́ ca devī́

52
4.052.01a     práti ṣyā́ sūnárī jánī
4.052.01b     viuchántī pári svásuḥ
4.052.01c     divó adarśi duhitā́

4.052.02a     áśveva citrā́ áruṣī
4.052.02b     mātā́ gávām r̥tā́varī
4.052.02c     sákhābhūd aśvínor uṣā́

4.052.03a     utá sákhāsi aśvínor
4.052.03b     utá mātā́ gávām asi
4.052.03c     utóṣo vásva īśiṣe

4.052.04a     yāvayáddveṣasaṃ tuvā
4.052.04b     cikitvít sūnr̥tāvari
4.052.04c     práti stómair abhutsmahi

4.052.05a     práti bhadrā́ adr̥kṣata
4.052.05b     gávāṃ sárgā ná raśmáyaḥ
4.052.05c     óṣā́ aprā urú jráyaḥ

4.052.06a     āpaprúṣī vibhāvari
4.052.06b     ví āvar jyótiṣā támaḥ
4.052.06c     úṣo ánu svadhā́m ava

4.052.07a     ā́ dyā́ṃ tanoṣi raśmíbhir
4.052.07b     ā́ntárikṣam urú priyám
4.052.07c     úṣaḥ śukréṇa śocíṣā

53
4.053.01a     tád devásya savitúr vā́riyam mahád
4.053.01b     vr̥ṇīmáhe ásurasya prácetasaḥ
4.053.01c     chardír yéna dāśúṣe yáchati tmánā
4.053.01d     tán no mahā́m̐ úd ayān devó aktúbhiḥ

4.053.02a     divó dhartā́ bhúvanasya prajā́patiḥ
4.053.02b     piśáṅgaṃ drāpím práti muñcate kavíḥ
4.053.02c     vicakṣaṇáḥ pratháyann āpr̥ṇánn urú
4.053.02d     ájījanat savitā́ sumnám ukthíyam

4.053.03a     ā́prā rájāṃsi diviyā́ni pā́rthivā
4.053.03b     ślókaṃ deváḥ kr̥ṇute svā́ya dhármaṇe
4.053.03c     prá bāhū́ asrāk savitā́ sávīmani
4.053.03d     niveśáyan prasuvánn aktúbhir jágat

4.053.04a     ádābhiyo bhúvanāni pracā́kaśad
4.053.04b     vratā́ni deváḥ savitā́bhí rakṣate
4.053.04c     prā́srāg bāhū́ bhúvanasya prajā́bhiyo
4.053.04d     dhr̥távrato mahó ájmasya rājati

4.053.05a     trír antárikṣaṃ savitā́ mahitvanā́
4.053.05b     trī́ rájāṃsi paribhū́s trī́ṇi rocanā́
4.053.05c     tisró dívaḥ pr̥thivī́s tisrá invati
4.053.05d     tribhír vrataír abhí no rakṣati tmánā

4.053.06a     br̥hátsumnaḥ prasavītā́ nivéśano
4.053.06b     jágata sthātúr ubháyasya yó vaśī́
4.053.06c     sá no deváḥ savitā́ śárma yachatu
4.053.06d     asmé kṣáyāya trivárūtham áṃhasaḥ

4.053.07a     ā́gan devá r̥túbhir várdhatu kṣáyaṃ
4.053.07b     dádhātu naḥ savitā́ suprajā́m íṣam
4.053.07c     sá naḥ kṣapā́bhir áhabhiś ca jinvatu
4.053.07d     prajā́vantaṃ rayím asmé sám invatu

54
4.054.01a     ábhūd deváḥ savitā́ vándiyo nú na
4.054.01b     idā́nīm áhna upavā́ciyo nŕ̥bhiḥ
4.054.01c     ví yó rátnā bhájati mānavébhiyaḥ
4.054.01d     śréṣṭhaṃ no átra dráviṇaṃ yáthā dádhat

