The Rigveda: Metrically Restored Text

< previous section | Jump to: next section >

Metrically Restored Text

Karen Thomson and Jonathan Slocum

Index

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87

N.B. An earlier version of this text was published in electronic form as:

RIG VEDA, A METRICALLY RESTORED TEXT, edited by Barend A. van Nooten and Gary B. Holland, Harvard Oriental Series, vol. 50.

That electronic text, itself derived from a much earlier UT Linguistics Research Center electronic text, bore the legend:

Copyright with the authors and Harvard Oriental Series. The electronic text may be used for research but not for commercial purposes.

Our use here is for research. The electronic text has been much revised (see our Introduction) and converted to Unicode/HTML in this online edition; re: the significance of color and smaller type size in particular, see the Popular Rigveda. Copyright to all revisions and HTML tagging is assigned to the University of Texas, though responsibility for content lies with the authors. This HTML edition may be used for research but not for commercial purposes.


1
5.001.01a     ábodhi agníḥ samídhā jánānām
5.001.01b     práti dhenúm ivāyatī́m uṣā́sam
5.001.01c     yahvā́ iva prá vayā́m ujjíhānāḥ
5.001.01d     prá bhānávaḥ sisrate nā́kam ácha

5.001.02a     ábodhi hótā yajáthāya devā́n
5.001.02b     ūrdhvó agníḥ sumánāḥ prātár asthāt
5.001.02c     sámiddhasya rúśad adarśi pā́jo
5.001.02d     mahā́n devás támaso nír amoci

5.001.03a     yád īṃ gaṇásya raśanā́m ájīgaḥ
5.001.03b     śúcir aṅkte śúcibhir góbhir agníḥ
5.001.03c     ā́d dákṣinā yujyate vājayánti
5.001.03d     uttānā́m ūrdhvó adhayaj juhū́bhiḥ

5.001.04a     agním áchā devayatā́m mánāṃsi
5.001.04b     cákṣūṃṣīva sū́riye sáṃ caranti
5.001.04c     yád īṃ súvāte uṣásā vírūpe
5.001.04d     śvetó vājī́ jāyate ágre áhnām

5.001.05a     jániṣṭa hí jéniyo ágre áhnāṃ
5.001.05b     hitó hitéṣu aruṣó váneṣu
5.001.05c     dáme-dame saptá rátnā dádhāno
5.001.05d     agnír hótā ní ṣasādā yájīyān

5.001.06a     agnír hótā ní asīdad yájīyān
5.001.06b     upásthe mātúḥ surabhā́ uloké
5.001.06c     yúvā kavíḥ puruniṣṭhá r̥tā́
5.001.06d     dhartā́ kr̥ṣṭīnā́m utá mádhya iddháḥ

5.001.07a     prá ṇú tyáṃ vípram adhvaréṣu sādhúm
5.001.07b     agníṃ hótāram īḷate námobhiḥ
5.001.07c     ā́ yás tatā́na ródasī r̥téna
5.001.07d     nítyam mr̥janti vājínaṃ ghr̥téna

5.001.08a     mārjālíyo mr̥jyate své dámūnāḥ
5.001.08b     kavipraśastó átithiḥ śivó naḥ
5.001.08c     sahásraśr̥ṅgo vr̥ṣabhás tádojā
5.001.08d     víśvām̐ agne sáhasā prā́si anyā́n

5.001.09a     prá sadyó agne áti eṣi anyā́n
5.001.09b     āvír yásmai cā́rutamo babhū́tha
5.001.09c     īḷéniyo vapuṣíyo vibhā́
5.001.09d     priyó viśā́m átithir mā́nuṣīṇām

5.001.10a     túbhyam bharanti kṣitáyo yaviṣṭha
5.001.10b     balím agne ántita ótá dūrā́t
5.001.10c     ā́ bhándiṣṭhasya sumatíṃ cikiddhi
5.001.10d     br̥hát te agne máhi śárma bhadrám

5.001.11a     ā́dyá rátham bhānumo bhānumántam
5.001.11b     ágne tíṣṭha yajatébhiḥ sámantam
5.001.11c     vidvā́n pathīnā́m urú antárikṣam
5.001.11d     éhá devā́n havirádyāya vakṣi

5.001.12a     ávocāma kaváye médhiyāya
5.001.12b     váco vandā́ru vr̥ṣabhā́ya vŕ̥ṣṇe
5.001.12c     gáviṣṭhiro námasā stómam agnaú
5.001.12d     divī́va rukmám uruvyáñcam aśret

2
5.002.01a     kumārám mātā́ yuvatíḥ sámubdhaṃ
5.002.01b     gúhā bibharti ná dadāti pitré
5.002.01c     ánīkam asya ná mináj jánāsaḥ
5.002.01d     puráḥ paśyanti níhitam arataú

5.002.02a     kám etáṃ tuváṃ yuvate kumārám
5.002.02b     péṣī bibharṣi máhiṣī jajāna
5.002.02c     pūrvī́r hí gárbhaḥ śarádo vavárdha
5.002.02d     ápaśyaṃ jātáṃ yád ásūta mātā́

5.002.03a     híraṇyadantaṃ śúcivarṇam ārā́t
5.002.03b     kṣétrād apaśyam ā́yudhā mímānam
5.002.03c     dadānó asmā amŕ̥taṃ vipŕ̥kvat
5.002.03d     kím mā́m anindrā́ḥ kr̥ṇavann anukthā́

5.002.04a     kṣétrād apaśyaṃ sanutáś cárantaṃ
5.002.04b     sumád yūtháṃ ná purú śóbhamānam
5.002.04c     ná tā́ agr̥bhrann ájaniṣṭa hí ṣáḥ
5.002.04d     páliknīr íd yuvatáyo bhavanti

5.002.05a     ké me maryakáṃ ví yavanta góbhir
5.002.05b     ná yéṣāṃ gopā́ áraṇaś cid ā́sa
5.002.05c     yá īṃ jagr̥bhúr áva té sr̥jantu
5.002.05d     ā́jāti paśvá úpa naś cikitvā́n

5.002.06a     vasā́ṃ rā́jānaṃ vasatíṃ jánānām
5.002.06b     árātayo ní dadhur mártiyeṣu
5.002.06c     bráhmāṇi átrer áva táṃ sr̥jantu
5.002.06d     ninditā́ro níndiyāso bhavantu

5.002.07a     śúnaś cic chépaṃ níditaṃ sahásrād
5.002.07b     ́pād amuñco áśamiṣṭa hí ṣáḥ
5.002.07c     evā́smád agne ví mumugdhi pā́śān
5.002.07d     hótaś cikitva ihá tū́ niṣádya

5.002.08a     hr̥ṇīyámāno ápa hí mád aíyeḥ
5.002.08b     prá me devā́nāṃ vratapā́ uvāca
5.002.08c     índro vidvā́m̐ ánu hí tvā cacákṣa
5.002.08d     ténāhám agne ánuśiṣṭa ā́gām

5.002.09a     ví jyótiṣā br̥hatā́ bhāti agnír
5.002.09b     āvír víśvāni kr̥ṇute mahitvā́
5.002.09c     prā́devīr māyā́ḥ sahate durévāḥ
5.002.09d     śíśīte śŕ̥ṅge rákṣase viníkṣe

5.002.10a     utá svānā́so diví ṣantu agnés
5.002.10b     tigmā́yudhā rákṣase hántavā́ u
5.002.10c     máde cid asya prá rujanti bhā́
5.002.10d     ná varante paribā́dho ádevīḥ

5.002.11a     etáṃ te stómaṃ tuvijāta vípro
5.002.11b     ráthaṃ ná dhī́raḥ suápā atakṣam
5.002.11c     yádī́d agne práti tváṃ deva háryāḥ
5.002.11d     súvarvatīr apá enā jayema

5.002.12a     tuvigrī́vo vr̥ṣabhó vāvr̥dhānó
5.002.12b     aśatrú aryáḥ sám ajāti védaḥ
5.002.12c     ítīmám agním amŕ̥tā avocan
5.002.12d     barhíṣmate mánave śárma yaṃsad
5.002.12e     dhavíṣmate mánave śárma yaṃsat

3
5.003.01a     tuvám agne váruṇo jā́yase yát
5.003.01b     tuvám mitró bhavasi yát sámiddhaḥ
5.003.01c     tuvé víśve sahasas putra devā́s
5.003.01d     tuvám índro dāśúṣe mártiyāya

5.003.02a     tvám aryamā́ bhavasi yát kanī́nāṃ
5.003.02b     ́ma svadhāvan gúhiyam bibharṣi
5.003.02c     añjánti mitráṃ súdhitaṃ ná góbhir
5.003.02d     yád dámpatī sámanasā kr̥ṇóṣi

5.003.03a     táva śriyé marúto marjayanta
5.003.03b     rúdra yát te jánima cā́ru citrám
5.003.03c     padáṃ yád víṣṇor upamáṃ nidhā́yi
5.003.03d     téna pāsi gúhiyaṃ nā́ma gónām

5.003.04a     táva śriyā́ sudŕ̥śo deva devā́
5.003.04b     purū́ dádhānā amŕ̥taṃ sapanta
5.003.04c     hótāram agním mánuṣo ní ṣedur
5.003.04d     daśasyánta uśíjaḥ śáṃsam āyóḥ

5.003.05a     ná tvád dhótā pū́rvo agne yájīyān
5.003.05b     ná kā́viyaiḥ paró asti svadhāvaḥ
5.003.05c     viśáś ca yásyā átithir bhávāsi
5.003.05d     sá yajñéna vanavad deva mártān

5.003.06a     vayám agne vanuyāma tuvótā
5.003.06b     vasūyávo havíṣā búdhyamānāḥ
5.003.06c     vayáṃ samaryé vidátheṣu áhnāṃ
5.003.06d     vayáṃ rāyā́ sahasas putra mártān

5.003.07a     yó na ā́go abhí éno bhárāti
5.003.07b     ádhī́d aghám agháśaṃse dadhāta
5.003.07c     jahī́ cikitvo abhíśastim etā́m
5.003.07d     ágne yó no marcáyati dvayéna

5.003.08a     tuvā́m asyā́ viúṣi deva pū́rve
5.003.08b     dūtáṃ kr̥ṇvānā́ ayajanta havyaíḥ
5.003.08c     saṃsthé yád agna ī́yase rayīṇā́
5.003.08d     devó mártair vásubhir idhyámānaḥ

5.003.09a     áva spr̥dhi pitáraṃ yódhi vidvā́n
5.003.09b     putró yás te sahasaḥ sūna ūhé
5.003.09c     kadā́ cikitvo abhí cakṣase no
5.003.09d     ágne kadā́m̐ r̥tacíd yātayāse

5.003.10a     bhū́ri nā́ma vándamāno dadhāti
5.003.10b     pitā́ vaso yádi táj joṣáyāse
5.003.10c     kuvíd devásya sáhasā cakānáḥ
5.003.10d     sumnám agnír vanate vāvr̥dhānáḥ

5.003.11a     tuvám aṅgá jaritā́raṃ yaviṣṭha
5.003.11b     víśvāni agne duritā́ti parṣi
5.003.11c     stenā́ adr̥śran ripávo jánāso
5.003.11d     ájñātaketā vr̥jinā́ abhūvan

5.003.12a     imé yā́māsas tuvadríg abhūvan
5.003.12b     vásave vā tád íd ā́go avāci
5.003.12c     ́hāyám agnír abhíśastaye no
5.003.12d     ná rī́ṣate vāvr̥dhānáḥ párā dāt

4
5.004.01a     tuvā́m agne vásupatiṃ vásūnām
5.004.01b     abhí prá mande adhvaréṣu rājan
5.004.01c     tváyā vā́jaṃ vājayánto jayema
5.004.01d     abhí ṣyāma pr̥tsutī́r mártiyānām

5.004.02a     havyavā́ḷ agnír ajáraḥ pitā́ no
5.004.02b     vibhúr vibhā́vā sudŕ̥śīko asmé
5.004.02c     sugārhapatyā́ḥ sám íṣo didīhi
5.004.02d     asmadríak sám mimīhi śrávāṃsi

5.004.03a     viśā́ṃ kavíṃ viśpátim mā́nuṣīṇāṃ
5.004.03b     śúcim pavākáṃ+ ghr̥tápr̥ṣṭham agním
5.004.03c     ní hótāraṃ viśvavídaṃ dadhidhve
5.004.03d     sá devéṣu vanate vā́riyāṇi

5.004.04a     juṣásva agna íḷayā sajóṣā
5.004.04b     yátamāno raśmíbhiḥ sū́riyasya
5.004.04c     juṣásva naḥ samídhaṃ jātaveda
5.004.04d     ā́ ca devā́n havirádyāya vakṣi

5.004.05a     júṣṭo dámūnā átithir duroṇá
5.004.05b     imáṃ no yajñám úpa yāhi vidvā́n
5.004.05c     víśvā agne abhiyújo vihátyā
5.004.05d     śatrūyatā́m ā́ bharā bhójanāni

5.004.06a     vadhéna dásyum prá hí cātáyasva
5.004.06b     váyaḥ kr̥ṇvānás tanúve suvā́yai
5.004.06c     píparṣi yát sahasas putra devā́n
5.004.06d     só 'gne° pāhi nr̥tama vā́je asmā́n

5.004.07a     vayáṃ te agna ukthaír vidhema
5.004.07b     vayáṃ havyaíḥ pavāka+ bhadraśoce
5.004.07c     asmé rayíṃ viśvávāraṃ sám inva
5.004.07d     asmé víśvāni dráviṇāni dhehi

5.004.08a     asmā́kam agne adhvaráṃ juṣasva
5.004.08b     sáhasaḥ sūno triṣadhastha havyám
5.004.08c     vayáṃ devéṣu sukŕ̥taḥ siyāma
5.004.08d     śármaṇā nas trivárūthena pāhi

5.004.09a     víśvāni no durgáhā jātavedaḥ
5.004.09b     síndhuṃ ná nāvā́ duritā́ti parṣi
5.004.09c     ágne atriván námasā gr̥ṇānó
5.004.09d     asmā́kam bodhi avitā́ tanū́nām

5.004.10a     yás tvā hr̥dā́ kīríṇā mányamāno
5.004.10b     ámartiyam mártiyo jóhavīmi
5.004.10c     ́tavedo yáśo asmā́su dhehi
5.004.10d     prajā́bhir agne amr̥tatvám aśyām

5.004.11a     yásmai tuváṃ sukŕ̥te jātaveda
5.004.11b     ulokám agne kr̥ṇávaḥ siyonám
5.004.11c     aśvínaṃ sá putŕ̥ṇaṃ vīrávantaṃ
5.004.11d     gómantaṃ rayíṃ naśate suastí

5
5.005.01a     súsamiddhāya śocíṣe
5.005.01b     ghr̥táṃ tīvráṃ juhotana
5.005.01c     agnáye jātávedase

5.005.02a     nárāśáṃsaḥ suṣūdati
5.005.02b     imáṃ yajñám ádābhiyaḥ
5.005.02c     kavír hí mádhuhastiyaḥ

5.005.03a     īḷitó agna ā́ vaha
5.005.03b     índraṃ citrám ihá priyám
5.005.03c     sukhaí ráthebhir ūtáye

5.005.04a     ū́rṇamradā ví prathasva
5.005.04b     abhí arkā́ anūṣata
5.005.04c     bhávā naḥ śubhra sātáye

5.005.05a     dévīr dvāro ví śrayadhvaṃ
5.005.05b     suprāyaṇā́ na ūtáye
5.005.05c     prá-pra yajñám pr̥ṇītana

5.005.06a     suprátīke vayovŕ̥dhā
5.005.06b     yahvī́ r̥tásya mātárā
5.005.06c     doṣā́m uṣā́sam īmahe

5.005.07a     ́tasya pátman īḷitā́
5.005.07b     daívyā hótārā mánuṣaḥ
5.005.07c     imáṃ no yajñám ā́ gatam

5.005.08a     íḷā sárasvatī mahī́
5.005.08b     tisró devī́r mayobhúvaḥ
5.005.08c     barhíḥ sīdantu asrídhaḥ

5.005.09a     śivás tvaṣṭar ihā́ gahi
5.005.09b     vibhúḥ póṣa utá tmánā
5.005.09c     yajñé-yajñe na úd ava

5.005.10a     yátra véttha vanaspate
5.005.10b     devā́nāṃ gúhyā nā́māni
5.005.10c     tátra havyā́ni gāmaya

5.005.11a     svā́hāgnáye váruṇāya
5.005.11b     svā́héndrāya marúdbhiyaḥ
5.005.11c     svā́hā devébhiyo havíḥ

6
5.006.01a     agníṃ tám manye yó vásur
5.006.01b     ástaṃ yáṃ yánti dhenávaḥ
5.006.01c     ástam árvanta āśávo
5.006.01d     ástaṃ nítyāso vājína
5.006.01e     íṣaṃ stotŕ̥bhya ā́ bhara

5.006.02a     só agnír yó vásur gr̥ṇé
5.006.02b     sáṃ yám āyánti dhenávaḥ
5.006.02c     sám árvanto raghudrúvaḥ
5.006.02d     sáṃ sujātā́saḥ sūráya
5.006.02e     íṣaṃ stotŕ̥bhya ā́ bhara

5.006.03a     agnír hí vājínaṃ viśé
5.006.03b     dádāti viśvácarṣaṇiḥ
5.006.03c     agnī́ rāyé suābhúvaṃ
5.006.03d     sá prītó yāti vā́riyam
5.006.03e     íṣaṃ stotŕ̥bhya ā́ bhara

5.006.04a     ā́ te agna idhīmahi
5.006.04b     dyumántaṃ deva ajáram
5.006.04c     yád dha syā́ te pánīyasī
5.006.04d     samíd dīdáyati dyávi
5.006.04e     íṣaṃ stotŕ̥bhya ā́ bhara

5.006.05a     ā́ te agna r̥cā́ havíḥ
5.006.05b     śúkrasya śociṣas pate
5.006.05c     súścandra dásma víśpate
5.006.05d     hávyavāṭ túbhyaṃ hūyata
5.006.05e     íṣaṃ stotŕ̥bhya ā́ bhara

5.006.06a     pró tyé agnáyo agníṣu
5.006.06b     víśvam puṣyanti vā́riyam
5.006.06c     té hinvire tá invire
5.006.06d     tá iṣaṇyanti ānuṣág
5.006.06e     íṣaṃ stotŕ̥bhya ā́ bhara

5.006.07a     táva tyé agne arcáyo
5.006.07b     máhi vrādhanta vājínaḥ
5.006.07c     yé pátvabhiḥ śaphā́nãṃ
5.006.07d     vrajā́ bhuránta gónãm
5.006.07e     íṣaṃ stotŕ̥bhya ā́ bhara

5.006.08a     návā no agna ā́ bhara
5.006.08b     stotŕ̥bhyaḥ sukṣitī́r íṣaḥ
5.006.08c     té siyāma yá ānr̥cús
5.006.08d     tvā́dūtāso dáme-dama
5.006.08e     íṣaṃ stotŕ̥bhya ā́ bhara

5.006.09a     ubhé suścandra sarpíṣo
5.006.09b     dárvī śrīṇīṣa āsáni
5.006.09c     utó na út pupūriyā
5.006.09d     ukthéṣu śavasas pata
5.006.09e     íṣaṃ stotŕ̥bhya ā́ bhara

5.006.10a     evā́m̐ agním ajuryamur
5.006.10b     gīrbhír yajñébhir ānuṣák
5.006.10c     dádhad asmé suvī́riyam
5.006.10d     utá tyád āśuáśviyam
5.006.10e     íṣaṃ stotŕ̥bhya ā́ bhara

7
5.007.01a     sákhāyaḥ sáṃ vaḥ samyáñcam
5.007.01b     íṣaṃ stómaṃ ca agnáye
5.007.01c     várṣiṣṭhāya kṣitīnã́m
5.007.01d     ūrjó náptre sáhasvate

5.007.02a     kútrā cid yásya sámr̥tau
5.007.02b     raṇvā́ náro nr̥ṣádane
5.007.02c     árhantaś cid yám indhaté
5.007.02d     saṃjanáyanti jantávaḥ

5.007.03a     sáṃ yád iṣó vánāmahe
5.007.03b     sáṃ havyā́́nuṣāṇãm
5.007.03c     utá dyumnásya śávasa
5.007.03d     r̥tásya raśmím ā́ dade

5.007.04a     sá smā kr̥ṇoti ketúm ā́
5.007.04b     náktaṃ cid dūrá ā́ saté
5.007.04c     pavākó+ yád vánaspátīn
5.007.04d     prá smā minā́ti ajáraḥ

5.007.05a     áva sma yásya véṣaṇe
5.007.05b     svédam pathíṣu júhvati
5.007.05c     abhī́m áha svájeniyam
5.007.05d     bhū́mā pr̥ṣṭhéva ruruhuḥ

5.007.06a     yám mártiyaḥ puruspŕ̥haṃ
5.007.06b     vidád víśvasya dhā́yase
5.007.06c     prá svā́danam pitūnã́m
5.007.06d     ástatātiṃ cid āyáve

5.007.07a     sá hí ṣmā dhánva ā́kṣitaṃ
5.007.07b     ́tā ná dā́ti ā́ paśúḥ
5.007.07c     híriśmaśruḥ śúcidann
5.007.07d     r̥bhúr ánibhr̥ṣṭataviṣiḥ

5.007.08a     śúciḥ ṣma yásmā atrivát
5.007.08b     prá svádhitīva rī́yate
5.007.08c     suṣū́r asūta mātā́
5.007.08d     krāṇā́ yád ānaśé bhágam

5.007.09a     ā́ yás te sarpirāsute
5.007.09b     ágne śám ásti dhā́yase
5.007.09c     aíṣu dyumnám utá śráva
5.007.09d     ā́ cittám mártiyeṣu dhāḥ

5.007.10a     íti cin manyúm adhríjas
5.007.10b     tvā́dātam ā́ paśúṃ dade
5.007.10c     ã́d agne ápr̥ṇato
5.007.10d     átriḥ sāsahiyād dásyūn
5.007.10e     iṣáḥ sāsahiyān nr̥̄́n

8
5.008.01a     tuvā́m agna r̥tāyávaḥ sám īdhire
5.008.01b     pratnám pratnā́sa ūtáye sahaskr̥ta
5.008.01c     puruścandráṃ yajatáṃ viśvádhāyasaṃ
5.008.01d     dámūnasaṃ gr̥hápatiṃ váreṇiyam

5.008.02a     tuvā́m agne átithim pūrviyáṃ víśaḥ
5.008.02b     śocíṣkeśaṃ gr̥hápatiṃ ní ṣedire
5.008.02c     br̥hátketum pururū́paṃ dhanaspŕ̥taṃ
5.008.02d     suśármāṇaṃ suávasaṃ jaradvíṣam

5.008.03a     tuvā́m agne mā́nuṣīr īḷate víśo
5.008.03b     hotrāvídaṃ víviciṃ ratnadhā́tamam
5.008.03c     gúhā sántaṃ subhaga viśvádarśataṃ
5.008.03d     tuviṣvaṇásaṃ suyájaṃ ghr̥taśríyam

5.008.04a     tuvā́m agne dharṇasíṃ viśvádhā vayáṃ
5.008.04b     gīrbhír gr̥ṇánto námasópa sedima
5.008.04c     sá no juṣasva samidhānó aṅgiro
5.008.04d     devó mártasya yaśásā sudītíbhiḥ

5.008.05a     tuvám agne pururū́po viśé-viśe
5.008.05b     váyo dadhāsi pratnáthā puruṣṭuta
5.008.05c     purū́ṇi ánnā sáhasā ví rājasi
5.008.05d     tvíṣiḥ sā́ te titviṣāṇásya nā́dhŕ̥ṣe

5.008.06a     tuvā́m agne samidhānáṃ yaviṣṭhiya
5.008.06b     devā́ dūtáṃ cakrire havyavā́hanam
5.008.06c     urujráyasaṃ ghr̥táyonim ā́hutaṃ
5.008.06d     tveṣáṃ cákṣur dadhire codayánmati

5.008.07a     tuvā́m agne pradíva ā́hutaṃ ghr̥taíḥ
5.008.07b     sumnāyávaḥ suṣamídhā sám īdhire
5.008.07c     sá vāvr̥dhāná óṣadhībhir ukṣitó
5.008.07d     abhí jráyāṃsi pā́rthivā ví tiṣṭhase

9
5.009.01a     tuvā́m agne havíṣmanto
5.009.01b     devám mártāsa īḷate
5.009.01c     mánye tvā jātávedasaṃ
5.009.01d     sá havyā́ vakṣi ānuṣák

