The Rigveda: Metrically Restored Text

< previous section | Jump to: next section >

Metrically Restored Text

Karen Thomson and Jonathan Slocum

Index

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75

N.B. An earlier version of this text was published in electronic form as:

RIG VEDA, A METRICALLY RESTORED TEXT, edited by Barend A. van Nooten and Gary B. Holland, Harvard Oriental Series, vol. 50.

That electronic text, itself derived from a much earlier UT Linguistics Research Center electronic text, bore the legend:

Copyright with the authors and Harvard Oriental Series. The electronic text may be used for research but not for commercial purposes.

Our use here is for research. The electronic text has been much revised (see our Introduction) and converted to Unicode/HTML in this online edition; re: the significance of color and smaller type size in particular, see the Popular Rigveda. Copyright to all revisions and HTML tagging is assigned to the University of Texas, though responsibility for content lies with the authors. This HTML edition may be used for research but not for commercial purposes.


1
6.001.01a     tuváṃ hí agne prathamó manóta
6.001.01b     asyā́ dhiyó ábhavo dasma hótā
6.001.01c     tváṃ sīṃ vr̥ṣann akr̥ṇor duṣṭárītu
6.001.01d     sáho víśvasmai sáhase sáhadhyai

6.001.02a     ádhā hótā ní asīdo yájīyān
6.001.02b     iḷás padá iṣáyann ī́ḍiyaḥ sán
6.001.02c     táṃ tvā náraḥ prathamáṃ devayánto
6.001.02d     mahó rāyé citáyanto ánu gman

6.001.03a     vr̥téva yántam bahúbhir vasavyaìs
6.001.03b     tuvé rayíṃ jāgr̥vā́ṃso ánu gman
6.001.03c     rúśantam agníṃ darśatám br̥hántaṃ
6.001.03d     vapā́vantaṃ viśváhā dīdivā́ṃsam

6.001.04a     padáṃ devásya námasā viántaḥ
6.001.04b     śravasyávaḥ śráva āpann ámr̥ktam
6.001.04c     ́māni cid dadhire yajñíyāni
6.001.04d     bhadrā́yāṃ te raṇayanta sáṃdr̥ṣṭau

6.001.05a     tuvā́ṃ vardhanti kṣitáyaḥ pr̥thivyā́
6.001.05b     tuvā́ṃ rā́ya ubháyāso jánānām
6.001.05c     tuváṃ trātā́ taraṇe cétiyo bhūḥ
6.001.05d     pitā́ mātā́ sádam ín mā́nuṣāṇām

6.001.06a     saparyéṇyaḥ sá priyó vikṣú agnír
6.001.06b     hótā mandró ní ṣasādā yájīyān
6.001.06c     táṃ tvā vayáṃ dáma ā́ dīdivā́ṃsam
6.001.06d     úpa jñubā́dho námasā sadema

6.001.07a     táṃ tvā vayáṃ sudhíyo návyam agne
6.001.07b     sumnāyáva īmahe devayántaḥ
6.001.07c     tuváṃ víśo anayo dī́diyāno
6.001.07d     divó agne br̥hatā́ rocanéna

6.001.08a     viśā́ṃ kavíṃ viśpátiṃ śáśvatīnāṃ
6.001.08b     nitóśanaṃ vr̥ṣabháṃ carṣaṇīnā́m
6.001.08c     prétīṣaṇim iṣáyantam pavākáṃ+
6.001.08d     ́jantam agníṃ yajatáṃ rayīṇā́m

6.001.09a     só agna īje śaśamé ca márto
6.001.09b     yás ta ā́naṭ samídhā havyádātim
6.001.09c     yá ā́hutim pári védā námobhir
6.001.09d     víśvét sá vāmā́ dadhate tuvótaḥ

6.001.10a     asmā́ u te máhi mahé vidhema
6.001.10b     námobhir agne samídhotá havyaíḥ
6.001.10c     védī sūno sahaso gīrbhír ukthaír
6.001.10d     ā́ te bhadrā́yāṃ sumataú yatema

6.001.11a     ā́ yás tatántha ródasī ví bhāsā́
6.001.11b     śrávobhiś ca śravasíyas tárutraḥ
6.001.11c     br̥hádbhir vā́jai sthávirebhir asmé
6.001.11d     revádbhir agne vitaráṃ ví bhāhi

6.001.12a     nr̥vád vaso sádam íd dhehi asmé
6.001.12b     bhū́ri tokā́ya tánayāya paśváḥ
6.001.12c     pūrvī́r íṣo br̥hatī́r āréaghā
6.001.12d     asmé bhadrā́ sauśravasā́ni santu

6.001.13a     purū́ṇi agne purudhā́ tuvāyā́
6.001.13b     vásūni rājan vasútā te aśyām
6.001.13c     purū́ṇi hí tvé puruvāra sánti
6.001.13d     ágne vásu vidhaté rā́jani tvé

2
6.002.01a     tuváṃ hí kṣaítavad yáśo
6.002.01b     ágne mitró ná pátyase
6.002.01c     tuváṃ vicarṣaṇe śrávo
6.002.01d     váso puṣṭíṃ ná puṣyasi

6.002.02a     tuvā́ṃ hí ṣmā carṣaṇáyo
6.002.02b     yajñébhir gīrbhír ī́ḷate
6.002.02c     tvā́ṃ vājī́ yāti avr̥kó
6.002.02d     rajastū́r viśvácarṣaṇiḥ

6.002.03a     sajóṣas tvā divó náro
6.002.03b     yajñásya ketúm indhate
6.002.03c     yád dha syá mā́nuṣo jánaḥ
6.002.03d     sumnāyúr juhvé adhvaré

6.002.04a     ŕ̥dhad yás te sudā́nave
6.002.04b     dhiyā́ mártaḥ śaśámate
6.002.04c     ūtī́ ṣá br̥ható divó
6.002.04d     dviṣó áṃho ná tarati

6.002.05a     samídhā yás ta ā́hutiṃ
6.002.05b     níśitim mártiyo náśat
6.002.05c     vayā́vantaṃ sá puṣyati
6.002.05d     kṣáyam agne śatā́yuṣam

6.002.06a     tveṣás te dhūmá r̥ṇvati
6.002.06b     diví ṣáñ chukrá ā́tataḥ
6.002.06c     ́ro ná hí dyutā́ tuváṃ
6.002.06d     kr̥pā́ pavāka+ rócase

6.002.07a     ádhā hí vikṣú ī́ḍiyo
6.002.07b     ási priyó no átithiḥ
6.002.07c     raṇváḥ purī́va jū́riyaḥ
6.002.07d     sūnúr ná trayayā́yiyaḥ

6.002.08a     krátvā hí dróṇe ajyáse
6.002.08b     ágne vājī́ ná kŕ̥tviyaḥ
6.002.08c     párijmeva svadhā́ gáyo
6.002.08d     átyo ná hvāriyáḥ śíśuḥ

6.002.09a     tuváṃ tiyā́ cid ácyutā
6.002.09b     ágne paśúr ná yávase
6.002.09c     dhā́mā ha yát te ajara
6.002.09d     vánā vr̥ścánti śíkvasaḥ

6.002.10a     véṣi hí adhvarīyatā́m
6.002.10b     ágne hótā dáme viśā́m
6.002.10c     samŕ̥dho viśpate kr̥ṇu
6.002.10d     juṣásva havyám aṅgiraḥ

6.002.11a     áchā no mitramaho deva devā́n
6.002.11b     ágne vócaḥ sumatíṃ ródasīyoḥ
6.002.11c     vīhí suastíṃ sukṣitíṃ divó nr̥̄́n
6.002.11d     dviṣó áṃhāṃsi duritā́ tarema
6.002.11e     ́ tarema távā́vasā tarema

3
6.003.01a     ágne sá kṣeṣad r̥tapā́ r̥tejā́
6.003.01b     urú jyótir naśate devayúṣ ṭe
6.003.01c     yáṃ tvám mitréṇa váruṇaḥ sajóṣā
6.003.01d     déva pā́si tyájasā mártam áṃhaḥ

6.003.02a     ījé yajñébhiḥ śaśamé śámībhir
6.003.02b     r̥dhádvārāya agnáye dadāśa
6.003.02c     evā́ caná táṃ yaśásām ájuṣṭir
6.003.02d     ́ṃho mártaṃ naśate ná prádr̥ptiḥ

6.003.03a     ́ro ná yásya dr̥śatír arepā́
6.003.03b     bhīmā́ yád éti śucatás ta ā́ dhī́
6.003.03c     héṣasvataḥ śurúdho nā́yám aktóḥ
6.003.03d     kútrā cid raṇvó vasatír vanejā́

6.003.04a     tigmáṃ cid éma máhi várpo asya
6.003.04b     bhásad áśvo ná yamasāná āsā́
6.003.04c     vijéhamānaḥ paraśúr ná jihvā́
6.003.04d     dravír ná drāvayati dā́ru dhákṣat

6.003.05a     sá íd ásteva práti dhād asiṣyáñ
6.003.05b     chíśīta téjo áyaso ná dhā́rām
6.003.05c     citrádhrajatir aratír yó aktór
6.003.05d     vér ná druṣádvā raghupátmajaṃhāḥ

6.003.06a     sá īṃ rebhó ná práti vasta usrā́
6.003.06b     śocíṣā rārapīti mitrámahāḥ
6.003.06c     náktaṃ yá īm aruṣó yó dívā nr̥̄́n
6.003.06d     ámartiyo aruṣó yó dívā nr̥̄́n

6.003.07a     divó ná yásya vidható návīnod
6.003.07b     vŕ̥ṣā rukṣá · óṣadhīṣu nūnot
6.003.07c     ghŕ̥ṇā ná yó dhrájasā pátmanā yánn
6.003.07d     ā́ ródasī vásunādáṃ supátnī

6.003.08a     dhā́yobhir vā yó yújiyebhir arkaír
6.003.08b     vidyún ná davidyot suvébhiḥ śúṣmaiḥ
6.003.08c     śárdho vā yó marútãṃ tatákṣa
6.003.08d     r̥bhúr ná tveṣó rabhasānó adyaut

4
6.004.01a     yáthā hotar mánuṣo devátātā
6.004.01b     yajñébhiḥ sūno sahaso yájāsi
6.004.01c     evā́ no adyá samanā́ samānā́n
6.004.01d     uśánn agna uśató yakṣi devā́n

6.004.02a     sá no vibhā́vā cakṣáṇir ná vástor
6.004.02b     agnír vandā́ru védiyaś cáno dhāt
6.004.02c     viśvā́yur yó amŕ̥to mártiyeṣu
6.004.02d     uṣarbhúd bhū́d átithir jātávedāḥ

6.004.03a     dyā́vo ná yásya panáyanti ábhvam
6.004.03b     bhā́sāṃsi vaste sū́riyo ná śukráḥ
6.004.03c     ví yá inóti ajáraḥ pavākó+
6.004.03d     áśnasya cic chiśnathat pūrviyā́ṇi

6.004.04a     vadmā́ hí sūno ási admasádvā
6.004.04b     cakré agnír janúṣā ájma ánnam
6.004.04c     sá tuváṃ na ūrjasana ū́rjaṃ dhā
6.004.04d     ́jeva jer avr̥ké kṣeṣi antáḥ

6.004.05a     nítikti yó vāraṇám ánnam átti
6.004.05b     vāyúr ná rā́ṣṭrī áti eti aktū́n
6.004.05c     turyā́ma yás ta ādíśām árātīr
6.004.05d     átyo ná hrútaḥ pátataḥ parihrút

6.004.06a     ā́́riyo ná bhānumádbhir arkaír
6.004.06b     ágne tatántha ródasī ví bhāsā́
6.004.06c     citró nayat pári támāṃsi aktáḥ
6.004.06d     śocíṣā pátmann auśijó ná dī́yan

6.004.07a     tuvā́ṃ hí mandrátamam arkaśokaír
6.004.07b     vavr̥máhe máhi naḥ śróṣi agne
6.004.07c     índraṃ ná tvā · śávasā devátā
6.004.07d     vāyúm pr̥ṇanti rā́dhasā nŕ̥tamāḥ

6.004.08a     ́ no agne avr̥kébhiḥ suastí
6.004.08b     véṣi rāyáḥ pathíbhiḥ párṣi áṃhaḥ
6.004.08c     ́ sūríbhyo gr̥ṇaté rāsi sumnám
6.004.08d     mádema · śatáhimāḥ suvī́rāḥ

5
6.005.01a     huvé vaḥ sūnúṃ sáhaso yúvānam
6.005.01b     ádroghavācam matíbhir yáviṣṭham
6.005.01c     yá ínvati dráviṇāni prácetā
6.005.01d     viśvávārāṇi puruvā́ro adhrúk

6.005.02a     tuvé vásūni purvaṇīka hotar
6.005.02b     doṣā́ vástor érire yajñíyāsaḥ
6.005.02c     kṣā́meva víśvā bhúvanāni yásmin
6.005.02d     sáṃ saúbhagāni dadhiré pavāké+

6.005.03a     tuváṃ vikṣú pradívaḥ sīda āsú
6.005.03b     krátvā rathī́r abhavo vā́riyāṇām
6.005.03c     áta inoṣi vidhaté cikitvo
6.005.03d     ví ānuṣág jātavedo vásūni

6.005.04a     yó naḥ sánutyo abhidā́sad agne
6.005.04b     yó ántaro mitramaho vanuṣyā́t
6.005.04c     tám ajárebhir vŕ̥ṣabhis táva svaís
6.005.04d     tápā tapiṣṭha tápasā tápasvān

6.005.05a     yás te yajñéna samídhā yá ukthaír
6.005.05b     arkébhiḥ sūno sahaso dádāśat
6.005.05c     sá mártiyeṣu amr̥ta prácetā
6.005.05d     rāyā́ dyumnéna śrávasā ví bhāti

6.005.06a     sá tát kr̥dhi iṣitás tū́yam agne
6.005.06b     spŕ̥dho bādhasva sáhasā sáhasvān
6.005.06c     yác chasyáse dyúbhir aktó vácobhis
6.005.06d     táj juṣasva jaritúr ghóṣi mánma

6.005.07a     aśyā́ma táṃ kā́mam agne távotī́
6.005.07b     aśyā́ma rayíṃ rayivaḥ suvī́ram
6.005.07c     aśyā́ma vā́jam abhí vājáyanto
6.005.07d     aśyā́ma dyumnám ajarājáraṃ te

6
6.006.01a     prá návyasā sáhasaḥ sūnúm áchā
6.006.01b     yajñéna gātúm áva ichámānaḥ
6.006.01c     vr̥ścádvanaṃ kr̥ṣṇáyāmaṃ rúśantaṃ
6.006.01d     vītī́ hótāraṃ diviyáṃ jigāti

6.006.02a     sá śvitānás tanyatū́ rocanasthā́
6.006.02b     ajárebhir nā́nadadbhir yáviṣṭhaḥ
6.006.02c     yáḥ pavākáḥ+ purutámaḥ purū́ṇi
6.006.02d     pr̥thū́ni agnír anuyā́ti bhárvan

6.006.03a     ví te víṣvag vā́tajūtāso agne
6.006.03b     bhā́māsaḥ śuce śúcayaś caranti
6.006.03c     tuvimrakṣā́so diviyā́ návagvā
6.006.03d     vánā vananti dhr̥ṣatā́ rujántaḥ

6.006.04a     yé te śukrā́saḥ śúcayaḥ śuciṣmaḥ
6.006.04b     kṣã́ṃ vápanti víṣitāso áśvāḥ
6.006.04c     ádha bhramás ta urviyā́ ví bhāti
6.006.04d     yātáyamāno ádhi sā́nu pŕ̥śneḥ

6.006.05a     ádha jihvā́ pāpatīti prá vŕ̥ṣṇo
6.006.05b     goṣuyúdho ná aśániḥ sr̥jānā́
6.006.05c     śū́rasyeva prásitiḥ kṣātír agnér
6.006.05d     durvártur bhīmó dayate vánāni

6.006.06a     ā́ bhānúnā pā́rthivāni jráyāṃsi
6.006.06b     mahás todásya dhr̥ṣatā́ tatantha
6.006.06c     sá bādhasva ápa bhayā́ sáhobhi
6.006.06d     spŕ̥dho vanuṣyán vanúṣo ní jūrva

6.006.07a     sá citra citráṃ citáyantam asmé
6.006.07b     cítrakṣatra citrátamaṃ vayodhā́m
6.006.07c     candráṃ rayím puruvī́ram br̥hántaṃ
6.006.07d     cándra candrā́bhir gr̥ṇaté yuvasva

7
6.007.01a     mūrdhā́naṃ divó aratím pr̥thivyā́
6.007.01b     vaiśvānarám r̥tá ā́ jātám agním
6.007.01c     kavíṃ samrā́jam átithiṃ jánānām
6.007.01d     āsánn ā́́traṃ janayanta devā́

6.007.02a     ́bhiṃ yajñā́nāṃ sádanaṃ rayīṇā́m
6.007.02b     mahā́m āhāvám abhí sáṃ navanta
6.007.02c     vaiśvānaráṃ rathíyam adhvarā́ṇāṃ
6.007.02d     yajñásya ketúṃ janayanta devā́

6.007.03a     tuvád vípro jāyate vājī́ agne
6.007.03b     tuvád vīrā́so abhimātiṣā́haḥ
6.007.03c     vaíśvānara tuvám asmā́su dhehi
6.007.03d     vásūni rājan spr̥hayā́yiyāṇi

6.007.04a     tuvā́ṃ víśve amr̥ta jā́yamānaṃ
6.007.04b     śíśuṃ ná devā́ abhí sáṃ navante
6.007.04c     táva krátubhir amr̥tatvám āyan
6.007.04d     vaíśvānara yát pitarór+ ádīdeḥ

6.007.05a     vaíśvānara táva tā́ni vratā́ni
6.007.05b     mahā́ni agne nákir ā́ dadharṣa
6.007.05c     yáj jā́yamānaḥ pitarór+ upásthe
6.007.05d     ávindaḥ ketúṃ vayúneṣu áhnām

6.007.06a     vaiśvānarásya vímitāni cákṣasā
6.007.06b     ́nūni divó amŕ̥tasya ketúnā
6.007.06c     tásyéd u víśvā bhúvanā́dhi mūrdháni
6.007.06d     vayā́ iva ruruhuḥ saptá visrúhaḥ

6.007.07a     ví yó rájāṃsi ámimīta sukrátur
6.007.07b     vaiśvānaró ví divó rocanā́ kavíḥ
6.007.07c     pári yó víśvā bhúvanāni paprathé
6.007.07d     ádabdho gopā́ amŕ̥tasya rakṣitā́

8
6.008.01a     pr̥kṣásya vŕ̥ṣṇo aruṣásya nū́ sáhaḥ
6.008.01b     prá nú vocaṃ vidáthā jātávedasaḥ
6.008.01c     vaiśvānarā́ya matír návyasī śúciḥ
6.008.01d     sóma iva pavate cā́rur agnáye

6.008.02a     sá jā́yamānaḥ paramé víomani
6.008.02b     vratā́ni agnír vratapā́ arakṣata
6.008.02c     ví antárikṣam amimīta sukrátur
6.008.02d     vaiśvānaró mahinā́́kam aspr̥śat

6.008.03a     ví astabhnād ródasī mitró ádbhuto
6.008.03b     antarvā́vad akr̥ṇoj jyótiṣā támaḥ
6.008.03c     ví cármaṇīva dhiṣáṇe avartayad
6.008.03d     vaiśvānaró víśvam adhatta vŕ̥ṣṇiyam

6.008.04a     apā́m upásthe mahiṣā́ agr̥bhṇata
6.008.04b     víśo rā́jānam úpa tasthur r̥gmíyam
6.008.04c     ā́ dūtó agním abharad vivásvato
6.008.04d     vaiśvānarám mātaríśvā parāvátaḥ

6.008.05a     yugé-yuge vidathíyaṃ gr̥ṇádbhiyo
6.008.05b     ágne rayíṃ yaśásaṃ dhehi návyasīm
6.008.05c     pavyéva rājann agháśaṃsam ajara
6.008.05d     nīcā́ ní vr̥śca vanínaṃ ná téjasā

6.008.06a     asmā́kam agne maghávatsu dhāraya
6.008.06b     ánāmi kṣatrám ajáraṃ suvī́riyam
6.008.06c     vayáṃ jayema śatínaṃ sahasríṇaṃ
6.008.06d     vaíśvānara vā́jam agne távotíbhiḥ

6.008.07a     ádabdhebhis táva gopā́bhir iṣṭe
6.008.07b     asmā́kam pāhi triṣadhastha sūrī́n
6.008.07c     rákṣā ca no dadúṣāṃ śárdho agne
6.008.07d     vaíśvānara prá ca tārī stávānaḥ

9
6.009.01a     áhaś ca kr̥ṣṇám áhar árjunaṃ ca
6.009.01b     ví vartete rájasī vediyā́bhiḥ
6.009.01c     vaiśvānaró jā́yamāno ná rā́
6.009.01d     ávātiraj jyótiṣāgnís támāṃsi

6.009.02a     ́háṃ tántuṃ ná ví jānāmi ótuṃ
6.009.02b     ná yáṃ váyanti samaré 'tamānāḥ
6.009.02c     kásya svit putrá ihá váktuvāni
6.009.02d     paró vadāti ávareṇa pitrā́

6.009.03a     sá ít tántuṃ sá ví jānāti ótuṃ
6.009.03b     sá váktuvāni r̥tuthā́ vadāti
6.009.03c     yá īṃ cíketad amŕ̥tasya gopā́
6.009.03d     aváś cáran paró anyéna páśyan

6.009.04a     ayáṃ hótā prathamáḥ páśyatemám
6.009.04b     idáṃ jyótir amŕ̥tam mártiyeṣu
6.009.04c     ayáṃ sá jajñe dhruvá ā́ níṣatto
6.009.04d     ámartiyas tanúvā várdhamānaḥ

6.009.05a     dhruváṃ jyótir níhitaṃ dr̥śáye kám
6.009.05b     máno jáviṣṭham patáyatsu antáḥ
6.009.05c     víśve devā́ḥ sámanasaḥ sáketā
6.009.05d     ékaṃ krátum abhí ví yanti sādhú

6.009.06a     ví me kárṇā patayato ví cákṣur
6.009.06b     ́dáṃ jyótir hŕ̥daya ā́hitaṃ yát
6.009.06c     ví me mánaś carati dūráādhīḥ
6.009.06d     kíṃ svid vakṣyā́mi kím u nū́ maniṣye

6.009.07a     víśve devā́ anamasyan bhiyānā́s
6.009.07b     tuvā́m agne támasi tasthivā́ṃsam
6.009.07c     vaiśvānaré avatu ūtáye no
6.009.07d     ámartiyo avatu ūtáye naḥ

10
6.010.01a     puró vo mandráṃ diviyáṃ suvr̥ktím
6.010.01b     prayatí yajñé agním adhvaré dadhidhvam
6.010.01c     purá ukthébhiḥ sá hí no vibhā́
6.010.01d     suadhvarā́ karati jātávedāḥ

6.010.02a     tám u dyumaḥ puruaṇīka hotar
6.010.02b     ágne agníbhir mánuṣa idhānáḥ
6.010.02c     stómaṃ yám asmai mamáteva śūṣáṃ
6.010.02d     ghr̥táṃ ná śúci matáyaḥ pavante

6.010.03a     pīpā́ya sá śrávasā mártiyeṣu
6.010.03b     yó agnáye dadā́śa vípra ukthaíḥ
6.010.03c     citrā́bhis tám ūtíbhiś citráśocir
6.010.03d     vrajásya sātā́ gómato dadhāti

6.010.04a     ā́ yáḥ papraú · jā́yamāna urvī́
6.010.04b     dūredŕ̥śā bhãsā́ kr̥ṣṇáadhvā
6.010.04c     ádha bahú cit táma ū́rmiyāyās
6.010.04d     tiráḥ śocíṣā dadr̥śe pavākáḥ+

6.010.05a     ́ naś citrám puruvā́jābhir ūtī́
6.010.05b     ágne rayím maghávadbhyaś ca dhehi
6.010.05c     yé rā́dhasā śrávasā cā́ti anyā́n
6.010.05d     suvī́ryebhiś ca abhí sánti jánān

6.010.06a     imáṃ yajñáṃ cáno dhā agna uśán
6.010.06b     yáṃ ta āsānó juhuté havíṣmān
6.010.06c     bharádvājeṣu dadhiṣe suvr̥ktím
6.010.06d     ávīr vā́jasya gádhiyasya sātaú

6.010.07a     ví dvéṣāṃsi inuhí vardháyéḷām
6.010.07b     mádema · śatáhimāḥ suvī́rāḥ

11
6.011.01a     yájasva hotar iṣitó yájīyān
6.011.01b     ágne bā́dho marútāṃ ná práyukti
6.011.01c     ā́ no mitrā́váruṇā nā́satiyā
6.011.01d     dyā́vā hotrā́ya pr̥thivī́ vavr̥tyāḥ

6.011.02a     tuváṃ hótā mandrátamo no adhrúg
6.011.02b     antár devó vidáthā mártiyeṣu
6.011.02c     pavākáyā+ juhúvā váhnir āsā́
6.011.02d     ágne yájasva tanúvaṃ táva svā́m

6.011.03a     dhániyā cid dhí tvé dhiṣáṇā váṣṭi
6.011.03b     prá devā́ñ jánma gr̥ṇaté yájadhyai
6.011.03c     vépiṣṭho áṅgirasāṃ yád dha vípro
6.011.03d     mádhu chandó bhánati rebhá iṣṭaú

6.011.04a     ádidyutat sú ápāko vibhā́
6.011.04b     ágne yájasva ródasī urūcī́
6.011.04c     āyúṃ ná yáṃ námasā rātáhavyā
6.011.04d     añjánti suprayásam páñca jánāḥ

6.011.05a     vr̥ñjé ha yán námasā barhír agnā́v
6.011.05b     áyāmi srúg ghr̥távatī suvr̥ktíḥ
6.011.05c     ámyakṣi sádma sádane pr̥thivyā́
6.011.05d     áśrāyi yajñáḥ sū́riye ná cákṣuḥ