4.054.02a     devébhyo hí prathamáṃ yajñíyebhiyo
4.054.02b     amr̥tatváṃ suvási bhāgám uttamám
4.054.02c     ā́d íd dāmā́naṃ savitar ví ūrṇuṣe
4.054.02d     anūcīnā́ jīvitā́́nuṣebhiyaḥ

4.054.03a     ácittī yác cakr̥mā́ daíviye jáne
4.054.03b     dīnaír dákṣaiḥ prábhūtī pūruṣatvátā
4.054.03c     devéṣu ca savitar mā́nuṣeṣu ca
4.054.03d     tuváṃ no átra suvatād ánāgasaḥ

4.054.04a     ná pramíye savitúr daíviyasya tád
4.054.04b     yáthā víśvam bhúvanaṃ dhārayiṣyáti
4.054.04c     yát pr̥thivyā́ várimann ā́ suaṅgurír
4.054.04d     várṣman diváḥ suváti satyám asya tát

4.054.05a     índrajyeṣṭhān br̥hádbhyaḥ párvatebhiyaḥ
4.054.05b     kṣáyām̐ ebhyaḥ suvasi pastíyāvataḥ
4.054.05c     yáthā-yathā patáyanto viyemirá
4.054.05d     evaívá tasthuḥ savitaḥ savā́ya te

4.054.06a     yé te trír áhan savitaḥ savā́so
4.054.06b     divé-dive saúbhagam āsuvánti
4.054.06c     índro dyā́vāpr̥thivī́ síndhur adbhír
4.054.06d     ādityaír no áditiḥ śárma yaṃsat

55
4.055.01a     kó vas trātā́ vasavaḥ kó varūtā́
4.055.01b     dyā́vābhūmī adite trā́sithāṃ° naḥ
4.055.01c     sáhīyaso varuṇa mitra mártāt
4.055.01d     kó vo 'dhvaré várivo dhāti devāḥ

4.055.02a     prá yé dhā́māni pūrviyā́ṇi árcān
4.055.02b     ví yád uchā́n viyotā́ro ámūrāḥ
4.055.02c     vidhātā́ro ví té dadhur ájasrā
4.055.02d     r̥tádhītayo rurucanta dasmā́

4.055.03a     prá pastíyām áditiṃ síndhum arkaíḥ
4.055.03b     suastím īḷe sakhiyā́ya devī́m
4.055.03c     ubhé yáthā no áhanī nipā́ta
4.055.03d     uṣā́sānáktā karatām ádabdhe

4.055.04a     ví aryamā́ váruṇaś ceti pánthām
4.055.04b     iṣás pátiḥ suvitáṃ gātúm agníḥ
4.055.04c     índrāviṣṇū nr̥vád u ṣú stávānā
4.055.04d     śárma no yantam ámavad várūtham

4.055.05a     ā́ párvatasya marútām ávāṃsi
4.055.05b     devásya trātúr avari bhágasya
4.055.05c     ́t pátir jániyād áṃhaso no
4.055.05d     mitró mitríyād utá na uruṣyet

4.055.06a     ́ rodasī áhinā budhníyena
4.055.06b     stuvītá devī ápiyebhir iṣṭaíḥ
4.055.06c     samudráṃ ná saṃcáraṇe saniṣyávo
4.055.06d     gharmásvaraso nadíyo ápa vran

4.055.07a     devaír no devī́ áditir ní pātu
4.055.07b     devás trātā́ trāyatām áprayuchan
4.055.07c     nahí mitrásya váruṇasya dhāsím
4.055.07d     árhāmasi pramíyaṃ sā́nu agnéḥ

4.055.08a     agnír īśe vasavyàsya
4.055.08b     agnír maháḥ saúbhagasya
4.055.08c     ́ni asmábhyaṃ rāsate

4.055.09a     úṣo maghoni ā́ vaha
4.055.09b     ́nr̥te vā́riyā purú
4.055.09c     asmábhyaṃ vājinīvati