5.009.02a     agnír hótā dā́suvataḥ
5.009.02b     kṣáyasya vr̥ktábarhiṣaḥ
5.009.02c     sáṃ yajñā́saś cáranti yáṃ
5.009.02d     sáṃ vā́jāsaḥ śravasyávaḥ

5.009.03a     utá sma yáṃ śíśuṃ yathā
5.009.03b     návaṃ jániṣṭa aráṇī
5.009.03c     dhartā́ram mā́nuṣīṇãṃ
5.009.03d     viśā́m agníṃ suadhvarám

5.009.04a     utá sma durgr̥bhīyase
5.009.04b     putró ná hvāriyā́ṇãm
5.009.04c     purū́ yó dágdhā́si vánā
5.009.04d     ágne paśúr ná yávase

5.009.05a     ádha sma yásya arcáyaḥ
5.009.05b     samyák saṃyánti dhūmínaḥ
5.009.05c     yád īm áha tritó diví
5.009.05d     úpa dhmā́teva dhámati
5.009.05e     śíśīte dhmātárī yathā

5.009.06a     távāhám agna ūtíbhir
5.009.06b     mitrásya ca práśastibhiḥ
5.009.06c     dveṣoyúto ná duritā́
5.009.06d     turyā́ma mártiyānãm

5.009.07a     táṃ no agne abhī́ náro
5.009.07b     rayíṃ sahasva ā́ bhara
5.009.07c     sá kṣepayat sá poṣayad
5.009.07d     bhúvad vā́jasya sātáya
5.009.07e     utaídhi pr̥tsú no vr̥dhé

10
5.010.01a     ágna ójiṣṭham ā́ bhara
5.010.01b     dyumnám asmábhyam adhrigo
5.010.01c     prá no rāyā́ párīṇasā
5.010.01d     rátsi vā́jāya pánthãm

5.010.02a     tuváṃ no agne adbhuta
5.010.02b     krátvā dákṣasya maṃhánā
5.010.02c     tuvé asuryàm ā́ruhat
5.010.02d     krāṇā́ mitró ná yajñíyaḥ

5.010.03a     tuváṃ no agna eṣãṃ
5.010.03b     gáyam puṣṭíṃ ca vardhaya
5.010.03c     yé stómebhiḥ prá sūráyo
5.010.03d     náro maghā́ni ānaśúḥ

5.010.04a     yé agne candra te gíraḥ
5.010.04b     śumbhánti áśvarādhasaḥ
5.010.04c     śúṣmebhiḥ śuṣmíṇo náro
5.010.04d     diváś cid yéṣãm br̥hát
5.010.04e     sukīrtír bódhati tmánā

5.010.05a     táva tyé agne arcáyo
5.010.05b     bhrā́janto yanti dhr̥ṣṇuyā́
5.010.05c     párijmāno ná vidyútaḥ
5.010.05d     svānó rátho ná vājayúḥ

5.010.06a     ́ no agna ūtáye
5.010.06b     sabā́dhasaś ca rātáye
5.010.06c     asmā́kāsaś ca sūráyo
5.010.06d     víśvā ā́śās tarīṣáṇi

5.010.07a     tuváṃ no agne aṅgiraḥ
5.010.07b     stutá stávāna ā́ bhara
5.010.07c     hótar vibhvāsáhaṃ rayíṃ
5.010.07d     stotŕ̥bhya stávase ca na
5.010.07e     utaídhi pr̥tsú no vr̥dhé

11
5.011.01a     jánasya gopā́ ajaniṣṭa jā́gr̥vir
5.011.01b     agníḥ sudákṣaḥ suvitā́ya návyase
5.011.01c     ghr̥tápratīko br̥hatā́ divispŕ̥śā
5.011.01d     dyumád ví bhāti bharatébhiyaḥ śúciḥ

5.011.02a     yajñásya ketúm prathamám puróhitam
5.011.02b     agníṃ náras triṣadhasthé sám īdhire
5.011.02c     índreṇa devaíḥ saráthaṃ sá barhíṣi
5.011.02d     ́dan ní hótā yajáthāya sukrátuḥ

5.011.03a     ásammr̥ṣṭo jāyase mātaróḥ śúcir
5.011.03b     mandráḥ kavír úd atiṣṭho vivásvataḥ
5.011.03c     ghr̥téna tvāvardhayann agna āhuta
5.011.03d     dhūmás te ketúr abhavad diví śritáḥ

5.011.04a     agnír no yajñám úpa vetu sādhuyā́
5.011.04b     agníṃ náro ví bharante gr̥hé-gr̥he
5.011.04c     agnír dūtó abhavad dhavyavā́hano
5.011.04d     agníṃ vr̥ṇānā́ vr̥ṇate kavíkratum

5.011.05a     túbhyedám agne mádhumattamaṃ vácas
5.011.05b     túbhyam manīṣā́ iyám astu śáṃ hr̥dé
5.011.05c     tuvā́ṃ gíraḥ síndhum ivāvánīr mahī́r
5.011.05d     ā́ pr̥ṇanti śávasā vardháyanti ca

5.011.06a     tuvā́m agne áṅgiraso gúhā hitám
5.011.06b     ánv avindañ chiśriyāṇáṃ váne-vane
5.011.06c     sá jāyase mathyámānaḥ sáho mahát
5.011.06d     tuvā́m āhuḥ sáhasas putrám aṅgiraḥ

12
5.012.01a     prá agnáye br̥haté yajñíyāya
5.012.01b     r̥tásya vŕ̥ṣṇe ásurāya mánma
5.012.01c     ghr̥táṃ ná yajñá āsíye súpūtaṃ
5.012.01d     gíram bhare vr̥ṣabhā́ya pratīcī́m

5.012.02a     r̥táṃ cikitva r̥tám íc cikiddhi
5.012.02b     r̥tásya dhā́rā ánu tr̥ndhi pūrvī́
5.012.02c     ́háṃ yātúṃ sáhasā ná dvayéna
5.012.02d     r̥táṃ sapāmi aruṣásya vŕ̥ṣṇaḥ

5.012.03a     káyā no agna r̥táyann r̥téna
5.012.03b     bhúvo návedā ucáthasya návyaḥ
5.012.03c     védā me devá r̥tupā́ r̥tūnā́
5.012.03d     ́hám pátiṃ sanitúr asyá rāyáḥ

5.012.04a     ké te agne ripáve bándhanāsaḥ
5.012.04b     ké pāyávaḥ saniṣanta dyumántaḥ
5.012.04c     ké dhāsím agne ánr̥tasya pānti
5.012.04d     ká ā́sato vácasaḥ santi gopā́

5.012.05a     sákhāyas te víṣuṇā agna eté
5.012.05b     śivā́saḥ sánto áśivā abhūvan
5.012.05c     ádhūrṣata svayám eté vácobhir
5.012.05d     r̥jūyaté vr̥jinā́ni bruvántaḥ

5.012.06a     yás te agne námasā yajñám ī́ṭṭa
5.012.06b     r̥táṃ sá pāti aruṣásya vŕ̥ṣṇaḥ
5.012.06c     tásya kṣáyaḥ pr̥thúr ā́ sādhúr etu
5.012.06d     prasársrāṇasya náhuṣasya śéṣaḥ

13
5.013.01a     árcantas tvā havāmahe
5.013.01b     árcantaḥ sám idhīmahi
5.013.01c     ágne árcanta ūtáye

5.013.02a     agné stómam manāmahe
5.013.02b     sidhrám adyá divispŕ̥śaḥ
5.013.02c     devásya draviṇasyávaḥ

5.013.03a     agnír juṣata no gíro
5.013.03b     hótā yó mā́nuṣeṣu ā́
5.013.03c     sá yakṣad daíviyaṃ jánam

5.013.04a     tvám agne sapráthā asi
5.013.04b     júṣṭo hótā váreṇiyaḥ
5.013.04c     tváyā yajñáṃ ví tanvate

5.013.05a     tvā́m agne vājasā́tamaṃ
5.013.05b     víprā vardhanti súṣṭutam
5.013.05c     sá no rāsva suvī́riyam

5.013.06a     ágne nemír arā́m̐ iva
5.013.06b     devā́ṃs tvám paribhū́r asi
5.013.06c     ā́́dhaś citrám r̥ñjase

14
5.014.01a     agníṃ stómena bodhaya
5.014.01b     samidhānó ámartiyam
5.014.01c     havyā́ devéṣu no dadhat

5.014.02a     tám adhvaréṣu īḷate
5.014.02b     devám mártā ámartiyam
5.014.02c     yájiṣṭham mā́nuṣe jáne

5.014.03a     táṃ hí śáśvanta ī́ḷate
5.014.03b     srucā́ deváṃ ghr̥taścútā
5.014.03c     agníṃ havyā́ya vóḷhave

5.014.04a     agnír jātó arocata
5.014.04b     ghnán dásyūñ jyótiṣā támaḥ
5.014.04c     ávindad gā́ apáḥ súvaḥ

5.014.05a     agním īḷéniyaṃ kavíṃ
5.014.05b     ghr̥tápr̥ṣṭhaṃ saparyata
5.014.05c     vétu me śr̥ṇávad dhávam

5.014.06a     agníṃ ghr̥téna vāvr̥dhuḥ
5.014.06b     stómebhir viśvácarṣaṇim
5.014.06c     suādhī́bhir vacasyúbhiḥ

15
5.015.01a     prá vedháse kaváye védiyāya
5.015.01b     gíram bhare yaśáse pūrviyā́ya
5.015.01c     ghr̥táprasatto ásuraḥ suśévo
5.015.01d     rāyó dhartā́ dharúṇo vásvo agníḥ

5.015.02a     r̥téna rtáṃ dharúṇaṃ dhārayanta
5.015.02b     yajñásya śāké paramé víoman
5.015.02c     divó dhárman dharúṇe sedúṣo nr̥̄́ñ
5.015.02d     jātaír ájātām̐ abhí yé nanakṣúḥ

5.015.03a     aṃhoyúvas tanúvas tanvate ví
5.015.03b     váyo mahád duṣṭáram pūrviyā́ya
5.015.03c     sá saṃváto návajātas tuturyāt
5.015.03d     siṃháṃ ná kruddhám abhítaḥ pári ṣṭhuḥ

5.015.04a     mātéva yád bhárase paprathānó
5.015.04b     jánaṃ-janaṃ dhā́yase cákṣase ca
5.015.04c     váyo-vayo jarase yád dádhānaḥ
5.015.04d     pári tmánā víṣurūpo jigāsi

5.015.05a     ́jo nú te śávasas pātu ántam
5.015.05b     urúṃ dóghaṃ dharúṇaṃ deva rāyáḥ
5.015.05c     padáṃ ná tāyúr gúhā dádhāno
5.015.05d     mahó rāyé citáyann átrim aspaḥ

16
5.016.01a     br̥hád váyo hí bhānáve
5.016.01b     árcā devā́ya agnáye
5.016.01c     yám mitráṃ ná práśastibhir
5.016.01d     mártāso dadhiré puráḥ

5.016.02a     sá hí dyúbhir jánānãṃ
5.016.02b     hótā dákṣasya bāhuvóḥ
5.016.02c     ví havyám agnír ānuṣág
5.016.02d     bhágo ná vā́ram r̥ṇvati

5.016.03a     asyá stóme maghṍnaḥ
5.016.03b     sakhiyé vr̥ddháśociṣaḥ
5.016.03c     víśvā yásmin tuviṣváṇi
5.016.03d     sám aryé śúṣmam ādadhúḥ

5.016.04a     ádhā hí agna eṣãṃ
5.016.04b     suvī́riyasya maṃhánā
5.016.04c     tám íd yahváṃ ná ródasī
5.016.04d     pári śrávo babhūvatuḥ

5.016.05a     ́ na éhi vā́riyam
5.016.05b     ágne gr̥ṇāná ā́ bhara
5.016.05c     yé vayáṃ yé ca sūráyaḥ
5.016.05d     suastí dhā́mahe sácā
5.016.05e     utaídhi pr̥tsú no vr̥dhé

17
5.017.01a     ā́ yajñaír deva mártiya
5.017.01b     itthā́ távyāṃsam ūtáye
5.017.01c     agníṃ kr̥té suadhvaré
5.017.01d     pūrúr īḷīta ávase

5.017.02a     ásya hí sváyaśastara
5.017.02b     āsā́ vidharman mányase
5.017.02c     táṃ nā́kaṃ citráśociṣam
5.017.02d     mandrám paró manīṣáyā

5.017.03a     asyá vā́́ u arcíṣā
5.017.03b     yá ā́yukta tujā́ girā́
5.017.03c     divó ná yásya rétasā
5.017.03d     br̥hác chócanti arcáyaḥ

5.017.04a     asyá krátvā vícetaso
5.017.04b     dasmásya vásu rátha ā́
5.017.04c     ádhā víśvāsu háviyo
5.017.04d     agnír vikṣú prá śasyate

5.017.05a     ́ na íd dhí vā́riyam
5.017.05b     āsā́ sacanta sūráyaḥ
5.017.05c     ū́rjo napād abhíṣṭaye
5.017.05d     pāhí śagdhí suastáya
5.017.05e     utaídhi pr̥tsú no vr̥dhé

18
5.018.01a     prātár agníḥ purupriyó
5.018.01b     viśá staveta átithiḥ
5.018.01c     víśvāni yó ámartiyo
5.018.01d     havyā́ márteṣu ráṇyati

5.018.02a     dvitā́ya mr̥ktávāhase
5.018.02b     svásya dákṣasya maṃhánā
5.018.02c     índuṃ sá dhatta ānuṣák
5.018.02d     stotā́ cit te amartiya

5.018.03a     táṃ vo dīrghā́yuśociṣaṃ
5.018.03b     girā́ huve maghónãm
5.018.03c     áriṣṭo yéṣãṃ rátho
5.018.03d     ví aśvadāvan ī́yate

5.018.04a     citrā́ vā yéṣu dī́dhitir
5.018.04b     āsánn ukthā́́nti yé
5.018.04c     stīrṇám barhíḥ súvarṇare
5.018.04d     śrávāṃsi dadhire pári

5.018.05a     yé me pañcāśátaṃ dadúr
5.018.05b     áśvānãṃ sadhástuti
5.018.05c     dyumád agne máhi śrávo
5.018.05d     br̥hát kr̥dhi maghónãṃ
5.018.05e     nr̥vád amr̥ta nr̥̄ṇã́m+

19
5.019.01a     abhy àvasthā́ḥ prá jāyante
5.019.01b     prá vavrér vavríś ciketa
5.019.01c     upásthe mātúr ví caṣṭe

5.019.02a     juhuré ví citáyanto
5.019.02b     ánimiṣaṃ nr̥mṇám pānti
5.019.02c     ā́ dr̥̄ḷhā́m+ púraṃ viviśuḥ

5.019.03a     ā́ śvaitreyásya jantávo
5.019.03b     dyumád vardhanta kr̥ṣṭáyaḥ
5.019.03c     niṣkágrīvo br̥háduktha
5.019.03d     enā́ mádhvā ná vājayúḥ

5.019.04a     priyáṃ dugdháṃ ná kā́miyam
5.019.04b     ájāmi jāmiyóḥ sácā
5.019.04c     gharmó ná vā́jajaṭharo
5.019.04d     ádabdhaḥ śáśvato dábhaḥ

5.019.05a     krī́ḷan no raśma ā́ bhuvaḥ
5.019.05b     sám bhásmanā vāyúnā vévidānaḥ
5.019.05c     ́ asya san dhr̥ṣájo ná tigmā́
5.019.05d     súsaṃśitā vakṣíyo vakṣaṇesthā́

20
5.020.01a     yám agne vājasātama
5.020.01b     tuváṃ cin mányase rayím
5.020.01c     táṃ no gīrbhíḥ śravā́yiyaṃ
5.020.01d     devatrā́ panayā yújam

5.020.02a     yé agne néráyanti te
5.020.02b     vr̥ddhā́ ugrásya śávasaḥ
5.020.02c     ápa dvéṣo ápa hváro
5.020.02d     anyávratasya saścire

5.020.03a     hótāraṃ tvā vr̥ṇīmahe
5.020.03b     ágne dákṣasya sā́dhanam
5.020.03c     yajñéṣu pūrviyáṃ girā́
5.020.03d     práyasvanto havāmahe

5.020.04a     itthā́ yáthā ta ūtáye
5.020.04b     sáhasāvan divé-dive
5.020.04c     rāyá r̥tā́ya sukrato
5.020.04d     góbhiḥ ṣyāma sadhamā́do
5.020.04e     vīraíḥ syāma sadhamā́daḥ

21
5.021.01a     manuṣvát tvā ní dhīmahi
5.021.01b     manuṣvát sám idhīmahi
5.021.01c     ágne manuṣvád aṅgiro
5.021.01d     devā́n devayaté yaja

5.021.02a     tuváṃ hí mā́nuṣe jáne
5.021.02b     ágne súprīta idhyáse
5.021.02c     srúcas tvā yanti ānuṣák
5.021.02d     sújāta sárpirāsute

5.021.03a     tuvā́ṃ víśve sajóṣaso
5.021.03b     devā́so dūtám akrata
5.021.03c     saparyántas tuvā kave
5.021.03d     yajñéṣu devám īḷate

5.021.04a     deváṃ vo devayajyáyā
5.021.04b     agním īḷīta mártiyaḥ
5.021.04c     sámiddhaḥ śukra dīdihi
5.021.04d     r̥tásya yónim ā́sadaḥ
5.021.04e     sasásya yónim ā́sadaḥ

22
5.022.01a     prá viśvasāman atrivád
5.022.01b     árcā pavākáśociṣe+
5.022.01c     yó adhvaréṣu ī́ḍiyo
5.022.01d     hótā mandrátamo viśí

5.022.02a     ní agníṃ jātávedasaṃ
5.022.02b     dádhātā devám r̥tvíjam
5.022.02c     prá yajñá etu ānuṣág
5.022.02d     adyā́ devávyacastamaḥ

5.022.03a     cikitvínmanasaṃ tuvā
5.022.03b     devám mártāsa ūtáye
5.022.03c     váreṇyasya te ávasa
5.022.03d     iyānā́so amanmahi

5.022.04a     ágne cikiddhí asyá na
5.022.04b     idáṃ vácaḥ sahasiya
5.022.04c     táṃ tvā suśipra dampate
5.022.04d     stómair vardhanti átrayo
5.022.04e     gīrbhíḥ śumbhanti átrayaḥ

23
5.023.01a     ágne sáhantam ā́ bhara
5.023.01b     dyumnásya prāsáhā rayím
5.023.01c     víśvā yáś carṣaṇī́r abhí
5.023.01d     āsā́́jeṣu sāsáhat

5.023.02a     tám agne pr̥tanāṣáhaṃ
5.023.02b     rayíṃ sahasva ā́ bhara
5.023.02c     tuváṃ hí satyó ádbhuto
5.023.02d     dātā́́jasya gómataḥ

5.023.03a     víśve hí tvā sajóṣaso
5.023.03b     jánāso vr̥ktábarhiṣaḥ
5.023.03c     hótāraṃ sádmasu priyáṃ
5.023.03d     viyánti vā́riyā purú

5.023.04a     sá hí ṣmā viśvácarṣaṇir
5.023.04b     abhímāti sáho dadhé
5.023.04c     ágna eṣú kṣáyeṣu ā́
5.023.04d     reván naḥ śukra dīdihi
5.023.04e     dyumát pavāka+ dīdihi

24
5.024.01a     ágne tuváṃ no ántama
5.024.01b     utá trātā́ śivó bhavā varūthyàḥ
5.024.02a     vásur agnír vásuśravā
5.024.02b     áchā nakṣi dyumáttamaṃ rayíṃ dāḥ
5.024.03a     sá no bodhi śrudhī́ hávam
5.024.03b     uruṣyā́ ṇo aghāyatáḥ samasmāt
5.024.04a     táṃ tvā śociṣṭha dīdivaḥ
5.024.04b     sumnā́ya nūnám īmahe sákhibhyaḥ
25
5.025.01a     áchā vo agním ávase
5.025.01b     deváṃ gāsi sá no vásuḥ
5.025.01c     ́sat putrá r̥ṣūṇã́m
5.025.01d     r̥tā́vā parṣati dviṣáḥ

5.025.02a     sá hí satyó yám pū́rve cid
5.025.02b     devā́saś cid yám īdhiré
5.025.02c     hótāram mandrájihvam ít
5.025.02d     sudītíbhir vibhā́vasum

5.025.03a     sá no dhītī́ váriṣṭhayā
5.025.03b     śráyiṣṭhayā+ ca sumatī́°
5.025.03c     ágne rāyó didīhi naḥ
5.025.03d     suvr̥ktíbhir vareṇiya

5.025.04a     agnír devéṣu rājati
5.025.04b     agnír márteṣu āviśán
5.025.04c     agnír no havyavā́hano
5.025.04d     agníṃ dhībhíḥ saparyata

5.025.05a     agnís tuvíśravastamaṃ
5.025.05b     tuvíbrahmāṇam uttamám
5.025.05c     atū́rtaṃ śrāvayátpatim
5.025.05d     putráṃ dadāti dāśúṣe

5.025.06a     agnír dadāti sátpatiṃ
5.025.06b     sāsā́ha yó yudhā́ nŕ̥bhiḥ
5.025.06c     agnír átyaṃ raghuṣyádaṃ
5.025.06d     jétāram áparājitam

5.025.07a     yád vā́hiṣṭhaṃ tád agnáye
5.025.07b     br̥hád arca vibhāvaso
5.025.07c     máhiṣīva tuvád rayís
5.025.07d     tuvád vā́jā úd īrate

5.025.08a     táva dyumánto arcáyo
5.025.08b     grā́veva ucyate br̥hát
5.025.08c     utó te tanyatúr yathā
5.025.08d     svānó arta tmánā diváḥ

5.025.09a     evā́m̐ agníṃ vasūyávaḥ
5.025.09b     sahasānáṃ vavandima
5.025.09c     sá no víśvā áti dvíṣaḥ
5.025.09d     párṣan nāvéva sukrátuḥ

26
5.026.01a     ágne pavāka+ rocíṣā
5.026.01b     mandráyā deva jihváyā
5.026.01c     ā́ devā́n vakṣi yákṣi ca

5.026.02a     táṃ tvā ghr̥tasnav īmahe
5.026.02b     cítrabhāno suvardŕ̥śam
5.026.02c     devā́m̐ ā́ vītáye vaha

5.026.03a     vītíhotraṃ tuvā kave
5.026.03b     dyumántaṃ sám idhīmahi
5.026.03c     ágne br̥hántam adhvaré

5.026.04a     ágne víśvebhir ā́ gahi
5.026.04b     devébhir havyádātaye
5.026.04c     hótāraṃ tvā vr̥ṇīmahe

5.026.05a     yájamānāya sunvatá
5.026.05b     ā́gne suvī́riyaṃ vaha
5.026.05c     devaír ā́ satsi barhíṣi

5.026.06a     samidhānáḥ sahasrajid
5.026.06b     ágne dhármāṇi puṣyasi
5.026.06c     devā́nāṃ dūtá ukthíyaḥ

5.026.07a     ní agníṃ jātávedasaṃ
5.026.07b     hotravā́haṃ yáviṣṭhiyam
5.026.07c     dádhātā devám r̥tvíjam

5.026.08a     prá yajñá etu ānuṣág
5.026.08b     adyā́ devávyacastamaḥ
5.026.08c     str̥ṇītá barhír āsáde

5.026.09a     édám marúto aśvínā
5.026.09b     mitráḥ sīdantu váruṇaḥ
5.026.09c     devā́saḥ sárvayā viśā́

27
5.027.01a     ánasvantā sátpatir māmahe me
5.027.01b     ́vā cétiṣṭho ásuro maghónaḥ
5.027.01c     traivr̥ṣṇó agne daśábhiḥ sahásrair
5.027.01d     vaíśvānara tríaruṇaś ciketa

5.027.02a     yó me śatā́ ca viṃśatíṃ ca gónāṃ
5.027.02b     hárī ca yuktā́ sudhúrā dádāti
5.027.02c     vaíśvānara súṣṭuto vāvr̥dhāno
5.027.02d     ágne yácha tríaruṇāya śárma

5.027.03a     evā́ te agne sumatíṃ cakānó
5.027.03b     náviṣṭhāya navamáṃ trasádasyuḥ
5.027.03c     yó me gíras tuvijātásya pūrvī́r
5.027.03d     yukténābhí tríaruṇo gr̥ṇā́ti