6.011.06a     daśasyā́ naḥ puruaṇīka hotar
6.011.06b     devébhir agne agníbhir idhānáḥ
6.011.06c     rāyáḥ sūno sahaso vāvasānā́
6.011.06d     áti srasema vr̥jánaṃ ná áṃhaḥ

12
6.012.01a     mádhye hótā duroṇé barhíṣo rā́
6.012.01b     agnís todásya ródasī yájadhyai
6.012.01c     ayáṃ sá sūnúḥ sáhasa r̥tā́
6.012.01d     dūrā́t sū́ryo ná śocíṣā tatāna

6.012.02a     ā́ yásmin tvé sú ápāke yajatra
6.012.02b     yákṣad rājan sarvátāteva nú dyaúḥ
6.012.02c     triṣadhásthas tatarúṣo ná jáṃho
6.012.02d     havyā́ maghā́ni mā́nuṣā yájadhyai

6.012.03a     téjiṣṭhā yásya aratír vanerā́
6.012.03b     todó ádhvan ná vr̥dhasānó adyaut
6.012.03c     adroghó ná dravitā́ cetati tmánn
6.012.03d     ámartiyo avartrá óṣadhīṣu

6.012.04a     sá asmā́kebhir etárī ná śūṣaír
6.012.04b     agní ṣṭave dáma ā́ jātávedāḥ
6.012.04c     drúanno vanván krátuvā ná árvā
6.012.04d     usráḥ pitéva jārayā́yi yajñaíḥ

6.012.05a     ádha sma asya panayanti bhā́so
6.012.05b     vŕ̥thā yát tákṣad anuyā́ti pr̥thvī́m
6.012.05c     sadyó yáḥ syandró víṣito dhávīyān
6.012.05d     r̥ṇó ná tāyúr áti dhánuvā rāṭ

6.012.06a     sá tváṃ no arvan nídāyā
6.012.06b     víśvebhir agne agníbhir idhānáḥ
6.012.06c     véṣi rāyó · ví yāsi duchúnā
6.012.06d     mádema · śatáhimāḥ suvī́rāḥ

13
6.013.01a     tuvád víśvā subhaga saúbhagāni
6.013.01b     ágne ví yanti vaníno ná vayā́
6.013.01c     śruṣṭī́ rayír · vā́jo vr̥tratū́rye
6.013.01d     divó vr̥ṣṭír ī́ḍiyo rītír apā́m

6.013.02a     tuvám bhágo na ā́ hí rátnam iṣé
6.013.02b     párijmeva kṣayasi dasmávarcāḥ
6.013.02c     ágne mitró ná br̥hatá r̥tásya
6.013.02d     ási kṣattā́ vāmásya deva bhū́reḥ

6.013.03a     sá sátpatiḥ śávasā hanti vr̥trám
6.013.03b     ágne vípro ví paṇér bharti vā́jam
6.013.03c     yáṃ tvám praceta r̥tajāta rāyā́
6.013.03d     sajóṣā náptrā apã́ṃ hinóṣi

6.013.04a     yás te sūno sahaso gīrbhír ukthaír
6.013.04b     yajñaír márto níśitiṃ vediyā́naṭ
6.013.04c     víśvaṃ sá deva práti vā́ram agne
6.013.04d     dhatté dhāníyam pátyate vasavyaìḥ

6.013.05a     ́ nŕ̥bhya ā́ sauśravasā́ suvī́
6.013.05b     ágne sūno sahasaḥ puṣyáse dhāḥ
6.013.05c     kr̥ṇóṣi yác chávasā bhū́ri paśvó
6.013.05d     váyo vŕ̥kāya aráye jásuraye

6.013.06a     vadmā́ sūno sahaso no víhāyā
6.013.06b     ágne tokáṃ tánayaṃ vājí no dāḥ
6.013.06c     víśvābhir gīrbhír abhí pūrtím aśyām
6.013.06d     mádema · śatáhimāḥ suvī́rāḥ

14
6.014.01a     agnā́ yó mártiyo dúvo
6.014.01b     dhíyaṃ jujóṣa dhītíbhiḥ
6.014.01c     bhásan nú ṣá prá pūrviyá
6.014.01d     íṣaṃ vurīta ávase

6.014.02a     agnír íd dhí prácetā
6.014.02b     agnír vedhástama ŕ̥ṣiḥ
6.014.02c     agníṃ hótāram īḷate
6.014.02d     yajñéṣu mánuṣo víśaḥ

6.014.03a     ́nā hí agne ávase
6.014.03b     spárdhante rā́yo ariyáḥ
6.014.03c     ́rvanto dásyum āyávo
6.014.03d     vrataíḥ sī́kṣanto avratám

6.014.04a     agnír apsā́m r̥tīṣáhaṃ
6.014.04b     vīráṃ dadāti sátpatim
6.014.04c     yásya trásanti śávasaḥ
6.014.04d     saṃcákṣi śátravo bhiyā́

6.014.05a     agnír hí vidmánā nidó
6.014.05b     devó mártam uruṣyáti
6.014.05c     sahā́vā yásya ávr̥to
6.014.05d     rayír vā́jeṣu ávr̥taḥ

6.014.06a     áchā no mitramaho deva devā́n
6.014.06b     ágne vócaḥ sumatíṃ ródasīyoḥ
6.014.06c     vīhí suastíṃ sukṣitíṃ divó nr̥̄́n
6.014.06d     dviṣó áṃhāṃsi duritā́ tarema
6.014.06e     ́ tarema távā́vasā tarema

15
6.015.01a     imám ū ṣú vo átithim uṣarbúdhaṃ
6.015.01b     víśvāsāṃ viśā́m pátim r̥ñjase girā́
6.015.01c     vétī́d divó janúṣā kác cid ā́ śúcir
6.015.01d     jiyók cid atti gárbho yád ácyutam

6.015.02a     mitráṃ ná yáṃ súdhitam bhŕ̥gavo dadhúr
6.015.02b     vánaspátāv ī́ḍiyam ūrdhváśociṣam
6.015.02c     sá tváṃ súprīto vītáhavye adbhuta
6.015.02d     práśastibhir mahayase divé-dive

6.015.03a     sá tváṃ dákṣasya avr̥kó vr̥dhó bhũr
6.015.03b     aryáḥ párasya ántarasya táruṣaḥ
6.015.03c     rāyáḥ sūno sahaso mártiyeṣu ā́
6.015.03d     chardír yacha vītáhavyāya saprátho
6.015.03e     bharádvājāya sapráthaḥ

6.015.04a     diyutānáṃ vo átithiṃ súvarṇaram
6.015.04b     agníṃ hótāram mánuṣaḥ suadhvarám
6.015.04c     vípraṃ ná dyukṣávacasaṃ suvr̥ktíbhir
6.015.04d     havyavā́ham aratíṃ devám r̥ñjase

6.015.05a     pavākáyā+ yáś citáyantiyā kr̥pā́
6.015.05b     kṣā́man rurucá uṣáso ná bhānúnā
6.015.05c     ́rvan ná yā́mann étaśasya nū́ ráṇa
6.015.05d     ā́ yó ghr̥ṇé ná tatr̥ṣāṇó ajáraḥ

6.015.06a     agním-agniṃ vaḥ samídhā duvasyata
6.015.06b     priyám-priyaṃ vo átithiṃ gr̥ṇīṣáṇi
6.015.06c     úpa vo gīrbhír amŕ̥taṃ vivāsata
6.015.06d     devó devéṣu vánate hí vā́riyaṃ
6.015.06e     devó devéṣu vánate hí no dúvaḥ

6.015.07a     sámiddham agníṃ samídhā girā́ gr̥ṇe
6.015.07b     śúcim pavākám+ puró adhvaré dhruvám
6.015.07c     vípraṃ hótāram puruvā́ram adrúhaṃ
6.015.07d     kavíṃ sumnaír īmahe jātávedasam

6.015.08a     tvā́ṃ dūtám agne amŕ̥taṃ yugé-yuge
6.015.08b     havyavā́haṃ dadhire pāyúm ī́ḍiyam
6.015.08c     devā́saś ca mártiāsaś° ca jā́gr̥viṃ
6.015.08d     vibhúṃ viśpátiṃ námasā ní ṣedire

6.015.09a     vibhū́ṣann agna ubháyām̐ ánu vratā́
6.015.09b     dūtó devā́nāṃ rájasī sám īyase
6.015.09c     yát te dhītíṃ sumatím āvr̥ṇīmáhe
6.015.09d     ádha smā nas trivárūthaḥ śivó bhava

6.015.10a     táṃ suprátīkaṃ sudŕ̥śaṃ suáñcam
6.015.10b     ávidvāṃso vidúṣṭaraṃ sapema
6.015.10c     sá yakṣad víśvā vayúnāni vidvā́n
6.015.10d     prá havyám agnír amŕ̥teṣu vocat

6.015.11a     tám agne pāsi utá tám piparṣi
6.015.11b     yás ta ā́naṭ kaváye śūra dhītím
6.015.11c     yajñásya vā níśitiṃ vóditiṃ vā
6.015.11d     tám ít pr̥ṇakṣi śávasotá rāyā́

6.015.12a     tuvám agne vanuṣyató ní pāhi
6.015.12b     tuvám u naḥ sahasāvann avadyā́t
6.015.12c     sáṃ tvā dhvasmanvád abhí etu pā́thaḥ
6.015.12d     sáṃ rayí spr̥hayā́yiyaḥ sahasrī́

6.015.13a     agnír hótā gr̥hápatiḥ sá rā́
6.015.13b     víśvā veda jánimā jātávedāḥ
6.015.13c     devā́nãm utá yó mártiyānāṃ
6.015.13d     yájiṣṭhaḥ sá prá yajatām r̥tā́

6.015.14a     ágne yád adyá viśó adhvarasya hotaḥ
6.015.14b     pávākaśoce véṣ ṭuváṃ hí yájvā
6.015.14c     r̥tā́ yajāsi mahinā́ ví yád bhū́r
6.015.14d     havyā́ vaha yaviṣṭha yā́ te adyá

6.015.15a     abhí práyāṃsi súdhitāni hí khyó
6.015.15b     ní tvā dadhīta ródasī yájadhyai
6.015.15c     ávā no · maghavan vā́jasātāv
6.015.15d     ágne víśvāni duritā́ tarema
6.015.15e     ́ tarema távā́vasā tarema

6.015.16a     ágne víśvebhiḥ suanīka devaír
6.015.16b     ū́rṇāvantam prathamáḥ sīda yónim
6.015.16c     kulāyínaṃ ghr̥távantaṃ savitré
6.015.16d     yajñáṃ naya yájamānāya sādhú

6.015.17a     imám u tyám atharvavád
6.015.17b     agním manthanti vedhásaḥ
6.015.17c     yám aṅkūyántam ā́nayann
6.015.17d     ámūraṃ śyāvíyābhiyaḥ

6.015.18a     jániṣvā devávītaye
6.015.18b     sarvátātā suastáye
6.015.18c     ā́ devā́n vakṣi amŕ̥tām̐ r̥tāvŕ̥dho
6.015.18d     yajñáṃ devéṣu pispr̥śaḥ

6.015.19a     vayám u tvā gr̥hapate janānām
6.015.19b     ágne ákarma samídhā br̥hántam
6.015.19c     asthūrí no gā́rhapatyāni santu
6.015.19d     tigména nas téjasā sáṃ śiśādhi

16
6.016.01a     tuvám agne yajñā́nãṃ
6.016.01b     hótā víśveṣãṃ hitáḥ
6.016.01c     devébhir mā́nuṣe jáne

6.016.02a     sá no mandrā́bhir adhvaré
6.016.02b     jihuvā́bhir yajā maháḥ
6.016.02c     ā́ devā́n vakṣi yákṣi ca

6.016.03a     vétthā hí vedho ádhvanaḥ
6.016.03b     patháś ca deva áñjasā
6.016.03c     ágne yajñéṣu sukrato

6.016.04a     tuvā́m īḷe ádha dvitā́
6.016.04b     bharató vājíbhiḥ śunám
6.016.04c     ījé yajñéṣu yajñíyam

6.016.05a     tvám imā́́riyā purú
6.016.05b     dívodāsāya sunvaté
6.016.05c     bharádvājāya dāśúṣe

6.016.06a     tuváṃ dūtó ámartiya
6.016.06b     ā́ vahā daíviyaṃ jánam
6.016.06c     śr̥ṇván víprasya suṣṭutím

6.016.07a     tuvā́m agne suādhíyo
6.016.07b     mártāso devávītaye
6.016.07c     yajñéṣu devám īḷate

6.016.08a     táva prá yakṣi saṃdŕ̥śam
6.016.08b     utá krátuṃ sudā́navaḥ
6.016.08c     víśve juṣanta kāmínaḥ

6.016.09a     tuváṃ hótā mánurhito
6.016.09b     váhnir āsā́ vidúṣṭaraḥ
6.016.09c     ágne yákṣi divó víśaḥ

6.016.10a     ágna ā́ yāhi vītáye
6.016.10b     gr̥ṇānó havyádātaye
6.016.10c     ní hótā satsi barhíṣi

6.016.11a     táṃ tvā samídbhir aṅgiro
6.016.11b     ghr̥téna vardhayāmasi
6.016.11c     br̥hác chocā yaviṣṭhiya

6.016.12a     sá naḥ pr̥thú śravā́yiyam
6.016.12b     áchā deva vivāsasi
6.016.12c     br̥hád agne suvī́riyam

6.016.13a     tvā́m agne púṣkarād ádhi
6.016.13b     átharvā nír amanthata
6.016.13c     mūrdhnó víśvasya vāghátaḥ

6.016.14a     tám u tvā dadhiáṅṅ ŕ̥ṣiḥ
6.016.14b     putrá īdhe átharvaṇaḥ
6.016.14c     vr̥traháṇam puraṃdarám

6.016.15a     tám u tvā pāthiyó vŕ̥ṣā
6.016.15b     sám īdhe dasyuhántamam
6.016.15c     dhanaṃjayáṃ ráṇe-raṇe

6.016.16a     éhi ū ṣú brávāṇi te
6.016.16b     ágna itthétarā gíraḥ
6.016.16c     ebhír vardhāsa índubhiḥ

6.016.17a     yátra kúva ca te máno
6.016.17b     dákṣaṃ dadhasa úttaram
6.016.17c     tátrā sádaḥ kr̥ṇavase

6.016.18a     nahí te pūrtám akṣipád
6.016.18b     bhúvan nemānãṃ vaso
6.016.18c     áthā dúvo vanavase

6.016.19a     ā́gnír agāmi bhā́rato
6.016.19b     vr̥trahā́ purucétanaḥ
6.016.19c     dívodāsasya sátpatiḥ

6.016.20a     sá hí víśvā́ti pā́rthivā
6.016.20b     rayíṃ dā́śan mahitvanā́
6.016.20c     vanvánn ávāto ástr̥taḥ

6.016.21a     sá pratnaván návīyasā
6.016.21b     ágne dyumnéna saṃyátā
6.016.21c     br̥hát tatantha bhānúnā

6.016.22a     prá vaḥ sakhāyo agnáye
6.016.22b     stómaṃ yajñáṃ ca dhr̥ṣṇuyā́
6.016.22c     árca gā́ya ca vedháse

6.016.23a     sá hí yó mā́nuṣā yugā́
6.016.23b     ́dad dhótā kavíkratuḥ
6.016.23c     dūtáś ca havyavā́hanaḥ

6.016.24a     ́́jānā śúcivratā
6.016.24b     ādityā́n mā́rutaṃ gaṇám
6.016.24c     váso yákṣīhá ródasī

6.016.25a     vásvī te agne sáṃdr̥ṣṭir
6.016.25b     iṣayaté mártiyāya
6.016.25c     ū́rjo napād amŕ̥tasya

6.016.26a     krátvā dā́ astu śráyiṣṭho+
6.016.26b     adyá tvā vanván surékṇāḥ
6.016.26c     márta ānāśa suvr̥ktím

6.016.27a     té te agne tuvā́ūtā
6.016.27b     iṣáyanto víśvam ā́yuḥ
6.016.27c     táranto aryó árātīr
6.016.27d     vanvánto aryó árātīḥ

6.016.28a     agnís tigména śocíṣā
6.016.28b     ́sad víśvaṃ ní atríṇam
6.016.28c     agnír no vanate rayím

6.016.29a     suvī́raṃ rayím ā́ bhara
6.016.29b     ́tavedo vícarṣaṇe
6.016.29c     jahí rákṣāṃsi sukrato

6.016.30a     tuváṃ naḥ pāhi áṃhaso
6.016.30b     ́tavedo aghāyatáḥ
6.016.30c     rákṣā ṇo brahmaṇas kave

6.016.31a     yó no agne duréva ā́
6.016.31b     márto vadhā́ya dā́śati
6.016.31c     tásmān naḥ pāhi áṃhasaḥ

6.016.32a     tuváṃ táṃ deva jihváyā
6.016.32b     pári bādhasva duṣkŕ̥tam
6.016.32c     márto yó no jíghāṃsati

6.016.33a     bharádvājāya sapráthaḥ
6.016.33b     śárma yacha sahantiya
6.016.33c     ágne váreṇiyaṃ vásu

6.016.34a     agnír vr̥trā́ṇi jaṅghanad
6.016.34b     draviṇasyúr vipanyáyā
6.016.34c     sámiddhaḥ śukrá ā́hutaḥ

6.016.35a     gárbhe mātúḥ pitúṣ pitā́
6.016.35b     vididyutānó akṣáre
6.016.35c     ́dann r̥tásya yónim ā́

6.016.36a     bráhma prajā́vad ā́ bhara
6.016.36b     ́tavedo vícarṣaṇe
6.016.36c     ágne yád dīdáyad diví

6.016.37a     úpa tvā raṇvásaṃdr̥śam
6.016.37b     práyasvantaḥ sahaskr̥ta
6.016.37c     ágne sasr̥jmáhe gíraḥ

6.016.38a     úpa chāyā́m iva ghŕ̥ṇer
6.016.38b     áganma śárma te vayám
6.016.38c     ágne híraṇyasaṃdr̥śaḥ

6.016.39a     yá ugrá iva śaryahā́
6.016.39b     tigmáśr̥ṅgo ná váṃsagaḥ
6.016.39c     ágne púro rurójitha

6.016.40a     ā́ yáṃ háste ná khādínaṃ
6.016.40b     śíśuṃ jātáṃ ná bíbhrati
6.016.40c     viśā́m agníṃ suadhvarám

6.016.41a     prá deváṃ devávītaye
6.016.41b     bháratā vasuvíttamam
6.016.41c     ā́ své yónau ní ṣīdatu

6.016.42a     ā́ jātáṃ jātávedasi
6.016.42b     priyáṃ śiśīta átithim
6.016.42c     siyoná ā́ gr̥hápatim

6.016.43a     ágne yukṣvā́ hí yé táva
6.016.43b     áśvāso deva sādhávaḥ
6.016.43c     áraṃ váhanti manyáve

6.016.44a     áchā no yāhi ā́ vaha
6.016.44b     abhí práyāṃsi vītáye
6.016.44c     ā́ devā́n sómapītaye

6.016.45a     úd agne bhārata dyumád
6.016.45b     ájasreṇa dávidyutat
6.016.45c     śócā ví bhāhi ajara

6.016.46a     vītī́ yó devám márto duvasyéd
6.016.46b     agním īḷīta adhvaré havíṣmān
6.016.46c     hótāraṃ satyayájaṃ ródasīyor
6.016.46d     uttānáhasto námasā́ vivāset

6.016.47a     ā́ te agna r̥cā́ havír
6.016.47b     hr̥dā́ taṣṭám bharāmasi
6.016.47c     té te bhavantu ukṣáṇa
6.016.47d     r̥ṣabhā́so vaśā́ utá

6.016.48a     agníṃ devā́so agriyám
6.016.48b     indháte vr̥trahántamam
6.016.48c     yénā vásūni ā́bhr̥tā
6.016.48d     tr̥ḷhā́ rákṣāṃsi vājínā

17
6.017.01a     píbā sómam abhí yám ugra tárda
6.017.01b     ūrváṃ gávyam máhi gr̥ṇāná indra
6.017.01c     ví yó dhr̥ṣṇo vádhiṣo vajrahasta
6.017.01d     víśvā vr̥trám amitríyā śávobhiḥ

6.017.02a     sá īm pāhi yá r̥jīṣī́ tárutro
6.017.02b     yáḥ śípravān vr̥ṣabhó yó matīnā́m
6.017.02c     yó gotrabhíd vajrabhŕ̥d yó hariṣṭhā́
6.017.02d     sá indra citrā́m̐ abhí tr̥ndhi vā́jān

6.017.03a     evā́ pāhi pratnáthā mándatu tvā
6.017.03b     śrudhí bráhma vāvr̥dhásvotá gīrbhíḥ
6.017.03c     āvíḥ sū́ryaṃ kr̥ṇuhí pīpihī́ṣo
6.017.03d     jahí śátrūm̐r abhí gā́ indra tr̥ndhi

6.017.04a     té tvā mádā br̥hád indra svadhāva
6.017.04b     imé pītā́ ukṣayanta dyumántam
6.017.04c     mahā́m ánūnaṃ tavásaṃ víbhūtim
6.017.04d     matsarā́so jarhr̥ṣanta prasā́ham

6.017.05a     yébhiḥ sū́ryam uṣásam mandasānó
6.017.05b     ávāsayo ápa dr̥̄ḷhā́ni+ dárdrat
6.017.05c     mahā́m ádrim pári gā́ indra sántaṃ
6.017.05d     nutthā́ ácyutaṃ sádasas pári svā́t

6.017.06a     táva krátvā táva tád daṃsánābhir
6.017.06b     āmā́su pakváṃ śáciyā ní dīdhaḥ
6.017.06c     aúrṇor dúra usríyābhyo ví dr̥̄ḷhā́+
6.017.06d     úd ūrvā́d gā́ asr̥jo áṅgirasvān

6.017.07a     paprā́tha kṣā́m máhi dáṃso ví urvī́m
6.017.07b     úpa dyā́m r̥ṣvó br̥hád indra stabhāyaḥ
6.017.07c     ádhārayo ródasī deváputre
6.017.07d     pratné mātárā yahvī́ r̥tásya

6.017.08a     ádha tvā víśve purá indra devā́
6.017.08b     ékaṃ tavásaṃ dadhire bhárāya
6.017.08c     ádevo yád abhí aúhiṣṭa devā́n
6.017.08d     súvarṣātā vr̥ṇata índram átra

6.017.09a     ádha dyaúś cit te ápa sā́ nú vájrād
6.017.09b     dvitā́namad bhiyásā svásya manyóḥ
6.017.09c     áhiṃ yád índro abhí óhasānaṃ
6.017.09d     ní cid viśvā́yuḥ śayáthe jaghā́na

6.017.10a     ádha tváṣṭā te mahá ugra vájraṃ
6.017.10b     sahásrabhr̥ṣṭiṃ vavr̥tac chatā́śrim
6.017.10c     níkāmam arámaṇasaṃ yéna
6.017.10d     návantam áhiṃ sám piṇag r̥jīṣin

6.017.11a     várdhān yáṃ víśve marútaḥ sajóṣāḥ
6.017.11b     pácac chatám mahiṣā́m̐ indra túbhyam
6.017.11c     pūṣā́ víṣṇus trī́ṇi sárāṃsi dhāvan
6.017.11d     vr̥traháṇam madirám aṃśúm asmai

6.017.12a     ā́ kṣódo máhi vr̥táṃ nadī́nām
6.017.12b     páriṣṭhitam asr̥ja ūrmím apā́m
6.017.12c     ́sām ánu praváta indra pánthām
6.017.12d     prā́rdayo nī́cīr apásaḥ samudrám

6.017.13a     evā́́ víśvā cakr̥vā́ṃsam índram
6.017.13b     mahā́m ugrám ajuriyáṃ sahodā́m
6.017.13c     suvī́raṃ tvā suāyudháṃ suvájram
6.017.13d     ā́ bráhma návyam ávase vavr̥tyāt

6.017.14a     sá no vā́jāya śrávasa iṣé ca
6.017.14b     rāyé dhehi dyumáta indra víprān
6.017.14c     bharádvāje nr̥váta indra sūrī́n
6.017.14d     diví ca smaidhi pā́riye na indra

6.017.15a     ayā́́jaṃ deváhitaṃ sanema
6.017.15b     mádema · śatáhimāḥ suvī́rāḥ

18
6.018.01a     tám u ṣṭuhi yó abhíbhūtiojā
6.018.01b     vanvánn ávātaḥ puruhūtá índraḥ
6.018.01c     áṣāḷham ugráṃ sáhamānam ābhír
6.018.01d     gīrbhír vardha vr̥ṣabháṃ carṣaṇīnā́m

6.018.02a     sá yudhmáḥ sátvā khajakŕ̥t samádvā
6.018.02b     tuvimrakṣó nadanumā́m̐ r̥jīṣī́
6.018.02c     br̥hádreṇuś cyávano mā́nuṣīṇām
6.018.02d     ékaḥ kr̥ṣṭīnā́m abhavat sahā́

6.018.03a     tuváṃ ha nú tyád adamāyo dásyūm̐r
6.018.03b     ékaḥ kr̥ṣṭī́r avanor ā́riyāya
6.018.03c     ásti svin nú vīríyaṃ tát ta indra
6.018.03d     ná svid asti tád r̥tuthā́ ví vocaḥ

6.018.04a     sád íd dhí te tuvijātásya mánye
6.018.04b     sáhaḥ sahiṣṭha turatás turásya
6.018.04c     ugrám ugrásya tavásas távīyo
6.018.04d     áradhrasya radhratúro babhūva

6.018.05a     tán naḥ pratnáṃ sakhiyám astu yuṣmé
6.018.05b     itthā́ vádadbhir valám áṅgirobhiḥ
6.018.05c     hánn acyutacyud dasma iṣáyantam
6.018.05d     r̥ṇóḥ púro ví dúro asya víśvāḥ