4.055.10a     tát sú naḥ savitā́ bhágo
4.055.10b     váruṇo mitró aryamā́
4.055.10c     índro no rā́dhasā́ gamat

56
4.056.01a     mahī́ dyā́vāpr̥thivī́ ihá jyéṣṭhe
4.056.01b     rucā́ bhavatāṃ śucáyadbhir arkaíḥ
4.056.01c     yát sīṃ váriṣṭhe br̥hatī́ viminván
4.056.01d     ruvád dhokṣā́ paprathānébhir évaiḥ

4.056.02a     devī́ devébhir yajaté yájatrair
4.056.02b     áminatī tasthatur ukṣámāṇe
4.056.02c     r̥tā́varī adrúhā deváputre
4.056.02d     yajñásya netrī́ śucáyadbhir arkaíḥ

4.056.03a     sá ít suápā bhúvaneṣu āsa
4.056.03b     yá imé dyā́vāpr̥thivī́ jajā́na
4.056.03c     urvī́ gabhīré rájasī suméke
4.056.03d     avaṃśé dhī́raḥ śáciyā sám airat

4.056.04a     ́ rodasī br̥hádbhir no várūthaiḥ
4.056.04b     pátnīvadbhir iṣáyantī sajóṣāḥ
4.056.04c     urūcī́ víśve yajaté ní pātaṃ
4.056.04d     dhiyā́ siyāma rathíyaḥ sadāsā́

4.056.05a     prá vām máhi dyávī abhí
4.056.05b     úpastutim bharāmahe
4.056.05c     śúcī úpa práśastaye

4.056.06a     punāné tanúvā mitháḥ
4.056.06b     svéna dákṣeṇa rājathaḥ
4.056.06c     ūhiyā́the sanā́d r̥tám

4.056.07a     mahī́ mitrásya sādhathas
4.056.07b     tárantī pípratī r̥tám
4.056.07c     pári yajñáṃ ní ṣedathuḥ

57
4.057.01a     kṣétrasya pátinā vayáṃ
4.057.01b     hiténeva jayāmasi
4.057.01c     ́m áśvam poṣayitnú ā́
4.057.01d     sá no mr̥̄ḷāti+ īdŕ̥śe

4.057.02a     kṣétrasya pate mádhumantam ūrmíṃ
4.057.02b     dhenúr iva páyo asmā́su dhukṣva
4.057.02c     madhuścútaṃ ghr̥tám iva súpūtam
4.057.02d     r̥tásya naḥ pátayo mr̥̄ḷayantu+

4.057.03a     mádhumatīr óṣadhīr dyā́va ā́po
4.057.03b     mádhuman no bhavatu antárikṣam
4.057.03c     kṣétrasya pátir mádhumān no astu
4.057.03d     áriṣyanto ánu enaṃ carema

4.057.04a     śunáṃ vāhā́ḥ śunáṃ náraḥ
4.057.04b     śunáṃ kr̥ṣatu lā́ṅgalam
4.057.04c     śunáṃ varatrā́ badhyantāṃ
4.057.04d     śunám áṣṭrām úd iṅgaya

4.057.05a     śúnāsīrāv imā́ṃ vā́caṃ juṣethāṃ
4.057.05b     yád diví cakráthuḥ páyaḥ
4.057.05c     ténemā́m úpa siñcatam

4.057.06a     arvā́cī subhage bhava
4.057.06b     ́te vándāmahe tuvā
4.057.06c     yáthā naḥ subhágā́sasi
4.057.06d     yáthā naḥ suphálā́sasi

4.057.07a     índraḥ sī́tāṃ ní gr̥hṇātu
4.057.07b     ́m pūṣā́ ánu yachatu
4.057.07c     ́ naḥ páyasvatī duhām
4.057.07d     úttarām-uttarāṃ sámām