5.027.04a     yó ma íti pravócati
5.027.04b     áśvamedhāya sūráye
5.027.04c     dádad r̥cā́ saníṃ yaté
5.027.04d     dádan medhā́m r̥tāyaté

5.027.05a     yásya mā paruṣā́ḥ śatám
5.027.05b     uddharṣáyanti ukṣáṇaḥ
5.027.05c     áśvamedhasya dā́nāḥ
5.027.05d     sómā iva tríāśiraḥ

5.027.06a     índrāgnī śatadā́vani
5.027.06b     áśvamedhe suvī́riyam
5.027.06c     kṣatráṃ dhārayatam br̥hád
5.027.06d     diví sū́ryam ivājáram

28
5.028.01a     sámiddho agnír diví śocír aśret
5.028.01b     pratyáṅṅ uṣásam urviyā́ ví bhāti
5.028.01c     éti prā́cī viśvávārā námobhir
5.028.01d     devā́m̐ ī́ḷānā havíṣā ghr̥tā́

5.028.02a     samidhyámāno amŕ̥tasya rājasi
5.028.02b     havíṣ kr̥ṇvántaṃ sacase suastáye
5.028.02c     víśvaṃ sá dhatte dráviṇaṃ yám ínvasi
5.028.02d     ātithyám agne ní ca dhatta ít puráḥ

5.028.03a     ágne śárdha mahaté saúbhagāya
5.028.03b     táva dyumnā́ni uttamā́ni santu
5.028.03c     sáṃ jāspatyáṃ suyámam ā́ kr̥ṇuṣva
5.028.03d     śatrūyatā́m abhí tiṣṭhā máhāṃsi

5.028.04a     sámiddhasya prámahaso
5.028.04b     ágne vánde táva śríyam
5.028.04c     vr̥ṣabhó dyumnávām̐ asi
5.028.04d     sám adhvaréṣu idhyase

5.028.05a     sámiddho agna āhuta
5.028.05b     devā́n yakṣi suadhvara
5.028.05c     tuváṃ hí havyavā́ḷ ási

5.028.06a     ā́ juhotā duvasyáta
5.028.06b     agním prayatí adhvaré
5.028.06c     vr̥ṇīdhváṃ havyavā́hanam

29
5.029.01a     trí aryamā́ mánuṣo devátātā
5.029.01b     trī́ rocanā́ diviyā́ dhārayanta
5.029.01c     árcanti tvā marútaḥ pūtádakṣās
5.029.01d     tuvám eṣām ŕ̥ṣir indrāsi dhī́raḥ

5.029.02a     ánu yád īm marúto mandasānám
5.029.02b     ā́rcann índram papivā́ṃsaṃ sutásya
5.029.02c     ā́datta vájram abhí yád áhiṃ hánn
5.029.02d     apó yahvī́r asr̥jat sártavā́ u

5.029.03a     utá brahmāṇo maruto me asyá
5.029.03b     índraḥ sómasya súṣutasya peyāḥ
5.029.03c     tád dhí havyám mánuṣe gā́ ávindad
5.029.03d     áhann áhim papivā́m̐ índro asya

5.029.04a     ā́d ródasī vitaráṃ ví ṣkabhāyat
5.029.04b     saṃvivyānáś cid bhiyáse mr̥gáṃ kaḥ
5.029.04c     jígartim índro apajárgurāṇaḥ
5.029.04d     práti śvasántam áva dānaváṃ han

5.029.05a     ádha krátvā maghavan túbhya° devā́
5.029.05b     ánu víśve adaduḥ somapéyam
5.029.05c     yát sū́riyasya harítaḥ pátantīḥ
5.029.05d     puráḥ satī́r úparā étaśe káḥ

5.029.06a     náva yád asya navatíṃ ca bhogā́n
5.029.06b     sākáṃ vájreṇa maghávā vivr̥ścát
5.029.06c     árcanti índram marútaḥ sadhásthe
5.029.06d     traíṣṭubhena vácasā bādhata dyā́m

5.029.07a     sákhā sákhye apacat tū́yam agnír
5.029.07b     asyá krátvā mahiṣā́ trī́ śatā́ni
5.029.07c     trī́ sākám índro mánuṣaḥ sárāṃsi
5.029.07d     sutám pibad vr̥trahátyāya sómam

5.029.08a     trī́ yác chatā́ mahiṣā́ṇām ágho mā́s
5.029.08b     trī́ sárāṃsi maghávā somiyā́pāḥ
5.029.08c     kāráṃ ná víśve ahuvanta devā́
5.029.08d     bháram índrāya yád áhiṃ jaghā́na

5.029.09a     uśánā yát sahasíyair áyātaṃ
5.029.09b     gr̥hám indra jūjuvānébhir áśvaiḥ
5.029.09c     vanvānó átra saráthaṃ yayātha
5.029.09d     kútsena devaír ávanor ha śúṣṇam

5.029.10a     prā́nyác cakrám avr̥haḥ sū́riyasya
5.029.10b     kútsāyānyád várivo yā́tave 'kaḥ
5.029.10c     anā́so dásyūm̐r amr̥ṇo vadhéna
5.029.10d     ní duryoṇá āvr̥ṇaṅ mr̥dhrávācaḥ

5.029.11a     stómāsas tvā gaúrivīter avardhann
5.029.11b     árandhayo vaidathinā́ya píprum
5.029.11c     ā́ tvā́m r̥jíśvā sakhiyā́ya cakre
5.029.11d     pácan paktī́r ápibaḥ sómam asya

5.029.12a     návagvāsaḥ sutásomāsa índraṃ
5.029.12b     dáśagvāso abhí arcanti arkaíḥ
5.029.12c     gávyaṃ cid ūrvám apidhā́navantaṃ
5.029.12d     táṃ cin náraḥ śaśamānā́ ápa vran

5.029.13a     kathó nú te pári carāṇi vidvā́n
5.029.13b     vīríyā · maghavan yā́ cakártha
5.029.13c     ́ co nú návyā kr̥ṇávaḥ śaviṣṭha
5.029.13d     préd u tā́ te vidátheṣu bravāma

5.029.14a     etā́ víśvā cakr̥vā́m̐ indra bhū́ri
5.029.14b     áparīto janúṣā vīríyeṇa
5.029.14c     ́ cin nú vajrin kr̥ṇávo dadhr̥ṣvā́n
5.029.14d     ná te vartā́ táviṣyā asti tásyāḥ

5.029.15a     índra bráhma kriyámāṇā juṣasva
5.029.15b     ́ te śaviṣṭha náviyā ákarma
5.029.15c     vástreva bhadrā́ súkr̥tā vasūyū́
5.029.15d     ráthaṃ ná dhī́raḥ suápā atakṣam

30
5.030.01a     kúva syá vīráḥ kó apaśyad índraṃ
5.030.01b     sukháratham ī́yamānaṃ háribhyām
5.030.01c     yó rāyā́ vajrī́ sutásomam ichán
5.030.01d     tád óko gántā puruhūtá ūtī́

5.030.02a     ávācacakṣam padám asya sasvár
5.030.02b     ugráṃ nidhātúr ánu āyam ichán
5.030.02c     ápr̥cham anyā́m̐ utá té ma āhur
5.030.02d     índraṃ náro bubudhānā́ aśema

5.030.03a     prá nú vayáṃ suté yā́ te kr̥tā́ni
5.030.03b     índra brávāma yā́ni no jújoṣaḥ
5.030.03c     védad ávidvāñ chr̥ṇávac ca vidvā́n
5.030.03d     váhate 'yám maghávā sárvasenaḥ

5.030.04a     sthirám mánaś cakr̥ṣe jātá indra
5.030.04b     véṣī́d éko yudháye bhū́yasaś cit
5.030.04c     áśmānaṃ cic chávasā didyuto ví
5.030.04d     vidó gávām ūruvám usríyāṇām

5.030.05a     paró yát tvám paramá ājániṣṭhāḥ
5.030.05b     parāváti śrútiyaṃ nā́ma bíbhrat
5.030.05c     átaś cid índrād abhayanta devā́
5.030.05d     víśvā apó ajayad dāsápatnīḥ

5.030.06a     túbhiyéd eté marútaḥ suśévā
5.030.06b     árcanti arkáṃ sunuvánti ándhaḥ
5.030.06c     áhim ohānám apá āśáyānam
5.030.06d     prá māyā́bhir māyínaṃ sakṣad índraḥ

5.030.07a     ví ṣū́ mŕ̥dho janúṣā dā́nam ínvann
5.030.07b     áhan gávā maghavan saṃcakānáḥ
5.030.07c     átrā dāsásya námuceḥ śíro yád
5.030.07d     ávartayo mánave gātúm ichán

5.030.08a     yújaṃ hí mā́m ákr̥thā ā́d íd indra
5.030.08b     śíro dāsásya námucer mathāyán
5.030.08c     áśmānaṃ cit svaríyaṃ vártamānam
5.030.08d     prá cakríyeva ródasī marúdbhyaḥ

5.030.09a     stríyo hí dāsá ā́yudhāni cakré
5.030.09b     kím mā karann abalā́ asya sénāḥ
5.030.09c     antár hí ákhyad ubhé asya dhéne
5.030.09d     áthópa praíd yudháye dásyum índraḥ

5.030.10a     sám átra gā́vo abhíto 'navanta
5.030.10b     ihéha vatsaír víyutā yád ā́san
5.030.10c     sáṃ tā́ índro asr̥jad asya śākaír
5.030.10d     yád īṃ sómāsaḥ súṣutā ámandan

5.030.11a     yád īṃ sómā babhrúdhūtā ámandann
5.030.11b     ároravīd vr̥ṣabháḥ sā́daneṣu
5.030.11c     puraṃdaráḥ papivā́m̐ índro asya
5.030.11d     púnar gávām adadād usríyāṇām

5.030.12a     bhadrám idáṃ ruśámā agne akran
5.030.12b     gávāṃ catvā́ri dádataḥ sahásrā
5.030.12c     r̥ṇaṃcayásya práyatā maghā́ni
5.030.12d     práty agrabhīṣma nŕ̥tamasya nr̥̄ṇā́m+

5.030.13a     supéśasam mā́va sr̥janti ástaṃ
5.030.13b     gávāṃ sahásrai ruśámāso agne
5.030.13c     tīvrā́ índram amamanduḥ sutā́so
5.030.13d     aktór víuṣṭau páritakmiyāyāḥ

5.030.14a     aúchat sā́́trī páritakmiyā yā́
5.030.14b     r̥ṇaṃcayé rā́jani ruśámānām
5.030.14c     átyo ná vājī́ raghúr ajyámāno
5.030.14d     babhrúś catvā́ri asanat sahásrā

5.030.15a     cátuḥsahasraṃ gáviyasya paśváḥ
5.030.15b     práty agrabhīṣma ruśámeṣu agne
5.030.15c     gharmáś cit taptáḥ pravŕ̥je yá ā́sīd
5.030.15d     ayasmáyas tám u ā́dāma víprāḥ

31
5.031.01a     índro ráthāya pravátaṃ kr̥ṇoti
5.031.01b     yám adhyásthān maghávā vājayántam
5.031.01c     yūthéva paśvó ví unoti gopā́
5.031.01d     áriṣṭo yāti prathamáḥ síṣāsan

5.031.02a     ā́ prá drava harivo mā́ ví venaḥ
5.031.02b     píśaṅgarāte abhí naḥ sacasva
5.031.02c     nahí tvád indra vásyo anyád ásti
5.031.02d     amenā́ṃś cij jánivataś cakartha

5.031.03a     úd yát sáhaḥ sáhasa ā́janiṣṭa
5.031.03b     dédiṣṭa índra indriyā́ṇi víśvā
5.031.03c     prā́codayat sudúghā vavré antár
5.031.03d     ví jyótiṣā saṃvavr̥tvát támo 'vaḥ

5.031.04a     ánavas te rátham áśvāya takṣan
5.031.04b     tváṣṭā vájram puruhūta dyumántam
5.031.04c     brahmā́ṇa índram maháyanto arkaír
5.031.04d     ávardhayann áhaye hántavā́ u

5.031.05a     vŕ̥ṣṇe yát te vŕ̥ṣaṇo arkám árcān
5.031.05b     índra grā́vāṇo áditiḥ sajóṣāḥ
5.031.05c     anaśvā́so yé paváyo arathā́
5.031.05d     índreṣitā abhy ávartanta dásyūn

5.031.06a     prá te pū́rvāṇi káraṇāni vocam
5.031.06b     prá nū́tanā maghavan yā́ cakártha
5.031.06c     śáktīvo yád vibhárā ródasī ubhé
5.031.06d     jáyann apó mánave dā́nucitrāḥ

5.031.07a     tád ín nú te káraṇaṃ dasma vipra
5.031.07b     áhiṃ yád ghnánn ójo átrā́mimīthāḥ
5.031.07c     śúṣṇasya cit pári māyā́ agr̥bhṇāḥ
5.031.07d     prapitváṃ yánn ápa dásyūm̐r asedhaḥ

5.031.08a     tuvám apó yádave turváśāya
5.031.08b     áramayaḥ sudúghāḥ pārá indra
5.031.08c     ugrám ayātam ávaho ha kútsaṃ
5.031.08d     sáṃ ha yád vām uśánā́ranta devā́

5.031.09a     índrākutsā váhamānā ráthena
5.031.09b     ā́ vām átyā ápi kárṇe vahantu
5.031.09c     níḥ ṣīm adbhyó dhámatho níḥ ṣadhásthān
5.031.09d     maghóno hr̥dó varathas támāṃsi

5.031.10a     ́tasya yuktā́n suyújaś cid áśvān
5.031.10b     kavíś cid eṣó ajagann avasyúḥ
5.031.10c     víśve te átra marútaḥ sákhāya
5.031.10d     índra bráhmāṇi táviṣīm avardhan

5.031.11a     ́raś cid rátham páritakmiyāyām
5.031.11b     ́rvaṃ karad úparaṃ jūjuvā́ṃsam
5.031.11c     bhárac cakrám étaśaḥ sáṃ riṇāti
5.031.11d     puró dádhat saniṣyati krátuṃ naḥ

5.031.12a     ā́yáṃ janā abhicákṣe jagāma
5.031.12b     índraḥ sákhāyaṃ sutásomam ichán
5.031.12c     vádan grā́vā áva védim bhriyāte
5.031.12d     yásya jīrám adhvaryávaś cáranti

5.031.13a     yé cākánanta cākánanta nū́
5.031.13b     mártā amr̥ta mó té áṃha ā́ran
5.031.13c     vāvandhí yájyūm̐r utá téṣu dhehi
5.031.13d     ójo jáneṣu yéṣu te siyā́ma

32
5.032.01a     ádardar útsam ásr̥jo ví khā́ni
5.032.01b     tvám arṇavā́n badbadhānā́m̐ aramṇāḥ
5.032.01c     mahā́ntam indra párvataṃ ví yád váḥ
5.032.01d     sŕ̥jó ví dhā́rā áva dānaváṃ han

5.032.02a     tuvám útsām̐ r̥túbhir badbadhānā́
5.032.02b     áraṃha ū́dhaḥ párvatasya vajrin
5.032.02c     áhiṃ cid ugra práyutaṃ śáyānaṃ
5.032.02d     jaghanvā́m̐ indra táviṣīm adhatthāḥ

5.032.03a     tiyásya cin maható nír mr̥gásya
5.032.03b     vádhar jaghāna táviṣībhir índraḥ
5.032.03c     yá éka íd apratír mányamāna
5.032.03d     ā́d asmād anyó ajaniṣṭa távyān

5.032.04a     tiyáṃ cid eṣāṃ svadháyā mádantam
5.032.04b     mihó nápātaṃ suvŕ̥dhaṃ tamogā́m
5.032.04c     vŕ̥ṣaprabharmā dānavásya bhā́maṃ
5.032.04d     vájreṇa vajrī́ ní jaghāna śúṣṇam

5.032.05a     tiyáṃ cid asya krátubhir níṣattam
5.032.05b     amarmáṇo vidád íd asya márma
5.032.05c     yád īṃ sukṣatra prábhr̥tā mádasya
5.032.05d     yúyutsantaṃ támasi harmiyé dhā́

5.032.06a     tiyáṃ cid itthā́ katpayáṃ śáyānam
5.032.06b     asūriyé támasi vāvr̥dhānám
5.032.06c     táṃ cin mandānó vr̥ṣabháḥ sutásya
5.032.06d     uccaír índro apagū́ryā jaghāna

5.032.07a     úd yád índro mahaté dānavā́ya
5.032.07b     vádhar yámiṣṭa sáho ápratītam
5.032.07c     yád īṃ vájrasya prábhr̥tau dadā́bha
5.032.07d     víśvasya jantór adhamáṃ cakāra

5.032.08a     tiyáṃ cid árṇam madhupáṃ śáyānam
5.032.08b     asinváṃ vavrám máhi ā́dad ugráḥ
5.032.08c     apā́dam atrám mahatā́ vadhéna
5.032.08d     ní duryoṇá āvr̥ṇaṅ mr̥dhrávācam

5.032.09a     kó asya śúṣmaṃ táviṣīṃ varāta
5.032.09b     éko dhánā bharate ápratītaḥ
5.032.09c     imé cid asya jráyaso nú devī́
5.032.09d     índrasyaújaso bhiyásā jihāte

5.032.10a     ní asmai devī́ svádhitir jihīta
5.032.10b     índrāya gātúr uśatī́va yeme
5.032.10c     sáṃ yád ójo yuváte víśvam ābhir
5.032.10d     ánu svadhā́vne kṣitáyo namanta

5.032.11a     ékaṃ nú tvā sátpatim pā́ñcajanyaṃ
5.032.11b     jātáṃ śr̥ṇomi yaśásaṃ jáneṣu
5.032.11c     tám me jagr̥bhra āśáso náviṣṭhaṃ
5.032.11d     doṣā́ vástor hávamānāsa índram

5.032.12a     evā́ hí tvā́m r̥tuthā́ yātáyantam
5.032.12b     maghā́ víprebhyo dádataṃ śr̥ṇómi
5.032.12c     kíṃ te brahmā́ṇo gr̥hate sákhāyo
5.032.12d     yé tuvāyā́ nidadhúḥ kā́mam indra

33
5.033.01a     máhi mahé taváse dīdhiye nr̥̄́n
5.033.01b     índrāya itthā́ taváse átavyān
5.033.01c     yó asmai · sumatíṃ vā́jasātau
5.033.01d     stutó jáne samaríyaś cikéta

5.033.02a     sá tváṃ na indra dhiyasānó arkaír
5.033.02b     hárīṇãṃ · vr̥ṣan yóktram aśreḥ
5.033.02c     ́ itthā́ · maghavann ánu jóṣaṃ
5.033.02d     vákṣo abhí prā́riyáḥ sakṣi jánān

5.033.03a     ná té ta indra abhí asmád r̥ṣva
5.033.03b     áyuktāso abrahmátā yád ásan
5.033.03c     tíṣṭhā rátham ádhi táṃ vajrahastā́
5.033.03d     raśmíṃ deva · yamase suáśvaḥ

5.033.04a     purū́ yát ta indara+ sánti ukthā́
5.033.04b     gáve cakártha urvárāsu yúdhyan
5.033.04c     tatakṣé sū́ryāya cid ókasi své
5.033.04d     vŕ̥ṣā samátsu dãsásya nā́ma cit

5.033.05a     vayáṃ té ta indara+ yé ca náraḥ
5.033.05b     śárdho jajñānā́ yãtā́ś ca ráthāḥ
5.033.05c     ā́smā́ñ jagamyād ahiśuṣma sátvā
5.033.05d     bhágo ná hávyaḥ prabhr̥théṣu cā́ruḥ

5.033.06a     papr̥kṣéṇyam indara+ tvé hí ójo
5.033.06b     nr̥mṇā́ni ca nr̥támāno ámartaḥ
5.033.06c     sá na énīṃ vasavāno rayíṃ dāḥ
5.033.06d     prā́ryá stuṣe tuvimaghásya dā́nam

5.033.07a     evā́ na indara+ ūtíbhir ava
5.033.07b     pāhí gr̥ṇatáḥ śūra kārū́n
5.033.07c     utá tvácaṃ dádato vā́jasātau
5.033.07d     piprīhí mádhvaḥ súṣutasya cā́roḥ

5.033.08a     utá tyé mā paurukutsyásya sūrés
5.033.08b     trasádasyor hiraṇíno rárāṇāḥ
5.033.08c     váhantu mā dáśa śyétāso asya
5.033.08d     gairikṣitásya krátubhir nú saśce

5.033.09a     utá tyé mā mārutā́śvasya śóṇāḥ
5.033.09b     krátvāmaghāso vidáthasya rātaú
5.033.09c     sahásrā me cyávatāno dádāna
5.033.09d     ānūkám aryó vápuṣe ná ārcat

5.033.10a     utá tiyé mā dhvaníyasya júṣṭā
5.033.10b     lakṣmaṇíyasya surúco yátānāḥ
5.033.10c     mahnā́ rāyáḥ saṃváraṇasya ŕ̥ṣer
5.033.10d     vrajáṃ ná gā́vaḥ práyatā ápi gman

34
5.034.01a     ájātaśatrum ajárā súvarvatī
5.034.01b     ánu svadhā́ ámitā dasmám īyate
5.034.01c     sunótana pácata bráhmavāhase
5.034.01d     puruṣṭutā́ya prataráṃ dadhātana

5.034.02a     ā́ yáḥ sómena jaṭháram ápiprata
5.034.02b     ámandata maghávā mádhvo ándhasaḥ
5.034.02c     yád īm mr̥gā́ya hántave mahā́vadhaḥ
5.034.02d     sahásrabhr̥ṣṭim uśánā vadháṃ yámat

5.034.03a     yó asmai ghraṃsá utá vā yá ū́dhani
5.034.03b     sómaṃ sunóti bhávati dyumā́m̐ áha
5.034.03c     ápāpa śakrás tatanúṣṭim ūhati
5.034.03d     tanū́śubhram maghávā yáḥ kavāsakháḥ

5.034.04a     yásyā́vadhīt pitáraṃ yásya mātáraṃ
5.034.04b     yásya śakró bhrā́taraṃ nā́ta īṣate
5.034.04c     vétī́d ū asya práyatā yataṃkaró
5.034.04d     ná kílbiṣād īṣate vásva ākaráḥ

5.034.05a     ná pañcábhir daśábhir vaṣṭi ārábhaṃ
5.034.05b     ́sunvatā sacate púṣyatā caná
5.034.05c     jinā́ti véd amuyā́ hánti vā dhúnir
5.034.05d     ā́ devayúm bhajati gómati vrajé

5.034.06a     vitvákṣaṇaḥ sámr̥tau cakramāsajó
5.034.06b     ásunvato víṣuṇaḥ sunvató vr̥dháḥ
5.034.06c     índro víśvasya damitā́ vibhī́ṣaṇo
5.034.06d     yathāvaśáṃ nayati dā́sam ā́riyaḥ

5.034.07a     sám īm paṇér ajati bhójanam muṣé
5.034.07b     ví dāśúṣe bhajati sūnáraṃ vásu
5.034.07c     durgé caná dhriyate víśva ā́ purú
5.034.07d     jáno yó asya táviṣīm ácukrudhat

5.034.08a     sáṃ yáj jánau sudhánau viśváśardhasāv
5.034.08b     áved índro maghávā góṣu śubhríṣu
5.034.08c     yújaṃ hí anyám ákr̥ta pravepanī́
5.034.08d     úd īṃ gávyaṃ sr̥jate sátvabhir dhúniḥ

5.034.09a     sahasrasā́m ā́gniveśiṃ gr̥ṇīṣe
5.034.09b     śátrim agna upamā́ṃ ketúm aryáḥ
5.034.09c     tásmā ā́paḥ saṃyátaḥ pīpayanta
5.034.09d     tásmin kṣatrám ámavat tveṣám astu

35
5.035.01a     yás te sā́dhiṣṭho ávasa
5.035.01b     índra krátuṣ ṭám ā́ bhara
5.035.01c     asmábhyaṃ carṣaṇīsáhaṃ
5.035.01d     sásniṃ vā́jeṣu duṣṭáram

5.035.02a     yád indra te cátasro
5.035.02b     yác chūra sánti tisráḥ
5.035.02c     yád vā páñca kṣitīnã́m
5.035.02d     ávas tát sú na ā́ bhara

5.035.03a     ā́ te ávo váreṇiyaṃ
5.035.03b     vŕ̥ṣantamasya hūmahe
5.035.03c     vŕ̥ṣajūtir hí jajñiṣá
5.035.03d     ābhū́bhir indra turváṇiḥ