6.018.06a     sá hí dhībhír háviyo ásti ugrá
6.018.06b     īśānakŕ̥n mahatí vr̥tratū́rye
6.018.06c     sá tokásātā tánaye sá vajrī́
6.018.06d     vitantasā́yyo abhavat samátsu

6.018.07a     sá majmánā jánima mā́nuṣāṇām
6.018.07b     ámartiyena nā́mnā́ti prá sarsre
6.018.07c     sá dyumnéna sá śávasotá rāyā́
6.018.07d     sá vīríyeṇa nŕ̥tamaḥ sámokāḥ

6.018.08a     sá yó ná muhé ná míthū jáno bhū́t
6.018.08b     sumántunāmā cúmuriṃ dhúniṃ ca
6.018.08c     vr̥ṇák pípruṃ śámbaraṃ śúṣṇam índraḥ
6.018.08d     purā́ṃ cyautnā́ya śayáthāya nū́ cit

6.018.09a     udā́vatā tvákṣasā pányasā ca
6.018.09b     vr̥trahátyāya rátham indra tiṣṭha
6.018.09c     dhiṣvá vájraṃ hásta ā́ dakṣiṇatrā́
6.018.09d     abhí prá manda purudatra māyā́

6.018.10a     agnír ná śúṣkaṃ vánam indra hetī́
6.018.10b     rákṣo ní dhakṣi aśánir ná bhīmā́
6.018.10c     gambhīráya r̥ṣváyā yó rurója
6.018.10d     ádhvānayad duritā́ dambháyac ca

6.018.11a     ā́ sahásram pathíbhir indra rāyā́
6.018.11b     túvidyumna tuvivā́jebhir arvā́k
6.018.11c     yāhí sūno sahaso yásya nū́ cid
6.018.11d     ádeva ī́śe puruhūta yótoḥ

6.018.12a     prá tuvidyumnásya sthávirasya ghŕ̥ṣver
6.018.12b     divó rarapśe mahimā́ pr̥thivyā́
6.018.12c     ́sya śátrur ná pratimā́nam asti
6.018.12d     ná pratiṣṭhíḥ purumāyásya sáhyoḥ

6.018.13a     prá tát te adyā́ káraṇaṃ kr̥tám bhūt
6.018.13b     kútsaṃ yád āyúm atithigvám asmai
6.018.13c     purū́ sahásrā ní śiśā abhí kṣā́m
6.018.13d     út tū́rvayāṇaṃ dhr̥ṣatā́ ninetha

6.018.14a     ánu tvā́highne ádha deva devā́
6.018.14b     mádan víśve kavítamaṃ kavīnā́m
6.018.14c     káro yátra várivo bādhitā́ya
6.018.14d     divé jánāya tanúve gr̥ṇānáḥ

6.018.15a     ánu dyā́vāpr̥thivī́ tát ta ójo
6.018.15b     ámartiyā jihata indra devā́
6.018.15c     kr̥ṣvā́ kr̥tno ákr̥taṃ yát te ásti
6.018.15d     uktháṃ návīyo janayasva yajñaíḥ

19
6.019.01a     mahā́m̐ índro nr̥vád ā́ carṣaṇiprā́
6.019.01b     utá dvibárhā amináḥ sáhobhiḥ
6.019.01c     asmadríag vāvr̥dhe vīríyāya
6.019.01d     urúḥ pr̥thúḥ súkr̥taḥ kartŕ̥bhir bhūt

6.019.02a     índram evá dhiṣáṇā sātáye dhād
6.019.02b     br̥hántam r̥ṣvám ajáraṃ yúvānam
6.019.02c     áṣāḷhena śávasā śūśuvā́ṃsaṃ
6.019.02d     sadyáś cid yó · vāvr̥dhé ásāmi

6.019.03a     pr̥thū́ karásnā bahulā́ gábhastī
6.019.03b     asmadríak sám mimīhi śrávāṃsi
6.019.03c     yūthéva paśváḥ paśupā́ dámūnā
6.019.03d     asmā́m̐ indrābhí ā́ vavr̥tsuvājaú

6.019.04a     táṃ va índraṃ catínam asya śākaír
6.019.04b     ihá nūnáṃ vājayánto huvema
6.019.04c     yáthā cit pū́rve jaritā́ra āsúr
6.019.04d     ánediyā anavadyā́ áriṣṭāḥ

6.019.05a     dhr̥távrato dhanadā́ḥ sómavr̥ddhaḥ
6.019.05b     sá hí vāmásya vásunaḥ purukṣúḥ
6.019.05c     sáṃ jagmire pathíyā rā́yo asmin
6.019.05d     samudré ná síndhavo yā́damānāḥ

6.019.06a     śáviṣṭhaṃ na ā́ bhara śūra śáva
6.019.06b     ójiṣṭham ójo abhibhūta ugrám
6.019.06c     víśvā dyumnā́ vŕ̥ṣṇiyā mā́nuṣāṇām
6.019.06d     asmábhyaṃ dā harivo mādayádhyai

6.019.07a     yás te mádaḥ pr̥tanāṣā́ḷ ámr̥dhra
6.019.07b     índra táṃ na ā́ bhara śūśuvā́ṃsam
6.019.07c     yéna tokásya tánayasya sātaú
6.019.07d     maṃsīmáhi jigīvā́ṃsas tuvótāḥ

6.019.08a     ā́ no bhara vŕ̥ṣaṇaṃ śúṣmam indra
6.019.08b     dhanaspŕ̥taṃ śūśuvā́ṃsaṃ sudákṣam
6.019.08c     yéna váṃsāma pŕ̥tanāsu śátrūn
6.019.08d     távotíbhir utá jāmī́m̐r ájāmīn

6.019.09a     ā́ te śúṣmo vr̥ṣabhá etu paścā́d
6.019.09b     ā́ uttarā́d adharā́d ā́ purástāt
6.019.09c     ā́ viśváto abhí sám etu arvā́
6.019.09d     índra dyumnáṃ súvarvad dhehi asmé

6.019.10a     nr̥vát ta indra nŕ̥tamābhir ūtī́
6.019.10b     vaṃsīmáhi · vāmáṃ śrómatebhiḥ
6.019.10c     ī́kṣe hí vásva ubháyasya rājan
6.019.10d     dhã́ rátnam máhi sthūrám br̥hántam

6.019.11a     marútvantaṃ vr̥ṣabháṃ vāvr̥dhānám
6.019.11b     ákavāriṃ diviyáṃ śāsám índram
6.019.11c     viśvāsā́ham ávase nū́tanāya
6.019.11d     ugráṃ sahodā́m ihá táṃ huvema

6.019.12a     jánaṃ vajrin máhi cin mányamānam
6.019.12b     ebhyó nŕ̥bhyo randhayā yéṣu ásmi
6.019.12c     ádhā hí tvā pr̥thivyā́ṃ śū́rasātau
6.019.12d     hávāmahe tánaye góṣu apsú

6.019.13a     vayáṃ ta ebhíḥ puruhūta sakhyaíḥ
6.019.13b     śátroḥ-śatror úttara ít siyāma
6.019.13c     ghnánto vr̥trā́ṇi ubháyāni śūra
6.019.13d     rāyā́ madema br̥hatā́ tuvótāḥ

20
6.020.01a     dyaúr ná yá indra abhí bhū́ma aryás
6.020.01b     tasthaú rayíḥ śávasā pr̥tsú jánān
6.020.01c     táṃ naḥ sahásrabharam urvarāsā́
6.020.01d     daddhí sūno sahaso vr̥tratúram

6.020.02a     divó ná túbhyam ánu indra satrā́
6.020.02b     asuríyaṃ devébhir dhāyi víśvam
6.020.02c     áhiṃ yád vr̥trám apó vavrivā́ṃsaṃ
6.020.02d     hánn r̥jīṣin · víṣṇunā sacānáḥ

6.020.03a     ́rvann ójīyān tavásas távīyān
6.020.03b     kr̥tábrahmā índaro+ vr̥ddhámahāḥ
6.020.03c     ́jābhavan mádhunaḥ somiyásya
6.020.03d     víśvāsāṃ yát purã́ṃ dartnúm ā́vat

6.020.04a     śataír apadran paṇáya indrā́tra
6.020.04b     dáśoṇaye kaváye arkásātau
6.020.04c     vadhaíḥ śúṣṇasya aśúṣasya māyā́
6.020.04d     pitvó ná arirecīt kíṃ caná prá

6.020.05a     mahó druhó ápa viśvā́yu dhāyi
6.020.05b     vájrasya yát pátane pā́di śúṣṇaḥ
6.020.05c     urú ṣá saráthaṃ sā́rathaye kar
6.020.05d     índraḥ kútsāya sū́riyasya sātaú

6.020.06a     prá śyenó ná madirám aṃśúm asmai
6.020.06b     śíro dāsásya námucer mathāyán
6.020.06c     prá āvan námīṃ sāpiyáṃ sasántam
6.020.06d     pr̥ṇág rāyā́ sám iṣā́ sáṃ suastí

6.020.07a     ví pípror áhimāyasya dr̥̄ḷhā́+
6.020.07b     púro vajriñ chávasā ná dardaḥ
6.020.07c     súdāman tád rékṇo apramr̥ṣyám
6.020.07d     r̥jíśvane dātráṃ dāśúṣe dāḥ

6.020.08a     sá vetasúṃ dáśamāyaṃ dáśoṇiṃ
6.020.08b     ́tujim índraḥ suabhiṣṭísumnaḥ
6.020.08c     ā́ túgraṃ śáśvad íbhaṃ dyótanāya
6.020.08d     mātúr ná sīm úpa sr̥jā iyádhyai

6.020.09a     sá īṃ spŕ̥dho vanate ápratīto
6.020.09b     bíbhrad vájraṃ vr̥traháṇaṃ gábhastau
6.020.09c     tíṣṭhad dhárī ádhi ásteva gárte
6.020.09d     vacoyújā vahata índram r̥ṣvám

6.020.10a     sanéma te ávasā návya indra
6.020.10b     prá pūráva stavanta enā́ yajñaíḥ
6.020.10c     saptá yát púraḥ śárma śā́radīr dárd
6.020.10d     dhán dã́sīḥ purukútsāya śíkṣan

6.020.11a     tuváṃ vr̥dhá indara+ pūrviyó bhūr
6.020.11b     varivasyánn uśáne kāviyā́ya
6.020.11c     párā návavāstuvam anudéyam
6.020.11d     mahé pitré dadātha sváṃ nápātam

6.020.12a     tuváṃ dhúnir indara+ dhúnimatīr
6.020.12b     r̥ṇór apáḥ · sīrā́ ná srávantīḥ
6.020.12c     prá yát samudrám áti śūra párṣi
6.020.12d     pāráyā turváśaṃ yáduṃ suastí

6.020.13a     táva ha tyád indara+ víśvam ājaú
6.020.13b     sastó dhúnīcúmurī yā́ ha síṣvap
6.020.13c     dīdáyad ít túbhya° sómebhiḥ sunván
6.020.13d     dabhī́tir idhmábhr̥tiḥ pakthí arkaíḥ

21
6.021.01a     imā́ u tvā purutámasya kārór
6.021.01b     háviyaṃ vīra háviyā havante
6.021.01c     dhíyo ratheṣṭhā́m ajáraṃ návīyo
6.021.01d     rayír víbhūtir īyate vacasyā́

6.021.02a     tám u stuṣa índaraṃ+ yó vídāno
6.021.02b     gírvāhasaṃ · gīrbhír yajñávr̥ddham
6.021.02c     yásya dívam áti mahnā́ pr̥thivyā́
6.021.02d     purumāyásya riricé mahitvám

6.021.03a     sá ít támo avayunáṃ tatanvát
6.021.03b     ́riyeṇa vayúnavac cakāra
6.021.03c     kadā́ te mártā amŕ̥tasya dhā́ma
6.021.03d     íyakṣanto ná minanti svadhāvaḥ

6.021.04a     yás tā́ cakā́ra sá kúha svid índraḥ
6.021.04b     kám ā́ jánaṃ carati kā́su vikṣú
6.021.04c     kás te yajñó mánase śáṃ várāya
6.021.04d     kó arká indra katamáḥ sá hótā

6.021.05a     idā́ hí te véviṣataḥ purājā́
6.021.05b     pratnā́sa āsúḥ purukr̥t sákhāyaḥ
6.021.05c     yé madhyamā́sa utá nū́tanāsa
6.021.05d     utā́vamásya puruhūta bodhi

6.021.06a     tám pr̥chánto ávarāsaḥ párāṇi
6.021.06b     pratnā́ ta indra śrútiyā́nu yemuḥ
6.021.06c     árcāmasi · vīra brahmavāho
6.021.06d     ́d evá vidmá tā́t tvā mahā́ntam

6.021.07a     abhí tvā pā́jo rakṣáso ví tasthe
6.021.07b     máhi jajñānám abhí tát sú tiṣṭha
6.021.07c     táva pratnéna yújiyena sákhyā
6.021.07d     vájreṇa dhr̥ṣṇo ápa tā́ nudasva

6.021.08a     sá tú śrudhi indara+́tanasya
6.021.08b     brahmaṇyató · vīra kārudhāyaḥ
6.021.08c     tuváṃ hí āpíḥ pradívi pitr̥̄ṇā́
6.021.08d     śáśvad babhū́tha suháva aíṣṭau

6.021.09a     prá ūtáye váruṇam mitrám índram
6.021.09b     marútaḥ kr̥ṣva ávase no adyá
6.021.09c     prá pūṣáṇaṃ víṣṇum agním púraṃdhiṃ
6.021.09d     savitā́ram óṣadhīḥ párvatāṃś ca

6.021.10a     imá u tvā puruśāka prayajyo
6.021.10b     jaritā́ro abhí arcanti arkaíḥ
6.021.10c     śrudhī́ hávam ā́ huvató huvānó
6.021.10d     ná tvā́vām̐ anyó amr̥ta tvád asti

6.021.11a     ́ ma ā́́cam úpa yāhi vidvā́n
6.021.11b     víśvebhiḥ sūno sahaso yájatraiḥ
6.021.11c     yé agnijihvā́ r̥tasā́pa āsúr
6.021.11d     yé mánuṃ cakrúr úparaṃ dásāya

6.021.12a     sá no bodhi puraetā́ sugéṣu
6.021.12b     utá durgéṣu pathikŕ̥d vídānaḥ
6.021.12c     yé áśramāsa urávo váhiṣṭhās
6.021.12d     tébhir na indra abhí vakṣi vā́jam

22
6.022.01a     yá éka íd dháviyaś carṣaṇīnā́m
6.022.01b     índraṃ táṃ gīrbhír abhí arca ābhíḥ
6.022.01c     yáḥ pátyate vr̥ṣabhó vŕ̥ṣṇiyāvān
6.022.01d     satyáḥ sátvā purumāyáḥ sáhasvān

6.022.02a     tám u naḥ pū́rve pitáro návagvāḥ
6.022.02b     saptá víprāso abhí vājáyantaḥ
6.022.02c     nakṣaddābháṃ táturim parvateṣṭhā́m
6.022.02d     ádroghavācam matíbhiḥ śáviṣṭham

6.022.03a     tám īmaha índaram+ asya rāyáḥ
6.022.03b     puruvī́rasya nr̥vátaḥ purukṣóḥ
6.022.03c     yó áskr̥dhoyur ajáraḥ súvarvān
6.022.03d     tám ā́ bhara harivo mādayádhyai

6.022.04a     tán no ví voco yádi te purā́ cij
6.022.04b     jaritā́ra ānaśúḥ sumnám indra
6.022.04c     kás te bhāgáḥ kíṃ váyo dudhra khidvaḥ
6.022.04d     púruhūta purūvaso 'suraghnáḥ

6.022.05a     tám pr̥chántī vájrahastaṃ ratheṣṭhā́m
6.022.05b     índraṃ vépī vákvarī yásya nū́́
6.022.05c     tuvigrābháṃ tuvikūrmíṃ rabhodā́m
6.022.05d     gātúm iṣe nákṣate túmram ácha

6.022.06a     ayā́ ha tyám māyáyā vāvr̥dhānám
6.022.06b     manojúvā svatavaḥ párvatena
6.022.06c     ácyutā cid · vīḷitā́ suojo
6.022.06d     rujó ví dr̥̄ḷhā́+ dhr̥ṣatā́ virapśin

6.022.07a     táṃ vo dhiyā́ návyasiyā śáviṣṭham
6.022.07b     pratnám pratnavát paritaṃsayádhyai
6.022.07c     sá no vakṣad animānáḥ suváhmā
6.022.07d     índro víśvāni áti durgáhāṇi

6.022.08a     ā́ jánāya drúhvaṇe pā́rthivāni
6.022.08b     diviyā́ni dīpayo antárikṣā
6.022.08c     tápā vr̥ṣan viśvátaḥ śocíṣā tā́n
6.022.08d     brahmadvíṣe śocaya kṣā́m apáś ca

6.022.09a     bhúvo jánasya diviyásya rā́
6.022.09b     ́rthivasya jágatas tveṣasaṃdr̥k
6.022.09c     dhiṣvá vájraṃ dákṣiṇa indra háste
6.022.09d     víśvā ajurya dayase ví māyā́

6.022.10a     ā́ saṃyátam indara+ ṇaḥ suastíṃ
6.022.10b     śatrutū́ryāya br̥hatī́m ámr̥dhrām
6.022.10c     yáyā dā́sāni ā́riyāṇi vr̥trā́
6.022.10d     káro vajrin sutúkā nā́huṣāṇi

6.022.11a     sá no niyúdbhiḥ puruhūta vedho
6.022.11b     viśvávārābhir ā́ gahi prayajyo
6.022.11c     ná yā́ ádevo várate ná devá
6.022.11d     ā́bhir yāhi tū́yam ā́ madriadrík

23
6.023.01a     sutá ít tváṃ nímiśla indra sóme
6.023.01b     stóme bráhmaṇi śasyámāna ukthé
6.023.01c     yád vā yuktā́bhyām maghavan háribhyām
6.023.01d     bíbhrad vájram bāhuvór indra yā́si

6.023.02a     yád vā diví pā́riye súṣvim indra
6.023.02b     vr̥trahátye ávasi śū́rasātau
6.023.02c     yád vā dákṣasya bibhyúṣo ábibhyad
6.023.02d     árandhayaḥ śárdhata indra dásyūn

6.023.03a     ́tā sutám índaro+ astu sómam
6.023.03b     praṇenī́r ugró jaritā́ram ūtī́
6.023.03c     kártā vīrā́ya súṣvaye ulokáṃ
6.023.03d     ́tā vásu stuvaté kīráye cit

6.023.04a     gántā íyānti sávanā háribhyām
6.023.04b     babhrír vájram papíḥ sómaṃ dadír gā́
6.023.04c     kártā vīráṃ náriyaṃ sárvavīraṃ
6.023.04d     śrótā hávaṃ gr̥ṇatá stómavāhāḥ

6.023.05a     ásmai vayáṃ yád vāvā́na tád viviṣma
6.023.05b     índrāya yó naḥ pradívo ápas káḥ
6.023.05c     suté sóme stumási śáṃsad ukthā́
6.023.05d     índrāya bráhma várdhanaṃ yáthā́sat

6.023.06a     bráhmāṇi hí cakr̥ṣé várdhanāni
6.023.06b     ́vat ta indra matíbhir viviṣmaḥ
6.023.06c     suté sóme sutapāḥ śáṃtamāni
6.023.06d     ́ṇḍyā kriyāsma vákṣaṇāni yajñaíḥ

6.023.07a     sá no bodhi puroḷā́śaṃ rárāṇaḥ
6.023.07b     píbā tú sómaṃ gór̥jīkam indra
6.023.07c     édám barhír yájamānasya sīda
6.023.07d     urúṃ kr̥dhi tuvāyatá ulokám

6.023.08a     sá mandasvā hí ánu jóṣam ugra
6.023.08b     prá tvā yajñā́sa imé aśnuvantu
6.023.08c     prémé hávāsaḥ puruhūtám asmé
6.023.08d     ā́ tveyáṃ dhī́r ávasa indra yamyāḥ

6.023.09a     táṃ vaḥ sakhāyaḥ sáṃ yáthā sutéṣu
6.023.09b     sómebhir īm pr̥ṇatā bhojám índram
6.023.09c     kuvít tásmā ásati no bhárāya
6.023.09d     ná súṣvim índro ávase mr̥dhāti

6.023.10a     evéd índraḥ suté astāvi sóme
6.023.10b     bharádvājeṣu kṣáyad ín maghónaḥ
6.023.10c     ásad yáthā jaritrá utá sūrír
6.023.10d     índro rāyó viśvávārasya dātā́

24
6.024.01a     vŕ̥ṣā máda índare+ ślóka ukthā́
6.024.01b     sácā sómeṣu sutapā́ r̥jīṣī́
6.024.01c     arcatríyo maghávā nŕ̥bhya ukthaír
6.024.01d     dyukṣó rā́jā girã́m ákṣitotiḥ

6.024.02a     táturir vīró náriyo vícetāḥ
6.024.02b     śrótā hávaṃ gr̥ṇatá urvíūtiḥ
6.024.02c     vásuḥ śáṃso narã́ṃ kārúdhāyā
6.024.02d     vājī́ stutó vidáthe dāti vā́jam

6.024.03a     ákṣo ná · cakríyoḥ śūra br̥hán
6.024.03b     prá te mahnā́ ririce ródasīyoḥ
6.024.03c     vr̥kṣásya nú te puruhūta vayā́
6.024.03d     ví ūtáyo ruruhur indra pūrvī́

6.024.04a     śácīvatas te puruśāka śā́
6.024.04b     gávām iva srutáyaḥ saṃcáraṇīḥ
6.024.04c     vatsā́nãṃ ná tantáyas ta indra
6.024.04d     ́manvanto adāmā́naḥ sudāman

6.024.05a     anyád adyá kárvaram anyád u śvó
6.024.05b     ásac ca sán múhur ācakrír índraḥ
6.024.05c     mitró no átra váruṇaś ca pūṣā́
6.024.05d     aryó váśasya parietā́ asti

6.024.06a     ví tvád ā́po ná párvatasya pr̥ṣṭhā́d
6.024.06b     ukthébhir indra anayanta yajñaíḥ
6.024.06c     táṃ tvābhíḥ suṣṭutíbhir vājáyanta
6.024.06d     ājíṃ ná jagmur girvāho áśvāḥ

6.024.07a     ná yáṃ járanti śarádo ná mā́
6.024.07b     ná dyā́va índram avakarśáyanti
6.024.07c     vr̥ddhásya cid vardhatām asya tanū́
6.024.07d     stómebhir · ukthaíś ca śasyámānā

6.024.08a     ná vīḷáve námate ná sthirā́ya
6.024.08b     ná śárdhate dásyujūtāya stavā́n
6.024.08c     ájrā índrasya giráyaś cid r̥ṣvā́
6.024.08d     gambhīré cid bhavati gādhám asmai

6.024.09a     gambhīréṇa na urúṇā amatrin
6.024.09b     prá íṣó yandhi sutapāvan vā́jān
6.024.09c     sthā́ ū ṣú ūrdhvá ūtī́ áriṣaṇyann
6.024.09d     aktór víuṣṭau páritakmiyāyām

6.024.10a     sácasva nāyám ávase abhī́ka
6.024.10b     itó vā tám indara+ pāhi riṣáḥ
6.024.10c     amā́ cainam áraṇye pāhi riṣó
6.024.10d     mádema · śatáhimāḥ suvī́rāḥ

25
6.025.01a     ́ ta ūtír avamā́́ paramā́
6.025.01b     ́ madhyamā́ indara+ śuṣmin ásti
6.025.01c     ́bhir ū ṣú vr̥trahátye avīr na
6.025.01d     ebhíś ca vā́jair mahā́n na ugra

6.025.02a     ā́bhi spŕ̥dho mithatī́r áriṣaṇyann
6.025.02b     amítrasya vyathayā manyúm indra
6.025.02c     ā́bhir víśvā abhiyújo víṣūcīr
6.025.02d     ā́ryāya víśo áva tārīr dā́sīḥ

6.025.03a     índra jāmáya utá yé 'jāmayo
6.025.03b     arvācīnā́so vanúṣo yuyujré
6.025.03c     tuvám eṣãṃ vithurā́ śávāṃsi
6.025.03d     jahí vŕ̥ṣṇyāni kr̥ṇuhī́ párācaḥ

6.025.04a     śū́ro vā śū́raṃ vanate śárīrais
6.025.04b     tanūrúcā táruṣi yát kr̥ṇvaíte
6.025.04c     toké vā góṣu tánaye yád apsú
6.025.04d     ví krándasī urvárāsu brávaite

6.025.05a     nahí tvā śū́ro ná turó ná dhr̥ṣṇúr
6.025.05b     ná tvā yodhó mányamāno yuyódha
6.025.05c     índra nákiṣ ṭvā práti asti eṣāṃ
6.025.05d     víśvā jātā́ni abhí asi tā́ni

6.025.06a     sá patyata ubháyor nr̥mṇám ayór
6.025.06b     yádī vedhásaḥ samithé hávante
6.025.06c     vr̥tré vā mahó nr̥váti kṣáye vā
6.025.06d     vyácasvantā yádi vitantasaíte

6.025.07a     ádha smā te carṣaṇáyo yád éjān
6.025.07b     índra trātā́ utá bhavā varūtā́
6.025.07c     asmā́kāso yé nŕ̥tamāso aryá
6.025.07d     índra sūráyo dadhiré puró naḥ

6.025.08a     ánu te dāyi mahá indriyā́ya
6.025.08b     satrā́ te víśvam ánu vr̥trahátye
6.025.08c     ánu kṣatrám ánu sáho yajatrā́
6.025.08d     índra devébhir ánu te nr̥ṣáhye

6.025.09a     evā́ na spŕ̥dhaḥ sám ajā samátsu
6.025.09b     índra rārandhí mithatī́r ádevīḥ
6.025.09c     vidyā́ma vástor ávasā gr̥ṇánto
6.025.09d     bharádvājā utá ta indra nūnám