4.057.08a     śunáṃ naḥ phā́lā ví kr̥ṣantu bhū́miṃ
4.057.08b     śunáṃ kīnā́śā abhí yantu vāhaíḥ
4.057.08c     śunám parjányo mádhunā páyobhiḥ
4.057.08d     śúnāsīrā śunám asmā́su dhattam

58
4.058.01a     samudrā́d ūrmír mádhumām̐ úd ārad
4.058.01b     úpāṃśúnā sám amr̥tatvám ānaṭ
4.058.01c     ghr̥tásya nā́ma gúhiyaṃ yád ásti
4.058.01d     jihvā́ devā́nām amŕ̥tasya nā́bhiḥ

4.058.02a     vayáṃ nā́ma prá bravāmā ghr̥tásya
4.058.02b     asmín yajñé dhārayāmā námobhiḥ
4.058.02c     úpa brahmā́ śr̥ṇavac chasyámānaṃ
4.058.02d     cátuḥśr̥ṅgo avamīd gaurá etát

4.058.03a     catvā́ri śŕ̥ṅgā tráyo asya pā́
4.058.03b     duvé śīrṣé saptá hástāso asya
4.058.03c     trídhā baddhó vr̥ṣabhó roravīti
4.058.03d     mahó devó mártiyām̐ ā́ viveśa

4.058.04a     trídhā hitám paṇíbhir guhyámānaṃ
4.058.04b     gávi devā́so ghr̥tám ánv avindan
4.058.04c     índra ékaṃ sū́rya ékaṃ jajāna
4.058.04d     venā́d ékaṃ svadháyā níṣ ṭatakṣuḥ

4.058.05a     etā́ arṣanti hŕ̥diyāt samudrā́c
4.058.05b     chatávrajā ripúṇā nā́vacákṣe
4.058.05c     ghr̥tásya dhā́rā abhí cākaśīmi
4.058.05d     hiraṇyáyo vetasó mádhya āsām

4.058.06a     samyák sravanti saríto ná dhénā
4.058.06b     antár hr̥dā́ mánasā pūyámānāḥ
4.058.06c     eté arṣanti ūrmáyo ghr̥tásya
4.058.06d     mr̥gā́ iva kṣipaṇór ī́ṣamāṇāḥ

4.058.07a     síndhor iva prādhvané śūghanā́so
4.058.07b     ́tapramiyaḥ patayanti yahvā́
4.058.07c     ghr̥tásya dhā́rā aruṣó ná vājī́
4.058.07d     ́ṣṭhā bhindánn ūrmíbhiḥ pínvamānaḥ

4.058.08a     abhí pravanta sámaneva yóṣāḥ
4.058.08b     kalyāṇíyaḥ smáyamānāso agním
4.058.08c     ghr̥tásya dhā́rāḥ samídho nasanta
4.058.08d     ́ juṣāṇó haryati jātávedāḥ

4.058.09a     kanyā̀ iva vahatúm étavā́ u
4.058.09b     añjí añjānā́ abhí cākaśīmi
4.058.09c     yátra sómaḥ sūyáte yátra yajñó
4.058.09d     ghr̥tásya dhā́rā abhí tát pavante

4.058.10a     abhy àrṣata suṣṭutíṃ gávyam ājím
4.058.10b     asmā́su bhadrā́ dráviṇāni dhatta
4.058.10c     imáṃ yajñáṃ nayata devátā no
4.058.10d     ghr̥tásya dhā́rā mádhumat pavante

4.058.11a     dhā́man te víśvam bhúvanam ádhi śritám
4.058.11b     antáḥ samudré hr̥dí antár ā́yuṣi
4.058.11c     apā́m ánīke samithé yá ā́bhr̥tas
4.058.11d     tám aśyāma mádhumantaṃ ta ūrmím

< previous section | Jump to: next section >


  • Linguistics Research Center

    University of Texas at Austin
    PCL 5.556
    Mailcode S5490
    Austin, Texas 78712
    512-471-4566

  • For comments and inquiries, or to report issues, please contact the Web Master at UTLRC@utexas.edu