5.035.04a     vŕ̥ṣā hí ási rā́dhase
5.035.04b     jajñiṣé vŕ̥ṣṇi te śávaḥ
5.035.04c     svákṣatraṃ te dhr̥ṣán mánaḥ
5.035.04d     satrāhám indra paúṃsiyam

5.035.05a     tuváṃ tám indra mártiyam
5.035.05b     amitrayántam adrivaḥ
5.035.05c     sarvarathā́ śatakrato
5.035.05d     ní yāhi śavasas pate

5.035.06a     tuvā́m íd vr̥trahantama
5.035.06b     jánāso vr̥ktábarhiṣaḥ
5.035.06c     ugrám pūrvī́ṣu pūrviyáṃ
5.035.06d     hávante vā́jasātaye

5.035.07a     asmā́kam indra duṣṭáram
5.035.07b     puroyā́vānam ājíṣu
5.035.07c     sayā́vānaṃ dháne-dhane
5.035.07d     vājayántam avā rátham

5.035.08a     asmā́kam indra éhi no
5.035.08b     rátham avā púraṃdhiyā
5.035.08c     vayáṃ śaviṣṭha vā́riyaṃ
5.035.08d     diví śrávo dadhīmahi
5.035.08e     diví stómam manāmahe

36
5.036.01a     sá ā́ gamad índaro+ yó vásūnāṃ
5.036.01b     cíketad dā́tuṃ dā́mano rayīṇā́m
5.036.01c     dhanvacaró ná váṃsagas tr̥ṣāṇáś
5.036.01d     cakamānáḥ pibatu dugdhám aṃśúm

5.036.02a     ā́ te hánū harivaḥ śūra śípre
5.036.02b     rúhat sómo ná párvatasya pr̥ṣṭhé
5.036.02c     ánu tvā rājan árvato ná hinván
5.036.02d     gīrbhír madema puruhūta víśve

5.036.03a     cakráṃ ná vr̥ttám puruhūta vepate
5.036.03b     máno bhiyā́ me ámater íd adrivaḥ
5.036.03c     ráthād ádhi tvā jaritā́ sadāvr̥dha
5.036.03d     kuvín nú stoṣan maghavan purūvásuḥ

5.036.04a     eṣá grā́veva jaritā́ ta indra
5.036.04b     íyarti vā́cam br̥hád āśuṣāṇáḥ
5.036.04c     prá savyéna maghavan yáṃsi rāyáḥ
5.036.04d     prá dakṣiṇíd dharivo mā́ ví venaḥ

5.036.05a     vŕ̥ṣā tuvā vŕ̥ṣaṇaṃ vardhatu dyaúr
5.036.05b     vŕ̥ṣā vŕ̥ṣabhyāṃ vahase háribhyām
5.036.05c     sá no vŕ̥ṣā vŕ̥ṣarathaḥ suśipra
5.036.05d     vŕ̥ṣakrato vŕ̥ṣā vajrin bháre dhāḥ

5.036.06a     yó róhitau vājínau vājínīvān
5.036.06b     tribhíḥ śataíḥ sácamānāv ádiṣṭa
5.036.06c     ́ne sám asmai kṣitáyo namantāṃ
5.036.06d     śrutárathāya maruto duvoyā́

37
5.037.01a     sám bhānúnā yatate sū́riyasya
5.037.01b     ājúhvāno ghr̥tápr̥ṣṭhaḥ suáñcāḥ
5.037.01c     tásmā ámr̥dhrā uṣáso ví uchān
5.037.01d     yá índrāya sunávāméti ā́ha

5.037.02a     sámiddhāgnir vanavat stīrṇábarhir
5.037.02b     yuktágrāvā sutásomo jarāte
5.037.02c     grā́vāṇo yásya iṣiráṃ vádanti
5.037.02d     áyad adhvaryúr havíṣā́va síndhum

5.037.03a     vadhū́r iyám pátim ichántī eti
5.037.03b     yá īṃ váhāte máhiṣīm iṣirā́m
5.037.03c     ā́sya śravasyād rátha ā́ ca ghoṣāt
5.037.03d     purū́ sahásrā pári vartayāte

5.037.04a     ná sá rā́jā vyathate yásmin índras
5.037.04b     tīvráṃ sómam píbati gósakhāyam
5.037.04c     ā́ satvanaír ájati hánti vr̥tráṃ
5.037.04d     kṣéti kṣitī́ḥ subhágo nā́ma púṣyan

5.037.05a     púṣyāt kṣéme abhí yóge bhavāti
5.037.05b     ubhé vŕ̥tau saṃyatī́ sáṃ jayāti
5.037.05c     priyáḥ sū́rye priyó agnā́ bhavāti
5.037.05d     yá índrāya sutásomo dádāśat

38
5.038.01a     uróṣ ṭa indra rā́dhaso
5.038.01b     vibhvī́ rātíḥ śatakrato
5.038.01c     ádhā no viśvacarṣaṇe
5.038.01d     dyumnā́ sukṣatra maṃhaya

5.038.02a     yád īm indra śravā́yiyam
5.038.02b     íṣaṃ śaviṣṭha dadhiṣé
5.038.02c     paprathé dīrghaśrúttamaṃ
5.038.02d     híraṇyavarṇa duṣṭáram

5.038.03a     śúṣmāso yé te adrivo
5.038.03b     mehánā ketasā́paḥ
5.038.03c     ubhā́ devā́v abhíṣṭaye
5.038.03d     diváś ca gmáś ca rājathaḥ

5.038.04a     utó no asyá kásya cid
5.038.04b     dákṣasya táva vr̥trahan
5.038.04c     asmábhyaṃ nr̥mṇám ā́ bhara
5.038.04d     asmábhyaṃ nr̥maṇasyase

5.038.05a     ́ ta ābhír abhíṣṭibhis
5.038.05b     táva śármañ chatakrato
5.038.05c     índra syā́ma sugopã́
5.038.05d     śū́ra syā́ma sugopã́

39
5.039.01a     yád indra citra mehánā
5.039.01b     ásti tvā́dātam adrivaḥ
5.039.01c     ́dhas tán no vidadvasa
5.039.01d     ubhayāhasti ā́ bhara

5.039.02a     yán mányase váreṇiyam
5.039.02b     índra dyukṣáṃ tád ā́ bhara
5.039.02c     vidyā́ma tásya te vayám
5.039.02d     ákūpārasya dāváne

5.039.03a     yát te ditsú prarā́dhiyam
5.039.03b     máno ásti śrutám br̥hát
5.039.03c     téna dr̥̄ḷhā́+ cid adriva
5.039.03d     ā́́jaṃ darṣi sātáye

5.039.04a     máṃhiṣṭhaṃ vo maghónãṃ
5.039.04b     ́jānaṃ carṣaṇīnã́m
5.039.04c     índram úpa práśastaye
5.039.04d     pūrvī́bhir jujuṣe gíraḥ

5.039.05a     ásmā ít kā́viyaṃ váca
5.039.05b     ukthám índrāya śáṃsiyam
5.039.05c     tásmā u bráhmavāhase
5.039.05d     gíro vardhanti átrayo
5.039.05e     gíraḥ śumbhanti átrayaḥ

40
5.040.01a     ā́ yāhi ádribhiḥ sutáṃ
5.040.01b     sómaṃ somapate piba
5.040.01c     vŕ̥ṣann indra vŕ̥ṣabhir vr̥trahantama

5.040.02a     vŕ̥ṣā grā́vā vŕ̥ṣā mádo
5.040.02b     vŕ̥ṣā sómo ayáṃ sutáḥ
5.040.02c     vŕ̥ṣann indra vŕ̥ṣabhir vr̥trahantama

5.040.03a     vŕ̥ṣā tvā vŕ̥ṣaṇaṃ huve
5.040.03b     vájriñ citrā́bhir ūtíbhiḥ
5.040.03c     vŕ̥ṣann indra vŕ̥ṣabhir vr̥trahantama

5.040.04a     r̥jīṣī́ vajrī́ vr̥ṣabhás turāṣā́
5.040.04b     chuṣmī́́jā vr̥trahā́ somapā́
5.040.04c     yuktvā́ háribhyām úpa yāsad arvā́
5.040.04d     ́dhyaṃdine sávane matsad índraḥ

5.040.05a     yát tvā sūrya súvarbhānus
5.040.05b     támasā́vidhyad āsuráḥ
5.040.05c     ákṣetravid yáthā mugdhó
5.040.05d     bhúvanāni adīdhayuḥ

5.040.06a     súvarbhānor ádha yád indra māyā́
5.040.06b     avó divó vártamānā avā́han
5.040.06c     gūḷháṃ sū́ryaṃ támasā́pavratena
5.040.06d     turī́yeṇa bráhmaṇāvindad átriḥ

5.040.07a     ́́m imáṃ · táva sántam atra
5.040.07b     irasyā́ drugdhó bhiyásā ní gārīt
5.040.07c     tuvám mitró · asi satyárādhās
5.040.07d     taú mehā́vataṃ váruṇaś ca rā́

5.040.08a     grā́vṇo brahmā́ yuyujānáḥ saparyán
5.040.08b     kīríṇā devā́n námasopaśíkṣan
5.040.08c     átriḥ sū́ryasya diví cákṣur ā́dhāt
5.040.08d     súvarbhānor ápa māyā́ aghukṣat

5.040.09a     yáṃ vaí sū́ryaṃ súvarbhānus
5.040.09b     támasā́vidhyad āsuráḥ
5.040.09c     átrayas tám ánv avindan
5.040.09d     nahí anyé áśaknuvan

41
5.041.01a     kó nú vām mitrāvaruṇāv r̥tāyán
5.041.01b     divó vā maháḥ pā́rthivasya vā dé
5.041.01c     r̥tásya vā sádasi trā́sīthāṃ no
5.041.01d     yajñāyaté vā paśuṣó ná vā́jān

5.041.02a     té no mitró váruṇo aryamā́yúr
5.041.02b     índra r̥bhukṣā́ marúto juṣanta
5.041.02c     námobhir vā yé dádhate suvr̥ktíṃ
5.041.02d     stómaṃ rudrā́ya mīḷhúṣe sajóṣāḥ

5.041.03a     ā́ vāṃ yáyiṣṭhā+ aśvinā huvádhyai
5.041.03b     ́tasya pátman ráthiyasya puṣṭaú
5.041.03c     utá vā divó ásurāya mánma
5.041.03d     prá ándhāṃsīva yájyave bharadhvam

5.041.04a     prá sakṣáṇo diviyáḥ káṇvahotā
5.041.04b     tritó diváḥ sajóṣā vā́to agníḥ
5.041.04c     pūṣā́ bhágaḥ prabhr̥thé viśvábhojā
5.041.04d     ājíṃ ná jagmur āśúaśvatamāḥ

5.041.05a     prá vo rayíṃ yuktáaśvam bharadhvaṃ
5.041.05b     rāyá éṣe ávase dadhīta dhī́
5.041.05c     suśéva évair auśijásya hótā
5.041.05d     yé va évā · marutas turā́ṇām

5.041.06a     prá vo vāyúṃ rathayújaṃ kr̥ṇudhvam
5.041.06b     prá deváṃ vípram panitā́ram arkaíḥ
5.041.06c     iṣudhyáva r̥tasā́paḥ púraṃdhīr
5.041.06d     vásvīr no átra pátnīr ā́ dhiyé dhuḥ

5.041.07a     úpa va éṣe vándiyebhiḥ śūṣaíḥ
5.041.07b     prá yahvī́ diváś citáyadbhir arkaíḥ
5.041.07c     uṣā́sānáktā vidúṣīva víśvam
5.041.07d     ā́ hā vahato mártiyāya yajñám

5.041.08a     abhí vo arce poṣiyā́vato nr̥̄́n
5.041.08b     ́stoṣ pátiṃ · tváṣṭāraṃ rárāṇaḥ
5.041.08c     dhányā sajóṣā dhiṣáṇā námobhir
5.041.08d     vánaspátīm̐r óṣadhī rāyá éṣe

5.041.09a     tujé nas táne párvatāḥ santu
5.041.09b     sváetavo yé vásavo ná vīrā́
5.041.09c     panitá āptyó yajatáḥ sádā no
5.041.09d     várdhān naḥ śáṃsaṃ náriyo abhíṣṭau

5.041.10a     vŕ̥ṣṇo astoṣi bhūmiyásya gárbhaṃ
5.041.10b     tritó nápātam apã́ṃ suvr̥ktí
5.041.10c     gr̥ṇīté agnír etárī ná śūṣaíḥ
5.041.10d     śocíṣkeśo · ní riṇāti vánā

5.041.11a     kathā́ mahé rudríyāya bravāma
5.041.11b     kád rãyé cikitúṣe bhágāya
5.041.11c     ā́pa óṣadhīr utá no avantu
5.041.11d     diyaúr vánā giráyo vr̥kṣákeśāḥ

5.041.12a     śr̥ṇótu na ūrjā́m pátir gíraḥ sá
5.041.12b     nábhas tárīyām̐ iṣiráḥ párijmā
5.041.12c     śr̥ṇvántu ā́paḥ púro ná śubhrā́
5.041.12d     pári srúco babr̥hāṇásya ádreḥ

5.041.13a     vidā́ cin nú mahānto yé va évā
5.041.13b     brávāma dasmā vā́riyaṃ dádhānāḥ
5.041.13c     váyaś caná subhúva ā́va yanti
5.041.13d     kṣubhā́ mártam ánuyataṃ vadhasnaíḥ

5.041.14a     ā́ daíviyāni pā́rthivāni jánma
5.041.14b     apáś ca áchā súmakhāya vocam
5.041.14c     várdhantāṃ dyā́vo gíraś candráagrā
5.041.14d     udā́ vardhantām abhíṣātā árṇāḥ

5.041.15a     padé-pade me jarimā́ ní dhāyi
5.041.15b     várūtrī vā śakrā́́ pāyúbhiś ca
5.041.15c     síṣaktu mātā́ mahī́ rasā́ naḥ
5.041.15d     smát sūríbhir r̥juhásta rjuvániḥ

5.041.16a     kathā́ dāśema námasā sudā́nūn
5.041.16b     evayā́ · marúto áchaüktau
5.041.16c     práśravaso marúto áchaüktau
5.041.16d     ́ no áhir · budhníyo riṣé dhād
5.041.16e     asmā́kam bhūd · upamātivániḥ

5.041.17a     íti cin nú prajā́yai paśumátyai
5.041.17b     dévāso · vánate mártiyo va
5.041.17c     ā́ devāso vanate mártiyo vaḥ
5.041.17d     átrā śivā́ṃ tanúvo dhāsím asyā́
5.041.17e     jarā́ṃ cin me nírr̥tir jagrasīta

5.041.18a     ́ṃ vo devāḥ sumatím ūrjáyantīm
5.041.18b     íṣam aśyāma vasavaḥ śásā góḥ
5.041.18c     ́ naḥ sudā́nur mr̥̄ḷáyantī+ devī́
5.041.18d     práti drávantī suvitā́ya gamyāḥ

5.041.19a     abhí na íḷā yūthásya mātā́
5.041.19b     smán nadī́bhir urváśī vā gr̥ṇātu
5.041.19c     urváśī vā br̥haddivā́ gr̥ṇānā́
5.041.19d     abhiūrṇvānā́ prabhr̥thásya āyóḥ

5.041.20a     síṣaktu na ūrjavíyasya puṣṭéḥ

42
5.042.01a     prá śáṃtamā váruṇaṃ dī́dhitī gī́r
5.042.01b     mitrám bhágam áditiṃ nūnám aśyāḥ
5.042.01c     pŕ̥ṣadyoniḥ páñcahotā śr̥ṇotu
5.042.01d     átūrtapanthā ásuro mayobhúḥ

5.042.02a     práti me stómam áditir jagr̥bhyāt
5.042.02b     sūnúṃ ná mātā́ hŕ̥diyaṃ suśévam
5.042.02c     bráhma priyáṃ deváhitaṃ yád ásti
5.042.02d     ahám mitré váruṇe yán mayobhú

5.042.03a     úd īraya kavítamaṃ kavīnā́m
5.042.03b     unáttainam abhí mádhvā ghr̥téna
5.042.03c     sá no vásūni práyatā hitā́ni
5.042.03d     candrā́ṇi deváḥ savitā́ suvāti

5.042.04a     sám indra ṇo mánasā neṣi góbhiḥ
5.042.04b     sáṃ sūríbhir harivaḥ sáṃ suastí
5.042.04c     sám bráhmaṇā deváhitaṃ yád ásti
5.042.04d     sáṃ devā́nāṃ sumatī́° yajñíyānām

5.042.05a     devó bhágaḥ savitā́ rāyó áṃśa
5.042.05b     índro vr̥trásya saṃjíto dhánānām
5.042.05c     r̥bhukṣā́́ja utá vā púraṃdhir
5.042.05d     ávantu no amŕ̥tāsas turā́saḥ

5.042.06a     marútvato ápratītasya jiṣṇór
5.042.06b     ájūryataḥ prá bravāmā kr̥tā́ni
5.042.06c     ná te pū́rve maghavan nā́parāso
5.042.06d     ná vīríyaṃ nū́tanaḥ káś canā́pa

5.042.07a     úpa stuhi prathamáṃ ratnadhéyam
5.042.07b     bŕ̥haspátiṃ sanitā́raṃ dhánānām
5.042.07c     yáḥ śáṃsate stuvaté śámbhaviṣṭhaḥ
5.042.07d     purūvásur āgámaj jóhuvānam

5.042.08a     távotíbhiḥ sácamānā áriṣṭā
5.042.08b     bŕ̥haspate maghávānaḥ suvī́rāḥ
5.042.08c     yé aśvadā́ utá vā sánti godā́
5.042.08d     yé vastradā́ḥ subhágās téṣu rā́yaḥ

5.042.09a     visarmā́ṇaṃ kr̥ṇuhi vittám eṣāṃ
5.042.09b     yé bhuñjáte ápr̥ṇanto na ukthaíḥ
5.042.09c     ápavratān prasavé vāvr̥dhānā́n
5.042.09d     brahmadvíṣaḥ sū́riyād yāvayasva

5.042.10a     yá óhate rakṣáso devávītāv
5.042.10b     acakrébhis tám maruto ní yāta
5.042.10c     yó vaḥ śámīṃ śaśamānásya níndāt
5.042.10d     tuchyā́n kā́mān karate siṣvidānáḥ

5.042.11a     tám u ṣṭuhi yáḥ suiṣúḥ sudhánvā
5.042.11b     yó víśvasya kṣáyati bheṣajásya
5.042.11c     yákṣvā mahé saumanasā́ya rudráṃ
5.042.11d     námobhir devám ásuraṃ duvasya

5.042.12a     dámūnaso apáso yé suhástā
5.042.12b     vŕ̥ṣṇaḥ pátnīr nadíyo vibhvataṣṭā́
5.042.12c     sárasvatī br̥haddivótá rākā́
5.042.12d     daśasyántīr varivasyantu śubhrā́

5.042.13a     prá sū́ mahé suśaraṇā́ya medhā́
5.042.13b     gíram bhare návyasīṃ jā́yamānām
5.042.13c     yá āhanā́ duhitúr vakṣáṇāsu
5.042.13d     rūpā́ minānó ákr̥ṇod idáṃ naḥ

5.042.14a     prá suṣṭutí stanáyantaṃ ruvántam
5.042.14b     iḷás pátiṃ jaritar nūnám aśyāḥ
5.042.14c     yó abdimā́m̐ udanimā́m̐ íyarti
5.042.14d     prá vidyútā ródasī ukṣámāṇaḥ

5.042.15a     eṣá stómo mā́rutaṃ śárdho áchā
5.042.15b     rudrásya sūnū́m̐r yuvanyū́m̐r úd aśyāḥ
5.042.15c     ́mo rāyé havate mā suastí
5.042.15d     úpa stuhi pŕ̥ṣadaśvām̐ ayā́saḥ

5.042.16a     praíṣá stómaḥ pr̥thivī́m antárikṣaṃ
5.042.16b     vánaspátīm̐r óṣadhī rāyé aśyāḥ
5.042.16c     devó-devaḥ suhávo bhūtu máhyam
5.042.16d     ́ no mātā́ pr̥thivī́ durmataú dhāt

5.042.17a     uraú devā anibādhé siyāma

5.042.18a     sám aśvínor ávasā nū́tanena
5.042.18b     mayobhúvā supráṇītī gamema
5.042.18c     ā́ no rayíṃ vahatam ótá vīrā́n
5.042.18d     ā́ víśvāni amr̥tā saúbhagāni

43
5.043.01a     ā́ dhenávaḥ páyasā tū́rṇiarthā
5.043.01b     ámardhantīr úpa no yantu mádhvā
5.043.01c     mahó rāyé br̥hatī́ḥ saptá vípro
5.043.01d     mayobhúvo jaritā́ johavīti

5.043.02a     ā́ suṣṭutī́ námasā vartayádhyai
5.043.02b     dyā́vā vā́jāya pr̥thivī́ ámr̥dhre
5.043.02c     pitā́ mātā́ mádhuvacāḥ suhástā
5.043.02d     bháre-bhare no yaśásāv aviṣṭām

5.043.03a     ádhvaryavaś cakr̥vā́ṃso mádhūni
5.043.03b     prá vāyáve bharata cā́ru śukrám
5.043.03c     hóteva naḥ prathamáḥ pāhi asyá
5.043.03d     déva mádhvo rarimā́ te mádāya

5.043.04a     dáśa kṣípo yuñjate bāhū́ ádriṃ
5.043.04b     sómasya yā́ śamitā́rā suhástā
5.043.04c     mádhvo rásaṃ sugábhastir giriṣṭhā́
5.043.04d     cániścadad duduhe śukrám aṃśúḥ

5.043.05a     ásāvi te jujuṣāṇā́ya sómaḥ
5.043.05b     krátve dákṣāya br̥haté mádāya
5.043.05c     hárī ráthe sudhúrā yóge arvā́g
5.043.05d     índra priyā́ kr̥ṇuhi hūyámānaḥ

5.043.06a     ā́ no mahī́m arámatiṃ sajóṣā
5.043.06b     gnã́ṃ devī́ṃ námasā rātáhavyām
5.043.06c     mádhor mádāya br̥hatī́m r̥tajñā́m
5.043.06d     ā́gne vaha pathíbhir devayā́naiḥ

5.043.07a     añjánti yám pratháyanto ná víprā
5.043.07b     vapā́vantaṃ ná agnínā tápantaḥ
5.043.07c     pitúr ná putrá upási práyiṣṭha+
5.043.07d     ā́ gharmó agním r̥táyann asādi

5.043.08a     áchā mahī́ br̥hatī́ śáṃtamā gī́r
5.043.08b     dūtó ná gantu aśvínā huvádhyai
5.043.08c     mayobhúvā saráthā́ yātam arvā́g
5.043.08d     gantáṃ nidhíṃ dhúram āṇír ná nā́bhim

5.043.09a     prá távyaso námaüktiṃ turásya
5.043.09b     ahám pūṣṇá utá vāyór adikṣi
5.043.09c     ́́dhasā coditā́rā matīnā́
5.043.09d     ́́jasya draviṇodā́ utá tmán

5.043.10a     ā́́mabhir marúto vakṣi víśvān
5.043.10b     ā́ rūpébhir jātavedo huvānáḥ
5.043.10c     yajñáṃ gíro jaritúḥ suṣṭutíṃ ca
5.043.10d     víśve ganta maruto víśva ūtī́

5.043.11a     ā́ no divó br̥hatáḥ párvatād ā́
5.043.11b     sárasvatī yajatā́ gantu yajñám
5.043.11c     hávaṃ devī́ jujuṣāṇā́ ghr̥tā́
5.043.11d     śagmā́ṃ no vā́cam uśatī́ śr̥ṇotu

5.043.12a     ā́ vedhásaṃ nī́lapŕ̥ṣṭham br̥hántam
5.043.12b     bŕ̥haspátiṃ sádane sādayadhvam
5.043.12c     sādádyoniṃ dáma ā́ dīdivā́ṃsaṃ
5.043.12d     híraṇyavarṇam aruṣáṃ sapema

5.043.13a     ā́ dharṇasír br̥háddivo rárāṇo
5.043.13b     víśvebhir gantu ómabhir huvānáḥ
5.043.13c     gnã́ vásāna óṣadhīr ámr̥dhras
5.043.13d     tridhā́tuśr̥ṅgo vr̥ṣabhó vayodhā́

5.043.14a     mātúṣ padé paramé śukrá āyór
5.043.14b     vipanyávo · rāspirā́so agman
5.043.14c     suśéviyaṃ námasā rātáhavyāḥ
5.043.14d     śíśum mr̥janti āyávo ná vāsé