26
6.026.01a     śrudhī́ na indra hváyāmasi tvā
6.026.01b     mahó vā́jasya sātaú vāvr̥ṣāṇā́
6.026.01c     sáṃ yád víśo áyanta śū́rasātā
6.026.01d     ugráṃ no ávaḥ pā́riye áhan dāḥ

6.026.02a     tuvā́ṃ vājī́ havate vājineyó
6.026.02b     mahó vā́jasya gádhiyasya sātaú
6.026.02c     tvā́ṃ vr̥tréṣv indra sátpatiṃ tárutraṃ
6.026.02d     tuvā́ṃ caṣṭe muṣṭihā́ góṣu yúdhyan

6.026.03a     tuváṃ kavíṃ codayo arkásātau
6.026.03b     tuváṃ kútsāya śúṣṇaṃ dāśúṣe vark
6.026.03c     tuváṃ śíro amarmáṇaḥ párāhann
6.026.03d     atithigvā́ya śáṃsiyaṃ kariṣyán

6.026.04a     tuváṃ rátham prá bharo yodhám r̥ṣvám
6.026.04b     ā́vo yúdhyantaṃ vr̥ṣabháṃ dáśadyum
6.026.04c     tuváṃ túgraṃ vetasáve sácāhan
6.026.04d     tuváṃ tújiṃ gr̥ṇántam indra tūtoḥ

6.026.05a     tuváṃ tád ukthám indra barháṇā kaḥ
6.026.05b     prá yác chatā́ sahásrā śūra dárṣi
6.026.05c     áva girér dã́saṃ śámbaraṃ han
6.026.05d     prā́vo dívodāsaṃ citrā́bhir ūtī́

6.026.06a     tuváṃ śraddhā́bhir mandasānáḥ sómair
6.026.06b     dabhī́taye cúmurim indra siṣvap
6.026.06c     tuváṃ rajím píṭhīnase daśasyán
6.026.06d     ṣaṣṭíṃ sahásrā śáciyā sácāhan

6.026.07a     aháṃ caná tát sūríbhir ānaśyāṃ
6.026.07b     táva jyā́ya indara+ sumnám ójaḥ
6.026.07c     tváyā yát stávante sadhavīra vīrā́s
6.026.07d     trivárūthena náhuṣā śaviṣṭha

6.026.08a     vayáṃ te asyā́m indra dyumnáhūtau
6.026.08b     sákhāyaḥ syāma mahina práyiṣṭhāḥ+
6.026.08c     prā́tardaniḥ kṣatraśrī́r astu śréṣṭho
6.026.08d     ghané vr̥trā́ṇāṃ sanáye dhánānām

27
6.027.01a     kím asya máde kím u asya pītā́v
6.027.01b     índraḥ kím asya sakhiyé cakāra
6.027.01c     ráṇā vā yé niṣádi kíṃ té asya
6.027.01d     purā́ vividre kím u nū́tanāsaḥ

6.027.02a     sád asya máde sád u asya pītā́v
6.027.02b     índraḥ sád asya sakhiyé cakāra
6.027.02c     ráṇā vā yé niṣádi sát té asya
6.027.02d     purā́ vividre sád u nū́tanāsaḥ

6.027.03a     nahí nú te mahimánaḥ samasya
6.027.03b     ná maghavan maghavattvásya vidmá
6.027.03c     ná rā́dhaso-rādhaso nū́tanasya
6.027.03d     índra nákir dadr̥śa indriyáṃ te

6.027.04a     etát tiyát ta indriyám aceti
6.027.04b     yénā́vadhīr varáśikhasya śéṣaḥ
6.027.04c     vájrasya yát te níhatasya śúṣmāt
6.027.04d     svanā́c cid indra paramó dadā́ra

6.027.05a     vádhīd índro varáśikhasya śéṣo
6.027.05b     'bhyāvartíne cāyamānā́ya śíkṣan
6.027.05c     vr̥cī́vato yád dhariyūpī́yāyāṃ
6.027.05d     hán pū́rve árdhe bhiyásā́paro dárt

6.027.06a     triṃśácchataṃ varmíṇa indra sākáṃ
6.027.06b     yavyā́vatyām puruhūta śravasyā́
6.027.06c     vr̥cī́vantaḥ śárave pátyamānāḥ
6.027.06d     ́trā bhindānā́ niarthā́ni āyan

6.027.07a     yásya gā́vāv aruṣā́ sūyavasyū́
6.027.07b     antár ū ṣú cárato rérihāṇā
6.027.07c     sá sŕ̥ñjayāya turváśam párādād
6.027.07d     vr̥cī́vato daivavātā́ya śíkṣan

6.027.08a     dvayā́m̐ agne rathíno viṃśatíṃ gā́
6.027.08b     vadhū́mato maghávā máhya° samrā́
6.027.08c     abhyāvartī́ cāyamānó dadāti
6.027.08d     dūṇā́śeyáṃ dákṣiṇā pārthavā́nām

28
6.028.01a     ā́́vo agmann utá bhadrám akran
6.028.01b     ́dantu goṣṭhé raṇáyantu asmé
6.028.01c     prajā́vatīḥ pururū́pā ihá syur
6.028.01d     índrāya pūrvī́r uṣáso dúhānāḥ

6.028.02a     índro yájvane pr̥ṇaté ca śikṣati
6.028.02b     úpéd dadāti ná suvám muṣāyati
6.028.02c     bhū́yo-bhūyo rayím íd asya vardháyann
6.028.02d     ábhinne khilyé ní dadhāti devayúm

6.028.03a     ná tā́ naśanti ná dabhāti táskaro
6.028.03b     ́sām āmitró vyáthir ā́ dadharṣati
6.028.03c     devā́ṃś ca yā́bhir yájate dádāti ca
6.028.03d     jyóg ít tā́bhiḥ sacate gópatiḥ sahá

6.028.04a     ná tā́ árvā reṇúkakāṭo aśnute
6.028.04b     ná saṃskr̥tatrám úpa yanti tā́ abhí
6.028.04c     urugāyám ábhayaṃ tásya tā́ ánu
6.028.04d     ́vo mártasya ví caranti yájvanaḥ

6.028.05a     ́vo bhágo gā́va índro me achān
6.028.05b     ́vaḥ sómasya prathamásya bhakṣáḥ
6.028.05c     imā́́́vaḥ sá janāsa índra
6.028.05d     ichā́́d dhr̥dā́ mánasā cid índram

6.028.06a     yūyáṃ gāvo medayathā kr̥śáṃ cid
6.028.06b     aśrīráṃ cit kr̥ṇuthā suprátīkam
6.028.06c     bhadráṃ gr̥háṃ kr̥ṇutha bhadravāco
6.028.06d     br̥hád vo váya ucyate sabhā́su

6.028.07a     prajā́vatīḥ sūyávasaṃ riśántīḥ
6.028.07b     śuddhā́ apáḥ suprapāṇé píbantīḥ
6.028.07c     ́ va stená īśata mā́gháśaṃsaḥ
6.028.07d     pári vo hetī́ rudarásya+ vr̥jyāḥ

6.028.08a     úpedám upapárcanam
6.028.08b     āsú góṣū́pa pr̥cyatām
6.028.08c     úpa rṣabhásya rétasi
6.028.08d     úpendra táva vīríye

29
6.029.01a     índraṃ vo náraḥ sakhiyā́ya sepur
6.029.01b     mahó yántaḥ sumatáye cakānā́
6.029.01c     mahó hí dātā́ vájrahasto ásti
6.029.01d     mahā́m u raṇvám ávase yajadhvam

6.029.02a     ā́ yásmin háste náriyā mimikṣúr
6.029.02b     ā́ ráthe · hiraṇyáye ratheṣṭhā́
6.029.02c     ā́ raśmáyo gábhastiyo sthūráyor
6.029.02d     ā́dhvann áśvāso vŕ̥ṣaṇo yujānā́

6.029.03a     śriyé te pā́dā dúva ā́ mimikṣur
6.029.03b     dhr̥ṣṇúr vajrī́ śávasā dákṣiṇāvān
6.029.03c     vásāno átkaṃ surabhíṃ dr̥śé káṃ
6.029.03d     súvar ṇá nr̥tav iṣiró babhūtha

6.029.04a     sá sóma ā́miślatamaḥ sutó bhūd
6.029.04b     yásmin paktíḥ pacyáte sánti dhānā́
6.029.04c     índraṃ nára stuvánto brahmakārā́
6.029.04d     ukthā́ śáṃsanto devávātatamāḥ

6.029.05a     ná te ántaḥ śávaso dhāyi asyá
6.029.05b     ví tú bābadhe ródasī mahitvā́
6.029.05c     ā́́ sūríḥ pr̥ṇati tū́tujāno
6.029.05d     yūthévāpsú samī́jamāna ūtī́

6.029.06a     evéd índraḥ suháva r̥ṣvó astu
6.029.06b     ūtī́ ánūtī hiriśipráḥ sátvā
6.029.06c     evā́ hí jātó ásamātiojāḥ
6.029.06d     purū́ ca vr̥trā́ hanati ní dásyūn

30
6.030.01a     bhū́ya íd · vāvr̥dhe vīríyāyam̐
6.030.01b     éko ajuryó dayate vásūni
6.030.01c     prá ririce divá índraḥ pr̥thivyā́
6.030.01d     ardhám íd asya práti ródasī ubhé

6.030.02a     ádhā manye br̥hád asuryàm asya
6.030.02b     ́ni dādhā́ra nákir ā́ mināti
6.030.02c     divé-dive sū́riyo darśató bhūd
6.030.02d     ví sádmāni urviyā́ sukrátur dhāt

6.030.03a     adyā́ cin nū́ cit tád ápo nadī́nāṃ
6.030.03b     yád ābhiyo árado gātúm indra
6.030.03c     ní párvatā admasádo ná sedus
6.030.03d     tváyā dr̥̄ḷhā́ni+ sukrato rájāṃsi

6.030.04a     satyám ít tán ná tvā́vām̐ anyó asti
6.030.04b     índra devó ná mártiyo jiyā́yān
6.030.04c     áhann áhim pariśáyānam árṇo
6.030.04d     ávāsr̥jo apó áchā samudrám

6.030.05a     tuvám apó · ví dúro víṣūcīr
6.030.05b     índra dr̥̄ḷhám+ arujaḥ párvatasya
6.030.05c     ́jābhavo jágataś carṣaṇīnā́
6.030.05d     sākáṃ sū́ryaṃ janáyan dyā́m uṣā́sam

31
6.031.01a     ábhūr éko rayipate rayīṇā́m
6.031.01b     ā́ hástayor adhithā indra kr̥ṣṭī́
6.031.01c     ví toké apsú tánaye ca sū́re
6.031.01d     ávocanta carṣaṇáyo vívācaḥ

6.031.02a     tuvád bhiyéndra pā́rthivāni víśvā
6.031.02b     ácyutā cic cyāvayante rájāṃsi
6.031.02c     dyā́vākṣā́mā párvatāso vánāni
6.031.02d     víśvaṃ dr̥̄ḷhám+ bhayate ájman ā́ te

6.031.03a     tuváṃ kútsena abhí śúṣṇam indra
6.031.03b     aśúṣaṃ yudhya kúyavaṃ gáviṣṭau
6.031.03c     dáśa prapitvé ádha sū́riyasya
6.031.03d     muṣāyáś cakrám ávive rápāṃsi

6.031.04a     tuváṃ śatā́ni áva śámbarasya
6.031.04b     púro jaghantha apratī́ni dásyoḥ
6.031.04c     áśikṣo yátra śáciyā śacīvo
6.031.04d     dívodāsāya sunvaté sutakre
6.031.04e     bharádvājāya gr̥ṇaté vásūni

6.031.05a     sá satyasatvan mahaté ráṇāya
6.031.05b     rátham ā́ tiṣṭha tuvinr̥mṇa bhīmám
6.031.05c     yāhí prapathinn ávasópa madrík
6.031.05d     prá ca śruta śrāvaya carṣaṇíbhyaḥ

32
6.032.01a     ápūrviyā purutámāni asmai
6.032.01b     mahé vīrā́ya taváse turā́ya
6.032.01c     virapśíne vajríṇe śáṃtamāni
6.032.01d     vácāṃsi āsā́ sthávirāya takṣam

6.032.02a     sá mātárā sū́riyeṇā kavīnā́m
6.032.02b     ávāsayad rujád ádriṃ gr̥ṇānáḥ
6.032.02c     suādhī́bhir ŕ̥kvabhir vāvaśāná
6.032.02d     úd usríyāṇām asr̥jan nidā́nam

6.032.03a     sá váhnibhir ŕ̥kvabhir góṣu śáśvan
6.032.03b     mitájñubhiḥ purukŕ̥tvā jigāya
6.032.03c     púraḥ purohā́ sákhibhiḥ sakhīyán
6.032.03d     dr̥̄ḷhā́+ ruroja kavíbhiḥ kavíḥ sán

6.032.04a     sá nīvíyābhir jaritā́ram áchā
6.032.04b     mahó vā́jebhir mahádbhiś ca śúṣmaiḥ
6.032.04c     puruvī́rābhir vr̥ṣabha kṣitīnā́m
6.032.04d     ā́ girvaṇaḥ suvitā́ya prá yāhi

6.032.05a     sá sárgeṇa śávasā taktó átyair
6.032.05b     apá índro dakṣiṇatás turāṣā́
6.032.05c     itthā́ sr̥jānā́ ánapāvr̥d árthaṃ
6.032.05d     divé-dive viviṣur apramr̥ṣyám

33
6.033.01a     yá ójiṣṭha indara+ táṃ sú no dā
6.033.01b     mádo vr̥ṣan suabhiṣṭír dã́svān
6.033.01c     saúvaśviyaṃ yó vanávat suáśvo
6.033.01d     vr̥trā́ samátsu sāsáhad amítrān

6.033.02a     tuvā́ṃ hí indra ávase vívāco
6.033.02b     hávante carṣaṇáyaḥ śū́rasātau
6.033.02c     tuváṃ víprebhir ví paṇī́m̐r aśāyas
6.033.02d     tuvóta ít sánitā vā́jam árvā

6.033.03a     tuváṃ tā́m̐ indra ubháyām̐ amítrān
6.033.03b     ́sā vr̥trā́ṇi ā́riyā ca śūra
6.033.03c     vádhīr váneva súdhitebhir átkair
6.033.03d     ā́ pr̥tsú darṣi nr̥̄ṇã́+ nr̥tama

6.033.04a     sá tváṃ na indra ákavābhir ūtī́
6.033.04b     sákhā viśvā́yur avitā́ vr̥dhé bhūḥ
6.033.04c     súvarṣātā · yád dhváyāmasi tvā
6.033.04d     yúdhyanto nemádhitā pr̥tsú śūra

6.033.05a     nūnáṃ na indra aparā́ya ca syā
6.033.05b     bhávā mr̥̄ḷīká+ utá no abhíṣṭau
6.033.05c     itthā́ gr̥ṇánto mahínasya śárman
6.033.05d     diví ṣyāma pā́riye goṣátamāḥ

34
6.034.01a     sáṃ ca tvé jagmúr gíra indra pūrvī́r
6.034.01b     ví ca tvád yanti vibhúvo manīṣā́
6.034.01c     purā́ nūnáṃ ca stutáye ŕ̥ṣīṇām
6.034.01d     paspr̥dhrá índre ádhi ukthaarkā́

6.034.02a     puruhūtó yáḥ purugūrtá ŕ̥bhvām̐
6.034.02b     ékaḥ purupraśastó ásti yajñaíḥ
6.034.02c     rátho ná mahé śávase yujānó
6.034.02d     asmā́bhir índro anumā́diyo bhūt

6.034.03a     ná yáṃ híṃsanti dhītáyo ná vā́ṇīr
6.034.03b     índraṃ nákṣantī́d abhí vardháyantīḥ
6.034.03c     yádi stotā́raḥ śatáṃ yát sahásraṃ
6.034.03d     gr̥ṇánti gírvaṇasaṃ śáṃ tád asmai

6.034.04a     ásmā etád diví arcéva māsā́
6.034.04b     mimikṣá índre ní ayāmi sómaḥ
6.034.04c     jánaṃ ná dhánvann abhí sáṃ yád ā́paḥ
6.034.04d     satrā́ vāvr̥dhur hávanāni yajñaíḥ

6.034.05a     ásmā etán máhi āṅgūṣám asmā
6.034.05b     índrāya stotrám matíbhir avāci
6.034.05c     ásad yáthā mahatí vr̥tratū́rya
6.034.05d     índro viśvā́yur avitā́ vr̥dháś ca

35
6.035.01a     kadā́ bhuvan ráthakṣayāṇi bráhma
6.035.01b     kadā́ stotré sahasrapoṣíyaṃ dāḥ
6.035.01c     kadā́ stómaṃ vāsayo asya rāyā́
6.035.01d     kadā́ dhíyaḥ karasi vā́jaratnāḥ

6.035.02a     kárhi svit tád indara+ yán nŕ̥bhir nr̥̄́n
6.035.02b     vīraír vīrā́n nīḷáyāse jáyājī́n
6.035.02c     tridhā́tu gā́ ádhi jayāsi góṣu
6.035.02d     índra dyumnáṃ súvarvad dhehi asmé

6.035.03a     kárhi svit tád indara+ yáj jaritré
6.035.03b     viśvápsu bráhma kr̥ṇávaḥ śaviṣṭha
6.035.03c     kadā́ dhíyo ná niyúto yuvāse
6.035.03d     kadā́ gómaghā hávanāni gachāḥ

6.035.04a     sá gómaghā jaritré áśvaścandrā
6.035.04b     ́jaśravaso ádhi dhehi pŕ̥kṣaḥ
6.035.04c     pīpihī́ṣaḥ sudúghām indra dhenúm
6.035.04d     bharádvājeṣu surúco rurucyāḥ

6.035.05a     tám ā́ nūnáṃ vr̥jánam anyáthā cic
6.035.05b     chū́ro yác chakra ví dúro gr̥ṇīṣé
6.035.05c     ́ nír araṃ śukradúghasya dhenór
6.035.05d     āṅgirasā́n bráhmaṇā vipra jinva

36
6.036.01a     satrā́ mádāsas táva viśvájanyāḥ
6.036.01b     satrā́́yo ádha yé pā́rthivāsaḥ
6.036.01c     satrā́́jānām abhavo vibhaktā́
6.036.01d     yád devéṣu dhāráyathā asuryàm

6.036.02a     ánu prá yeje jána ójo asya
6.036.02b     satrā́ dadhire ánu vīríyāya
6.036.02c     syūmagŕ̥bhe dúdhaye árvate ca
6.036.02d     krátuṃ vr̥ñjanti ápi vr̥trahátye

6.036.03a     táṃ sadhrī́cīr ūtáyo vŕ̥ṣṇiyāni
6.036.03b     paúṃsiyāni niyútaḥ saścur índram
6.036.03c     samudráṃ ná síndhava uktháśuṣmā
6.036.03d     uruvyácasaṃ gíra ā́ viśanti

6.036.04a     sá rāyás khā́m úpa sr̥jā gr̥ṇānáḥ
6.036.04b     puruścandrásya tuvám indra vásvaḥ
6.036.04c     pátir babhūtha ásamo jánānām
6.036.04d     éko víśvasya bhúvanasya rā́

6.036.05a     sá tú śrudhi śrútiyā yó duvoyúr
6.036.05b     diyaúr ná bhū́ma abhí rā́yo aryáḥ
6.036.05c     áso yáthā naḥ śávasā cakānó
6.036.05d     yugé-yuge váyasā cékitānaḥ

37
6.037.01a     arvā́g ráthaṃ viśvávāraṃ ta ugra
6.037.01b     índra yuktā́so hárayo vahantu
6.037.01c     kīríś cid dhí tvā hávate súvarvān
6.037.01d     r̥dhīmáhi sadhamā́das te adyá

6.037.02a     prá ū dróṇe hárayaḥ kárma agman
6.037.02b     punānā́sa ŕ̥jiyanto abhūvan
6.037.02c     índro no asyá pūrviyáḥ papīyād
6.037.02d     dyukṣó mádasya somiyásya rā́

6.037.03a     āsasrāṇā́saḥ śavasānám ácha
6.037.03b     índraṃ sucakré rathíyāso áśvāḥ
6.037.03c     abhí śráva ŕ̥jiyanto vaheyur
6.037.03d     ́ cin nú vāyór amŕ̥taṃ ví dasyet

6.037.04a     váriṣṭho asya dákṣiṇām iyarti
6.037.04b     índro maghónāṃ tuvikūrmítamaḥ
6.037.04c     yáyā vajrivaḥ pariyā́si áṃho
6.037.04d     maghā́ ca dhr̥ṣṇo dáyase ví sūrī́n

6.037.05a     índro vā́jasya sthávirasya dātā́
6.037.05b     índro gīrbhír vardhatāṃ vr̥ddhámahāḥ
6.037.05c     índro vr̥tráṃ hániṣṭho astu sátvā
6.037.05d     ā́́ sūríḥ pr̥ṇati tū́tujānaḥ

38
6.038.01a     ápād itá úd u naś citrátamo
6.038.01b     mahī́m bharṣad dyumátīm índrahūtim
6.038.01c     pányasīṃ dhītíṃ daíviyasya yā́mañ
6.038.01d     jánasya rātíṃ vanate sudā́nuḥ

6.038.02a     dūrā́c cid ā́ vasato asya kárṇā
6.038.02b     ghóṣād índrasya tanyati bruvāṇáḥ
6.038.02c     éyám enaṃ deváhūtir vavr̥tyān
6.038.02d     madríag índram iyám r̥cyámānā

6.038.03a     táṃ vo dhiyā́ paramáyā purājā́m
6.038.03b     ajáram índram abhy ànūṣi arkaíḥ
6.038.03c     bráhmā ca gíro dadhiré sám asmin
6.038.03d     mahā́ṃś ca stómo ádhi vardhad índre

6.038.04a     várdhād yáṃ yajñá utá sóma índraṃ
6.038.04b     várdhād bráhma gíra ukthā́ ca mánma
6.038.04c     várdhā́hainam uṣáso yā́man aktór
6.038.04d     várdhān mā́sāḥ śarádo dyā́va índram

6.038.05a     evā́ jajñānáṃ sáhase ásāmi
6.038.05b     vāvr̥dhānáṃ rā́dhase ca śrutā́ya
6.038.05c     mahā́m ugrám ávase vipra nūnám
6.038.05d     ā́ vivāsema vr̥tratū́riyeṣu

39
6.039.01a     mandrásya kavér diviyásya váhner
6.039.01b     vípramanmano vacanásya mádhvaḥ
6.039.01c     ápā nas tásya sacanásya deva
6.039.01d     íṣo yuvasva gr̥ṇaté góagrāḥ

6.039.02a     ayám uśānáḥ pári ádrim usrā́
6.039.02b     r̥tádhītibhir r̥tayúg yujānáḥ
6.039.02c     rujád árugṇaṃ ví valásya sā́num
6.039.02d     paṇī́m̐r vácobhir abhí yodhad índraḥ

6.039.03a     ayáṃ dyotayad adyúto ví aktū́n
6.039.03b     doṣā́ vástoḥ śaráda índur indra
6.039.03c     imáṃ ketúm adadhur nū́ cid áhnāṃ
6.039.03d     śúcijanmana uṣásaś cakāra

6.039.04a     ayáṃ rocayad arúco rucānó
6.039.04b     ayáṃ vāsayad ví r̥téna pūrvī́
6.039.04c     ayám īyata r̥tayúgbhir áśvaiḥ
6.039.04d     suvarvídā nā́bhinā carṣaṇiprā́

6.039.05a     ́ gr̥ṇānó gr̥ṇaté pratna rājann
6.039.05b     íṣaḥ pinva vasudéyāya pūrvī́
6.039.05c     apá óṣadhīr aviṣā́ vánāni
6.039.05d     ́ árvato nr̥̄́n r̥cáse rirīhi

40
6.040.01a     índra píba túbhya° sutó mádāya
6.040.01b     áva sya hárī ví mucā sákhāyā
6.040.01c     utá prá gāya gaṇá ā́ niṣádya
6.040.01d     áthā yajñā́ya gr̥ṇaté váyo dhāḥ

6.040.02a     ásya piba yásya jajñāná indra
6.040.02b     mádāya krátve ápibo virapśin
6.040.02c     tám u te gā́vo nára ā́po ádrir
6.040.02d     índuṃ sám ahyan pītáye sám asmai

6.040.03a     sámiddhe agnaú sutá indra sóma
6.040.03b     ā́ tvā vahantu hárayo váhiṣṭhāḥ
6.040.03c     tuvāyatā́ mánasā johavīmi
6.040.03d     índrā́ yāhi suvitā́ya mahé naḥ

6.040.04a     ā́ yāhi śáśvad uśatā́ yayātha
6.040.04b     índra mahā́ mánasā somapéyam
6.040.04c     úpa bráhmāṇi śr̥ṇava imā́ no
6.040.04d     áthā te yajñás tanúve váyo dhāt

6.040.05a     yád indra diví pā́riye yád ŕ̥dhag
6.040.05b     yád vā suvé sádane yátra vā́si
6.040.05c     áto no yajñám ávase niyútvān
6.040.05d     sajóṣāḥ pāhi girvaṇo marúdbhiḥ

41
6.041.01a     áheḷamāna úpa yāhi yajñáṃ
6.041.01b     túbhyam pavanta índavaḥ sutā́saḥ
6.041.01c     ́vo ná vajrin suvám óko ácha
6.041.01d     índrā́ gahi prathamó yajñíyānām

6.041.02a     ́ te kākút súkr̥tā yā́ váriṣṭhā
6.041.02b     yáyā śáśvat píbasi mádhva ūrmím
6.041.02c     táyā pāhi prá te adhvaryúr asthāt
6.041.02d     sáṃ te vájro vartatām indra gavyúḥ

6.041.03a     eṣá drapsó vr̥ṣabhó viśvárūpa
6.041.03b     índrāya vŕ̥ṣṇe sám akāri sómaḥ
6.041.03c     etám piba hariva sthātar ugra
6.041.03d     yásyéśiṣe pradívi yás te ánnam

6.041.04a     sutáḥ sómo ásutād indra vásyān
6.041.04b     ayáṃ śréyāñ cikitúṣe ráṇāya
6.041.04c     etáṃ titirva úpa yāhi yajñáṃ
6.041.04d     téna víśvās táviṣīr ā́ pr̥ṇasva

6.041.05a     hváyāmasi tvā índra yāhi arvā́
6.041.05b     áraṃ te sómas tanúve bhavāti
6.041.05c     śátakrato mādáyasvā sutéṣu
6.041.05d     prā́smā́m̐ ava pŕ̥tanāsu prá vikṣú

42
6.042.01a     práti asmai pípīṣate
6.042.01b     víśvāni vidúṣe bhara
6.042.01c     araṃgamā́ya jágmaye
6.042.01d     ápaścāddaghvane náre

6.042.02a     ém enam pratiétana
6.042.02b     sómebhiḥ somapā́tamam
6.042.02c     ámatrebhir r̥jīṣíṇam
6.042.02d     índraṃ sutébhir índubhiḥ

6.042.03a     yádī sutébhir índubhiḥ
6.042.03b     sómebhiḥ pratibhū́ṣatha
6.042.03c     védā víśvasya médhiro
6.042.03d     dhr̥ṣát táṃ-tam íd éṣate

6.042.04a     asmā́-asmā íd ándhaso
6.042.04b     ádhvaryo prá bharā sutám
6.042.04c     kuvít samasya jéniyasya śárdhato
6.042.04d     abhíśaster avaspárat

43
6.043.01a     yásya tyác chámbaram máde
6.043.01b     dívodāsāya randháyaḥ
6.043.01c     ayáṃ sá sóma indra te sutáḥ píba

6.043.02a     yásya tīvrasútam mádam
6.043.02b     mádhyam ántaṃ ca rákṣase
6.043.02c     ayáṃ sá sóma indra te sutáḥ píba

6.043.03a     yásya gā́ antár áśmano
6.043.03b     máde dr̥̄ḷhā́+ avā́sr̥jaḥ
6.043.03c     ayáṃ sá sóma indra te sutáḥ píba

6.043.04a     yásya mandānó ándhaso
6.043.04b     ́ghonaṃ dadhiṣé śávaḥ
6.043.04c     ayáṃ sá sóma indra te sutáḥ píba

44
6.044.01a     yó rayivo rayíṃtamo
6.044.01b     yó dyumnaír dyumnávattamaḥ
6.044.01c     sómaḥ sutáḥ sá indra te
6.044.01d     ásti svadhāpate mádaḥ

6.044.02a     yáḥ śagmás tuviśagma te
6.044.02b     rāyó dāmā́ matīnã́m
6.044.02c     sómaḥ sutáḥ sá indra te
6.044.02d     ásti svadhāpate mádaḥ

6.044.03a     yéna vr̥ddhó ná śávasā
6.044.03b     turó ná svā́bhir ūtíbhiḥ
6.044.03c     sómaḥ sutáḥ sá indra te
6.044.03d     ásti svadhāpate mádaḥ

6.044.04a     tiyám u vo áprahaṇaṃ
6.044.04b     gr̥ṇīṣé śávasas pátim
6.044.04c     índraṃ viśvāsā́haṃ náram
6.044.04d     máṃhiṣṭhaṃ viśvácarṣaṇim

6.044.05a     yáṃ vardháyanti íd gíraḥ
6.044.05b     pátiṃ turásya rā́dhasaḥ
6.044.05c     tám ín nú asya ródasī
6.044.05d     devī́ śúṣmaṃ saparyataḥ

6.044.06a     tád va ukthásya barháṇā
6.044.06b     índrāyopastr̥ṇīṣáṇi
6.044.06c     vípo ná yásya ūtáyo
6.044.06d     ví yád róhanti sakṣítaḥ

6.044.07a     ávidad dákṣam mitró návīyān
6.044.07b     papānó devébhyo vásyo acait
6.044.07c     sasavā́n staulā́bhir dhautárībhir
6.044.07d     uruṣyā́ pāyúr abhavat sákhibhyaḥ

6.044.08a     r̥tásya pathí vedhā́ apāyi
6.044.08b     śriyé mánāṃsi devā́so akran
6.044.08c     dádhāno nā́ma mahó vácobhir
6.044.08d     vápur dr̥śáye venyó ví āvaḥ

6.044.09a     dyumáttamaṃ · dákṣaṃ dhehi asmé
6.044.09b     sédhā jánānām pūrvī́r árātīḥ
6.044.09c     várṣīyo váyaḥ kr̥ṇuhi śácībhir
6.044.09d     dhánasya sātā́v asmā́m̐ aviḍḍhi

6.044.10a     índra túbhyam ín maghavann abhūma
6.044.10b     vayáṃ dātré harivo mā́ ví venaḥ
6.044.10c     nákir āpír dadr̥śe martiyatrā́
6.044.10d     kím aṅgá radhracódanaṃ tuvāhuḥ

6.044.11a     ́ jásvane vr̥ṣabha no rarīthā
6.044.11b     ́ te revátaḥ sakhiyé riṣāma
6.044.11c     pūrvī́ṣ ṭa indra niṣṣídho jáneṣu
6.044.11d     jahí ásuṣvīn prá vr̥hā́pr̥ṇataḥ

6.044.12a     úd abhrā́ṇīva stanáyann iyarti
6.044.12b     índro rā́dhāṃsi áśviyāni gávyā
6.044.12c     tuvám asi pradívaḥ kārúdhāyā
6.044.12d     ́ tvādāmā́na ā́ dabhan maghónaḥ

6.044.13a     ádhvaryo vīra prá mahé sutā́nām
6.044.13b     índrāya bhara sá hí asya rā́
6.044.13c     yáḥ pūrviyā́bhir utá nū́tanābhir
6.044.13d     gīrbhír vāvr̥dhé gr̥ṇatā́m ŕ̥ṣīṇām

6.044.14a     asyá máde purú várpāṃsi vidvā́n
6.044.14b     índro vr̥trā́ṇi apratī́ jaghāna
6.044.14c     tám u prá hoṣi mádhumantam asmai
6.044.14d     sómaṃ vīrā́ya śipríṇe píbadhyai

6.044.15a     ́tā sutám índaro+ astu sómaṃ
6.044.15b     hántā vr̥tráṃ vájreṇa mandasānáḥ
6.044.15c     gántā yajñám parāvátaś cid áchā
6.044.15d     vásur dhīnā́m avitā́ kārúdhāyāḥ

6.044.16a     idáṃ tiyát pā́taram+ indrapā́nam
6.044.16b     índrasya priyám amŕ̥tam apāyi
6.044.16c     mátsad yáthā saumanasā́ya deváṃ
6.044.16d     ví asmád dvéṣo yuyávad ví áṃhaḥ

6.044.17a     enā́ mandānó jahí śūra śátrūñ
6.044.17b     jāmím ájāmim maghavann amítrān
6.044.17c     abhiṣeṇā́m̐ abhí ādédiśānān
6.044.17d     párāca indra prá mr̥ṇā jahī́ ca

6.044.18a     āsú ṣmā ṇo maghavann indra pr̥tsu
6.044.18b     àsmábhyam máhi várivaḥ sugáṃ kaḥ
6.044.18c     apā́ṃ tokásya tánayasya jeṣá
6.044.18d     índra sūrī́n kr̥ṇuhí smā no ardhám

6.044.19a     ā́ tvā hárayo vŕ̥ṣaṇo yujānā́
6.044.19b     vŕ̥ṣarathāso vŕ̥ṣaraśmayó 'tyāḥ
6.044.19c     asmatrā́ñco vŕ̥ṣaṇo vajravā́ho
6.044.19d     vŕ̥ṣṇe mádāya suyújo vahantu

6.044.20a     ā́ te vr̥ṣan vŕ̥ṣaṇo dróṇam asthur
6.044.20b     ghr̥taprúṣo ná ūrmáyo mádantaḥ
6.044.20c     índra prá túbhyaṃ vŕ̥ṣabhiḥ sutā́nāṃ
6.044.20d     vŕ̥ṣṇe bharanti vr̥ṣabhā́ya sómam

6.044.21a     vŕ̥ṣāsi divó vr̥ṣabháḥ pr̥thivyā́
6.044.21b     vŕ̥ṣā síndhūnāṃ vr̥ṣabhá stíyānām
6.044.21c     vŕ̥ṣṇe ta índur vr̥ṣabha pīpāya
6.044.21d     svādū́ ráso madhupéyo várāya

6.044.22a     ayáṃ deváḥ sáhasā jā́yamāna
6.044.22b     índreṇa yujā́ paṇím astabhāyat
6.044.22c     ayáṃ suvásya pitúr ā́yudhāni
6.044.22d     índur amuṣṇād áśivasya māyā́

6.044.23a     ayám akr̥ṇod uṣásaḥ supátnīr
6.044.23b     ayáṃ sū́rye adadhāj jyótir antáḥ
6.044.23c     ayáṃ tridhā́tu diví rocanéṣu
6.044.23d     tritéṣu vindad amŕ̥taṃ nígūḷham

6.044.24a     ayáṃ dyā́vāpr̥thivī́ ví ṣkabhāyad
6.044.24b     ayáṃ rátham ayunak saptáraśmim
6.044.24c     ayáṃ góṣu śáciyā pakvám antáḥ
6.044.24d     sómo dādhāra dáśayantram útsam

45
6.045.01a     yá ā́nayat parāvátaḥ
6.045.01b     súnītī turváśaṃ yádum
6.045.01c     índraḥ sá no yúvā sákhā

6.045.02a     avipré cid váyo dádhad
6.045.02b     anāśúnā cid árvatā
6.045.02c     índro jétā hitáṃ dhánam

6.045.03a     mahī́r asya práṇītayaḥ
6.045.03b     pūrvī́r utá práśastayaḥ
6.045.03c     ́sya kṣīyanta ūtáyaḥ

6.045.04a     sákhāyo bráhmavāhase
6.045.04b     árcata prá ca gāyata
6.045.04c     sá hí naḥ prámatir mahī́

6.045.05a     tuvám ékasya vr̥trahann
6.045.05b     avitā́ duváyor asi
6.045.05c     utédŕ̥śe yáthā vayám

6.045.06a     náyasī́d u áti dvíṣaḥ
6.045.06b     kr̥ṇóṣi ukthaśaṃsínaḥ
6.045.06c     nŕ̥bhiḥ suvī́ra ucyase

6.045.07a     brahmā́ṇam bráhmavāhasaṃ
6.045.07b     gīrbhíḥ sákhāyam r̥gmíyam
6.045.07c     ́ṃ ná doháse huve

6.045.08a     yásya víśvāni hástayor
6.045.08b     ūcúr vásūni ní dvitā́
6.045.08c     vīrásya pr̥tanāṣáhaḥ

6.045.09a     ví dr̥̄ḷhā́ni+ cid adrivo
6.045.09b     jánānãṃ śacīpate
6.045.09c     vr̥há māyā́ anānata

6.045.10a     tám u tvā satya somapā
6.045.10b     índra vājānã́m pate
6.045.10c     áhūmahi śravasyávaḥ

6.045.11a     tám u tvā yáḥ purā́sitha
6.045.11b     yó vā nūnáṃ hité dháne
6.045.11c     háviyaḥ sá śrudhī hávam

6.045.12a     dhībhír árvadbhir árvato
6.045.12b     ́jām̐ indra śravā́yiyān
6.045.12c     tváyā jeṣma hitáṃ dhánam

6.045.13a     ábhūr u vīra girvaṇo
6.045.13b     mahā́m̐ indra dháne hité
6.045.13c     bháre vitantasā́yiyaḥ

6.045.14a     ́ ta ūtír amitrahan
6.045.14b     makṣū́javastamā́sati
6.045.14c     táyā no hinuhī rátham

6.045.15a     sá ráthena rathī́tamo
6.045.15b     asmā́kenābhiyúgvanā
6.045.15c     jéṣi jiṣṇo hitáṃ dhánam

6.045.16a     yá éka ít tám u ṣṭuhi
6.045.16b     kr̥ṣṭīnã́ṃ vícarṣaṇiḥ
6.045.16c     pátir jajñé vŕ̥ṣakratuḥ

6.045.17a     yó gr̥ṇatā́m íd ā́sitha
6.045.17b     āpír ūtī́ śiváḥ sákhā
6.045.17c     sá tváṃ na indra mr̥̄ḷaya+

6.045.18a     dhiṣvá vájraṃ gábhastiyo
6.045.18b     rakṣohátyāya vajrivaḥ
6.045.18c     sāsahīṣṭhā́ abhí spŕ̥dhaḥ

6.045.19a     pratnáṃ rayīṇã́ṃ yújaṃ
6.045.19b     sákhāyaṃ kīricódanam
6.045.19c     bráhmavāhastamaṃ huve

6.045.20a     sá hí víśvāni pā́rthivām̐
6.045.20b     éko vásūni pátyate
6.045.20c     gírvaṇastamo ádhriguḥ

6.045.21a     sá no niyúdbhir ā́ pr̥ṇa
6.045.21b     ́maṃ vā́jebhir aśvíbhiḥ
6.045.21c     gómadbhir gopate dhr̥ṣát

6.045.22a     tád vo gāya suté sácā
6.045.22b     puruhūtā́ya sátvane
6.045.22c     śáṃ yád gáve ná śākíne

6.045.23a     ná ghā vásur ní yamate
6.045.23b     dānáṃ vā́jasya gómataḥ
6.045.23c     yát sīm úpa śrávad gíraḥ

6.045.24a     kuvítsasya prá hí vrajáṃ
6.045.24b     gómantaṃ dasyuhā́ gámat
6.045.24c     śácībhir ápa no varat

6.045.25a     imā́ u tvā śatakrato
6.045.25b     abhí prá ṇonuvur gíraḥ
6.045.25c     índra vatsáṃ ná mātáraḥ

6.045.26a     dūṇā́śaṃ sakhiyáṃ táva
6.045.26b     gaúr asi vīra gavyaté
6.045.26c     áśvo aśvāyaté bhava

6.045.27a     sá mandasvā hí ándhaso
6.045.27b     ́dhase tanúvā mahé
6.045.27c     ná stotā́raṃ nidé karaḥ

6.045.28a     imā́ u tvā suté-sute
6.045.28b     nákṣante girvaṇo gíraḥ
6.045.28c     vatsáṃ gā́vo ná dhenávaḥ

6.045.29a     purūtámam purūṇā́
6.045.29b     stotr̥̄ṇā́ṃ vívāci
6.045.29c     ́jebhir vājayatā́m

6.045.30a     asmā́kam indra bhūtu te
6.045.30b     stómo vā́hiṣṭho ántamaḥ
6.045.30c     asmā́n rāyé mahé hinu

6.045.31a     ádhi br̥búḥ paṇīnã́
6.045.31b     várṣiṣṭhe mūrdhán asthãt
6.045.31c     urúḥ kákṣo ná gāṅgiyáḥ

6.045.32a     yásya vāyór iva dravád
6.045.32b     bhadrā́ rātíḥ sahasríṇī
6.045.32c     sadyó dānā́ya máṃhate

6.045.33a     tát sú no víśve aryá ā́
6.045.33b     sádā gr̥ṇanti kārávaḥ
6.045.33c     br̥búṃ sahasradā́tamaṃ
6.045.33d     sūríṃ sahasrasā́tamam

46
6.046.01a     tuvā́m íd dhí hávāmahe
6.046.01b     sātā́́jasya kārávaḥ
6.046.01c     tuvā́ṃ vr̥tréṣu indra sátpatiṃ náras
6.046.01d     tuvā́ṃ kā́ṣṭhāsu árvataḥ

6.046.02a     sá tváṃ naś citra vajrahasta dhr̥ṣṇuyā́
6.046.02b     mahá stavānó adrivaḥ
6.046.02c     ́m áśvaṃ rathíyam indra sáṃ kira
6.046.02d     satrā́́jaṃ ná jigyúṣe

6.046.03a     yáḥ satrāhā́ vícarṣaṇir
6.046.03b     índraṃ táṃ hūmahe vayám
6.046.03c     sáhasramuṣka túvinr̥mṇa sátpate
6.046.03d     bhávā samátsu no vr̥dhé

6.046.04a     ́dhase jánān vr̥ṣabhéva manyúnā
6.046.04b     ghŕ̥ṣau mīḷhá r̥cīṣama
6.046.04c     asmā́kam bodhi avitā́ mahādhané
6.046.04d     tanū́ṣu apsú sū́riye

6.046.05a     índra jyéṣṭhaṃ na ā́ bharam̐
6.046.05b     ójiṣṭham pápuri śrávaḥ
6.046.05c     yénemé citra vajrahasta ródasī
6.046.05d     ā́ ubhé suśipra prã́

6.046.06a     tuvā́m ugrám ávase carṣaṇīsáhaṃ
6.046.06b     ́jan devéṣu hūmahe
6.046.06c     víśvā sú no vithurā́ pibdanā́ vaso
6.046.06d     amítrān suṣáhān kr̥dhi

6.046.07a     yád indra nā́huṣīṣu ā́
6.046.07b     ójo nr̥mṇáṃ ca kr̥ṣṭíṣu
6.046.07c     yád vā páñca kṣitīnā́ṃ dyumnám ā́ bhara
6.046.07d     satrā́ víśvāni paúṃsiyā

6.046.08a     yád vā tr̥kṣaú maghavan druhyā́v ā́ jáne
6.046.08b     yát pūraú kác ca vŕ̥ṣṇiyam
6.046.08c     asmábhyaṃ tád rirīhi sáṃ nr̥ṣā́hiye
6.046.08d     amítrān pr̥tsú turváṇe

6.046.09a     índra tridhā́tu śaraṇáṃ
6.046.09b     trivárūthaṃ suastimát
6.046.09c     chardír yacha maghávadbhyaś ca máhya° ca
6.046.09d     yāváyā didyúm ebhiyaḥ

6.046.10a     yé gavyatā́ mánasā śátrum ādabhúr
6.046.10b     abhipraghnánti dhr̥ṣṇuyā́
6.046.10c     ádha smā no maghavann indra girvaṇas
6.046.10d     tanūpā́ ántamo bhava

6.046.11a     ádha smā no vr̥dhé bhava
6.046.11b     índra nāyám avā yudhí
6.046.11c     yád antárikṣe patáyanti parṇíno
6.046.11d     didyávas tigmámūrdhānaḥ

6.046.12a     yátra śū́rāsas tanúvo vitanvaté
6.046.12b     priyā́ śárma pitr̥̄ṇã́m
6.046.12c     ádha smā yacha tanvè táne ca chardír
6.046.12d     acíttaṃ yāváya dvéṣaḥ

6.046.13a     yád indra sárge árvataś
6.046.13b     codáyāse mahādhané
6.046.13c     asamané ádhvani vr̥jiné pathí
6.046.13d     śyenā́m̐ iva śravasyatáḥ

6.046.14a     síndhūm̐r iva pravaṇá āśuyā́ yató
6.046.14b     yádi klóśam ánu ṣváṇi
6.046.14c     ā́ yé váyo ná várvr̥tati ā́miṣi
6.046.14d     gr̥bhītā́ bāhuvór gávi

47
6.047.01a     svādúṣ kílāyám mádhumām̐ utā́yáṃ
6.047.01b     tīvráḥ kílāyáṃ rásavām̐ utā́yám
6.047.01c     utó nú asyá papivā́ṃsam índraṃ
6.047.01d     ná káś caná sahata āhavéṣu

6.047.02a     ayáṃ svādúr ihá mádiṣṭha āsa
6.047.02b     yásya índro vr̥trahátye mamā́da
6.047.02c     purū́ṇi yáś cyautanā́ śámbarasya
6.047.02d     ví navatíṃ náva ca dehíyo hán

6.047.03a     ayám me pītá úd iyarti vā́cam
6.047.03b     ayám manīṣā́m uśatī́m ajīgaḥ
6.047.03c     ayáṃ ṣáḷ urvī́r amimīta dhī́ro
6.047.03d     ná yā́bhiyo bhúvanaṃ kác canā́

6.047.04a     ayáṃ sá yó varimā́ṇam pr̥thivyā́
6.047.04b     varṣmā́ṇaṃ divó ákr̥ṇod ayáṃ sáḥ
6.047.04c     ayám pīyū́ṣaṃ tisŕ̥ṣu pravátsu
6.047.04d     sómo dādhāra urú antárikṣam

6.047.05a     ayáṃ vidac citradŕ̥śīkam árṇaḥ
6.047.05b     śukrásadmanām uṣásām ánīke
6.047.05c     ayám mahā́n mahatā́ skámbhanenód
6.047.05d     diyā́m astabhnād vr̥ṣabhó marútvān

6.047.06a     dhr̥ṣát piba kaláśe sómam indra
6.047.06b     vr̥trahā́ śūra samaré vásūnām
6.047.06c     ́dhyaṃdine sávana ā́ vr̥ṣasva
6.047.06d     rayisthā́no rayím asmā́su dhehi

6.047.07a     índra prá ṇaḥ puraetéva paśya
6.047.07b     prá no naya prataráṃ vásyo ácha
6.047.07c     bhávā supāró atipārayó no
6.047.07d     bhávā súnītir utá vāmánītiḥ

6.047.08a     urúṃ no lokám ánu neṣi vidvā́n
6.047.08b     súvarvaj jyótir ábhayaṃ suastí
6.047.08c     r̥ṣvā́ ta indra sthávirasya bāhū́
6.047.08d     úpa stheyāma śaraṇā́ br̥hántā

6.047.09a     váriṣṭhe na indara+ vandhúre dhā
6.047.09b     váhiṣṭhayoḥ śatāvan áśvayor ā́
6.047.09c     íṣam ā́ vakṣi iṣã́ṃ várṣiṣṭhām
6.047.09d     ́ nas tārīn maghavan rā́yo aryáḥ

6.047.10a     índra mr̥̄ḷá+ máhya° jīvā́tum icha
6.047.10b     codáya dhíyam áyaso ná dhā́rām
6.047.10c     yát kíṃ cāháṃ tvāyúr idáṃ vádāmi
6.047.10d     táj juṣasva kr̥dhí mā devávantam

6.047.11a     trātā́ram índram avitā́ram índraṃ
6.047.11b     háve-have suhávaṃ śū́ram índram
6.047.11c     hváyāmi śakrám puruhūtám índraṃ
6.047.11d     suastí no maghávā dhātu índraḥ

6.047.12a     índraḥ sutrā́mā suávām̐ ávobhiḥ
6.047.12b     sumr̥̄ḷīkó+ bhavatu viśvávedāḥ
6.047.12c     ́dhatāṃ dvéṣo ábhayaṃ kr̥ṇotu
6.047.12d     suvī́riyasya pátayaḥ siyāma

6.047.13a     tásya vayáṃ sumataú yajñíyasya
6.047.13b     ápi bhadré saumanasé siyāma
6.047.13c     sá sutrā́mā suávām̐ índro asmé
6.047.13d     ārā́c cid dvéṣaḥ sanutár yuyotu

6.047.14a     áva tvé indra praváto ná ūrmír
6.047.14b     gíro bráhmāṇi niyúto dhavante
6.047.14c     urū́ ná rā́dhaḥ sávanā purū́ṇi
6.047.14d     apó gā́ vajrin yuvase sám índūn

6.047.15a     ká īṃ stavat káḥ pr̥ṇāt kó yajāte
6.047.15b     yád ugrám ín maghávā viśváhā́vet
6.047.15c     ́dāv iva prahárann anyám-anyaṃ
6.047.15d     kr̥ṇóti pū́rvam áparaṃ śácībhiḥ

6.047.16a     śr̥ṇvé vīrá ugrám-ugraṃ damāyánn
6.047.16b     anyám-anyam atinenīyámānaḥ
6.047.16c     edhamānadvíḷ ubháyasya rā́
6.047.16d     coṣkūyáte víśa índro manuṣyā̀n

6.047.17a     párā pū́rveṣāṃ sakhiyā́ vr̥ṇakti
6.047.17b     vitárturāṇo áparebhir eti
6.047.17c     ánānubhūtīr avadhūnuvānáḥ
6.047.17d     pūrvī́r índraḥ śarádas tartarīti

6.047.18a     rūpáṃ-rūpam prátirūpo babhūva
6.047.18b     tád asya rūpám praticákṣaṇāya
6.047.18c     índro māyā́bhiḥ pururū́pa īyate
6.047.18d     yuktā́ hí asya hárayaḥ śatā́ dáśa

6.047.19a     yujānó harítā ráthe
6.047.19b     bhū́ri tváṣṭehá rājati
6.047.19c     kó viśvā́hā dviṣatáḥ pákṣa āsata
6.047.19d     utā́sīneṣu sūríṣu

6.047.20a     agavyūtí kṣétram ā́ganma devā
6.047.20b     urvī́ satī́ bhū́mir aṃhūraṇā́bhūt
6.047.20c     bŕ̥haspate prá cikitsā gáviṣṭāv
6.047.20d     itthā́ saté jaritrá indra pánthām

6.047.21a     divé-dive sadŕ̥śīr anyám árdhaṃ
6.047.21b     kr̥ṣṇā́ asedhad ápa sádmano jā́
6.047.21c     áhan dāsā́ vr̥ṣabhó vasnayánta
6.047.21d     udávraje varcínaṃ śámbaraṃ ca

6.047.22a     prastoká ín nú rā́dhasas ta indra
6.047.22b     dáśa kóśayīr dáśa vājíno 'dāt
6.047.22c     dívodāsād atithigvásya rā́dhaḥ
6.047.22d     śāmbaráṃ vásu práti agrabhīṣma

6.047.23a     dáśa áśvān dáśa kóśān
6.047.23b     dáśa vástrā́dhibhojanā
6.047.23c     dáśo hiraṇyapiṇḍā́n
6.047.23d     dívodāsād asāniṣam