5.043.15a     br̥hád váyo br̥haté túbhyam agne
5.043.15b     dhiyājúro mithunā́saḥ sacanta
5.043.15c     devó-devaḥ suhávo bhūtu máhyam
5.043.15d     ́ no mātā́ pr̥thivī́ durmataú dhāt

5.043.16a     uraú devā anibādhé siyāma

5.043.17a     sám aśvínor ávasā nū́tanena
5.043.17b     mayobhúvā supráṇītī gamema
5.043.17c     ā́ no rayíṃ vahatam ótá vīrā́n
5.043.17d     ā́ víśvāni amr̥tā saúbhagāni

44
5.044.01a     tám pratnáthā pūrváthā viśváthemáthā
5.044.01b     jyeṣṭhátātim barhiṣádaṃ suvarvídam
5.044.01c     pratīcīnáṃ vr̥jánaṃ dohase girā́
5.044.01d     āśúṃ jáyantam ánu yā́su várdhase

5.044.02a     śriyé sudŕ̥śīr úparasya yā́ḥ súvar
5.044.02b     virócamānaḥ kakúbhām acodáte
5.044.02c     sugopā́ asi ná dábhāya sukrato
5.044.02d     paró māyā́bhir r̥tá āsa nā́ma te

5.044.03a     átyaṃ havíḥ sacate sác ca dhā́tu ca
5.044.03b     áriṣṭagātuḥ sá hótā sahobháriḥ
5.044.03c     prasársrāṇo ánu barhír vŕ̥ṣā śíśur
5.044.03d     mádhye yúvā ajáro visrúhā hitáḥ

5.044.04a     prá va eté suyújo yā́man iṣṭáye
5.044.04b     ́cīr amúṣmai yamíya r̥tāvŕ̥dhaḥ
5.044.04c     suyántubhiḥ sarvaśāsaír abhī́śubhiḥ
5.044.04d     krívir nā́māni pravaṇé muṣāyati

5.044.05a     saṃjárbhurāṇas tárubhiḥ sutegŕ̥bhaṃ
5.044.05b     vayākínaṃ cittágarbhāsu susváruḥ
5.044.05c     dhāravākéṣu r̥jugātha śobhase
5.044.05d     várdhasva pátnīr abhí jīvó adhvaré

5.044.06a     yādŕ̥g evá dádr̥śe tādŕ̥g ucyate
5.044.06b     sáṃ chāyáyā dadhire sidhráyāpsu ā́
5.044.06c     mahī́m asmábhyam uruṣā́m urú jráyo
5.044.06d     br̥hát suvī́ram ánapacyutaṃ sáhaḥ

5.044.07a     véti ágrur jánivān vā́ áti spŕ̥dhaḥ
5.044.07b     samaryatā́ mánasā sū́riyaḥ kavíḥ
5.044.07c     ghraṃsáṃ rákṣantam pári viśváto gáyam
5.044.07d     asmā́kaṃ śárma vanavat suā́vasuḥ

5.044.08a     jyā́yāṃsam asyá yatúnasya ketúna
5.044.08b     r̥ṣisvaráṃ carati yā́su nā́ma te
5.044.08c     yādŕ̥śmin dhā́yi tám apasyáyā vidad
5.044.08d     yá u svayáṃ váhate só áraṃ karat

5.044.09a     samudrám āsām áva tasthe agrimā́
5.044.09b     ná riṣyati sávanaṃ yásmin ā́yatā
5.044.09c     átrā ná hā́rdi kravaṇásya rejate
5.044.09d     yátrā matír vidyáte pūtabándhanī

5.044.10a     sá hí kṣatrásya manasásya cíttibhir
5.044.10b     evāvadásya yajatásya sádhreḥ
5.044.10c     avatsārásya spr̥ṇavāma ráṇvabhiḥ
5.044.10d     śáviṣṭhaṃ vā́jaṃ vidúṣā cid árdhiyam

5.044.11a     śyená āsām áditiḥ kakṣíyo mádo
5.044.11b     viśvávārasya yajatásya māyínaḥ
5.044.11c     sám anyám-anyam arthayanti étave
5.044.11d     vidúr viṣā́ṇam paripā́nam ánti té

5.044.12a     sadāpr̥ṇó yajató ví dvíṣo vadhīd
5.044.12b     bāhuvr̥ktáḥ śrutavít táryo vaḥ sácā
5.044.12c     ubhā́ sá várā práti eti bhā́ti ca
5.044.12d     yád īṃ gaṇám bhájate suprayā́vabhiḥ

5.044.13a     sutambharó yájamānasya sátpatir
5.044.13b     víśvāsām ū́dhaḥ sá dhiyā́m udáñcanaḥ
5.044.13c     bhárad dhenū́ rásavac chiśriye páyo
5.044.13d     anubruvāṇó ádhi eti ná svapán

5.044.14a     yó jāgā́ra tám ŕ̥caḥ kāmayante
5.044.14b     yó jāgā́ra tám u sā́māni yanti
5.044.14c     yó jāgā́ra tám ayáṃ sóma āha
5.044.14d     távāhám asmi sakhiyé níokāḥ

5.044.15a     agnír jāgāra tám ŕ̥caḥ kāmayante
5.044.15b     agnír jāgāra tám u sā́māni yanti
5.044.15c     agnír jāgāra tám ayáṃ sóma āha
5.044.15d     távāhám asmi sakhiyé níokāḥ

45
5.045.01a     vidā́ divó viṣiyánn ádrim ukthaír
5.045.01b     āyatiyā́ uṣáso arcíno guḥ
5.045.01c     ápāvr̥ta vrajínīr út súvar gād
5.045.01d     ví dúro · mā́nuṣīr devá āvaḥ

5.045.02a     ví sū́riyo amátiṃ ná śríyaṃ sād
5.045.02b     ā́ ūrvā́d gávām mātā́ jānatī́ gāt
5.045.02c     dhánvarṇaso nadíyaḥ khā́doarṇāḥ
5.045.02d     sthū́ṇā iva súmitā dr̥ṃhata dyaúḥ

5.045.03a     asmā́ ukthā́ya párvatasya gárbho
5.045.03b     mahī́nãṃ janúṣe pūrviyā́ya
5.045.03c     ví párvato jíhīta sā́dhata dyaúr
5.045.03d     āvívāsanto dasayanta bhū́ma

5.045.04a     sūktébhir vo vácobhir devájuṣṭair
5.045.04b     índrā nú agnī́ ávase huvádhyai
5.045.04c     ukthébhir hí ṣmā kaváyaḥ suyajñā́
5.045.04d     āvívāsanto marúto yájanti

5.045.05a     éto nú adyá sudhíyo bhávāma
5.045.05b     prá duchúnā minavāmā várīyaḥ
5.045.05c     āré dvéṣāṃsi sanutár dadhāma
5.045.05d     áyāma prā́ñco yájamānam ácha

5.045.06a     étā dhíyaṃ kr̥ṇávāmā sakhāyo
5.045.06b     ápa yā́ mātā́m̐ r̥ṇutá vrajáṃ góḥ
5.045.06c     yáyā mánur viśiśipráṃ jigā́ya
5.045.06d     yáyā vaṇíg vaṅkúr ā́pā púrīṣam

5.045.07a     ánūnod átra hástayato ádrir
5.045.07b     ā́rcan yéna dáśa māsó návagvāḥ
5.045.07c     r̥táṃ yatī́ sarámā gā́ avindad
5.045.07d     víśvāni satyā́ áṅgirāś cakāra

5.045.08a     víśve asyā́ viúṣi mā́hināyāḥ
5.045.08b     sáṃ yád góbhir áṅgiraso návanta
5.045.08c     útsa āsãm paramé sadhástha
5.045.08d     r̥tásya pathā́ sarámā vidad gā́

5.045.09a     ā́́riyo yãtu saptáaśvaḥ
5.045.09b     kṣétraṃ yád asyorviyā́ dīrghayāthé
5.045.09c     raghúḥ śyenáḥ patayad ándho áchā
5.045.09d     yúvā kavír dīdayad góṣu gáchan

5.045.10a     ā́́riyo aruhac chukrám árṇo
5.045.10b     áyukta yád dharíto vītápr̥ṣṭhāḥ
5.045.10c     udnā́ ná nā́vam anayanta dhī́
5.045.10d     āśr̥ṇvatī́r ā́po arvā́g atiṣṭhan

5.045.11a     dhíyaṃ vo apsú dadhiṣe suvarṣā́
5.045.11b     yáyā́taran dáśa māsó návagvāḥ
5.045.11c     ayā́ dhiyā́ siyāma devágopā
5.045.11d     ayā́ dhiyā́ tuturyāmā́ti áṃhaḥ

46
5.046.01a     háyo ná vidvā́m̐ ayuji svayáṃ dhurí
5.046.01b     ́ṃ vahāmi pratáraṇīm avasyúvam
5.046.01c     ́syā vaśmi vimúcaṃ nā́vŕ̥tam púnar
5.046.01d     vidvā́n patháḥ puraetá rjú neṣati

5.046.02a     ágna índra váruṇa mítra dévāḥ
5.046.02b     śárdhaḥ prá yanta mā́rutotá viṣṇo
5.046.02c     ubhā́́satyā rudaró+ ádha gnā́
5.046.02d     pūṣā́ bhágaḥ sárasvatī juṣanta

5.046.03a     indrāgnī́ mitrā́váruṇā́ditiṃ súvaḥ
5.046.03b     pr̥thivī́ṃ dyā́m marútaḥ párvatām̐ apáḥ
5.046.03c     huvé víṣṇum pūṣáṇam bráhmaṇas pátim
5.046.03d     bhágaṃ nú śáṃsaṃ savitā́ram ūtáye

5.046.04a     utá no víṣṇur utá vā́to asrídho
5.046.04b     draviṇodā́ utá sómo máyas karat
5.046.04c     uta rbháva utá rāyé no aśvínā
5.046.04d     utá tváṣṭā utá víbhvā́nu maṃsate

5.046.05a     utá tyán no mā́rutaṃ śárdha ā́ gamad
5.046.05b     divikṣayáṃ yajatám barhír āsáde
5.046.05c     bŕ̥haspátiḥ śárma pūṣótá no yamad
5.046.05d     varūthíyaṃ váruṇo mitró aryamā́

5.046.06a     utá tyé naḥ párvatāsaḥ suśastáyaḥ
5.046.06b     sudītáyo nadíyas trā́maṇe bhuvan
5.046.06c     bhágo vibhaktā́ śávasā́vasā́ gamad
5.046.06d     uruvyácā áditiḥ śrotu me hávam

5.046.07a     devā́nām pátnīr uśatī́r avantu naḥ
5.046.07b     prā́vantu nas tujáye vā́jasātaye
5.046.07c     ́ḥ pā́rthivāso yā́ apā́m ápi vraté
5.046.07d     ́ no devīḥ suhavāḥ śárma yachata

5.046.08a     utá gnã́ viyantu devápatnīr
5.046.08b     indrāṇī́ · agnā́yī aśvínī rā́
5.046.08c     ā́ ródasī varuṇānī́ śr̥ṇotu
5.046.08d     viántu devī́r yá r̥túr jánīnām

47
5.047.01a     prayuñjatī́ divá eti bruvāṇā́
5.047.01b     mahī́ mātā́ duhitúr bodháyantī
5.047.01c     āvívāsantī yuvatír manīṣā́
5.047.01d     pitŕ̥bhya ā́ sádane jóhuvānā

5.047.02a     ajirā́sas tádapa ī́yamānā
5.047.02b     ātasthivā́ṃso amŕ̥tasya nā́bhim
5.047.02c     anantā́sa urávo viśvátaḥ sīm
5.047.02d     pári dyā́vāpr̥thivī́ yanti pánthāḥ

5.047.03a     ukṣā́ samudró aruṣáḥ suparṇáḥ
5.047.03b     ́rvasya yónim pitúr ā́ viveśa
5.047.03c     mádhye divó níhitaḥ pŕ̥śnir áśmā
5.047.03d     ví cakrame rájasas pāti ántau

5.047.04a     catvā́ra īm bibhrati kṣemayánto
5.047.04b     dáśa gárbhaṃ caráse dhāpayante
5.047.04c     tridhā́tavaḥ paramā́ asya gā́vo
5.047.04d     diváś caranti pári sadyó ántān

5.047.05a     idáṃ vápur nivácanaṃ janāsaś
5.047.05b     cáranti yán nadíyas tasthúr ā́paḥ
5.047.05c     duvé yád īm bibhr̥tó mātúr anyé
5.047.05d     ihéha jāté yamíyā sábandhū

5.047.06a     ví tanvate dhíyo asmā ápāṃsi
5.047.06b     vástrā putrā́ya mātáro vayanti
5.047.06c     upaprakṣé vŕ̥ṣaṇo módamānā
5.047.06d     divás pathā́ vadhúvo yanti ácha

5.047.07a     tád astu mitrāvaruṇā tád agne
5.047.07b     śáṃ yór asmábhyam idám astu śastám
5.047.07c     aśīmáhi gādhám utá pratiṣṭhā́
5.047.07d     námo divé br̥haté sā́danāya

48
5.048.01a     kád u priyā́ya dhā́mane manāmahe
5.048.01b     svákṣatrāya sváyaśase mahé vayám
5.048.01c     āmeniyásya rájaso yád abhrá ā́
5.048.01d     apó vr̥ṇānā́ vitanóti māyínī

5.048.02a     ́ atnata vayúnaṃ vīrávakṣaṇaṃ
5.048.02b     samāniyā́ vr̥táyā víśvam ā́ rájaḥ
5.048.02c     ápo ápācīr áparā ápejate
5.048.02d     prá pū́rvābhis tirate devayúr jánaḥ

5.048.03a     ā́ grā́vabhir ahaníyebhir aktúbhir
5.048.03b     váriṣṭhaṃ vájram ā́ jigharti māyíni
5.048.03c     śatáṃ vā yásya pracáran suvé dáme
5.048.03d     saṃvartáyanto ví ca vartayann áhā

5.048.04a     ́m asya rītím paraśór iva práti
5.048.04b     ánīkam akhyam bhujé asya várpasaḥ
5.048.04c     sácā yádi pitumántam iva kṣáyaṃ
5.048.04d     rátnaṃ dádhāti bhárahūtaye viśé

5.048.05a     sá jihváyā cáturanīka r̥ñjate
5.048.05b     ́ru vásāno váruṇo yátann arím
5.048.05c     ná tásya vidma puruṣatvátā vayáṃ
5.048.05d     yáto bhágaḥ savitā́́ti vā́riyam

49
5.049.01a     deváṃ vo adyá savitā́ram éṣe
5.049.01b     bhágaṃ ca rátnaṃ vibhájantam āyóḥ
5.049.01c     ā́ vāṃ narā purubhujā vavr̥tyāṃ
5.049.01d     divé-dive cid aśvinā sakhīyán

5.049.02a     práti prayā́ṇam ásurasya vidvā́n
5.049.02b     sūktaír deváṃ savitā́raṃ duvasya
5.049.02c     úpa bruvīta námasā vijānáñ
5.049.02d     jyéṣṭhaṃ ca rátnaṃ vibhájantam āyóḥ

5.049.03a     adatrayā́ dayate vā́riyāṇi
5.049.03b     pūṣā́ bhágo áditir vásta usráḥ
5.049.03c     índro víṣṇur váruṇo mitró agnír
5.049.03d     áhāni bhadrā́ janayanta dasmā́

5.049.04a     tán no anarvā́ savitā́ várūthaṃ
5.049.04b     tát síndhava iṣáyanto ánu gman
5.049.04c     úpa yád vóce adhvarásya hótā
5.049.04d     rāyáḥ syāma pátayo vā́jaratnāḥ

5.049.05a     prá yé vásubhya ī́vad ā́ námo dúr
5.049.05b     yé mitré váruṇe suuktávācaḥ
5.049.05c     ávaitu ábhvaṃ kr̥ṇutā́ várīyo
5.049.05d     diváspr̥thivyór ávasā madema

50
5.050.01a     víśvo devásya nayitúr+
5.050.01b     márto vurīta sakhiyám
5.050.01c     víśvo rāyá iṣudhyati
5.050.01d     dyumnáṃ vr̥ṇīta puṣyáse

5.050.02a     té te deva nayitar+
5.050.02b     yé ca imā́m̐ anuśáse
5.050.02c     té rāyā́ té hí āpŕ̥ce
5.050.02d     sácemahi sacathíyaiḥ

5.050.03a     áto na ā́ nr̥̄́n átithīn
5.050.03b     átaḥ pátnīr daśasyata
5.050.03c     āré víśvam patheṣṭhã́
5.050.03d     dviṣó yuyotu yū́yuviḥ

5.050.04a     yátra váhnir abhíhito
5.050.04b     dudrávad dróṇiyaḥ paśúḥ
5.050.04c     nr̥máṇā vīrápastiyo
5.050.04d     árṇā dhī́reva sánitā

5.050.05a     eṣá te deva nayitā+
5.050.05b     ráthaspátiḥ śáṃ rayíḥ
5.050.05c     śáṃ rāyé śáṃ suastáya
5.050.05d     iṣastúto manāmahe
5.050.05e     devastúto manāmahe

51
5.051.01a     ágne sutásya pītáye
5.051.01b     víśvair ū́mebhir ā́ gahi
5.051.01c     devébhir havyádātaye

5.051.02a     ŕ̥tadhītaya ā́ gata
5.051.02b     sátyadharmāṇo adhvarám
5.051.02c     agnéḥ pibata jihváyā

5.051.03a     víprebhir vipra santiya
5.051.03b     prātaryā́vabhir ā́ gahi
5.051.03c     devébhiḥ sómapītaye

5.051.04a     ayáṃ sómaś camū́ sutó
5.051.04b     ámatre pári ṣicyate
5.051.04c     priyá índrāya vāyáve

5.051.05a     ́yav ā́ yāhi vītáye
5.051.05b     juṣāṇó havyádātaye
5.051.05c     píbā sutásya ándhaso abhí práyaḥ

5.051.06a     índraś ca vāyav eṣãṃ
5.051.06b     sutā́nām pītím arhathaḥ
5.051.06c     ́ñ juṣethām arepásāv abhí práyaḥ

5.051.07a     sutā́ índrāya vāyáve
5.051.07b     sómāso dádhiāśiraḥ
5.051.07c     nimnáṃ ná yanti síndhavo abhí práyaḥ

5.051.08a     sajū́r víśvebhir devébhir
5.051.08b     aśvíbhyām uṣásā sajū́
5.051.08c     ā́ yāhi agne atrivát suté raṇa

5.051.09a     sajū́r mitrā́váruṇābhyāṃ
5.051.09b     sajū́ḥ sómena víṣṇunā
5.051.09c     ā́ yāhi agne atrivát suté raṇa

5.051.10a     sajū́r ādityaír vásubhiḥ
5.051.10b     sajū́r índreṇa vāyúnā
5.051.10c     ā́ yāhi agne atrivát suté raṇa

5.051.11a     suastí no mimītām aśvínā bhágaḥ
5.051.11b     suastí devī́ áditir anarváṇaḥ
5.051.11c     suastí pūṣā́ ásuro dadhātu naḥ
5.051.11d     suastí dyā́vāpr̥thivī́ sucetúnā

5.051.12a     suastáye vāyúm úpa bravāmahai
5.051.12b     sómaṃ suastí bhúvanasya yás pátiḥ
5.051.12c     bŕ̥haspátiṃ sárvagaṇaṃ suastáye
5.051.12d     suastáya ādityā́so bhavantu naḥ

5.051.13a     víśve devā́ no adyā́ suastáye
5.051.13b     vaiśvānaró vásur agníḥ suastáye
5.051.13c     devā́ avantu r̥bhávaḥ suastáye
5.051.13d     suastí no rudaráḥ+ pātu áṃhasaḥ

5.051.14a     suastí mitrāvaruṇā
5.051.14b     suastí pathye revati
5.051.14c     svastí na índraś cāgníś ca
5.051.14d     svastí no adite kr̥dhi

5.051.15a     svastí pánthām ánu carema
5.051.15b     sūryācandramásāv iva
5.051.15c     púnar dádatā ághnatā
5.051.15d     jānatā́ sáṃ gamemahi

52
5.052.01a     prá śyāvaaśva dhr̥ṣṇuyā́
5.052.01b     árcā marúdbhir ŕ̥kvabhiḥ
5.052.01c     yé adroghám anuṣvadháṃ
5.052.01d     śrávo mádanti yajñíyāḥ

5.052.02a     té hí sthirásya śávasaḥ
5.052.02b     sákhāyaḥ sánti dhr̥ṣṇuyā́
5.052.02c     té yā́mann ā́ dhr̥ṣadvínas
5.052.02d     tmánā pãnti śáśvataḥ

5.052.03a     té syandrā́so ná ukṣáṇo
5.052.03b     áti ṣkandanti śárvarīḥ
5.052.03c     marútām ádhā máho
5.052.03d     diví kṣamā́ ca manmahe

5.052.04a     marútsu vo dadhīmahi
5.052.04b     stómaṃ yajñáṃ ca dhr̥ṣṇuyā́
5.052.04c     víśve yé mā́nuṣā yugā́
5.052.04d     ́nti mártiyaṃ riṣáḥ

5.052.05a     árhanto yé sudā́navo
5.052.05b     náro ásāmiśavasaḥ
5.052.05c     prá yajñáṃ yajñíyebhiyo
5.052.05d     divó arcā marúdbhiyaḥ

5.052.06a     ā́ rukmaír ā́ yudhā́ nára
5.052.06b     r̥ṣvā́ r̥ṣṭī́r asr̥kṣata
5.052.06c     ánv enām̐ áha vidyúto
5.052.06d     marúto jájhjhatīr iva
5.052.06e     bhānúr arta tmánā diváḥ

5.052.07a     yé vāvr̥dhánta pā́rthivā
5.052.07b     yá urā́v antárikṣa ā́
5.052.07c     vr̥jáne vā nadī́nãṃ
5.052.07d     sadhásthe vā mahó diváḥ

5.052.08a     śárdho mā́rutam úc chaṃsa
5.052.08b     satyáśavasam ŕ̥bhvasam
5.052.08c     utá sma té śubhé náraḥ
5.052.08d     prá syandrā́ yujata tmánā

5.052.09a     utá sma té páruṣṇiyām
5.052.09b     ū́rṇā vasata śundhyávaḥ
5.052.09c     utá pavyā́ ráthānãm
5.052.09d     ádrim bhindanti ójasā

5.052.10a     ā́pathayo vípathayo
5.052.10b     ántaspathā ánupathāḥ
5.052.10c     etébhir máhya°́mabhir
5.052.10d     yajñáṃ viṣṭārá ohate

5.052.11a     ádhā náro ní ohate
5.052.11b     ádhā niyúta ohate
5.052.11c     ádhā pā́rāvatā íti
5.052.11d     citrā́ rūpā́ṇi dárśiyā

5.052.12a     chandastúbhaḥ kubhanyáva
5.052.12b     útsam ā́ kīríṇo nr̥tuḥ
5.052.12c     té me ké cin ná tāyáva
5.052.12d     ū́mā āsan dr̥śí tviṣé

5.052.13a     yá r̥ṣvā́ r̥ṣṭívidyutaḥ
5.052.13b     kaváyaḥ sánti vedhásaḥ
5.052.13c     tám r̥ṣe mā́rutaṃ gaṇáṃ
5.052.13d     namasyā́ ramáyā girā́

5.052.14a     ácha rṣe mā́rutaṃ gaṇáṃ
5.052.14b     dānā́ mitráṃ ná yoṣáṇā
5.052.14c     divó vā dhr̥ṣṇava ójasā
5.052.14d     stutā́ dhībhír iṣaṇyata

5.052.15a     ́ manvāná eṣãṃ
5.052.15b     devā́m̐ áchā ná vakṣáṇā
5.052.15c     dānā́ saceta sūríbhir
5.052.15d     ́maśrutebhir añjíbhiḥ

5.052.16a     prá yé me bandhueṣé
5.052.16b     ́ṃ vócanta sūráyaḥ
5.052.16c     pŕ̥śniṃ vocanta mātáram
5.052.16d     ádhā pitáram iṣmíṇaṃ
5.052.16e     rudráṃ vocanta śíkvasaḥ

5.052.17a     saptá me saptá śākína
5.052.17b     ékam-ekā śatā́ daduḥ
5.052.17c     yamúnāyām ádhi śrutám
5.052.17d     úd rā́dho gáviyam mr̥je
5.052.17e     ní rā́dho áśviyam mr̥je