6.047.24a     dáśa ráthān práṣṭimataḥ
6.047.24b     śatáṃ gã́ átharvabhyaḥ
6.047.24c     aśvatháḥ pāyáve adāt

6.047.25a     máhi rā́dho viśvájanyaṃ dádhānān
6.047.25b     bharádvājān sārñjayó abhy àyaṣṭa

6.047.26a     vánaspate vīḍúaṅgo hí bhūyā́
6.047.26b     asmátsakhā pratáraṇaḥ suvī́raḥ
6.047.26c     góbhiḥ sáṃnaddho asi vīḷáyasva
6.047.26d     āsthātā́ te jayatu jétuvāni

6.047.27a     divás pr̥thivyā́ḥ pári ója údbhr̥taṃ
6.047.27b     vánaspátibhyaḥ pári ā́bhr̥taṃ sáhaḥ
6.047.27c     apā́m ojmā́nam pári góbhir ā́vr̥tam
6.047.27d     índrasya vájraṃ havíṣā ráthaṃ yaja

6.047.28a     índrasya vájro marútām ánīkam
6.047.28b     mitrásya gárbho váruṇasya nā́bhiḥ
6.047.28c     sá imā́ṃ no havyádātiṃ juṣāṇó
6.047.28d     déva ratha práti havyā́ gr̥bhāya

6.047.29a     úpa śvāsaya pr̥thivī́m utá dyā́m
6.047.29b     purutrā́ te manutāṃ víṣṭhitaṃ jágat
6.047.29c     sá dundubhe sajū́r índreṇa devaír
6.047.29d     dūrā́d dávīyo ápa sedha śátrūn

6.047.30a     ā́ krandaya bálam ójo na ā́ dhā
6.047.30b     ní ṣṭanihi duritā́́dhamānaḥ
6.047.30c     ápa protha dundubhe duchúnā itá
6.047.30d     índrasya muṣṭír asi vīḷáyasva

6.047.31a     ā́́r aja pratiā́vartayemā́
6.047.31b     ketumád · dundubhír vāvadīti
6.047.31c     sám áśvaparṇāś cáranti no náro
6.047.31d     asmā́kam indra rathíno jayantu

48
6.048.01a     yajñā́-yajñā vo agnáye
6.048.01b     girā́-girā ca dákṣase
6.048.01c     prá-pra vayám amŕ̥taṃ jātávedasam
6.048.01d     priyám mitráṃ ná śaṃsiṣam

6.048.02a     ūrjó nápātaṃ sá hinā́yám asmayúr
6.048.02b     ́śema havyádātaye
6.048.02c     bhúvad vā́jeṣu
6.048.02d     bhúvad vr̥dhá utá trātā́ tanū́nãm

6.048.03a     vŕ̥ṣā hí agne ajáro
6.048.03b     mahā́n vibhā́si arcíṣā
6.048.03c     ájasreṇa śocíṣā śóśucac chuce
6.048.03d     sudītíbhiḥ sú dīdihi

6.048.04a     mahó devā́n yájasi yákṣi ānuṣák
6.048.04b     táva krátvotá daṃsánā
6.048.04c     arvā́caḥ sīṃ kr̥ṇuhi agne ávase
6.048.04d     ́sva vā́jotá vaṃsuva

6.048.05a     yám ā́po ádrayo vánā
6.048.05b     gárbham r̥tásya píprati
6.048.05c     sáhasā yó mathitó jā́yate nŕ̥bhiḥ
6.048.05d     pr̥thivyā́ ádhi sā́navi

6.048.06a     ā́ yáḥ papraú bhānúnā ródasī ubhé
6.048.06b     dhūména dhāvate diví
6.048.06c     tirás támo dadr̥śa ū́rmiyāsu ā́
6.048.06d     śyāvā́su aruṣó vŕ̥ṣā
6.048.06e     ā́ śyāvā́ aruṣó vŕ̥ṣā

6.048.07a     br̥hádbhir agne arcíbhiḥ
6.048.07b     śukréṇa deva śocíṣā
6.048.07c     bharádvāje samidhānó yaviṣṭhiya
6.048.07d     reván naḥ śukra dīdihi
6.048.07e     dyumát pavāka+ dīdihi

6.048.08a     víśvāsãṃ gr̥hápatir viśā́m asi
6.048.08b     tvám agne mā́nuṣīṇãm
6.048.08c     śatám pūrbhír yaviṣṭha pāhi áṃhasaḥ
6.048.08d     sameddhā́raṃ śatáṃ hímā
6.048.08e     stotŕ̥bhyo yé ca dádati

6.048.09a     tuváṃ naś citrá ūtiyā́
6.048.09b     váso rā́dhāṃsi codaya
6.048.09c     asyá rāyás tuvám agne rathī́r asi
6.048.09d     vidā́ gādháṃ tucé tú naḥ

6.048.10a     párṣi tokáṃ tánayam partŕ̥bhiṣ ṭuvám
6.048.10b     ádabdhair áprayutvabhiḥ
6.048.10c     ágne héḷāṃsi daíviyā yuyodhi no
6.048.10d     ádevāni hvárāṃsi ca

6.048.11a     ā́ sakhāyaḥ sabardúghāṃ
6.048.11b     dhenúm ajadhvam úpa návyasā vácaḥ
6.048.11c     sr̥jádhvam ánapasphurām

6.048.12a     ́ śárdhāya mā́rutāya svábhānave
6.048.12b     śrávo ámr̥tyu dhúkṣata
6.048.12c     ́ mr̥̄ḷīké+ marútãṃ turā́ṇãṃ
6.048.12d     ́ sumnaír evayā́varī

6.048.13a     bharádvājāya áva dhukṣata dvitā́
6.048.13b     dhenúṃ ca viśvádohasam
6.048.13c     íṣaṃ ca viśvábhojasam

6.048.14a     táṃ va índraṃ ná sukrátuṃ
6.048.14b     váruṇam iva māyínam
6.048.14c     aryamáṇaṃ ná mandráṃ sr̥prábhojasaṃ
6.048.14d     víṣṇuṃ ná stuṣa ādíśe

6.048.15a     tveṣáṃ śárdho ná mā́rutaṃ tuviṣváṇi
6.048.15b     anarvā́ṇam pūṣáṇaṃ sáṃ yáthā śatā́
6.048.15c     sáṃ sahásrā kā́riṣac carṣaṇíbhya ā́
6.048.15d     āvír gūḷhā́ vásū karat
6.048.15e     suvédā no vásū karat

6.048.16a     ā́ mā pūṣann úpa drava
6.048.16b     śáṃsiṣaṃ nú te apikarṇá āghr̥ṇe
6.048.16c     aghā́ aryó árātayaḥ

6.048.17a     ́ kākambī́ram úd vr̥ho vánaspátim
6.048.17b     áśastīr ví hí nī́naśaḥ
6.048.17c     ́ utá sū́ro áha evā́ caná
6.048.17d     grīvā́ ādádhate vẽ́

6.048.18a     dŕ̥ter 'va° te avr̥kám astu sakhyám
6.048.18b     áchidrasya dadhanvátaḥ
6.048.18c     súpūrṇasya dadhanvátaḥ

6.048.19a     paró hí mártiyair ási
6.048.19b     samó devaír utá śriyā́
6.048.19c     abhí khyaḥ pūṣan pŕ̥tanāsu nas tuvám
6.048.19d     ávā nūnáṃ yáthā purā́

6.048.20a     vāmī́ vāmásya dhūtayaḥ
6.048.20b     práṇītir astu sūnŕ̥tā
6.048.20c     devásya vā maruto mártiyasya vā
6.048.20d     ījānásya prayajyavaḥ

6.048.21a     sadyáś cid yásya carkr̥tíḥ
6.048.21b     pári dyã́ṃ devó ná éti sū́riyaḥ
6.048.21c     tveṣáṃ śávo dadhire nā́ma yajñíyam
6.048.21d     marúto vr̥traháṃ śávo
6.048.21e     jyáyiṣṭhaṃ+ vr̥traháṃ śávaḥ

6.048.22a     sakŕ̥d dha dyaúr ajāyata
6.048.22b     sakŕ̥d bhū́mir ajāyata
6.048.22c     pŕ̥śnyā dugdháṃ sakŕ̥t páyas
6.048.22d     tád anyó nā́nu jāyate

49
6.049.01a     stuṣé jánaṃ suvratáṃ návyasībhir
6.049.01b     gīrbhír mitrā́váruṇā sumnayántā
6.049.01c     tá ā́ gamantu tá ihá śruvantu
6.049.01d     sukṣatrā́so váruṇo mitró agníḥ

6.049.02a     viśó-viśa ī́ḍiyam adhvaréṣu
6.049.02b     ádr̥ptakratum aratíṃ yuvatyóḥ
6.049.02c     diváḥ śíśuṃ sáhasaḥ sūnúm agníṃ
6.049.02d     yajñásya ketúm aruṣáṃ yájadhyai

6.049.03a     aruṣásya duhitárā vírūpe
6.049.03b     stŕ̥bhir anyā́ pipiśé sū́ro anyā́
6.049.03c     mithastúrā vicárantī pavāké+
6.049.03d     mánma śrutáṃ nakṣata r̥cyámāne

6.049.04a     prá vāyúm áchā br̥hatī́ manīṣā́
6.049.04b     br̥hádrayiṃ viśvávāraṃ rathaprā́m
6.049.04c     dyutádyāmā niyútaḥ pátyamānaḥ
6.049.04d     kavíḥ kavím iyakṣasi prayajyo

6.049.05a     sá me vápuś chadayad aśvínor yó
6.049.05b     rátho virúkmān mánasā yujānáḥ
6.049.05c     yéna narā nāsatiyeṣayádhyai
6.049.05d     vartír yāthás tánayāya tmáne ca

6.049.06a     párjanyavātā vr̥ṣabhā pr̥thivyā́
6.049.06b     púrīṣāṇi jinvatam ápiyāni
6.049.06c     sátyaśrutaḥ kavayo yásya gīrbhír
6.049.06d     jágata sthātar jágad ā́ kr̥ṇudhvam

6.049.07a     ́vīravī kaníyā citráāyuḥ
6.049.07b     sárasvatī vīrápatnī dhíyaṃ dhāt
6.049.07c     gnā́bhir áchidraṃ śaraṇáṃ sajóṣā
6.049.07d     durādhárṣaṃ gr̥ṇaté śárma yaṃsat

6.049.08a     pathás-pathaḥ páripatiṃ vacasyā́
6.049.08b     ́mena kr̥tó abhí ānaḷ arkám
6.049.08c     sá no rāsac churúdhaś candráagrā
6.049.08d     dhíyaṃ-dhiyaṃ sīṣadhāti prá pūṣā́

6.049.09a     prathamabhā́jaṃ yaśásaṃ vayodhā́
6.049.09b     supāṇíṃ deváṃ sugábhastim ŕ̥bhvam
6.049.09c     hótā yakṣad yajatám pastíyānām
6.049.09d     agnís tváṣṭāraṃ suhávaṃ vibhā́

6.049.10a     bhúvanasya pitáraṃ gīrbhír ābhī́
6.049.10b     rudráṃ dívā vardháyā rudrám aktaú
6.049.10c     br̥hántam r̥ṣvám ajáraṃ suṣumnám
6.049.10d     ŕ̥dhag ghuvema kavíneṣitā́saḥ

6.049.11a     ā́ yuvānaḥ kavayo yajñiyāso
6.049.11b     máruto gantá gr̥ṇató varasyā́m
6.049.11c     acitráṃ cid dhí jínvathā vr̥dhánta
6.049.11d     itthā́ nákṣanto naro aṅgirasvát

6.049.12a     prá vīrā́ya prá taváse turā́ya
6.049.12b     ájā yūthéva paśurákṣir ástam
6.049.12c     sá pispr̥śati tanúvi śrutásya
6.049.12d     stŕ̥bhir ná nā́kaṃ vacanásya vípaḥ

6.049.13a     yó rájāṃsi vimamé pā́rthivāni
6.049.13b     tríś cid víṣṇur mánave bādhitā́ya
6.049.13c     tásya te śármann upadadyámāne
6.049.13d     rāyā́ madema tanúvā tánā ca

6.049.14a     tán no áhir budhníyo adbhír arkaís
6.049.14b     tát párvatas tát savitā́ cáno dhāt
6.049.14c     tád óṣadhībhir abhí rātiṣā́co
6.049.14d     bhágaḥ púraṃdhir jinvatu prá rāyé

6.049.15a     nú no rayíṃ rathíyaṃ carṣaṇiprā́m
6.049.15b     puruvī́ram mahá r̥tásya gopā́m
6.049.15c     kṣáyaṃ dāta ajáraṃ yéna jánān
6.049.15d     spŕ̥dho ádevīr abhí ca krámāma
6.049.15e     víśa ā́devīr abhí aśnávāma

50
6.050.01a     huvé vo devī́m áditiṃ námobhir
6.050.01b     mr̥̄ḷīkā́ya+ váruṇam mitrám agním
6.050.01c     abhikṣadā́m aryamáṇaṃ suśévaṃ
6.050.01d     trātr̥̄́n devā́n savitā́ram bhágaṃ ca

6.050.02a     sujyótiṣaḥ sūriya dákṣapitr̥̄n
6.050.02b     anāgāstvé sumaho vīhi devā́n
6.050.02c     dvijánmāno yá r̥tasā́paḥ satyā́
6.050.02d     súvarvanto yajatā́ agnijihvā́

6.050.03a     utá dyāvāpr̥thivī kṣatrám urú
6.050.03b     br̥hád rodasī śaraṇáṃ suṣumne
6.050.03c     mahás karatho várivo yáthā no
6.050.03d     asmé kṣáyāya dhiṣaṇe aneháḥ

6.050.04a     ā́ no rudrásya sūnávo namantām
6.050.04b     adyā́ hūtā́so vásavo ádhr̥ṣṭāḥ
6.050.04c     yád īm árbhe mahatí vā hitā́so
6.050.04d     bādhé marúto áhuvāma devā́n

6.050.05a     mimyákṣa yéṣu rodasī́ nú devī́
6.050.05b     síṣakti pūṣā́ abhiardhayájvā
6.050.05c     śrutvā́ hávam maruto yád dha yāthá
6.050.05d     bhū́mā rejante ádhvani právikte

6.050.06a     abhí tyáṃ vīráṃ gírvaṇasam arca
6.050.06b     índram bráhmaṇā jaritar návena
6.050.06c     śrávad íd dhávam úpa ca stávāno
6.050.06d     ́sad vā́jām̐ úpa mahó gr̥ṇānáḥ

6.050.07a     omā́nam āpo mānuṣīr ámr̥ktaṃ
6.050.07b     dhā́ta tokā́ya tánayāya śáṃ yóḥ
6.050.07c     yūyáṃ hí ṣṭhā́ bhiṣájo mātŕ̥tamā
6.050.07d     víśvasya sthātúr jágato jánitrīḥ

6.050.08a     ā́ no deváḥ savitā́ trā́yamāṇo
6.050.08b     híraṇyapāṇir yajató jagamyāt
6.050.08c     yó dátravām̐ uṣáso ná prátīkaṃ
6.050.08d     viūrṇuté dāśúṣe vā́riyāṇi

6.050.09a     utá tváṃ sūno sahaso no adyá
6.050.09b     ā́ devā́m̐ asmín adhvaré vavr̥tyāḥ
6.050.09c     siyā́m aháṃ te sádam íd rātaú
6.050.09d     táva syām agne ávasā suvī́raḥ

6.050.10a     utá tyā́ me hávam ā́ jagmiyātaṃ
6.050.10b     ́satyā dhībhír yuvám aṅgá viprā
6.050.10c     átriṃ ná mahás támaso 'mumuktaṃ
6.050.10d     ́rvataṃ narā duritā́d abhī́ke

6.050.11a     té no rāyó dyumáto vā́javato
6.050.11b     dātā́ro bhūta nr̥vátaḥ purukṣóḥ
6.050.11c     daśasyánto diviyā́ḥ pā́rthivāso
6.050.11d     gójātā ápyā mr̥̄ḷátā+ ca devāḥ

6.050.12a     té no rudráḥ sárasvatī sajóṣā
6.050.12b     mīḷhúṣmanto víṣṇur mr̥̄ḷantu+ vāyúḥ
6.050.12c     r̥bhukṣā́́jo daíviyo vidhātā́
6.050.12d     parjányāvā́tā pipyatām íṣaṃ naḥ

6.050.13a     utá syá deváḥ savitā́ bhágo no
6.050.13b     apā́ṃ nápād avatu dā́nu pápriḥ
6.050.13c     tváṣṭā devébhir jánibhiḥ sajóṣā
6.050.13d     diyaúr devébhiḥ pr̥thivī́ samudraíḥ

6.050.14a     utá no áhir budhníyaḥ śr̥ṇotu
6.050.14b     ajá ékapāt pr̥thivī́ samudráḥ
6.050.14c     víśve devā́ r̥tāvŕ̥dho huvānā́
6.050.14d     stutā́ mántrāḥ kaviśastā́ avantu

6.050.15a     evā́ nápāto máma tásya dhībhír
6.050.15b     bharádvājā abhí arcanti arkaíḥ
6.050.15c     gnã́ hutā́so vásavo ádhr̥ṣṭā
6.050.15d     víśve stutā́so bhũtā yajatrāḥ

51
6.051.01a     úd u tyác cákṣur máhi mitráyor ā́
6.051.01b     éti priyáṃ váruṇayor ádabdham
6.051.01c     r̥tásya śúci darśatám ánīkaṃ
6.051.01d     rukmó ná divá úditā ví adyaut

6.051.02a     véda yás trī́ṇi vidáthāni eṣāṃ
6.051.02b     devā́nāṃ jánma sanutár ā́ ca vípraḥ
6.051.02c     r̥jú márteṣu vr̥jinā́ ca páśyann
6.051.02d     abhí caṣṭe · sū́ro aryá évān

6.051.03a     stuṣá u vo mahá r̥tásya gopā́n
6.051.03b     áditim mitráṃ váruṇaṃ sujātā́n
6.051.03c     aryamáṇam bhágam ádabdhadhītīn
6.051.03d     áchā voce sadhaníyaḥ pavākā́n+

6.051.04a     riśā́dasaḥ · sátpatīm̐r ádabdhān
6.051.04b     mahó rā́jñaḥ suvasanásya dātr̥̄́n
6.051.04c     ́naḥ sukṣatrā́n kṣáyato divó nr̥̄́n
6.051.04d     ādityā́n yāmi áditiṃ duvoyú

6.051.05a     díyauṣ pítaḥ pŕ̥thivi mā́tar ádhrug
6.051.05b     ágne bhrātar vasavo mr̥̄ḷátā+ naḥ
6.051.05c     víśva ādityā adite sajóṣā
6.051.05d     asmábhyaṃ śárma bahuláṃ ví yanta

6.051.06a     ́ no vŕ̥kāya vr̥kíye samasmā
6.051.06b     aghāyaté rīradhatā yajatrāḥ
6.051.06c     yūyáṃ hí ṣṭhā́ rathíyo nas tanū́nāṃ
6.051.06d     yūyáṃ dákṣasya vácaso babhūvá

6.051.07a     ́ va éno anyákr̥tam bhujema
6.051.07b     ́ tát karma vasavo yác cáyadhve
6.051.07c     víśvasya hí kṣáyatha viśvadevāḥ
6.051.07d     svayáṃ ripús tanúvaṃ rīriṣīṣṭa

6.051.08a     náma íd ugráṃ náma ā́ vivāse
6.051.08b     námo dādhāra pr̥thivī́m utá dyā́m
6.051.08c     námo devébhyo náma īśa eṣāṃ
6.051.08d     kr̥táṃ cid éno námasā́ vivāse

6.051.09a     r̥tásya vo rathíyaḥ pūtádakṣān
6.051.09b     r̥tásya pastiyasádo ádabdhān
6.051.09c     ́m̐ ā́ námobhir urucákṣaso nr̥̄́n
6.051.09d     víśvān va ā́ name mahó yajatrāḥ

6.051.10a     té hí śráyiṣṭhavarcasas+ tá u nas
6.051.10b     tiró víśvāni duritā́ náyanti
6.051.10c     sukṣatrā́so váruṇo mitró agnír
6.051.10d     r̥tádhītayo vakmarā́jasatyāḥ

6.051.11a     té na índraḥ pr̥thivī́ kṣā́ma vardhan
6.051.11b     pūṣā́ bhágo áditiḥ páñca jánāḥ
6.051.11c     suśármāṇaḥ suávasaḥ sunīthā́
6.051.11d     bhávantu naḥ sutrātrā́saḥ sugopā́

6.051.12a     ́ sadmā́naṃ diviyáṃ náṃśi devā
6.051.12b     bhā́radvājaḥ sumatíṃ yāti hótā
6.051.12c     āsānébhir yájamāno miyédhair
6.051.12d     devā́nāṃ jánma vasūyúr vavanda

6.051.13a     ápa tyáṃ vr̥jináṃ ripúṃ
6.051.13b     stenám agne durādhíyam
6.051.13c     daviṣṭhám asya satpate kr̥dhī́ sugám

6.051.14a     grā́vāṇaḥ soma no hí kaṃ
6.051.14b     sakhitvanā́ya vāvaśúḥ
6.051.14c     jahī́ ní atríṇam paṇíṃ vŕ̥ko hí ṣáḥ

6.051.15a     yūyáṃ hí ṣṭhā́ sudānava
6.051.15b     índrajyeṣṭhā abhídyavaḥ
6.051.15c     kártā no ádhvann ā́ sugáṃ gopā́ amā́

6.051.16a     ápi pánthām aganmahi
6.051.16b     suastigā́m anehásam
6.051.16c     yéna víśvāḥ pári dvíṣo
6.051.16d     vr̥ṇákti vindáte vásu

52
6.052.01a     ná tád divā́ ná pr̥thivyā́nu manye
6.052.01b     ná yajñéna nótá śámībhir ābhíḥ
6.052.01c     ubjántu táṃ subhúvaḥ párvatāso
6.052.01d     ní hīyatām atiyājásya yaṣṭā́

6.052.02a     áti vā yó maruto mányate no
6.052.02b     bráhma vā yáḥ kriyámāṇaṃ nínitsāt
6.052.02c     tápūṃṣi tásmai vr̥jinā́ni santu
6.052.02d     brahmadvíṣam abhí táṃ śocatu dyaúḥ

6.052.03a     kím aṅgá tvā bráhmaṇaḥ soma gopā́
6.052.03b     kím aṅgá tvāhur abhiśastipā́ṃ naḥ
6.052.03c     kím aṅgá naḥ paśyasi nidyámānān
6.052.03d     brahmadvíṣe tápuṣiṃ hetím asya

6.052.04a     ávantu mā́m uṣáso jā́yamānā
6.052.04b     ávantu mā síndhavaḥ pínvamānāḥ
6.052.04c     ávantu mā párvatāso dhruvā́so
6.052.04d     ávantu mā pitáro deváhūtau

6.052.05a     viśvadā́nīṃ sumánasaḥ siyāma
6.052.05b     páśyema nú sū́riyam uccárantam
6.052.05c     táthā karad vásupatir vásūnāṃ
6.052.05d     devā́m̐ óhāno ávasā́gamiṣṭhaḥ

6.052.06a     índro nédiṣṭham ávasā́gamiṣṭhaḥ
6.052.06b     sárasvatī síndhubhiḥ pínvamānā
6.052.06c     parjányo na óṣadhībhir mayobhúr
6.052.06d     agníḥ suśáṃsaḥ suhávaḥ pitéva

6.052.07a     víśve devāsa ā́ gata
6.052.07b     śr̥ṇutā́ ma imáṃ hávam
6.052.07c     édám barhír ní ṣīdata

6.052.08a     yó vo devā ghr̥tásnunā
6.052.08b     havyéna pratibhū́ṣati
6.052.08c     táṃ víśva úpa gachatha

6.052.09a     úpa naḥ sūnávo gíraḥ
6.052.09b     śr̥ṇvántu amŕ̥tasya yé
6.052.09c     sumr̥̄ḷīkā́+ bhavantu naḥ

6.052.10a     víśve devā́ r̥tāvŕ̥dha
6.052.10b     r̥túbhir havanaśrútaḥ
6.052.10c     juṣántāṃ yújiyam páyaḥ

6.052.11a     stotrám índro marúdgaṇas
6.052.11b     tváṣṭr̥mān mitró aryamā́
6.052.11c     imā́ havyā́ juṣanta naḥ

6.052.12a     imáṃ no agne adhvaráṃ
6.052.12b     hótar vayunaśó yaja
6.052.12c     cikitvā́n daíviyaṃ jánam

6.052.13a     víśve devāḥ śr̥ṇutémáṃ hávam me
6.052.13b     yé antárikṣe yá úpa dyávi ṣṭhá
6.052.13c     yé agnijihvā́ utá vā yájatrā
6.052.13d     āsádyāsmín barhíṣi mādayadhvam

6.052.14a     víśve devā́ máma śr̥ṇvantu yajñíyā
6.052.14b     ubhé ródasī apā́ṃ nápāc ca mánma
6.052.14c     ́ vo vácāṃsi paricákṣyāṇi vocaṃ
6.052.14d     sumnéṣu íd vo ántamā madema

6.052.15a     yé ké ca jmā́ mahíno áhimāyā
6.052.15b     divó jajñiré apã́ṃ sadhásthe
6.052.15c     té asmábhyam iṣáye víśvam ā́yuḥ
6.052.15d     kṣápa usrā́ varivasyantu devā́

6.052.16a     ágnīparjanyāv ávataṃ dhíyam me
6.052.16b     asmín háve suhavā suṣṭutíṃ naḥ
6.052.16c     íḷām anyó janáyad gárbham anyáḥ
6.052.16d     prajā́vatīr íṣa ā́ dhattam asmé

6.052.17a     stīrṇé barhíṣi samidhāné agnaú
6.052.17b     sūkténa mahā́ námasā́ vivāse
6.052.17c     asmín no adyá vidáthe yajatrā
6.052.17d     víśve devā havíṣi mādayadhvam