53
5.053.01a     kó veda jā́nam eṣãṃ
5.053.01b     kó vā purā́ sumnéṣu āsa marútām
5.053.01c     yád yuyujré kilāsíyaḥ

5.053.02a     aítā́n rátheṣu tasthúṣaḥ
5.053.02b     káḥ śuśrāva kathā́ yayuḥ
5.053.02c     kásmai sasruḥ sudā́se ánu āpáya
5.053.02d     íḷābhir vr̥ṣṭáyaḥ sahá

5.053.03a     té ma āhur yá āyayúr
5.053.03b     úpa dyúbhir víbhir máde
5.053.03c     náro máryā arepása
5.053.03d     imā́n páśyann íti ṣṭuhi

5.053.04a     yé añjíṣu yé vā́śīṣu svábhānavaḥ
5.053.04b     srakṣú rukméṣu khādíṣu
5.053.04c     śrāyā́ rátheṣu dhánvasu

5.053.05a     yuṣmā́kaṃ smā ráthām̐ ánu
5.053.05b     mudé dadhe maruto jīradānavaḥ
5.053.05c     vr̥ṣṭī́ dyā́vo yatī́r iva

5.053.06a     ā́ yáṃ náraḥ sudā́navo dadāśúṣe
5.053.06b     diváḥ kóśam ácucyavuḥ
5.053.06c     ví parjányaṃ sr̥janti ródasī ánu
5.053.06d     dhánvanā yanti vr̥ṣṭáyaḥ

5.053.07a     tatr̥dānā́ḥ síndhavaḥ kṣódasā rájaḥ
5.053.07b     prá sasrur dhenávo yathā
5.053.07c     syannā́ áśvā ivā́dhvano vimócane
5.053.07d     ví yád vártanta eníyaḥ

5.053.08a     ā́ yāta maruto divá
5.053.08b     ā́ntárikṣād amā́d utá
5.053.08c     ́va sthāta parāvátaḥ

5.053.09a     ́ vo rasā́ ánitabhā kúbhā krúmur
5.053.09b     ́ vaḥ síndhur ní rīramat
5.053.09c     ́ vaḥ pári ṣṭhāt saráyuḥ purīṣíṇī
5.053.09d     asmé ī́t sumnám astu vaḥ

5.053.10a     táṃ vaḥ śárdhaṃ ráthānãṃ
5.053.10b     tveṣáṃ gaṇám mā́rutaṃ návyasīnãm
5.053.10c     ánu prá yanti vr̥ṣṭáyaḥ

5.053.11a     śárdhaṃ-śardhaṃ va eṣãṃ
5.053.11b     vrā́taṃ-vrātaṃ gaṇáṃ-gaṇaṃ suśastíbhiḥ
5.053.11c     ánu krāmema dhītíbhiḥ

5.053.12a     kásmā adyá sújātāya
5.053.12b     rātáhavyāya prá yayuḥ
5.053.12c     enā́́mena marútaḥ

5.053.13a     yéna tokā́ya tánayāya dhāníyam
5.053.13b     ́jaṃ váhadhve ákṣitam
5.053.13c     asmábhyaṃ tád dhattana yád va ī́mahe
5.053.13d     ́dho viśvā́yu saúbhagam

5.053.14a     átīyāma nidás tiráḥ suastíbhir
5.053.14b     hitvā́ avadyám árātīḥ
5.053.14c     vr̥ṣṭuvī́ śáṃ yór ā́pa usrí bheṣajáṃ
5.053.14d     siyā́ma marutaḥ sahá

5.053.15a     sudeváḥ samahāsati
5.053.15b     suvī́ro naro marutaḥ sá mártiyaḥ
5.053.15c     yáṃ trā́yadhve siyā́ma té

5.053.16a     stuhí bhojā́n stuvató asya yā́mani
5.053.16b     ráṇan gā́vo ná yávase
5.053.16c     yatáḥ pū́rvām̐ iva sákhīm̐r ánu hvaya
5.053.16d     girā́ gr̥ṇīhi kāmínaḥ

54
5.054.01a     prá śárdhāya mā́rutāya svábhānava
5.054.01b     imā́ṃ vā́cam anajā parvatacyúte
5.054.01c     gharmastúbhe divá ā́ pr̥ṣṭhayájvane
5.054.01d     dyumnáśravase máhi nr̥mṇám arcata

5.054.02a     prá vo marutas taviṣā́ udanyávo
5.054.02b     vayovŕ̥dho aśvayújaḥ párijrayaḥ
5.054.02c     sáṃ vidyútā dádhati vā́śati tritáḥ
5.054.02d     sváranti ā́po avánā párijrayaḥ

5.054.03a     vidyúnmahaso náro áśmadidyavo
5.054.03b     ́tatviṣo marútaḥ parvatacyútaḥ
5.054.03c     abdayā́ cin múhur ā́ hrādunīvŕ̥taḥ
5.054.03d     stanáyadamā rabhasā́ údojasaḥ

5.054.04a     ví aktū́n rudrā ví áhāni śikvaso
5.054.04b     ví antárikṣaṃ ví rájāṃsi dhūtayaḥ
5.054.04c     ví yád ájrām̐ ájatha nā́va īṃ yathā
5.054.04d     ví durgā́ṇi maruto nā́ha riṣyatha

5.054.05a     tád vīríyaṃ vo maruto mahitvanáṃ
5.054.05b     dīrgháṃ tatāna sū́riyo ná yójanam
5.054.05c     étā ná yā́me ágr̥bhītaśociṣo
5.054.05d     ánaśvadāṃ yán ní áyātanā girím

5.054.06a     ábhrāji śárdho maruto yád arṇasám
5.054.06b     móṣathā vr̥kṣáṃ kapanéva vedhasaḥ
5.054.06c     ádha smā no arámatiṃ sajoṣasaś
5.054.06d     cákṣur 'va° yántam ánu neṣathā sugám

5.054.07a     ná sá jīyate maruto ná hanyate
5.054.07b     ná sredhati ná vyathate ná riṣyati
5.054.07c     ́sya rā́ya úpa dasyanti nótáya
5.054.07d     ŕ̥ṣiṃ vā yáṃ rā́jānaṃ vā súṣūdatha

5.054.08a     niyútvanto grāmajíto yáthā náro
5.054.08b     aryamáṇo ná marútaḥ kabandhínaḥ
5.054.08c     pínvanti útsaṃ yád inā́so ásvaran
5.054.08d     ví undanti pr̥thivī́m mádhvo ándhasā

5.054.09a     pravátvatīyám pr̥thivī́ marúdbhiyaḥ
5.054.09b     pravátvatī dyaúr bhavati prayádbhiyaḥ
5.054.09c     pravátvatīḥ pathíyā antárikṣiyāḥ
5.054.09d     pravátvantaḥ párvatā jīrádānavaḥ

5.054.10a     yán marutaḥ sabharasaḥ suvarṇaraḥ
5.054.10b     ́rya údite mádathā divo naraḥ
5.054.10c     ná vo áśvāḥ śrathayantā́ha sísrataḥ
5.054.10d     sadyó asyá ádhvanaḥ pārám aśnutha

5.054.11a     áṃseṣu va r̥ṣṭáyaḥ patsú khādáyo
5.054.11b     vákṣassu rukmā́ maruto ráthe śúbhaḥ
5.054.11c     agníbhrājaso vidyúto gábhastiyoḥ
5.054.11d     śíprāḥ śīrṣásu vítatā hiraṇyáyīḥ

5.054.12a     táṃ nā́kam aryó ágr̥bhītaśociṣaṃ
5.054.12b     rúśat píppalam maruto ví dhūnutha
5.054.12c     sám acyanta vr̥jánā́titviṣanta yát
5.054.12d     sváranti ghóṣaṃ vítatam r̥tāyávaḥ

5.054.13a     yuṣmā́dattasya maruto vicetaso
5.054.13b     rāyáḥ siyāma rathíyo váyasvataḥ
5.054.13c     ná yó yúchati tiṣíyo yáthā divó
5.054.13d     asmé rāranta marutaḥ sahasríṇam

5.054.14a     yūyáṃ rayím maruta spārhávīraṃ
5.054.14b     yūyám ŕ̥ṣim avatha sā́mavipram
5.054.14c     yūyám árvantam bharatā́ya vā́jaṃ
5.054.14d     yūyáṃ dhattha rā́jānaṃ śruṣṭimántam

5.054.15a     tád vo yāmi dráviṇaṃ sadyaūtayo
5.054.15b     yénā súvar ṇá tatánāma nr̥̄́m̐r abhí
5.054.15c     idáṃ sú me maruto haryatā váco
5.054.15d     yásya tárema tárasā śatáṃ hímāḥ

55
5.055.01a     práyajyavo marúto bhrā́jadr̥ṣṭayo
5.055.01b     br̥hád váyo dadhire rukmávakṣasaḥ
5.055.01c     ī́yante áśvaiḥ suyámebhir āśúbhiḥ
5.055.01d     śúbhaṃ yātā́m ánu ráthā avr̥tsata

5.055.02a     svayáṃ dadhidhve táviṣīṃ yáthā vidá
5.055.02b     br̥hán mahānta urviyā́ ví rājatha
5.055.02c     utā́ntárikṣam mamire ví ójasā
5.055.02d     śúbhaṃ yātā́m ánu ráthā avr̥tsata

5.055.03a     sākáṃ jātā́ḥ subhúvaḥ sākám ukṣitā́
5.055.03b     śriyé cid ā́ prataráṃ vāvr̥dhur náraḥ
5.055.03c     virokíṇaḥ sū́riyasyeva raśmáyaḥ
5.055.03d     śúbhaṃ yātā́m ánu ráthā avr̥tsata

5.055.04a     ābhūṣéṇyaṃ vo maruto mahitvanáṃ
5.055.04b     didr̥kṣéṇyaṃ sū́riyasyeva cákṣaṇam
5.055.04c     utó asmā́m̐ amr̥tatvé dadhātana
5.055.04d     śúbhaṃ yātā́m ánu ráthā avr̥tsata

5.055.05a     úd īrayathā marutaḥ samudrató
5.055.05b     yūyáṃ vr̥ṣṭíṃ varṣayathā purīṣiṇaḥ
5.055.05c     ná vo dasrā úpa dasyanti dhenávaḥ
5.055.05d     śúbhaṃ yātā́m ánu ráthā avr̥tsata

5.055.06a     yád áśvān dhūrṣú pŕ̥ṣatīr áyugdhuvaṃ
5.055.06b     hiraṇyáyān práti átkām̐ ámugdhuvam
5.055.06c     víśvā ít spŕ̥dho maruto ví asyatha
5.055.06d     śúbhaṃ yātā́m ánu ráthā avr̥tsata

5.055.07a     ná párvatā ná nadíyo varanta vo
5.055.07b     yátrā́cidhvam maruto gáchathéd u tát
5.055.07c     utá dyā́vāpr̥thivī́ yāthanā pári
5.055.07d     śúbhaṃ yātā́m ánu ráthā avr̥tsata

5.055.08a     yát pūrviyám maruto yác ca nū́tanaṃ
5.055.08b     yád udyáte vasavo yác ca śasyáte
5.055.08c     víśvasya tásya bhavathā návedasaḥ
5.055.08d     śúbhaṃ yātā́m ánu ráthā avr̥tsata

5.055.09a     mr̥̄ḷáta+ no maruto mā́ vadhiṣṭana
5.055.09b     asmábhyaṃ śárma bahuláṃ ví yantana
5.055.09c     ádhi stotrásya sakhiyásya gātana
5.055.09d     śúbhaṃ yātā́m ánu ráthā avr̥tsata

5.055.10a     yūyám asmā́n nayata vásyo áchā
5.055.10b     nír aṃhatíbhyo maruto gr̥ṇānā́
5.055.10c     juṣádhvaṃ no havyádātiṃ yajatrā
5.055.10d     vayáṃ siyāma pátayo rayīṇā́m

56
5.056.01a     ágne śárdhantam ā́ gaṇám
5.056.01b     piṣṭáṃ rukmébhir añjíbhiḥ
5.056.01c     víśo adyá marútãm áva hvaye
5.056.01d     diváś cid rocanā́d ádhi

5.056.02a     yáthā cin mányase hr̥dā́
5.056.02b     tád ín me jagmur āśásaḥ
5.056.02c     yé te nédiṣṭhaṃ hávanāni āgáman
5.056.02d     ́n vardha bhīmásaṃdr̥śaḥ

5.056.03a     mīḷhúṣmatīva pr̥thivī́ párāhatā
5.056.03b     mádanti eti asmád ā́
5.056.03c     ŕ̥kṣo ná vo marutaḥ śímīvām̐ ámo
5.056.03d     dudhró gaúr iva bhīmayúḥ

5.056.04a     ní yé riṇánti ójasā
5.056.04b     vŕ̥thā gā́vo ná durdhúraḥ
5.056.04c     áśmānaṃ cit svaríyam párvataṃ girím
5.056.04d     prá cyāvayanti yā́mabhiḥ

5.056.05a     út tiṣṭha nūnám eṣãṃ
5.056.05b     stómaiḥ sámukṣitānãm
5.056.05c     marútãm purutámam ápūrviyaṃ
5.056.05d     gávāṃ sárgam iva hvaye

5.056.06a     yuṅgdhváṃ hí áruṣī ráthe
5.056.06b     yuṅgdhváṃ rátheṣu rohítaḥ
5.056.06c     yuṅgdhváṃ hárī ajirā́ dhurí vóḷhave
5.056.06d     váhiṣṭhā dhurí vóḷhave

5.056.07a     utá syá vājī́ aruṣás tuviṣváṇir
5.056.07b     ihá sma dhāyi darśatáḥ
5.056.07c     ́ vo yā́meṣu marutaś ciráṃ karat
5.056.07d     prá táṃ rátheṣu codata

5.056.08a     ráthaṃ nú mā́rutaṃ vayáṃ
5.056.08b     śravasyúm ā́ huvāmahe
5.056.08c     ā́ yásmin tasthaú suráṇāni bíbhratī
5.056.08d     sácā marútsu rodasī́

5.056.09a     táṃ vaḥ śárdhaṃ ratheśúbhaṃ
5.056.09b     tveṣám panasyúm ā́ huve
5.056.09c     yásmin sújātā subhágā mahīyáte
5.056.09d     sácā marútsu mīḷhuṣī́

57
5.057.01a     ā́ rudrāsa índravantaḥ sajóṣaso
5.057.01b     híraṇyarathāḥ suvitā́ya gantana
5.057.01c     iyáṃ vo asmát práti haryate matís
5.057.01d     tr̥ṣṇáje ná divá útsā udanyáve

5.057.02a     ́śīmanta r̥ṣṭimánto manīṣíṇaḥ
5.057.02b     sudhánvāna íṣumanto niṣaṅgíṇaḥ
5.057.02c     suáśvā stha suráthāḥ pr̥śnimātaraḥ
5.057.02d     suāyudhā́ maruto yāthanā śúbham

5.057.03a     dhūnuthá dyā́m párvatān dāśúṣe vásu
5.057.03b     ní vo vánā jihate yā́mano bhiyā́
5.057.03c     kopáyatha pr̥thivī́m pr̥śnimātaraḥ
5.057.03d     śubhé yád ugrāḥ pŕ̥ṣatīr áyugdhuvam

5.057.04a     ́tatviṣo marúto varṣánirṇijo
5.057.04b     yamā́ iva súsadr̥śaḥ supéśasaḥ
5.057.04c     piśáṅgāśvā aruṇā́śvā arepásaḥ
5.057.04d     prátvakṣaso mahinā́ dyaúr ivorávaḥ

5.057.05a     purudrapsā́ añjimántaḥ sudā́navas
5.057.05b     tveṣásaṃdr̥śo anavabhrárādhasaḥ
5.057.05c     sujātā́so janúṣā rukmávakṣaso
5.057.05d     divó arkā́ amŕ̥taṃ nā́ma bhejire

5.057.06a     r̥ṣṭáyo vo maruto áṃsayor ádhi
5.057.06b     sáha ójo bāhuvór vo bálaṃ hitám
5.057.06c     nr̥mṇā́ śīrṣásu ā́yudhā rátheṣu vo
5.057.06d     víśvā vaḥ śrī́r ádhi tanū́ṣu pipiśe

5.057.07a     gómad áśvāvad ráthavat suvī́raṃ
5.057.07b     candrávad rā́dho maruto dadā naḥ
5.057.07c     práśastiṃ naḥ kr̥ṇuta rudriyāso
5.057.07d     bhakṣīyá vo ávaso daíviyasya

5.057.08a     hayé náro máruto mr̥̄ḷátā+ nas
5.057.08b     túvīmaghāso ámr̥tā ŕ̥tajñāḥ
5.057.08c     sátyaśrutaḥ · kávayo yúvāno
5.057.08d     bŕ̥hadgirayo br̥hád ukṣámāṇāḥ

58
5.058.01a     tám u nūnáṃ táviṣīmantam eṣāṃ
5.058.01b     stuṣé gaṇám mā́rutaṃ návyasīnām
5.058.01c     yá āśúaśvā ámavad váhanta
5.058.01d     utéśire amŕ̥tasya svarā́jaḥ

5.058.02a     tveṣáṃ gaṇáṃ tavásaṃ khā́dihastaṃ
5.058.02b     dhúnivratam māyínaṃ dā́tivāram
5.058.02c     mayobhúvo yé ámitā mahitvā́
5.058.02d     vándasva vipra tuvirā́dhaso nr̥̄́n

5.058.03a     ā́ vo yantu udavāhā́so adyá
5.058.03b     vr̥ṣṭíṃ sé víśve marúto junánti
5.058.03c     ayáṃ yó agnír marutaḥ sámiddha
5.058.03d     etáṃ juṣadhvaṃ kavayo yuvānaḥ

5.058.04a     yūyáṃ rā́jānam íriyaṃ jánāya
5.058.04b     vibhvataṣṭáṃ janayathā yajatrāḥ
5.058.04c     yuṣmád eti muṣṭihā́ bāhújūto
5.058.04d     yuṣmád sádaśvo marutaḥ suvī́raḥ

5.058.05a     arā́ ivéd ácaramā áheva
5.058.05b     prá-pra jāyante ákavā máhobhiḥ
5.058.05c     pŕ̥śneḥ putrā́ upamā́so rábhiṣṭhāḥ
5.058.05d     sváyā matyā́ marútaḥ sám mimikṣuḥ

5.058.06a     yát prā́yāsiṣṭa pŕ̥ṣatībhir áśvair
5.058.06b     vīḷupavíbhir maruto ráthebhiḥ
5.058.06c     kṣódanta ā́po riṇaté vánāni
5.058.06d     ávosríyo vr̥ṣabháḥ krandatu dyaúḥ

5.058.07a     práthiṣṭa yā́man pr̥thivī́ cid eṣām
5.058.07b     bhárteva gárbhaṃ suvám íc chávo dhuḥ
5.058.07c     ́tān hí áśvān dhurí āyuyujré
5.058.07d     varṣáṃ svédaṃ cakrire rudríyāsaḥ

5.058.08a     hayé náro máruto mr̥̄ḷátā+ nas
5.058.08b     túvīmaghāso ámr̥tā ŕ̥tajñāḥ
5.058.08c     sátyaśrutaḥ · kávayo yúvāno
5.058.08d     bŕ̥hadgirayo br̥hád ukṣámāṇāḥ

59
5.059.01a     prá va spáḷ akran suvitā́ya dāváne
5.059.01b     árcā divé prá pr̥thivyā́ r̥tám bhare
5.059.01c     ukṣánte áśvān táruṣanta ā́ rájo
5.059.01d     ánu svám bhānúṃ śrathayante arṇavaíḥ

5.059.02a     ámād eṣām bhiyásā bhū́mir ejati
5.059.02b     ́ür ná pūrṇā́ kṣarati vyáthir yatī́
5.059.02c     dūredŕ̥śo yé citáyanta émabhir
5.059.02d     antár mahé vidáthe yetire náraḥ

5.059.03a     gávām iva śriyáse śŕ̥ṅgam uttamáṃ
5.059.03b     ́ryo ná cákṣū rájaso visárjane
5.059.03c     átyā iva subhúvaś cā́rava sthana
5.059.03d     máryā iva śriyáse cetathā naraḥ

5.059.04a     kó vo mahā́nti mahatā́m úd aśnavat
5.059.04b     kás kā́viyā marutaḥ kó ha paúṃsiyā
5.059.04c     yūyáṃ ha bhū́miṃ kiráṇaṃ ná rejatha
5.059.04d     prá yád bháradhve suvitā́ya dāváne

5.059.05a     áśvā ivéd aruṣā́saḥ sábandhavaḥ
5.059.05b     śū́rā iva prayúdhaḥ prótá yuyudhuḥ
5.059.05c     máryā iva suvŕ̥dho vāvr̥dhur náraḥ
5.059.05d     ́ryasya cákṣuḥ prá minanti vr̥ṣṭíbhiḥ

5.059.06a     té ajyeṣṭhā́ ákaniṣṭhāsa udbhído
5.059.06b     ámadhyamāso máhasā ví vāvr̥dhuḥ
5.059.06c     sujātā́so janúṣā pŕ̥śnimātaro
5.059.06d     divó máryā ā́ no áchā jigātana

5.059.07a     váyo ná yé śráyaṇīḥ+ paptúr ójasā
5.059.07b     ántān divó br̥hatáḥ sā́nunas pári
5.059.07c     áśvāsa eṣām ubháye yáthā vidúḥ
5.059.07d     prá párvatasya nabhanū́m̐r acucyavuḥ

5.059.08a     mímātu dyaúr áditir vītáye naḥ
5.059.08b     sáṃ dā́nucitrā uṣáso yatantām
5.059.08c     ā́cucyavur diviyáṃ kóśam etá
5.059.08d     ŕ̥ṣe rudrásya marúto gr̥ṇānā́

60
5.060.01a     ī́ḷe agníṃ suávasaṃ námobhir
5.060.01b     ihá prasattó ví cayat kr̥táṃ naḥ
5.060.01c     ráthair iva prá bhare vājayádbhiḥ
5.060.01d     pradakṣiṇín marútāṃ stómam r̥dhyām

5.060.02a     ā́ yé tasthúḥ pŕ̥ṣatīṣu śrutā́su
5.060.02b     sukhéṣu rudrā́ marúto rátheṣu
5.060.02c     vánā cid ugrā jihate ní vo bhiyā́
5.060.02d     pr̥thivī́ cid rejate párvataś cit

5.060.03a     párvataś cin máhi vr̥ddhó bibhāya
5.060.03b     diváś cit sā́nu rejata svané vaḥ
5.060.03c     yát krī́ḷatha maruta r̥ṣṭimánta
5.060.03d     ā́pa iva sadhríañco dhavadhve

5.060.04a     varā́ ivéd raivatā́so híraṇyair
5.060.04b     abhí svadhā́bhis tanúvaḥ pipiśre
5.060.04c     śriyé śréyāṃsas taváso rátheṣu
5.060.04d     satrā́ máhāṃsi cakrire tanū́ṣu

5.060.05a     ajyeṣṭhā́so ákaniṣṭhāsa eté
5.060.05b     sám bhrā́taro vāvr̥dhuḥ saúbhagāya
5.060.05c     yúvā pitā́ suápā rudrá eṣāṃ
5.060.05d     sudúghā pŕ̥śniḥ sudínā marúdbhyaḥ

5.060.06a     yád uttamé maruto madhyamé vā
5.060.06b     yád vāvamé subhagāso diví ṣṭhá
5.060.06c     áto no rudrā utá vā nú asya
5.060.06d     ágne vittā́d dhavíṣo yád yájāma

5.060.07a     agníś ca yán maruto viśvavedaso
5.060.07b     divó váhadhva úttarād ádhi ṣṇúbhiḥ
5.060.07c     té mandasānā́ dhúnayo riśādaso
5.060.07d     vāmáṃ dhatta yájamānāya sunvaté

5.060.08a     ágne marúdbhiḥ śubháyadbhir ŕ̥kvabhiḥ
5.060.08b     sómam piba mandasānó gaṇaśríbhiḥ
5.060.08c     pavākébhir+ viśvaminvébhir āyúbhir
5.060.08d     vaíśvānara pradívā ketúnā sajū́

61
5.061.01a     ké ṣṭhā naraḥ śréṣṭhatamā
5.061.01b     yá éka-eka āyayá
5.061.01c     paramásyāḥ parāvátaḥ

5.061.02a     kvà vó 'śvāḥ kvà abhī́śavaḥ
5.061.02b     katháṃ śeka kathā́ yaya
5.061.02c     pr̥ṣṭhé sádo nasór yámaḥ

5.061.03a     jagháne códa eṣãṃ
5.061.03b     ví sakthā́ni náro yamuḥ
5.061.03c     putrakr̥thé ná jánayaḥ

5.061.04a     párā vīrāsa etana
5.061.04b     máryāso bhádrajānayaḥ
5.061.04c     agnitápo yáthā́satha

5.061.05a     sánat sā́ aśviyam paśúm
5.061.05b     utá gávyaṃ śatā́vayam
5.061.05c     śyāvā́śuvastutāya yā́
5.061.05d     dór vīrā́yopabárbr̥hat

5.061.06a     utá tvā strī́ śáśīyasī
5.061.06b     puṃsó bhavati vásyasī
5.061.06c     ádevatrād arādhásaḥ

5.061.07a     ví yā́ jānā́ti jásuriṃ
5.061.07b     ví tŕ̥ṣyantaṃ ví kāmínam
5.061.07c     devatrā́ kr̥ṇuté mánaḥ

5.061.08a     utá ghā némo ástutaḥ
5.061.08b     púmām̐ íti bruve paṇíḥ
5.061.08c     sá vaíradeya ít samáḥ

5.061.09a     utá me 'rapad yuvatír mamandúṣī
5.061.09b     práti śyāvā́ya vartaním
5.061.09c     ví róhitā purumīḷhā́ya yematur
5.061.09d     víprāya dīrgháyaśase

5.061.10a     yó me dhenūnã́ṃ śatáṃ
5.061.10b     vaídadaśvir yáthā dádat
5.061.10c     tarantá iva maṃhánā

5.061.11a     yá īṃ váhanta āśúbhiḥ
5.061.11b     píbanto madirám mádhu
5.061.11c     átra śrávāṃsi dadhire

5.061.12a     yéṣāṃ śriyā́dhi ródasī
5.061.12b     vibhrā́jante rátheṣu ā́
5.061.12c     diví rukmá ivopári

5.061.13a     yúvā sá mā́ruto gaṇás
5.061.13b     tveṣáratho ánediyaḥ
5.061.13c     śubhaṃyā́́pratiṣkutaḥ

5.061.14a     kó veda nūnám eṣãṃ
5.061.14b     yátrā mádanti dhū́tayaḥ
5.061.14c     r̥tájātā arepásaḥ

5.061.15a     yūyám mártaṃ vipanyavaḥ
5.061.15b     praṇetā́ra itthā́ dhiyā́
5.061.15c     śrótāro yā́mahūtiṣu

5.061.16a     té no vásūni kā́miyā
5.061.16b     puruścandrā́ riśādasaḥ
5.061.16c     ā́ yajñiyāso vavr̥ttana

5.061.17a     etám me stómam ūrmiye
5.061.17b     dārbhiyā́ya párā vaha
5.061.17c     gíro devi rathī́r iva

5.061.18a     utá me vocatād íti
5.061.18b     sutásome ráthavītau
5.061.18c     ná kā́mo ápa veti me

5.061.19a     eṣá kṣeti ráthavītir
5.061.19b     maghávā gómatīr ánu
5.061.19c     párvateṣu ápaśritaḥ

62
5.062.01a     r̥téna rtám ápihitaṃ dhruváṃ vāṃ
5.062.01b     ́ryasya yátra vimucánti áśvān
5.062.01c     dáśa śatā́ sahá tasthus tád ékaṃ
5.062.01d     devā́nāṃ śréṣṭhaṃ vápuṣām apaśyam

5.062.02a     tát sú vām mitrāvaruṇā mahitvám
5.062.02b     īrmā́ tasthúṣīr áhabhir duduhre
5.062.02c     víśvāḥ pinvathaḥ svásarasya dhénā
5.062.02d     ánu vām ékaḥ pavír ā́ vavarta

5.062.03a     ádhārayatam pr̥thivī́m utá dyā́m
5.062.03b     mítrarājānā varuṇā máhobhiḥ
5.062.03c     vardháyatam óṣadhīḥ pínvataṃ gā́
5.062.03d     áva vr̥ṣṭíṃ sr̥jataṃ jīradānū

5.062.04a     ā́ vām áśvāsaḥ suyújo vahantu
5.062.04b     yatáraśmaya úpa yantu arvā́k
5.062.04c     ghr̥tásya nirṇíg ánu vartate vām
5.062.04d     úpa síndhavaḥ pradívi kṣaranti

5.062.05a     ánu śrutā́m amátiṃ várdhad urvī́m
5.062.05b     barhír iva yájuṣā rákṣamāṇā
5.062.05c     námasvantā dhr̥tadakṣā́dhi gárte
5.062.05d     mítrā́sāthe varuṇéḷāsu antáḥ

5.062.06a     ákravihastā sukŕ̥te paraspā́
5.062.06b     yáṃ trā́sāthe varuṇéḷāsu antáḥ
5.062.06c     ́jānā kṣatrám áhr̥ṇīyamānā
5.062.06d     sahásrasthūṇam bibhr̥thaḥ sahá dvaú

5.062.07a     híraṇyanirṇig áyo asya sthū́ṇā
5.062.07b     ví bhrājate diví aśvā́janīva
5.062.07c     bhadré kṣétre nímitā tílvile vā
5.062.07d     sanéma mádhvo ádhigartiyasya

5.062.08a     híraṇyarūpam uṣáso víuṣṭāv
5.062.08b     áyasthūṇam úditā sū́riyasya
5.062.08c     ā́ rohatho varuṇa mitra gártam
5.062.08d     átaś cakṣāthe áditiṃ dítiṃ ca

5.062.09a     yád báṃhiṣṭhaṃ nā́tivídhe sudānū
5.062.09b     áchidraṃ śárma bhuvanasya gopā
5.062.09c     téna no mitrāvaruṇāv aviṣṭaṃ
5.062.09d     síṣāsanto jigīvā́ṃsaḥ siyāma

63
5.063.01a     ŕ̥tasya gopāv ádhi tiṣṭhatho ráthaṃ
5.063.01b     sátyadharmāṇā paramé víomani
5.063.01c     yám átra mitrāvaruṇā́vatho yuváṃ
5.063.01d     tásmai vr̥ṣṭír mádhumat pinvate diváḥ

5.063.02a     samrā́jāv asyá bhúvanasya rājatho
5.063.02b     mítrāvaruṇā vidáthe suvardŕ̥śā
5.063.02c     vr̥ṣṭíṃ vāṃ rā́dho amr̥tatvám īmahe
5.063.02d     dyā́vāpr̥thivī́ ví caranti tanyávaḥ

5.063.03a     samrā́jā ugrā́ vr̥ṣabhā́ divás pátī
5.063.03b     pr̥thivyā́ mitrā́váruṇā vícarṣanī
5.063.03c     citrébhir abhraír úpa tiṣṭhatho rávaṃ
5.063.03d     dyā́ṃ varṣayatho ásurasya māyáyā

5.063.04a     māyā́ vām mitrāvaruṇā diví śritā́
5.063.04b     ́ryo jyótiś carati citrám ā́yudham
5.063.04c     tám abhréṇa vr̥ṣṭiyā́ gūhatho diví
5.063.04d     párjanya drapsā́ mádhumanta īrate

5.063.05a     ráthaṃ yuñjate marútaḥ śubhé sukháṃ
5.063.05b     śū́ro ná mitrāvaruṇā gáviṣṭiṣu
5.063.05c     rájāṃsi citrā́ ví caranti tanyávo
5.063.05d     diváḥ samrājā páyasā na ukṣatam

5.063.06a     ́caṃ sú mitrāvaruṇāv írāvatīm
5.063.06b     parjányaś citrā́ṃ vadati tvíṣīmatīm
5.063.06c     abhrā́ vasata marútaḥ sú māyáyā
5.063.06d     dyā́ṃ varṣayatam aruṇā́m arepásam

5.063.07a     dhármaṇā mitrāvaruṇā vipaścitā
5.063.07b     vratā́ rakṣethe ásurasya māyáyā
5.063.07c     r̥téna víśvam bhúvanaṃ ví rājathaḥ
5.063.07d     ́ryam ā́ dhattho diví cítriyaṃ rátham

64
5.064.01a     váruṇaṃ vo riśā́dasam
5.064.01b     r̥cā́ mitráṃ havāmahe
5.064.01c     pári vrajéva bāhuvór
5.064.01d     jaganvā́ṃsā súvarṇaram

5.064.02a     ́ bāhávā sucetúnā
5.064.02b     prá yantam asmā árcate
5.064.02c     śévaṃ hí jāríyaṃ vãṃ
5.064.02d     víśvāsu kṣā́su jóguve

5.064.03a     yán nūnám aśiyā́ṃ gátim
5.064.03b     mitrásya yãyām pathā́
5.064.03c     ásya priyásya śármaṇi
5.064.03d     áhiṃsānasya saścire

5.064.04a     yuvā́bhyām mitrāvaruṇā
5.064.04b     upamáṃ dhẽyām r̥cā́
5.064.04c     yád dha kṣáye maghónãṃ
5.064.04d     stotr̥̄ṇã́ṃ ca spūrdháse

5.064.05a     ā́ no mitra sudītíbhir
5.064.05b     váruṇaś ca sadhástha ā́
5.064.05c     suvé kṣáye maghónãṃ
5.064.05d     sákhīnãṃ ca vr̥dháse

5.064.06a     yuváṃ no yéṣu varuṇa
5.064.06b     kṣatrám br̥hác ca bibhr̥tháḥ
5.064.06c     urú ṇo vā́jasātaye
5.064.06d     kr̥táṃ rāyé suastáye

5.064.07a     uchántiyām me yajatā́
5.064.07b     devákṣatre rúśadgavi
5.064.07c     sutáṃ sómaṃ ná hastíbhir
5.064.07d     ā́ paḍbhír dhāvataṃ narā
5.064.07e     bíbhratāv arcanā́nasam

65
5.065.01a     yáś cikéta sá sukrátur
5.065.01b     devatrā́ sá bravītu naḥ
5.065.01c     váruṇo yásya darśató
5.065.01d     mitró vā vánate gíraḥ

5.065.02a     ́ hí śráyiṣṭhavarcasā+
5.065.02b     ́jānā dīrghaśrúttamā
5.065.02c     ́ sátpatī r̥tāvŕ̥dha
5.065.02d     r̥tā́vānā jáne-jane

5.065.03a     ́ vām iyānó ávase
5.065.03b     ́rvā úpa bruve sácā
5.065.03c     suáśvāsaḥ sú cetúnā
5.065.03d     ́jām̐ abhí prá dāváne

5.065.04a     mitró aṃhóś cid ā́d urú
5.065.04b     kṣáyāya gātúṃ vanate
5.065.04c     mitrásya hí pratū́rvataḥ
5.065.04d     sumatír ásti vidhatáḥ

5.065.05a     vayám mitrásya ávasi
5.065.05b     siyā́ma sapráthastame
5.065.05c     anehásas tuvótayaḥ
5.065.05d     satrā́ váruṇaśeṣasaḥ

5.065.06a     yuvám mitrā imáṃ jánaṃ
5.065.06b     yátathaḥ sáṃ ca nayathaḥ
5.065.06c     ́ maghónaḥ pári khyatam
5.065.06d     mó asmā́kam ŕ̥ṣīṇãṃ
5.065.06e     gopīthé na uruṣyatam

66
5.066.01a     ā́ cikitāna sukrátū
5.066.01b     devaú marta riśā́dasā
5.066.01c     váruṇāya rtápeśase
5.066.01d     dadhītá práyase mahé

5.066.02a     ́ hí kṣatrám ávihrutaṃ
5.066.02b     samyág asuryàm ā́śate°
5.066.02c     ádha vratéva mā́nuṣaṃ
5.066.02d     súvar ṇá dhāyi darśatám

5.066.03a     ́ vām éṣe ráthānãm
5.066.03b     urvī́ṃ gávyūtim eṣãm
5.066.03c     rātáhavyasya suṣṭutíṃ
5.066.03d     dadhŕ̥k stómair manāmahe

5.066.04a     ádhā hí kā́viyā yuváṃ
5.066.04b     dákṣasya pūrbhír adbhutā
5.066.04c     ní ketúnā jánānãṃ
5.066.04d     cikéthe pūtadakṣasā

5.066.05a     tád r̥tám pr̥thivi br̥hác
5.066.05b     chravaeṣá ŕ̥ṣīṇãm
5.066.05c     jrayasānā́v áram pr̥thú
5.066.05d     áti kṣaranti yā́mabhiḥ

5.066.06a     ā́ yád vām īyacakṣasā
5.066.06b     mítra vayáṃ ca sūráyaḥ
5.066.06c     vyáciṣṭhe bahupā́yiye
5.066.06d     yátemahi svarā́jiye

67
5.067.01a     báḷ itthā́ deva niṣkr̥tám
5.067.01b     ā́dityā yajatám br̥hát
5.067.01c     váruṇa mítra áryaman
5.067.01d     várṣiṣṭhaṃ kṣatrám āśathe°

5.067.02a     ā́ yád yóniṃ hiraṇyáyaṃ
5.067.02b     váruṇa mítra sádathaḥ
5.067.02c     dhartā́rā carṣaṇīnã́
5.067.02d     yantáṃ sumnáṃ riśādasā

5.067.03a     víśve hí viśvávedaso
5.067.03b     váruṇo mitró aryamā́
5.067.03c     vratā́ padéva saścire
5.067.03d     ́nti mártiyaṃ riṣáḥ

5.067.04a     té hí satyā́ r̥taspŕ̥śa
5.067.04b     r̥tā́vāno jáne-jane
5.067.04c     sunīthā́saḥ sudā́navo
5.067.04d     aṃhóś cid urucákrayaḥ

5.067.05a     kó nú vām mitra ástuto
5.067.05b     váruṇo vā tanū́nãm
5.067.05c     tát sú vām éṣate matír
5.067.05d     átribhya éṣate matíḥ

68
5.068.01a     prá vo mitrā́ya gāyata
5.068.01b     váruṇāya vipā́ girā́
5.068.01c     máhikṣatrāv r̥tám br̥hát

5.068.02a     samrā́jā yā́ ghr̥táyonī
5.068.02b     mitráś cobhā́ váruṇaś ca
5.068.02c     devā́ devéṣu praśastā́

5.068.03a     ́ naḥ śaktam pā́rthivasya
5.068.03b     mahó rāyó diviyásya
5.068.03c     máhi vāṃ kṣatráṃ devéṣu

5.068.04a     r̥tám r̥téna sápantā
5.068.04b     iṣiráṃ dákṣam āśāte
5.068.04c     adrúhā devaú vardhete

5.068.05a     vr̥ṣṭídyāvā rītíāpā
5.068.05b     iṣás pátī dā́numatyāḥ
5.068.05c     br̥hántaṃ gártam āśāte

69
5.069.01a     trī́ rocanā́ varuṇa trī́m̐r utá dyū́n
5.069.01b     trī́ṇi mitra dhārayatho rájāṃsi
5.069.01c     vāvr̥dhānā́v amátiṃ kṣatríyasya
5.069.01d     ánu vratáṃ rákṣamāṇāv ajuryám

5.069.02a     írāvatīr varuṇa dhenávo vām
5.069.02b     mádhumad vāṃ síndhavo mitra duhre
5.069.02c     tráyas tasthur vr̥ṣabhā́sas tisr̥̄ṇā́
5.069.02d     dhiṣáṇānāṃ retodhā́ ví dyumántaḥ

5.069.03a     prātár devī́m áditiṃ johavīmi
5.069.03b     madhyáṃdina úditā sū́riyasya
5.069.03c     rāyé mitrāvaruṇā sarvátātā
5.069.03d     ī́ḷe tokā́ya tánayāya śáṃ yóḥ

5.069.04a     ́ dhartā́rā rájaso rocanásya
5.069.04b     utā́dityā́ diviyā́́rthivasya
5.069.04c     ná vāṃ devā́ amŕ̥tā ā́ minanti
5.069.04d     vratā́ni mitrāvaruṇā dhruvā́ṇi

70
5.070.01a     purūrúṇā cid dhí ásti
5.070.01b     ávo nūnáṃ vāṃ varuṇa
5.070.01c     mítra váṃsi vāṃ sumatím

5.070.02a     ́ vāṃ samyág adruhvāṇā
5.070.02b     íṣam aśyāma dhā́yase
5.070.02c     vayáṃ té rudrā siyāma

5.070.03a     pātáṃ no rudrā pāyúbhir
5.070.03b     utá trāyethāṃ sutrātrā́
5.070.03c     turyā́ma dásyūn tanū́bhiḥ

5.070.04a     ́ kásya adbhutakratū
5.070.04b     yakṣám bhujemā tanū́bhiḥ
5.070.04c     ́ śéṣasā mā́ tánasā

71
5.071.01a     ā́ no gantaṃ riśādasā
5.071.01b     váruṇa mítra barháṇā
5.071.01c     úpemáṃ cā́rum adhvarám

5.071.02a     víśvasya hí pracetasā
5.071.02b     váruṇa mítra rā́jathaḥ
5.071.02c     īśānā́ pipyataṃ dhíyaḥ

5.071.03a     úpa naḥ sutám ā́ gataṃ
5.071.03b     váruṇa mítra dāśúṣaḥ
5.071.03c     asyá sómasya pītáye

72
5.072.01a     ā́ mitré váruṇe vayáṃ
5.072.01b     gīrbhír juhumo atrivát
5.072.01c     ní barhíṣi sadataṃ sómapītaye

5.072.02a     vraténa stho dhruvákṣemā
5.072.02b     dhármaṇā yātayájjanā
5.072.02c     ní barhíṣi sadataṃ sómapītaye

5.072.03a     mitráś ca no váruṇaś ca
5.072.03b     juṣétāṃ yajñám iṣṭáye
5.072.03c     ní barhíṣi sadatāṃ sómapītaye

73
5.073.01a     yád adyá stháḥ parāváti
5.073.01b     yád arvāváti aśvinā
5.073.01c     yád vā purū́ purubhujā
5.073.01d     yád antárikṣa ā́ gatam

5.073.02a     ihá tyā́ purubhū́tamā
5.073.02b     purū́ dáṃsāṃsi bíbhratā
5.073.02c     varasyā́ yāmi ádhrigū
5.073.02d     huvé tuvíṣṭamā bhujé

5.073.03a     īrmā́nyád vápuṣe vápuś
5.073.03b     cakráṃ ráthasya yemathuḥ
5.073.03c     páry anyā́́huṣā yugā́
5.073.03d     mahnā́ rájāṃsi dīyathaḥ

5.073.04a     tád ū ṣú vām enā́ kr̥táṃ
5.073.04b     víśvā yád vām ánu ṣṭáve
5.073.04c     ́nā jātā́v arepásā
5.073.04d     sám asmé bándhum éyathuḥ

5.073.05a     ā́ yád vāṃ sūriyā́ ráthaṃ
5.073.05b     tíṣṭhad raghuṣyádaṃ sádā
5.073.05c     pári vām aruṣā́ váyo
5.073.05d     ghr̥ṇā́ varanta ātápaḥ

5.073.06a     yuvór átriś ciketati
5.073.06b     nárā sumnéna cétasā
5.073.06c     gharmáṃ yád vām arepásaṃ
5.073.06d     ́satyāsnā́ bhuraṇyáti

5.073.07a     ugró vāṃ kakuhó yayíḥ
5.073.07b     śr̥ṇvé yā́meṣu saṃtaníḥ
5.073.07c     yád vāṃ dáṃsobhir aśvinā
5.073.07d     átrir narāvavártati

5.073.08a     mádhva ū ṣú madhūyuvā
5.073.08b     rúdrā síṣakti pipyúṣī
5.073.08c     yát samudrā́ti párṣathaḥ
5.073.08d     pakvā́ḥ pŕ̥kṣo bharanta vām

5.073.09a     satyám íd vā́ u aśvinā
5.073.09b     yuvā́m āhur mayobhúvā
5.073.09c     ́́man yāmahū́tamā
5.073.09d     ́mann ā́ mr̥̄ḷayáttamā+

5.073.10a     imā́ bráhmāṇi várdhanā
5.073.10b     aśvíbhyāṃ santu śáṃtamā
5.073.10c     ́ tákṣāma ráthām̐ iva
5.073.10d     ávocāma br̥hán námaḥ

74
5.074.01a     ́ṣṭho devāv aśvinā
5.074.01b     adyā́ divó manāvasū
5.074.01c     tác chravatho vr̥ṣaṇvasū
5.074.01d     átrir vām ā́ vivāsati

5.074.02a     kúha tyā́ kúha nú śrutā́
5.074.02b     diví devā́́satiyā
5.074.02c     kásminn ā́ yatatho jáne
5.074.02d     kó vāṃ nadī́nãṃ sácā

5.074.03a     káṃ yāthaḥ káṃ ha gachathaḥ
5.074.03b     kám áchā yuñjathe° rátham
5.074.03c     kásya bráhmāṇi raṇyatho
5.074.03d     vayáṃ vām uśmasīṣṭáye

5.074.04a     pauráṃ cid dhí udaprútam
5.074.04b     paúra paurā́ya jínvathaḥ
5.074.04c     yád īṃ gr̥bhītátātaye
5.074.04d     siṃhám iva druhás padé

5.074.05a     prá cyávānāj jujurúṣo
5.074.05b     vavrím átkaṃ ná muñcathaḥ
5.074.05c     yúvā yádī kr̥tháḥ púnar
5.074.05d     ā́́mam r̥ṇve vadhúvaḥ

5.074.06a     ásti hí vām ihá stotā́
5.074.06b     smási vāṃ saṃdŕ̥śi śriyé
5.074.06c     ́ śrutám ma ā́ gatam
5.074.06d     ávobhir vājinīvasū

5.074.07a     kó vām adyá purūṇã́m
5.074.07b     ā́ vavne mártiyānãm
5.074.07c     kó vípro vipravāhasā
5.074.07d     kó yajñaír vājinīvasū

5.074.08a     ā́ vāṃ rátho ráthānãṃ
5.074.08b     yáyiṣṭho+ yātu aśvinā
5.074.08c     purū́ cid asmayús tirá
5.074.08d     āṅgūṣó mártiyeṣu ā́

5.074.09a     śám ū ṣú vām madhūyuvā
5.074.09b     asmā́kam astu carkr̥tíḥ
5.074.09c     arvācīnā́ vicetasā
5.074.09d     víbhiḥ śyenéva dīyatam

5.074.10a     áśvinā yád dha kárhi cic
5.074.10b     chuśrūyā́tam imáṃ hávam
5.074.10c     vásvīr ū ṣú vãm bhújaḥ
5.074.10d     pr̥ñcánti sú vãm pŕ̥caḥ

75
5.075.01a     práti priyátamaṃ ráthaṃ
5.075.01b     vŕ̥ṣaṇaṃ vasuvā́hanam
5.075.01c     stotā́ vām aśvināv ŕ̥ṣiḥ
5.075.01d     stómena práti bhūṣati
5.075.01e     ́dhvī máma śrutaṃ hávam

5.075.02a     atiā́yātam aśvinā
5.075.02b     tiró víśvā aháṃ sánā
5.075.02c     dásrā híraṇyavartanī
5.075.02d     súṣumnā síndhuvāhasā
5.075.02e     ́dhvī máma śrutaṃ hávam

5.075.03a     ā́ no rátnāni bíbhratāv
5.075.03b     áśvinā gáchataṃ yuvám
5.075.03c     rúdrā híraṇyavartanī
5.075.03d     juṣāṇā́ vājinīvasū
5.075.03e     ́dhvī máma śrutaṃ hávam

5.075.04a     suṣṭúbho vāṃ vr̥ṣaṇvasū
5.075.04b     ráthe vā́ṇīcī ā́hitā
5.075.04c     utá vāṃ kakuhó mr̥gáḥ
5.075.04d     pŕ̥kṣaḥ kr̥ṇoti vāpuṣó
5.075.04e     ́dhvī máma śrutaṃ hávam

5.075.05a     bodhínmanasā rathíyā
5.075.05b     iṣirā́ havanaśrútā
5.075.05c     víbhiś cyávānam aśvinā
5.075.05d     ní yātho ádvayāvinam
5.075.05e     ́dhvī máma śrutaṃ hávam

5.075.06a     ā́ vāṃ narā manoyújo
5.075.06b     áśvāsaḥ pruṣitápsavaḥ
5.075.06c     váyo vahantu pītáye
5.075.06d     sahá sumnébhir aśvinā
5.075.06e     ́dhvī máma śrutaṃ hávam