53
6.053.01a     vayám u tvā pathas pate
6.053.01b     ráthaṃ ná vā́jasātaye
6.053.01c     dhiyé pūṣann ayujmahi

6.053.02a     abhí no náriyaṃ vásu
6.053.02b     vīrám práyatadakṣiṇam
6.053.02c     vāmáṃ gr̥hápatiṃ naya

6.053.03a     áditsantaṃ cid āghr̥ṇe
6.053.03b     ́ṣan dā́nāya codaya
6.053.03c     paṇéś cid ví mradā mánaḥ

6.053.04a     ví pathó vā́jasātaye
6.053.04b     cinuhí ví mŕ̥dho jahi
6.053.04c     ́dhantām ugra no dhíyaḥ

6.053.05a     pári tr̥ndhi paṇīnã́m
6.053.05b     ā́rayā hŕ̥dayā kave
6.053.05c     áthem asmábhya° randhaya

6.053.06a     ví pūṣann ā́rayā tuda
6.053.06b     paṇér icha hr̥dí priyám
6.053.06c     áthem asmábhya° randhaya

6.053.07a     ā́ rikha kikirā́ kr̥ṇu
6.053.07b     paṇīnā́ṃ hŕ̥dayā kave
6.053.07c     áthem asmábhyaṃ randhaya

6.053.08a     ́m pūṣan brahmacódanīm
6.053.08b     ā́rām bíbharṣi āghr̥ṇe
6.053.08c     táyā samasya hŕ̥dayam
6.053.08d     ā́ rikha kikirā́ kr̥ṇu

6.053.09a     ́ te áṣṭrā góopaśā
6.053.09b     ā́ghr̥ṇe paśusā́dhanī
6.053.09c     tásyās te sumnám īmahe

6.053.10a     utá no goṣáṇiṃ dhíyam
6.053.10b     aśvasā́ṃ vājasā́m utá
6.053.10c     nr̥vát kr̥ṇuhi vītáye

54
6.054.01a     sám pūṣan vidúṣā naya
6.054.01b     yó áñjasānuśā́sati
6.054.01c     yá evédám íti brávat

6.054.02a     sám u pūṣṇā́ gamemahi
6.054.02b     yó gr̥hā́m̐ abhiśā́sati
6.054.02c     imá evéti ca brávat

6.054.03a     pūṣṇáś cakráṃ ná riṣyati
6.054.03b     ná kóśo áva padyate
6.054.03c     nó asya vyathate pavíḥ

6.054.04a     yó asmai havíṣā́vidhan
6.054.04b     ná tám pūṣā́pi mr̥ṣyate
6.054.04c     prathamó vindate vásu

6.054.05a     pūṣā́́ ánu etu naḥ
6.054.05b     pūṣā́ rakṣatu árvataḥ
6.054.05c     pūṣā́́jaṃ sanotu naḥ

6.054.06a     ́ṣann ánu prá gā́ ihi
6.054.06b     yájamānasya sunvatáḥ
6.054.06c     asmā́kaṃ stuvatā́m utá

6.054.07a     ́kir neśan mā́kīṃ riṣan
6.054.07b     ́kīṃ sáṃ śāri kévaṭe
6.054.07c     áthā́riṣṭābhir ā́ gahi

6.054.08a     śr̥ṇvántam pūṣáṇaṃ vayám
6.054.08b     íryam ánaṣṭavedasam
6.054.08c     ī́śānaṃ rāyá īmahe

6.054.09a     ́ṣan táva vraté vayáṃ
6.054.09b     ná riṣyema kádā caná
6.054.09c     stotā́ras ta ihá smasi

6.054.10a     pári pūṣā́ parástãd
6.054.10b     dhástaṃ dadhātu dákṣiṇam
6.054.10c     púnar no naṣṭám ā́jatu

55
6.055.01a     éhi vā́ṃ vimuco napād
6.055.01b     ā́ghr̥ṇe sáṃ sacāvahai
6.055.01c     rathī́r r̥tásya no bhava

6.055.02a     rathī́tamaṃ kapardínam
6.055.02b     ī́śānaṃ rā́dhaso maháḥ
6.055.02c     rāyáḥ sákhāyam īmahe

6.055.03a     rāyó dhā́rāsi āghr̥ṇe
6.055.03b     váso rāśír ajāśuva
6.055.03c     dhī́vato-dhīvataḥ sákhā

6.055.04a     pūṣáṇaṃ nú ajā́śuvam
6.055.04b     úpa stoṣāma vājínam
6.055.04c     svásur yó jārá ucyáte

6.055.05a     mātúr didhiṣúm abravaṃ
6.055.05b     svásur jāráḥ śr̥ṇotu naḥ
6.055.05c     bhrā́téndrasya sákhā máma

6.055.06a     ā́́saḥ pūṣáṇaṃ ráthe
6.055.06b     niśr̥mbhā́s té janaśríyam
6.055.06c     deváṃ vahantu bíbhrataḥ

56
6.056.01a     yá enam ādídeśati
6.056.01b     karambhā́d íti pūṣáṇam
6.056.01c     ná téna devá ādíśe

6.056.02a     utá ghā sá rathī́tamaḥ
6.056.02b     sákhiyā sátpatir yujā́
6.056.02c     índro vr̥trā́ṇi jighnate

6.056.03a     utā́dáḥ paruṣé gávi
6.056.03b     ́raś cakráṃ hiraṇyáyam
6.056.03c     ní airayad rathī́tamaḥ

6.056.04a     yád adyá tvā puruṣṭuta
6.056.04b     brávāma dasra mantumaḥ
6.056.04c     tát sú no mánma sādhaya

6.056.05a     imáṃ ca no gavéṣaṇaṃ
6.056.05b     sātáye sīṣadho gaṇám
6.056.05c     ārā́t pūṣann asi śrutáḥ

6.056.06a     ā́ te suastím īmaha
6.056.06b     āréaghām úpāvasum
6.056.06c     adyā́ ca sarvátātaye
6.056.06d     śuváś ca sarvátātaye

57
6.057.01a     índrā nú pūṣáṇā vayáṃ
6.057.01b     sakhiyā́ya suastáye
6.057.01c     huvéma vā́jasātaye

6.057.02a     sómam anyá úpāsadat
6.057.02b     ́tave camúvoḥ sutám
6.057.02c     karambhám anyá ichati

6.057.03a     ajā́ anyásya váhnayo
6.057.03b     hárī anyásya sámbhr̥tā
6.057.03c     ́bhyāṃ vr̥trā́ṇi jighnate

6.057.04a     yád índro ánayad ríto
6.057.04b     mahī́r apó vŕ̥ṣantamaḥ
6.057.04c     tátra pūṣā́bhavat sácā

6.057.05a     ́m pūṣṇáḥ sumatíṃ vayáṃ
6.057.05b     vr̥kṣásya prá vayā́m iva
6.057.05c     índrasya cā́ rabhāmahe

6.057.06a     út pūṣáṇaṃ yuvāmahe
6.057.06b     abhī́śūm̐r iva sā́rathiḥ
6.057.06c     mahyā́ índraṃ suastáye

58
6.058.01a     śukráṃ te anyád yajatáṃ te anyád
6.058.01b     víṣurūpe áhanī dyaúr ivāsi
6.058.01c     víśvā hí māyā́ ávasi svadhāvo
6.058.01d     bhadrā́ te pūṣann ihá rātír astu

6.058.02a     ajā́śuvaḥ paśupā́́japastiyo
6.058.02b     dhiyaṃjinvó bhúvane víśve árpitaḥ
6.058.02c     áṣṭrām pūṣā́ śithirā́m udvárīvr̥jat
6.058.02d     saṃcákṣāṇo bhúvanā devá īyate

6.058.03a     ́s te pūṣan nā́vo antáḥ samudré
6.058.03b     hiraṇyáyīr antárikṣe cáranti
6.058.03c     ́bhir yāsi dūtiyā́ṃ sū́riyasya
6.058.03d     ́mena kr̥ta śráva ichámānaḥ

6.058.04a     pūṣā́ subándhur divá ā́ pr̥thivyā́
6.058.04b     iḷás pátir maghávā dasmávarcāḥ
6.058.04c     yáṃ devā́so ádaduḥ sūriyā́yai
6.058.04d     ́mena kr̥táṃ tavásaṃ suáñcam

59
6.059.01a     prá nú vocā sutéṣu vāṃ
6.059.01b     vīríyā yā́ni cakráthuḥ
6.059.01c     hatā́so vām pitáro deváśatrava
6.059.01d     índrāgnī jī́vatho yuvám

6.059.02a     báḷ itthā́ mahimā́ vãm
6.059.02b     índraagnī pániṣṭha ā́
6.059.02c     samānó vāṃ janitā́ bhrā́tarā yuváṃ
6.059.02d     yamā́v ihéhamātarā

6.059.03a     okivā́ṃsā suté sácām̐
6.059.03b     áśvā sáptī ivā́dane
6.059.03c     índrā nú agnī́ ávasehá vajríṇā
6.059.03d     vayáṃ devā́ havāmahe

6.059.04a     yá indrāgnī sutéṣu vāṃ
6.059.04b     stávat téṣu r̥tāvr̥dhā
6.059.04c     joṣavākáṃ vádataḥ pajrahoṣiṇā
6.059.04d     ná devā bhasáthaś caná

6.059.05a     índraagnī kó asyá vāṃ
6.059.05b     dévau mártaś ciketati
6.059.05c     víṣūco áśvān yuyujāná īyata
6.059.05d     ékaḥ samāná ā́ ráthe

6.059.06a     índraagnī apā́d iyám
6.059.06b     ́rvā́gāt padvátībhiyaḥ
6.059.06c     hitvī́ śíro jihváyā vā́vadac cárat
6.059.06d     triṃśát padā́ ní akramīt

6.059.07a     índrāgnī ā́ hí tanvaté
6.059.07b     náro dhánvāni bāhuvóḥ
6.059.07c     ́ no asmín mahādhané
6.059.07d     párā varktaṃ gáviṣṭiṣu

6.059.08a     índraagnī tápanti mā
6.059.08b     aghā́ aryó árātayaḥ
6.059.08c     ápa dvéṣāṃsi ā́ kr̥taṃ
6.059.08d     yuyutáṃ sū́riyād ádhi

6.059.09a     índraagnī yuvór ápi
6.059.09b     vásu divyā́ni pā́rthivā
6.059.09c     ā́ na ihá prá yachataṃ
6.059.09d     rayíṃ viśvā́yupoṣasam

6.059.10a     índrāgnī ukthavāhasā
6.059.10b     stómebhir havanaśrutā
6.059.10c     víśvābhir gīrbhír ā́ gatam
6.059.10d     asyá sómasya pītáye

60
6.060.01a     śnáthad vr̥trám utá sanoti vā́jam
6.060.01b     índrā yó agnī́ sáhurī saparyā́t
6.060.01c     irajyántā vasavíyasya bhū́reḥ
6.060.01d     sáhastamā sáhasā vājayántā

6.060.02a     ́ yodhiṣṭam abhí gā́ indra nūnám
6.060.02b     apáḥ súvar uṣáso agna ūḷhā́
6.060.02c     díśaḥ súvar uṣása indra citrā́
6.060.02d     apó gā́ agne yuvase niyútvān

6.060.03a     ā́ vr̥trahaṇā vr̥trahábhiḥ śúṣmair
6.060.03b     índra yātáṃ námobhir agne arvā́k
6.060.03c     yuváṃ rā́dhobhir ákavebhir indra
6.060.03d     ágne asmé bhavatam uttamébhiḥ

6.060.04a     ́ huve yáyor idám
6.060.04b     papné víśvam purā́ kr̥tám
6.060.04c     indraagnī́ ná mardhataḥ

6.060.05a     ugrā́ vighanínā mŕ̥dha
6.060.05b     indraagnī́ havāmahe
6.060.05c     ́ no mr̥̄ḷāta+ īdŕ̥śe

6.060.06a     ható vr̥trā́ṇi ā́riyā
6.060.06b     ható dā́sāni sátpatī
6.060.06c     ható víśvā ápa dvíṣaḥ

6.060.07a     índraagnī yuvā́m imé
6.060.07b     abhí stómā anūṣata
6.060.07c     píbataṃ śambhuvā sutám

6.060.08a     ́ vāṃ sánti puruspŕ̥ho
6.060.08b     niyúto dāśúṣe narā
6.060.08c     índrāgnī tā́bhir ā́ gatam

6.060.09a     ́bhir ā́ gachataṃ narā
6.060.09b     úpedáṃ sávanaṃ sutám
6.060.09c     índrāgnī sómapītaye

6.060.10a     tám īḷiṣva yó arcíṣā
6.060.10b     vánā víśvā pariṣvájat
6.060.10c     kr̥ṣṇā́ kr̥ṇóti jihváyā

6.060.11a     yá iddhá āvívāsati
6.060.11b     sumnám índrasya mártiyaḥ
6.060.11c     dyumnā́ya sutárā apáḥ

6.060.12a     ́ no vā́javatīr íṣa
6.060.12b     āśū́n pipr̥tam árvataḥ
6.060.12c     índram agníṃ ca vóḷhave

6.060.13a     ubhā́ vām indraagnī āhuvádhyā
6.060.13b     ubhā́́dhasaḥ sahá mādayádhyai
6.060.13c     ubhā́ dātā́rāv iṣã́ṃ rayīṇā́m
6.060.13d     ubhā́́jasya sātáye huve vām

6.060.14a     ā́ no gávyebhir áśviyair
6.060.14b     vasavyaìr úpa gachatam
6.060.14c     sákhāyau devaú sakhiyā́ya śambhúvā
6.060.14d     indrāgnī́́ havāmahe

6.060.15a     índrāgnī śr̥ṇutáṃ hávaṃ
6.060.15b     yájamānasya sunvatáḥ
6.060.15c     vītáṃ havyā́ni ā́ gatam
6.060.15d     píbataṃ somiyám mádhu

61
6.061.01a     iyám adadād rabhasám r̥ṇacyútaṃ
6.061.01b     dívodāsaṃ vadhriaśvā́ya dāśúṣe
6.061.01c     ́ śáśvantam ācakhā́dāvasám paṇíṃ
6.061.01d     ́ te dātrā́ṇi taviṣā́ sarasvati

6.061.02a     iyáṃ śúṣmebhir bisakhā́ ivārujat
6.061.02b     ́nu girīṇā́ṃ taviṣébhir ūrmíbhiḥ
6.061.02c     pārāvataghnī́m ávase suvr̥ktíbhiḥ
6.061.02d     sárasvatīm ā́ vivāsema dhītíbhiḥ

6.061.03a     sárasvati devanído ní barhaya
6.061.03b     prajā́ṃ víśvasya bŕ̥sayasya māyínaḥ
6.061.03c     utá kṣitíbhyo avánīr avindo
6.061.03d     viṣám ebhyo asravo vājinīvati

6.061.04a     prá ṇo devī́ sárasvatī
6.061.04b     ́jebhir vājínīvatī
6.061.04c     dhīnā́m avitrí avatu

6.061.05a     yás tvā devi sarasvati
6.061.05b     upabrūté dháne hité
6.061.05c     índraṃ ná vr̥tratū́riye

6.061.06a     tuváṃ devi sarasvati
6.061.06b     ávā vā́jeṣu vājini
6.061.06c     rádā pūṣéva naḥ saním

6.061.07a     utá syā́ naḥ sárasvatī
6.061.07b     ghorā́ híraṇyavartaniḥ
6.061.07c     vr̥traghnī́ vaṣṭi suṣṭutím

6.061.08a     yásyā anantó áhrutas
6.061.08b     tveṣáś cariṣṇúr arṇaváḥ
6.061.08c     ámaś cárati róruvat

6.061.09a     ́ no víśvā áti dvíṣaḥ
6.061.09b     svásr̥̄r anyā́ r̥tā́varī
6.061.09c     átann áheva sū́riyaḥ

6.061.10a     utá naḥ priyā́ priyā́su
6.061.10b     saptásvasā sújuṣṭā
6.061.10c     sárasvatī stómiyā bhūt

6.061.11a     āpaprúṣī pā́rthivāni
6.061.11b     urú rájo antárikṣam
6.061.11c     sárasvatī nidás pātu

6.061.12a     triṣadhásthā saptádhātuḥ
6.061.12b     páñca jātā́ vardháyantī
6.061.12c     ́je-vāje háviyā bhūt

6.061.13a     prá yā́ mahimnā́ mahínāsu cékite
6.061.13b     dyumnébhir anyā́ apásām apástamā
6.061.13c     rátha iva br̥hatī́ vibhváne kr̥tā́
6.061.13d     upastútyā cikitúṣā sárasvatī

6.061.14a     sárasvati abhí no neṣi vásyo
6.061.14b     ́pa spharīḥ páyasā mā́ na ā́ dhak
6.061.14c     juṣásva naḥ sakhiyā́ veśíyā ca
6.061.14d     ́ tvát kṣétrāṇi áraṇāni ganma

62
6.062.01a     stuṣé nárā divó asyá prasántā
6.062.01b     aśvínā huve járamāṇo arkaíḥ
6.062.01c     ́ sadyá usrā́ viúṣi jmó ántān
6.062.01d     yúyūṣataḥ pári urū́ várāṃsi

6.062.02a     ́ yajñám ā́ śúcibhiś cakramāṇā́
6.062.02b     ráthasya bhānúṃ rurucū rájobhiḥ
6.062.02c     purū́ várāṃsi ámitā mímānā
6.062.02d     apó dhánvāni áti yātho ájrān

6.062.03a     ́ ha tyád vartír yád áradhram ugrā
6.062.03b     itthā́ dhíya ūhathuḥ śáśvad áśvaiḥ
6.062.03c     mánojavebhir iṣiraíḥ śayádhyai
6.062.03d     pári vyáthir dāśúṣo mártiyasya

6.062.04a     ́ návyaso járamāṇasya mánma
6.062.04b     úpa bhūṣato yuyujānásaptī
6.062.04c     śúbham pŕ̥kṣam íṣam ū́rjaṃ váhantā
6.062.04d     hótā yakṣat pratnó adhrúg yúvānā

6.062.05a     ́ valgū́ dasrā́ puruśā́katamā
6.062.05b     pratnā́ návyasā vácasā́ vivāse
6.062.05c     ́ śáṃsate stuvaté śámbhaviṣṭhā
6.062.05d     babhūvátur gr̥ṇaté citrárātī

6.062.06a     ́ bhujyúṃ víbhir adbhiyáḥ samudrā́t
6.062.06b     túgrasya sūnúm ūhathū rájobhiḥ
6.062.06c     areṇúbhir yójanebhir bhujántā
6.062.06d     patatríbhir árṇaso nír upásthāt

6.062.07a     ví jayúṣā rathiyā yātam ádriṃ
6.062.07b     śrutáṃ hávaṃ vr̥ṣaṇā vadhrimatyā́
6.062.07c     daśasyántā śayáve pipyathur gā́m
6.062.07d     íti cyavānā sumatím bhuraṇyū

6.062.08a     yád rodasī pradívo ásti bhū́
6.062.08b     héḷo devā́nām utá martiyatrā́
6.062.08c     tád ādityā vasavo rudriyāso
6.062.08d     rakṣoyúje tápur agháṃ dadhāta

6.062.09a     yá īṃ rā́jānāv r̥tuthā́ vidádhad
6.062.09b     rájaso mitró váruṇaś cíketat
6.062.09c     gambhīrā́ya rákṣase hetím asya
6.062.09d     dróghāya cid vácasa ā́navāya

6.062.10a     ántaraiś cakraís tánayāya vartír
6.062.10b     dyumátā́ yātaṃ nr̥vátā ráthena
6.062.10c     sánutyena tyájasā mártiyasya
6.062.10d     vanuṣyatā́m ápi śīrṣā́ vavr̥ktam

6.062.11a     ā́ paramā́bhir utá madhyamā́bhir
6.062.11b     niyúdbhir yātam avamā́bhir arvā́k
6.062.11c     dr̥̄ḷhásya+ cid gómato ví vrajásya
6.062.11d     dúro vartaṃ gr̥ṇaté citrarātī

63
6.063.01a     kúva tyā́ valgū́ puruhūtā́ adyá
6.063.01b     dūtó ná stómo avidan námasvān
6.063.01c     ā́ yó arvā́ṅ nā́satiyā vavárta
6.063.01d     práyiṣṭhā+ hí ásatho asya mánman

6.063.02a     áram me gantaṃ hávanāya asmaí
6.063.02b     gr̥ṇānā́ yáthā píbātho ándhaḥ
6.063.02c     pári ha tyád · vartír yātho riṣó
6.063.02d     ná yát páro ná ántaras tuturyā́t

6.063.03a     ákāri vām · ándhaso várīmann
6.063.03b     ástāri barhíḥ suprāyaṇátamam
6.063.03c     uttānáhasto yuvayúr vavanda
6.063.03d     ā́ vāṃ nákṣanto ádraya ãñjan

6.063.04a     ūrdhvó vām agnír adhvaréṣu asthāt
6.063.04b     prá rātír eti jūrṇínī ghr̥tā́
6.063.04c     prá hótā · gūrtámanā urāṇó
6.063.04d     áyukta yó nā́satiyā hávīman

6.063.05a     ádhi śriyé duhitā́́riyasya
6.063.05b     ráthaṃ tasthau purubhujā śatótim
6.063.05c     prá māyā́bhir māyinā bhūtam átra
6.063.05d     nárā nr̥tū jániman yajñíyānām

6.063.06a     yuváṃ śrībhír · darśatā́bhir ābhíḥ
6.063.06b     śubhé puṣṭím ūhathuḥ sūriyā́yāḥ
6.063.06c     prá vāṃ váyo vápuṣe ánu paptan
6.063.06d     nákṣad vā́ṇī súṣṭutā dhiṣṇiyā vām

6.063.07a     ā́ vāṃ váyo · áśvāso váhiṣṭhā
6.063.07b     abhí práyo nāsatiyā vahantu
6.063.07c     prá vāṃ rátho mánojavā asarji
6.063.07d     iṣáḥ pr̥kṣá iṣídho ánu pūrvī́

6.063.08a     purú hí vām purubhujā dayiṣṇáṃ+
6.063.08b     dhenúṃ na íṣam pinvatam ásakrām
6.063.08c     stútaś ca vām mādhuvī suṣṭutíś ca
6.063.08d     rásāś ca yé vām ánu rātím ágman

6.063.09a     utá ma r̥jré púrayasya raghvī́
6.063.09b     sumīḷhé śatám peruké ca pakvā́
6.063.09c     śāṇḍó dãd dhiraṇínaḥ smáddiṣṭīn
6.063.09d     dáśa vaśā́so abhiṣā́ca r̥ṣvā́n

6.063.10a     sáṃ vāṃ śatā́ nāsatiyā sahásrā
6.063.10b     áśvānãm purupánthā giré dāt
6.063.10c     bharádvājāya vīra nū́ giré dād
6.063.10d     dhatā́ rákṣāṃsi purudaṃsasā syuḥ

6.063.11     ā́ vāṃ sumné váriman sūríbhiḥ ṣyām

64
6.064.01a     úd u śriyá uṣáso rócamānā
6.064.01b     ásthur apā́ṃ ná ūrmáyo rúśantaḥ
6.064.01c     kr̥ṇóti víśvā supáthā sugā́ni
6.064.01d     ábhūd u vásvī dákṣiṇā maghónī

6.064.02a     bhadrā́ dadr̥kṣa urviyā́ ví bhāsi
6.064.02b     út te śocír bhānávo dyā́m apaptan
6.064.02c     āvír vákṣaḥ kr̥ṇuṣe śumbhámānā
6.064.02d     úṣo devi rócamānā máhobhiḥ

6.064.03a     váhanti sīm aruṇā́so rúśanto
6.064.03b     ́vaḥ subhágām urviyā́ prathānā́m
6.064.03c     ápejate śū́ro ásteva śátrūn
6.064.03d     ́dhate támo ajiró ná vóḷhā

6.064.04a     sugótá te supáthā párvateṣu
6.064.04b     avāté apás tarasi svabhāno
6.064.04c     ́ na ā́ vaha pr̥thuyāman r̥ṣve
6.064.04d     rayíṃ divo duhitar iṣayádhyai

6.064.05a     ́ ā́ vaha yā́ ukṣábhir ávātā
6.064.05b     úṣo váraṃ váhasi jóṣam ánu
6.064.05c     tuváṃ divo duhitar yā́ ha devī́
6.064.05d     pūrváhūtau maṃhánā darśatā́ bhūḥ

6.064.06a     út te váyaś cid vasatér apaptan
6.064.06b     náraś ca yé pitubhā́jo víuṣṭau
6.064.06c     amā́ saté vahasi bhū́ri vāmám
6.064.06d     úṣo devi dāśúṣe mártiyāya

65
6.065.01a     eṣā́ siyā́ no duhitā́ divojā́
6.065.01b     kṣitī́r uchántī mā́nuṣīr ajīgaḥ
6.065.01c     ́ bhānúnā rúśatā rāmiyā́su
6.065.01d     ájñāyi tirás támasaś cid aktū́n

6.065.02a     ví tád yayur aruṇayúgbhir áśvaiś
6.065.02b     citrám bhānti uṣásaś candrárathāḥ
6.065.02c     ágraṃ yajñásya br̥ható náyantīr
6.065.02d     ví tā́ bādhante táma ū́rmiyāyāḥ

6.065.03a     śrávo vā́jam íṣam ū́rjaṃ váhantīr
6.065.03b     ní dāśúṣa uṣaso mártiyāya
6.065.03c     maghṍnīr vīrávat pátyamānā
6.065.03d     ávo dhāta vidhaté rátnam adyá

6.065.04a     idā́ hí vo vidhaté rátnam ásti
6.065.04b     idā́ vīrā́ya dāśúṣe uṣāsaḥ
6.065.04c     idā́ víprāya járate yád ukthā́
6.065.04d     ní ṣma mā́vate vahathā purā́ cit