5.075.07a     áśvināv éhá gachataṃ
5.075.07b     ́satyā mā́ ví venatam
5.075.07c     tiráś cid aryayā́ pári
5.075.07d     vartír yātam adābhiyā
5.075.07e     ́dhvī máma śrutaṃ hávam

5.075.08a     asmín yajñé adābhiyā
5.075.08b     jaritā́raṃ śubhas patī
5.075.08c     avasyúm aśvinā yuváṃ
5.075.08d     gr̥ṇántam úpa bhūṣatho
5.075.08e     ́dhvī máma śrutaṃ hávam

5.075.09a     ábhūd uṣā́ rúśatpaśur
5.075.09b     ā́gnír adhāyi r̥tvíyaḥ
5.075.09c     áyoji vāṃ vr̥ṣaṇvasū
5.075.09d     rátho dasrāv ámartiyo
5.075.09e     ́dhvī máma śrutaṃ hávam

76
5.076.01a     ā́ bhāti agnír uṣásām ánīkam
5.076.01b     úd víprāṇāṃ devayā́́co asthuḥ
5.076.01c     arvā́ñcā nūnáṃ rathiyehá yātam
5.076.01d     pīpivā́ṃsam aśvinā gharmám ácha

5.076.02a     ná saṃskr̥tám prá mimīto gámiṣṭhā
5.076.02b     ánti nūnám aśvínópastutehá
5.076.02c     dívābhipitve ávasā́gamiṣṭhā
5.076.02d     práty ávartiṃ dāśúṣe śámbhaviṣṭhā

5.076.03a     utā́ yātaṃ saṃgavé prātár áhno
5.076.03b     madhyáṃdina úditā sū́riyasya
5.076.03c     dívā náktam ávasā śáṃtamena
5.076.03d     nédā́nīm pītír aśvínā́ tatāna

5.076.04a     idáṃ hí vām pradívi sthā́nam óka
5.076.04b     imé gr̥hā́ aśvinedáṃ duroṇám
5.076.04c     ā́ no divó br̥hatáḥ párvatād ā́
5.076.04d     adbhyó yātam íṣam ū́rjaṃ váhantā

5.076.05a     sám aśvínor ávasā nū́tanena
5.076.05b     mayobhúvā supráṇītī gamema
5.076.05c     ā́ no rayíṃ vahatam ótá vīrā́n
5.076.05d     ā́ víśvāni amr̥tā saúbhagāni

77
5.077.01a     prātaryā́vāṇā prathamā́ yajadhvam
5.077.01b     purā́ gŕ̥dhrād áraruṣaḥ pibātaḥ
5.077.01c     prātár hí yajñám aśvínā dadhā́te
5.077.01d     prá śaṃsanti kaváyaḥ pūrvabhā́jaḥ

5.077.02a     prātár yajadhvam aśvínā hinota
5.077.02b     ná sāyám asti devayā́ ájuṣṭam
5.077.02c     utā́nyó asmád yajate ví cā́vaḥ
5.077.02d     ́rvaḥ-pūrvo yájamāno vánīyān

5.077.03a     híraṇyatvaṅ mádhuvarṇo ghr̥tásnuḥ
5.077.03b     pŕ̥kṣo váhann ā́ rátho vartate vām
5.077.03c     mánojavā aśvinā vā́taraṃhā
5.077.03d     yénātiyāthó duritā́ni víśvā

5.077.04a     yó bhū́yiṣṭhaṃ nā́satyābhyāṃ vivéṣa
5.077.04b     cániṣṭham pitvó rárate vibhāgé
5.077.04c     sá tokám asya pīparac chámībhir
5.077.04d     ánūrdhvabhāsaḥ sádam ít tuturyāt

5.077.05a     sám aśvínor ávasā nū́tanena
5.077.05b     mayobhúvā supráṇītī gamema
5.077.05c     ā́ no rayíṃ vahatam ótá vīrā́n
5.077.05d     ā́ víśvāni amr̥tā saúbhagāni

78
5.078.01a     áśvināv éhá gachataṃ
5.078.01b     ́satyā mā́ ví venatam
5.078.01c     haṃsā́v iva patatam ā́ sutā́m̐ úpa

5.078.02a     áśvinā hariṇā́v iva
5.078.02b     gaurā́v ivā́nu yávasam
5.078.02c     haṃsā́v iva patatam ā́ sutā́m̐ úpa

5.078.03a     áśvinā vājinīvasū
5.078.03b     juṣéthāṃ yajñám iṣṭáye
5.078.03c     haṃsā́v iva patatam ā́ sutā́m̐ úpa

5.078.04a     átrir yád vām avaróhann r̥bī́sam
5.078.04b     ájohavīn nā́dhamāneva yóṣā
5.078.04c     śyenásya cij jávasā nū́tanena
5.078.04d     ágachatam aśvinā śáṃtamena

5.078.05a     ví jihīṣva vanaspate
5.078.05b     yóniḥ sū́ṣyantiyā iva
5.078.05c     śrutám me aśvinā hávaṃ
5.078.05d     saptávadhriṃ ca muñcatam

5.078.06a     bhītā́ya nā́dhamānāya
5.078.06b     ŕ̥ṣaye saptávadhraye
5.078.06c     māyā́bhir aśvinā yuváṃ
5.078.06d     vr̥kṣáṃ sáṃ ca ví cācathaḥ

5.078.07a     yáthā vā́taḥ puṣkaríṇīṃ
5.078.07b     samiṅgáyati sarvátaḥ
5.078.07c     evā́ te gárbha ejatu
5.078.07d     niraítu dáśamāsiyaḥ

5.078.08a     yáthā vā́to yáthā vánaṃ
5.078.08b     yáthā samudrá éjati
5.078.08c     evā́ tváṃ daśamāsiya
5.078.08d     sahā́vehi jarā́yuṇā

5.078.09a     dáśa mā́sāñ chaśayānáḥ
5.078.09b     kumāró ádhi mātári
5.078.09c     niraítu jīvó ákṣato
5.078.09d     jīvó jī́vantiyā ádhi

79
5.079.01a     mahé no adyá bodhaya
5.079.01b     úṣo rāyé divítmatī
5.079.01c     yáthā cin no ábodhayaḥ
5.079.01d     satyáśravasi vāyiyé
5.079.01e     sújāte áśvasūnr̥te

5.079.02a     ́ sunīthé śaucadrathé
5.079.02b     ví aúcho duhitar divaḥ
5.079.02c     ́ ví ucha sáhīyasi
5.079.02d     satyáśravasi vāyiyé
5.079.02e     sújāte áśvasūnr̥te

5.079.03a     ́ no adyā́bharádvasur
5.079.03b     ví uchā duhitar divaḥ
5.079.03c     yó ví aúchaḥ sáhīyasi
5.079.03d     satyáśravasi vāyiyé
5.079.03e     sújāte áśvasūnr̥te

5.079.04a     abhí yé tvā vibhāvari
5.079.04b     stómair gr̥ṇánti váhnayaḥ
5.079.04c     maghaír maghoni suśríyo
5.079.04d     ́manvantaḥ surātáyaḥ
5.079.04e     sújāte áśvasūnr̥te

5.079.05a     yác cid dhí te gaṇā́ imé
5.079.05b     chadáyanti magháttaye
5.079.05c     pári cid váṣṭayo dadhur
5.079.05d     dádato rā́dho áhrayaṃ
5.079.05e     sújāte áśvasūnr̥te

5.079.06a     aíṣu dhā vīrávad yáśa
5.079.06b     úṣo maghoni sūríṣu
5.079.06c     yé no rā́dhāṃsi áhrayā
5.079.06d     maghávāno árāsata
5.079.06e     sújāte áśvasūnr̥te

5.079.07a     tébhyo dyumnám br̥hád yáśa
5.079.07b     úṣo maghoni ā́ vaha
5.079.07c     yé no rā́dhāṃsi áśviyā
5.079.07d     gavyā́ bhájanta sūráyaḥ
5.079.07e     sújāte áśvasūnr̥te

5.079.08a     utá no gómatīr íṣa
5.079.08b     ā́ vahā duhitar divaḥ
5.079.08c     sākáṃ sū́ryasya raśmíbhiḥ
5.079.08d     śukraíḥ śócadbhir arcíbhiḥ
5.079.08e     sújāte áśvasūnr̥te

5.079.09a     ví uchā duhitar divo
5.079.09b     ́ ciráṃ tanuthā ápaḥ
5.079.09c     nét tvā stenáṃ yáthā ripúṃ
5.079.09d     tápāti sū́ro arcíṣā
5.079.09e     sújāte áśvasūnr̥te

5.079.10a     etā́vad véd uṣas tuvám
5.079.10b     bhū́yo vā dā́tum arhasi
5.079.10c     ́ stotŕ̥bhyo vibhāvari
5.079.10d     uchántī ná pramī́yase
5.079.10e     sújāte áśvasūnr̥te

80
5.080.01a     dyutádyāmānam br̥hatī́m r̥téna
5.080.01b     r̥tā́varīm aruṇápsuṃ vibhātī́m
5.080.01c     devī́m uṣásaṃ súvar āváhantīm
5.080.01d     práti víprāso matíbhir jarante

5.080.02a     eṣā́ jánaṃ darśatā́ bodháyantī
5.080.02b     sugā́n patháḥ kr̥ṇvatī́ yāti ágre
5.080.02c     br̥hadrathā́ br̥hatī́ viśvaminvā́
5.080.02d     uṣā́ jyótir yachati ágre áhnām

5.080.03a     eṣā́ góbhir aruṇébhir yujānā́
5.080.03b     ásredhantī rayím áprāyu cakre
5.080.03c     pathó rádantī suvitā́ya devī́
5.080.03d     puruṣṭutā́ viśvávārā ví bhāti

5.080.04a     eṣā́ víenī bhavati dvibárhā
5.080.04b     āviṣkr̥ṇvānā́ tanúvam purástāt
5.080.04c     r̥tásya pánthām ánu eti sādhú
5.080.04d     prajānatī́va ná díśo mināti

5.080.05a     eṣā́ śubhrā́ ná tanúvo vidānā́
5.080.05b     ūrdhvéva snātī́ dr̥śáye no asthāt
5.080.05c     ápa dvéṣo bā́dhamānā támāṃsi
5.080.05d     uṣā́ divó duhitā́ jyótiṣā́gāt

5.080.06a     eṣā́ pratīcī́ duhitā́ divó nr̥̄́n
5.080.06b     yóṣeva bhadrā́ ní riṇīte ápsaḥ
5.080.06c     viūrṇvatī́ dāśúṣe vā́riyāṇi
5.080.06d     púnar jyótir yuvatíḥ pūrváthākaḥ

81
5.081.01a     yuñjáte mána utá yuñjate dhíyo
5.081.01b     víprā víprasya br̥ható vipaścítaḥ
5.081.01c     ví hótrā dadhe vayunāvíd éka ín
5.081.01d     mahī́ devásya savitúḥ páriṣṭutiḥ

5.081.02a     víśvā rūpā́ṇi práti muñcate kavíḥ
5.081.02b     prā́sāvīd bhadráṃ dvipáde cátuṣpade
5.081.02c     ví nā́kam akhyat savitā́ váreṇiyo
5.081.02d     ánu prayā́ṇam uṣáso ví rājati

5.081.03a     yásya prayā́ṇam ánu anyá íd yayúr
5.081.03b     devā́ devásya mahimā́nam ójasā
5.081.03c     yáḥ pā́rthivāni vimamé sá étaśo
5.081.03d     rájāṃsi deváḥ savitā́ mahitvanā́

5.081.04a     utá yāsi savitas trī́ṇi rocanā́
5.081.04b     utá sū́ryasya raśmíbhiḥ sám ucyasi
5.081.04c     utá rā́trīm ubhayátaḥ párīyasa
5.081.04d     utá mitró bhavasi deva dhármabhiḥ

5.081.05a     utéśiṣe prasavásya tvám éka íd
5.081.05b     utá pūṣā́ bhavasi deva yā́mabhiḥ
5.081.05c     utédáṃ víśvam bhúvanaṃ ví rājasi
5.081.05d     śyāvā́śvas te savita stómam ānaśe

82
5.082.01a     tát savitúr vr̥ṇīmahe
5.082.01b     vayáṃ devásya bhójanam
5.082.01c     śráyiṣṭhaṃ+ sarvadhā́tamaṃ
5.082.01d     túram bhágasya dhīmahi

5.082.02a     ásya hí sváyaśastaraṃ
5.082.02b     savitúḥ kác caná priyám
5.082.02c     ná minánti svarā́jiyam

5.082.03a     sá hí rátnāni dāśúṣe
5.082.03b     suvā́ti savitā́ bhágaḥ
5.082.03c     tám bhāgáṃ citrám īmahe

5.082.04a     adyā́ no deva savitaḥ
5.082.04b     prajā́vat sāvīḥ saúbhagam
5.082.04c     párā duṣvápniyaṃ suva

5.082.05a     víśvāni deva savitar
5.082.05b     duritā́ni párā suva
5.082.05c     yád bhadráṃ tán na ā́ suva

5.082.06a     ánāgaso áditaye
5.082.06b     devásya savitúḥ savé
5.082.06c     víśvā vāmā́ni dhīmahi

5.082.07a     ā́ viśvádevaṃ sátpatiṃ
5.082.07b     sūktaír adyā́ vr̥ṇīmahe
5.082.07c     satyásavaṃ savitā́ram

5.082.08a     yá imé ubhé áhanī
5.082.08b     purá éti áprayuchan
5.082.08c     suādhī́r deváḥ savitā́

5.082.09a     yá imā́ víśvā jātā́ni
5.082.09b     āśrāváyati ślókena
5.082.09c     prá ca suvā́ti savitā́

83
5.083.01a     áchā vada tavásaṃ gīrbhír ābhíḥ
5.083.01b     stuhí parjányaṃ námasā́ vivāsa
5.083.01c     kánikradad vr̥ṣabhó jīrádānū
5.083.01d     réto dadhāti óṣadhīṣu gárbham

5.083.02a     ví vr̥kṣā́n hanti utá hanti rakṣáso
5.083.02b     víśvam bibhāya bhúvanam mahā́vadhāt
5.083.02c     utā́nāgā īṣate vŕ̥ṣṇiyāvato
5.083.02d     yát parjánya stanáyan hánti duṣkŕ̥taḥ

5.083.03a     rathī́ iva káśayā́śvām̐ abhikṣipánn
5.083.03b     āvír dūtā́n kr̥ṇute varṣíyām̐ áha
5.083.03c     dūrā́t siṃhásya stanáthā úd īrate
5.083.03d     yát parjányaḥ kr̥ṇuté varṣíyaṃ nábhaḥ

5.083.04a     prá vā́tā vā́nti patáyanti vidyúta
5.083.04b     úd óṣadhīr jíhate pínvate súvaḥ
5.083.04c     írā víśvasmai bhúvanāya jāyate
5.083.04d     yát parjányaḥ pr̥thivī́ṃ rétasā́vati

5.083.05a     yásya vraté pr̥thivī́ nánnamīti
5.083.05b     yásya vraté śaphávaj járbhurīti
5.083.05c     yásya vratá óṣadhīr viśvárūpāḥ
5.083.05d     sá naḥ parjanya máhi śárma yacha

5.083.06a     divó no vr̥ṣṭím maruto rarīdhvam
5.083.06b     prá pinvata vŕ̥ṣṇo áśvasya dhā́rāḥ
5.083.06c     arvā́ṅ eténa stanayitnúnéhi
5.083.06d     apó niṣiñcánn ásuraḥ pitā́ naḥ

5.083.07a     abhí kranda stanáya gárbham ā́ dhā
5.083.07b     udanvátā pári dīyā ráthena
5.083.07c     dŕ̥tiṃ sú karṣa víṣitaṃ níañcaṃ
5.083.07d     samā́ bhavantu udváto nipādā́

5.083.08a     mahā́ntaṃ kóśam úd acā ní ṣiñca
5.083.08b     syándantāṃ kulyā́ víṣitāḥ purástāt
5.083.08c     ghr̥téna dyā́vāpr̥thivī́ ví undhi
5.083.08d     suprapāṇám bhavatu aghniyā́bhyaḥ

5.083.09a     yát parjanya kánikradat
5.083.09b     stanáyan háṃsi duṣkŕ̥taḥ
5.083.09c     prátīdáṃ víśvam modate
5.083.09d     yát kíṃ ca pr̥thivyā́m ádhi

5.083.10a     ávarṣīr varṣám úd u ṣū́ gr̥bhāya
5.083.10b     ákar dhánvāni átietavā́ u
5.083.10c     ájījana óṣadhīr bhójanāya kám
5.083.10d     utá prajā́bhyo avido manīṣā́m

84
5.084.01a     báḷ itthā́ párvatānãṃ
5.084.01b     khidrám bibharṣi pr̥thivi
5.084.01c     prá yā́ bhū́mim pravatvati
5.084.01d     mahnā́ jinóṣi mahini

5.084.02a     stómāsas tvā vicāriṇi
5.084.02b     práti ṣṭobhanti aktúbhiḥ
5.084.02c     prá yā́́jaṃ ná héṣantam
5.084.02d     perúm ásyasi arjuni

5.084.03a     dr̥̄ḷhā́+ cid yā́ vánaspátīn
5.084.03b     kṣmayā́ dárdharṣi ójasā
5.084.03c     yát te abhrásya vidyúto
5.084.03d     divó várṣanti vr̥ṣṭáyaḥ

85
5.085.01a     prá samrā́je br̥hád arcā gabhīrám
5.085.01b     bráhma priyáṃ váruṇāya śrutā́ya
5.085.01c     ví yó jaghā́na śamitéva cárma
5.085.01d     upastíre pr̥thivī́ṃ sū́riyāya

5.085.02a     váneṣu ví antárikṣaṃ tatāna
5.085.02b     ́jam árvatsu páya usríyāsu
5.085.02c     hr̥tsú krátuṃ váruṇo apsú agníṃ
5.085.02d     diví sū́ryam adadhāt sómam ádrau

5.085.03a     nīcī́nabāraṃ váruṇaḥ kávandham
5.085.03b     prá sasarja ródasī antárikṣam
5.085.03c     téna víśvasya bhúvanasya rā́
5.085.03d     yávaṃ ná vr̥ṣṭír ví unatti bhū́ma

5.085.04a     unátti bhū́mim pr̥thivī́m utá dyā́
5.085.04b     yadā́ dugdháṃ váruṇo váṣṭi ā́d ít
5.085.04c     sám abhréṇa vasata párvatāsas
5.085.04d     taviṣīyántaḥ śrathayanta vīrā́

5.085.05a     imā́m ū ṣú āsurásya śrutásya
5.085.05b     mahī́m māyā́ṃ váruṇasya prá vocam
5.085.05c     ́neneva tasthivā́m̐ antárikṣe
5.085.05d     ví yó mamé pr̥thivī́ṃ sū́riyeṇa

5.085.06a     imā́m ū nú kavítamasya māyā́m
5.085.06b     mahī́ṃ devásya nákir ā́ dadharṣa
5.085.06c     ékaṃ yád udnā́ ná pr̥ṇánti énīr
5.085.06d     āsiñcántīr avánayaḥ samudrám

5.085.07a     aryamíyaṃ varuṇa mitríyaṃ vā
5.085.07b     sákhāyaṃ vā sádam íd bhrā́taraṃ vā
5.085.07c     veśáṃ vā nítyaṃ varuṇā́raṇaṃ vā
5.085.07d     yát sīm ā́gaś cakr̥mā́ śiśráthas tát

5.085.08a     kitavā́so yád riripúr ná dīví
5.085.08b     yád vā ghā satyám utá yán ná vidmá
5.085.08c     sárvā tā́ ví ṣya śithiréva deva
5.085.08d     ádhā te syāma varuṇa priyā́saḥ

86
5.086.01a     índraagnī yám ávatha
5.086.01b     ubhā́́jeṣu mártiyam
5.086.01c     dr̥̄ḷhā́+ cit sá prá bhedati
5.086.01d     dyumnā́́ṇīr iva tritáḥ

5.086.02a     ́ pŕ̥tanāsu duṣṭárā
5.086.02b     ́́jeṣu śravā́yiyā
5.086.02c     ́ páñca carṣaṇī́r abhí
5.086.02d     indrāgnī́́ havāmahe

5.086.03a     táyor íd ámavac chávas
5.086.03b     tigmā́ didyún maghṍnoḥ
5.086.03c     práti drúṇā gábhastiyor
5.086.03d     gávāṃ vr̥traghná éṣate

5.086.04a     ́ vām éṣe ráthānãm
5.086.04b     indraagnī́ havāmahe
5.086.04c     pátī turásya rā́dhaso
5.086.04d     vidvā́ṃsā gírvaṇastamā

5.086.05a     ́ vr̥dhántāv ánu diyū́n
5.086.05b     mártāya devā́v adábhā
5.086.05c     árhantā cit puró dadhe
5.086.05d     áṃśeva devā́v árvate

5.086.06a     evā́ indraagníbhyām
5.086.06b     áhāvi haviyáṃ śūṣyaṃ
5.086.06c     ghr̥táṃ ná pūtám ádribhiḥ
5.086.06d     ́ sūríṣu śrávo br̥hád
5.086.06e     rayíṃ gr̥ṇátsu didhr̥tam
5.086.06f     íṣaṃ gr̥ṇátsu didhr̥tam

87
5.087.01a     prá vo mahé matáyo yantu víṣṇave
5.087.01b     marútvate girijā́ evayā́marut
5.087.01c     prá śárdhāya práyajyave sukhādáye
5.087.01d     taváse bhandádiṣṭaye
5.087.01e     dhúnivratāya śávase

5.087.02a     prá yé jātā́ mahinā́ yé ca nú svayám
5.087.02b     prá vidmánā bruváta evayā́marut
5.087.02c     krátvā tád vo maruto nā́dhŕ̥ṣe śávo
5.087.02d     dānā́ mahnā́ tád eṣãm
5.087.02e     ádhr̥ṣṭāso ná ádrayaḥ

5.087.03a     prá yé divó br̥hatáḥ śr̥ṇviré girā́
5.087.03b     suśúkvānaḥ subhúva evayā́marut
5.087.03c     ná yéṣãm írī sadhástha ī́ṣṭa ā́
5.087.03d     agnáyo ná svávidyutaḥ
5.087.03e     prá syandrā́so dhúnīnãm

5.087.04a     sá cakrame maható nír urukramáḥ
5.087.04b     samānásmāt sádasa evayā́marut
5.087.04c     yadā́yukta tmánā suvā́d ádhi ṣṇúbhir
5.087.04d     víṣpardhaso vímahaso
5.087.04e     jígāti śévr̥dho nŕ̥bhiḥ

5.087.05a     svanó ná vo ámavān rejayad vŕ̥ṣā
5.087.05b     tveṣó yayís taviṣá evayā́marut
5.087.05c     yénā sáhanta r̥ñjáta svárociṣa
5.087.05d     sthā́raśmāno hiraṇyáyāḥ
5.087.05e     suāyudhā́sa iṣmíṇaḥ

5.087.06a     apāró vo mahimā́ vr̥ddhaśavasas
5.087.06b     tveṣáṃ śávo avatu evayā́marut
5.087.06c     sthā́tāro hí prásitau saṃdŕ̥śi sthána
5.087.06d     té na uruṣyatā nidáḥ
5.087.06e     śuśukvā́ṃso ná agnáyaḥ

5.087.07a     té rudrā́saḥ súmakhā agnáyo yathā
5.087.07b     tuvidyumnā́ avantu evayā́marut
5.087.07c     dīrghám pr̥thú paprathe sádma pā́rthivaṃ
5.087.07d     yéṣām ájmeṣu ā́ maháḥ
5.087.07e     śárdhāṃsi ádbhutainasām

5.087.08a     adveṣó no maruto gātúm étana
5.087.08b     śrótā hávaṃ jaritúr evayā́marut
5.087.08c     víṣṇor maháḥ samanyavo yuyotana
5.087.08d     smád rathíyo ná daṃsánā
5.087.08e     ápa dvéṣāṃsi sanutáḥ

5.087.09a     gántā no yajñáṃ yajñiyāḥ suśámi
5.087.09b     śrótā hávam arakṣá evayā́marut
5.087.09c     jyéṣṭhāso ná párvatāso víomani
5.087.09d     yūyáṃ tásya pracetasaḥ
5.087.09e     syā́ta durdhártavo nidáḥ

< previous section | Jump to: next section >


  • Linguistics Research Center

    University of Texas at Austin
    PCL 5.556
    Mailcode S5490
    Austin, Texas 78712
    512-471-4566

  • For comments and inquiries, or to report issues, please contact the Web Master at UTLRC@utexas.edu