6.065.05a     idā́ hí ta · uṣo adrisāno
6.065.05b     gotrā́ gávām áṅgiraso gr̥ṇánti
6.065.05c     ví arkéṇa bibhidur bráhmaṇā ca
6.065.05d     satyā́ nr̥̄ṇā́m+ abhavad deváhūtiḥ

6.065.06a     uchā́ divo duhitaḥ pratnaván no
6.065.06b     bharadvājavád vidhaté maghoni
6.065.06c     suvī́raṃ rayíṃ gr̥ṇaté rirīhi
6.065.06d     urugāyám ádhi dhehi śrávo naḥ

66
6.066.01a     vápur nú tác cikitúṣe cid astu
6.066.01b     samānáṃ nā́ma dhenú pátyamānam
6.066.01c     márteṣu anyád doháse pīpā́ya
6.066.01d     sakŕ̥c chukráṃ duduhe pŕ̥śnir ū́dhaḥ

6.066.02a     yé agnáyo ná śóśucann idhānā́
6.066.02b     duvír yát trír marúto vāvr̥dhánta
6.066.02c     areṇávo hiraṇyáyāsa eṣāṃ
6.066.02d     sākáṃ nr̥mṇaíḥ paúṃsiyebhiś ca bhūvan

6.066.03a     rudrásya yé mīḷhúṣaḥ sánti putrā́
6.066.03b     ́ṃś ca ū nú · dā́dhr̥vir bháradhyai
6.066.03c     vidé hí mātā́ mahó mahī́ ṣā́
6.066.03d     ́ ít pŕ̥śniḥ subhúve gárbham ā́dhāt

6.066.04a     ná yá ī́ṣante janúṣo áyā nú
6.066.04b     antáḥ sánto avadyā́ni punānā́
6.066.04c     nír yád duhré śúcayo ánu jóṣam
6.066.04d     ánu śriyā́ tanúvam ukṣámāṇāḥ

6.066.05a     makṣū́ ná yéṣu doháse cid ayā́
6.066.05b     ā́́ma dhr̥ṣṇú mā́rutaṃ dádhānāḥ
6.066.05c     ná yé staunā́ ayā́so mahnā́
6.066.05d     ́ cit sudā́nur áva yāsad ugrā́n

6.066.06a     tá íd ugrā́ḥ śávasā dhr̥ṣṇúṣeṇā
6.066.06b     ubhé yujanta ródasī suméke
6.066.06c     ádha sma eṣu rodasī́ sváśocir
6.066.06d     ā́ ámavatsu tasthau ná rókaḥ

6.066.07a     anenó vo maruto yā́mo astu
6.066.07b     anaśváś cid yám ájati árathīḥ
6.066.07c     anavasó anabhīśū́ rajastū́r
6.066.07d     ví ródasī pathíyā yāti sā́dhan

6.066.08a     ́sya vartā́ ná tarutā́ nú asti
6.066.08b     máruto yám ávatha vā́jasātau
6.066.08c     toké vā góṣu tánaye yám apsú
6.066.08d     sá vrajáṃ dártā pā́riye ádha dyóḥ

6.066.09a     prá citrám arkáṃ gr̥ṇaté turā́ya
6.066.09b     ́rutāya svátavase bharadhvam
6.066.09c     yé sáhāṃsi · sáhasā sáhante
6.066.09d     réjate agne pr̥thivī́ makhébhyaḥ

6.066.10a     tvíṣīmanto adhvarásyeva didyút
6.066.10b     tr̥ṣucyávaso juhúvo ná agnéḥ
6.066.10c     arcátrayo · dhúnayo ná vīrā́
6.066.10d     bhrā́jajjanmāno marúto ádhr̥ṣṭāḥ

6.066.11a     táṃ vr̥dhántam mā́rutam bhrā́jadr̥ṣṭiṃ
6.066.11b     rudrásya sūnúṃ havásā́ vivāse
6.066.11c     diváḥ śárdhāya śúcayo manīṣā́
6.066.11d     giráyo ná ā́pa ugrā́ aspr̥dhran

67
6.067.01a     víśveṣāṃ vaḥ satã́ṃ jyéṣṭhatamā
6.067.01b     gīrbhír mitrā́váruṇā vāvr̥dhádhyai
6.067.01c     sáṃ yā́ raśméva yamátur yámiṣṭhā
6.067.01d     duvā́ jánām̐ ásamā bāhúbhiḥ svaíḥ

6.067.02a     iyám mád vām prá str̥ṇīte manīṣā́
6.067.02b     úpa priyā́ námasā barhír ácha
6.067.02c     yantáṃ no mitrāvaruṇāv ádhr̥ṣṭaṃ
6.067.02d     chardír yád vāṃ varūthíyaṃ sudānū

6.067.03a     ā́ yātam mitrāvaruṇā suśastí
6.067.03b     úpa priyā́ námasā hūyámānā
6.067.03c     sáṃ yā́v apnasthó apáseva jánāñ
6.067.03d     chrudhīyatáś cid yatatho mahitvā́

6.067.04a     áśvā ná yā́ vājínā pūtábandhū
6.067.04b     r̥tā́ yád gárbham áditir bháradhyai
6.067.04c     prá yā́ máhi mahā́ntā jā́yamānā
6.067.04d     ghorā́ mártāya ripáve ní dīdhaḥ

6.067.05a     víśve yád vām maṃhánā mándamānāḥ
6.067.05b     kṣatráṃ devā́so ádadhuḥ sajóṣāḥ
6.067.05c     pári yád bhūthó ródasī cid urvī́
6.067.05d     sánti spáśo ádabdhāso ámūrāḥ

6.067.06a     ́ hí kṣatráṃ dhāráyethe ánu dyū́n
6.067.06b     dr̥ṃhéthe sā́num upamā́d iva dyóḥ
6.067.06c     dr̥̄ḷhó+ nákṣatra utá viśvádevo
6.067.06d     bhū́mim ā́ atān diyā́ṃ dhāsínāyóḥ

6.067.07a     ́ vigráṃ dhaithe jaṭháram pr̥ṇádhyā
6.067.07b     ā́ yát sádma sábhr̥tayaḥ pr̥ṇánti
6.067.07c     ná mr̥ṣyante yuvatáyo ávātā
6.067.07d     ví yát páyo viśvajinvā bhárante

6.067.08a     ́ jihváyā sádam édáṃ sumedhā́
6.067.08b     ā́ yád vāṃ satyó aratír r̥té bhū́t
6.067.08c     tád vām mahitváṃ ghr̥taannāv astu
6.067.08d     yuváṃ dāśúṣe ví cayiṣṭam áṃhaḥ

6.067.09a     prá yád vām mitrāvaruṇā spũrdhán
6.067.09b     priyā́ dhā́ma yuvádhitā minánti
6.067.09c     ná yé devā́sa óhasā ná mártā
6.067.09d     áyajñasāco ápiyo ná putrā́

6.067.10a     ví yád vā́caṃ · kīstā́so bhárante
6.067.10b     śáṃsanti ké cin nivído manānā́
6.067.10c     ā́d vām bravāma satyā́ni ukthā́
6.067.10d     nákir devébhir yatatho mahitvā́

6.067.11a     avór itthā́ vāṃ chardíṣo abhíṣṭau
6.067.11b     yuvór mitrāvaruṇāv áskr̥dhoyu
6.067.11c     ánu yád gā́va sphurā́n r̥jipyáṃ
6.067.11d     dhr̥ṣṇúṃ yád ráṇe vŕ̥ṣaṇaṃ yunájan

68
6.068.01a     śruṣṭī́ vāṃ yajñá údyataḥ sajóṣā
6.068.01b     manuṣvád vr̥ktábarhiṣo yájadhyai
6.068.01c     ā́ yá índrāváruṇāv iṣé adyá
6.068.01d     mahé sumnā́ya mahá āvavártat

6.068.02a     ́ hí śráyiṣṭhā+ devátātā tujā́
6.068.02b     śū́rāṇãṃ śáviṣṭhā tā́ hí bhūtám
6.068.02c     maghónãm máṃhiṣṭhā tuviśúṣma
6.068.02d     r̥téna vr̥tratúrā sárvasenā

6.068.03a     ́ gr̥ṇīhi namasíyebhiḥ śūṣaíḥ
6.068.03b     sumnébhir índrāváruṇā cakānā́
6.068.03c     vájreṇānyáḥ śávasā hánti vr̥tráṃ
6.068.03d     síṣakti anyó vr̥jáneṣu vípraḥ

6.068.04a     gnã́ś ca yán náraś ca vāvr̥dhánta
6.068.04b     víśve devā́so narã́ṃ svágūrtāḥ
6.068.04c     prá ebhya indrāvaruṇā mahitvā́
6.068.04d     diyaúś ca · pr̥thivi bhūtam urvī́

6.068.05a     sá ít sudā́nuḥ suávām̐ r̥tā́
6.068.05b     índrā yó vāṃ varuṇa dā́śati tmán
6.068.05c     iṣā́ sá dviṣás tared dã́svān
6.068.05d     váṃsad rayíṃ rayivátaś ca jánān

6.068.06a     yáṃ yuváṃ dāśúadhvarāya devā
6.068.06b     rayíṃ dhatthó vásumantam purukṣúm
6.068.06c     asmé sá indrāvaruṇāv ápi ṣyāt
6.068.06d     prá yó bhanákti vanúṣām áśastīḥ

6.068.07a     utá naḥ sutrātaró devágopāḥ
6.068.07b     sūríbhya indrāvaruṇā rayíḥ ṣyāt
6.068.07c     yéṣãṃ śúṣmaḥ pŕ̥tanāsu sāhvā́n
6.068.07d     prá sadyó dyumnā́ tiráte táturiḥ

6.068.08a     ́ na indrāvaruṇā gr̥ṇānā́
6.068.08b     pr̥ṅktáṃ rayíṃ sauśravasā́ya devā
6.068.08c     itthā́ gr̥ṇánto mahínasya śárdho
6.068.08d     apó ná nāvā́ duritā́ tarema

6.068.09a     prá samrā́je br̥haté mánma nú priyám
6.068.09b     árca devā́ya váruṇāya sapráthaḥ
6.068.09c     ayáṃ yá urvī́ mahinā́ máhivrataḥ
6.068.09d     krátvā vibhā́ti ajáro ná śocíṣā

6.068.10a     índrāvaruṇā sutapāv imáṃ sutáṃ
6.068.10b     sómam pibatam mádiyaṃ dhr̥tavratā
6.068.10c     yuvó rátho adhvaráṃ devávītaye
6.068.10d     práti svásaram úpa yāti pītáye

6.068.11a     índrāvaruṇā mádhumattamasya
6.068.11b     vŕ̥ṣṇaḥ sómasya vr̥ṣaṇā́ vr̥ṣethām
6.068.11c     idáṃ vām ándhaḥ páriṣiktam asmé
6.068.11d     āsádyāsmín barhíṣi mādayethām

69
6.069.01a     sáṃ vāṃ kármaṇā sám iṣā́ hinomi
6.069.01b     índrāviṣṇū ápasas pāré asyá
6.069.01c     juṣéthāṃ yajñáṃ dráviṇaṃ ca dhattam
6.069.01d     áriṣṭair naḥ pathíbhiḥ pāráyantā

6.069.02a     ́ víśvāsāṃ janitā́rā matīnā́m
6.069.02b     índrāvíṣṇū kaláśā somadhā́
6.069.02c     prá vāṃ gíraḥ śasyámānā avantu
6.069.02d     prá stómāso gīyámānāso arkaíḥ

6.069.03a     índrāviṣṇū madapatī madānām
6.069.03b     ā́ sómaṃ yātaṃ dráviṇo dádhānā
6.069.03c     sáṃ vām añjantu aktúbhir matīnā́
6.069.03d     sáṃ stómāsaḥ śasyámānāsa ukthaíḥ

6.069.04a     ā́ vām áśvāso abhimātiṣā́ha
6.069.04b     índrāviṣṇū sadhamā́do vahantu
6.069.04c     juṣéthāṃ víśvā hávanā matīnā́m
6.069.04d     úpa bráhmāṇi śr̥ṇutaṃ gíro me

6.069.05a     índrāviṣṇū tát panayā́yiyaṃ vāṃ
6.069.05b     sómasya máda urú cakramāthe
6.069.05c     ákr̥ṇutam antárikṣaṃ várīyo
6.069.05d     áprathataṃ jīváse no rájāṃsi

6.069.06a     índrāviṣṇū havíṣā vāvr̥dhānā́
6.069.06b     ágrādvānā námasā rātahavyā
6.069.06c     ghŕ̥tāsutī dráviṇaṃ dhattam asmé
6.069.06d     samudrá sthaḥ kaláśaḥ somadhā́naḥ

6.069.07a     índrāviṣṇū píbatam mádhvo asyá
6.069.07b     sómasya dasrā jaṭháram pr̥ṇethām
6.069.07c     ā́ vām ándhāṃsi madirā́ṇi agmann
6.069.07d     úpa bráhmāṇi śr̥ṇutaṃ hávam me

6.069.08a     ubhā́ jigyathur ná párā jayethe
6.069.08b     ná párā jigye kataráś canaínoḥ
6.069.08c     índraś ca viṣṇo yád ápaspr̥dhethāṃ
6.069.08d     tredhā́ sahásraṃ ví tád airayethām

70
6.070.01a     ghr̥távatī bhúvanānām abhiśríyā
6.070.01b     urvī́ pr̥thvī́ madhudúghe supéśasā
6.070.01c     dyā́vāpr̥thivī́ váruṇasya dhármaṇā
6.070.01d     víṣkabhite ajáre bhū́riretasā

6.070.02a     ásaścantī bhū́ridhāre páyasvatī
6.070.02b     ghr̥táṃ duhāte sukŕ̥te śúcivrate
6.070.02c     ́jantī asyá bhúvanasya rodasī
6.070.02d     asmé rétaḥ siñcataṃ yán mánurhitam

6.070.03a     yó vām r̥jáve krámaṇāya rodasī
6.070.03b     márto dadā́śa dhiṣaṇe sá sādhati
6.070.03c     prá prajā́bhir jāyate dhármaṇas pári
6.070.03d     yuvóḥ siktā́ víṣurūpāṇi sávratā

6.070.04a     ghr̥téna dyā́vāpr̥thivī́ abhī́vr̥te
6.070.04b     ghr̥taśríyā ghr̥tapŕ̥cā ghr̥tāvŕ̥dhā
6.070.04c     urvī́ pr̥thvī́ hotr̥vū́rye puróhite
6.070.04d     té íd víprā īḷate sumnám iṣṭáye

6.070.05a     mádhu no dyā́vāpr̥thivī́ mimikṣatām
6.070.05b     madhuścútā madhudúghe mádhuvrate
6.070.05c     dádhāne yajñáṃ dráviṇaṃ ca devátā
6.070.05d     máhi śrávo vā́jam asmé suvī́riyam

6.070.06a     ū́rjaṃ no dyaúś ca pr̥thivī́ ca pinvatām
6.070.06b     pitā́ mātā́ viśvavídā sudáṃsasā
6.070.06c     saṃrarāṇé ródasī viśváśambhuvā
6.070.06d     saníṃ vā́jaṃ rayím asmé sám invatām

71
6.071.01a     úd u ṣyá deváḥ savitā́ hiraṇyáyā
6.071.01b     bāhū́ ayaṃsta sávanāya sukrátuḥ
6.071.01c     ghr̥téna pāṇí abhí pruṣṇute makhó
6.071.01d     yúvā sudákṣo rájaso vídharmaṇi

6.071.02a     devásya vayáṃ savitúḥ sávīmani
6.071.02b     śréṣṭhe siyāma vásunaś ca dāváne
6.071.02c     yó víśvasya dvipádo yáś cátuṣpado
6.071.02d     nivéśane prasavé cā́si bhū́manaḥ

6.071.03a     ádabdhebhiḥ savitaḥ pāyúbhiṣ ṭuváṃ
6.071.03b     śivébhir adyá pári pāhi no gáyam
6.071.03c     híraṇyajihvaḥ suvitā́ya návyase
6.071.03d     rákṣā mā́kir no agháśaṃsa īśata

6.071.04a     úd u ṣyá deváḥ savitā́ dámūnā
6.071.04b     híraṇyapāṇiḥ pratidoṣám asthāt
6.071.04c     áyohanur yajató mandrájihva
6.071.04d     ā́ dāśúṣe suvati bhū́ri vāmám

6.071.05a     úd ū ayām̐ upavaktéva bāhū́
6.071.05b     hiraṇyáyā savitā́ suprátīkā
6.071.05c     divó róhāṃsi aruhat pr̥thivyā́
6.071.05d     árīramat patáyat kác cid ábhvam

6.071.06a     vāmám adyá savitar vāmám u śvó
6.071.06b     divé-dive vāmám asmábhya° sāvīḥ
6.071.06c     vāmásya hí kṣáyasya deva bhū́rer
6.071.06d     ayā́ dhiyā́ vāmabhā́jaḥ siyāma

72
6.072.01a     índrāsomā máhi tád vām mahitváṃ
6.072.01b     yuvám mahā́ni prathamā́ni cakrathuḥ
6.072.01c     yuváṃ sū́ryaṃ vividáthur yuváṃ súvar
6.072.01d     víśvā támāṃsi ahataṃ nidáś ca

6.072.02a     índrāsomā vāsáyatha uṣā́sam
6.072.02b     út sū́riyaṃ nayatho jyótiṣā sahá
6.072.02c     úpa dyã́ṃ skambháthu skámbhanena
6.072.02d     áprathatam pr̥thivī́m mātáraṃ ví

6.072.03a     índrāsomāv áhim apáḥ pariṣṭhā́
6.072.03b     hathó vr̥trám ánu vāṃ dyaúr amanyata
6.072.03c     prá árṇāṃsi airayataṃ nadī́nām
6.072.03d     ā́ samudrā́ṇi paprathuḥ purū́ṇi

6.072.04a     índrāsomā pakvám āmā́su antár
6.072.04b     ní gávām íd dadhathur vakṣáṇāsu
6.072.04c     jagr̥bháthur ánapinaddham āsu
6.072.04d     rúśac citrā́su jágatīṣu antáḥ

6.072.05a     índrāsomā yuvám aṅgá tárutram
6.072.05b     apatyasā́caṃ śrútiyaṃ rarāthe
6.072.05c     yuváṃ śúṣmaṃ náriyaṃ carṣaṇíbhyaḥ
6.072.05d     sáṃ vivyathuḥ pr̥tanāṣā́ham ugrā

73
6.073.01a     yó adribhít prathamajā́ r̥tā́
6.073.01b     bŕ̥haspátir āṅgirasó havíṣmān
6.073.01c     dvibárhajmā prāgharmasát pitā́ na
6.073.01d     ā́ ródasī vr̥ṣabhó roravīti

6.073.02a     jánāya cid yá ī́vata ulokám
6.073.02b     bŕ̥haspátir deváhūtau cakā́ra
6.073.02c     ghnán vr̥trā́ṇi ví púro dardarīti
6.073.02d     jáyañ chátrūm̐r amítrān pr̥tsú sā́han

6.073.03a     bŕ̥haspátiḥ sám ajayad vásūni
6.073.03b     mahó vrajā́n gómato devá eṣáḥ
6.073.03c     apáḥ síṣāsan súvar ápratīto
6.073.03d     bŕ̥haspátir hánti amítram arkaíḥ

74
6.074.01a     sómārudrā dhāráyethām asuryàm
6.074.01b     prá vām iṣṭáyo áram aśnuvantu
6.074.01c     dáme-dame saptá rátnā dádhānā
6.074.01d     śáṃ no bhūtaṃ dvipáde śáṃ cátuṣpade

6.074.02a     sómārudrā ví vr̥hataṃ víṣūcīm
6.074.02b     ámīvā yā́ no gáyam āvivéśa
6.074.02c     āré bādhethāṃ nírr̥tim parācaír
6.074.02d     asmé bhadrā́ sauśravasā́ni santu

6.074.03a     sómārudrā yuvám etā́ni asmé
6.074.03b     víśvā tanū́ṣu bheṣajā́ni dhattam
6.074.03c     áva syatam muñcátaṃ yán no ásti
6.074.03d     tanū́ṣu baddháṃ kr̥tám éno asmát

6.074.04a     tigmā́yudhau tigmáhetī suśévau
6.074.04b     sómārudrāv ihá sú mr̥̄ḷataṃ+ naḥ
6.074.04c     prá no muñcataṃ váruṇasya pā́śād
6.074.04d     gopāyátaṃ naḥ sumanasyámānā

75
6.075.01a     jīmū́tasyeva bhavati prátīkaṃ
6.075.01b     yád varmī́́ti samádām upásthe
6.075.01c     ánāviddhayā tanúvā jaya tváṃ
6.075.01d     sá tvā vármaṇo mahimā́ pipartu

6.075.02a     dhánvanā gā́ dhánvanājíṃ jayema
6.075.02b     dhánvanā tīvrā́ḥ samádo jayema
6.075.02c     dhánuḥ śátror apakāmáṃ kr̥ṇoti
6.075.02d     dhánvanā sárvāḥ pradíśo jayema

6.075.03a     vakṣyántīvéd ā́ ganīganti kárṇam
6.075.03b     priyáṃ sákhāyam pariṣasvajānā́
6.075.03c     yóṣeva śiṅkte vítatā́dhi dhánvañ
6.075.03d     jiyā́ iyáṃ sámane pāráyantī

6.075.04a     té ācárantī sámaneva yóṣā
6.075.04b     mātéva putrám bibhr̥tām upásthe
6.075.04c     ápa śátrūn vidhyatāṃ saṃvidāné
6.075.04d     ā́rtnī imé viṣphurántī amítrān

6.075.05a     bahvīnā́m pitā́ bahúr asya putráś
6.075.05b     ciścā́ kr̥ṇoti sámanāvagátya
6.075.05c     iṣudhíḥ sáṅkāḥ pŕ̥tanāś ca sárvāḥ
6.075.05d     pr̥ṣṭhé nínaddho jayati prásūtaḥ

6.075.06a     ráthe tíṣṭhan nayati vājínaḥ puró
6.075.06b     yátra-yatra kāmáyate suṣārathíḥ
6.075.06c     abhī́śūnām mahimā́nam panāyata
6.075.06d     mánaḥ paścā́d ánu yachanti raśmáyaḥ

6.075.07a     tīvrā́n ghóṣān kr̥ṇvate vŕ̥ṣapāṇayo
6.075.07b     áśvā ráthebhiḥ sahá vājáyantaḥ
6.075.07c     avakrā́mantaḥ prápadair amítrān
6.075.07d     kṣiṇánti śátrūm̐r ánapavyayantaḥ

6.075.08a     rathavā́hanaṃ havír asya nā́ma
6.075.08b     yátrā́yudhaṃ níhitam asya várma
6.075.08c     tátrā rátham úpa śagmáṃ sadema
6.075.08d     viśvā́hā vayáṃ sumanasyámānāḥ

6.075.09a     svāduṣaṃsádaḥ pitáro vayodhā́
6.075.09b     kr̥chreśrítaḥ śáktīvanto gabhīrā́
6.075.09c     citrásenā íṣubalā ámr̥dhrāḥ
6.075.09d     satóvīrā urávo vrātasāhā́

6.075.10a     brā́hmaṇāsaḥ pítaraḥ sómiyāsaḥ
6.075.10b     śivé no dyā́vāpr̥thivī́ anehásā
6.075.10c     pūṣā́ naḥ pātu duritā́d r̥tāvr̥dho
6.075.10d     rákṣā mā́kir no agháśaṃsa īśata

6.075.11a     suparṇáṃ vaste mr̥gó asyā dánto
6.075.11b     góbhiḥ sáṃnaddhā patati prásūtā
6.075.11c     yátrā náraḥ sáṃ ca ví ca drávanti
6.075.11d     tátrāsmábhyam íṣavaḥ śárma yaṃsan

6.075.12a     ŕ̥jīte pári vr̥ṅdhi no
6.075.12b     áśmā bhavatu nas tanū́
6.075.12c     sómo ádhi bravītu no
6.075.12d     áditiḥ śárma yachatu

6.075.13a     ā́ jaṅghanti sā́nu eṣāṃ
6.075.13b     jaghánām̐ úpa jighnate
6.075.13c     áśvājani prácetaso
6.075.13d     áśvān samátsu codaya

6.075.14a     áhir 'va° bhogaíḥ pári eti bāhúṃ
6.075.14b     jiyā́yā hetím paribā́dhamānaḥ
6.075.14c     hastaghnó víśvā vayúnāni vidvā́n
6.075.14d     púmān púmāṃsam pári pātu viśvátaḥ

6.075.15a     ā́lāktā yā́ rúruśīrṣṇi
6.075.15b     átho yásyā áyo múkham
6.075.15c     idám parjányaretasa
6.075.15d     íṣvai devyaí br̥hán námaḥ

6.075.16a     ávasr̥ṣṭā párā pata
6.075.16b     śáravye bráhmasaṃśite
6.075.16c     gáchāmítrān prá padyasva
6.075.16d     ́́ṣāṃ káṃ canóc chiṣaḥ

6.075.17a     yátra bāṇā́ḥ sampátanti
6.075.17b     kumārā́ viśikhā́ iva
6.075.17c     tátrā no bráhmaṇas pátir
6.075.17d     áditiḥ śárma yachatu
6.075.17e     viśvā́hā śárma yachatu

6.075.18a     mármāṇi te vármaṇā chādayāmi
6.075.18b     sómas tvā rā́jāmŕ̥tenā́nu vastām
6.075.18c     urór várīyo váruṇas te kr̥ṇotu
6.075.18d     jáyantaṃ tvā ánu devā́ madantu

6.075.19a     yó naḥ suvó áraṇo
6.075.19b     yáś ca níṣṭyo jíghāṃsati
6.075.19c     devā́s táṃ sárve dhūrvantu
6.075.19d     bráhma várma mámā́ntaram

< previous section | Jump to: next section >


  • Linguistics Research Center

    University of Texas at Austin
    PCL 5.556
    Mailcode S5490
    Austin, Texas 78712
    512-471-4566

  • For comments and inquiries, or to report issues, please contact the Web Master at UTLRC@utexas.edu