The Rigveda: Metrically Restored Text

< previous section | Jump to: next section >

Metrically Restored Text

Karen Thomson and Jonathan Slocum

Index

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104

N.B. An earlier version of this text was published in electronic form as:

RIG VEDA, A METRICALLY RESTORED TEXT, edited by Barend A. van Nooten and Gary B. Holland, Harvard Oriental Series, vol. 50.

That electronic text, itself derived from a much earlier UT Linguistics Research Center electronic text, bore the legend:

Copyright with the authors and Harvard Oriental Series. The electronic text may be used for research but not for commercial purposes.

Our use here is for research. The electronic text has been much revised (see our Introduction) and converted to Unicode/HTML in this online edition; re: the significance of color and smaller type size in particular, see the Popular Rigveda. Copyright to all revisions and HTML tagging is assigned to the University of Texas, though responsibility for content lies with the authors. This HTML edition may be used for research but not for commercial purposes.


1
7.001.01a     agníṃ náro dī́dhitibhir aráṇyor
7.001.01b     hástacyutī janayanta praśastám
7.001.01c     dūredŕ̥śaṃ gr̥hápatim atharyúm

7.001.02a     tám agním áste vásavo ní r̥ṇvan
7.001.02b     supraticákṣam ávase kútaś cit
7.001.02c     dakṣā́yiyo yó dáma ā́sa nítyaḥ

7.001.03a     práiddho agne dīdihi puró no
7.001.03b     ájasrayā suūrmíyā yaviṣṭha
7.001.03c     tuvā́ṃ śáśvanta úpa yanti vā́jāḥ

7.001.04a     prá té agnáyo agníbhyo váraṃ níḥ
7.001.04b     suvī́rāsaḥ śośucanta dyumántaḥ
7.001.04c     yátrā náraḥ samā́sate sujātā́

7.001.05a     ́ no agne dhiyā́ rayíṃ suvī́raṃ
7.001.05b     suapatyáṃ sahasiya praśastám
7.001.05c     ná yáṃ yā́vā tárati yātumā́vān

7.001.06a     úpa yám éti yuvatíḥ sudákṣaṃ
7.001.06b     doṣā́ vástor havíṣmatī ghr̥tā́
7.001.06c     úpa svaínam arámatir vasūyúḥ

7.001.07a     víśvā agne ápa daha árātīr
7.001.07b     yébhis tápobhir ádaho járūtham
7.001.07c     prá nisvaráṃ cātayasva ámīvām

7.001.08a     ā́ yás te agna idhaté ánīkaṃ
7.001.08b     vásiṣṭha śúkra dī́divaḥ pávāka
7.001.08c     utó na ebhí staváthair ihá syāḥ

7.001.09a     ví yé te agne bhejiré ánīkam
7.001.09b     mártā náraḥ pítriyāsaḥ purutrā́
7.001.09c     utó na ebhíḥ sumánā ihá syāḥ

7.001.10a     imé náro vr̥trahátyeṣu śū́
7.001.10b     víśvā ádevīr abhí santu māyā́
7.001.10c     yé me dhíyam panáyanta praśastā́m

7.001.11a     ́ śū́ne agne ní ṣadāma nr̥̄ṇā́m+
7.001.11b     ́śéṣaso avī́ratā pári tvā
7.001.11c     prajā́vatīṣu dúriyāsu durya

7.001.12a     yám aśvī́ nítyam upayā́ti yajñám
7.001.12b     prajā́vantaṃ suapatyáṃ kṣáyaṃ naḥ
7.001.12c     svájanmanā śéṣasā vāvr̥dhānám

7.001.13a     pāhí no agne rakṣáso ájuṣṭāt
7.001.13b     pāhí dhūrtér áraruṣo aghāyóḥ
7.001.13c     tuvā́ yujā́ pr̥tanāyū́m̐r abhí ṣyām

7.001.14a     séd agnír agnī́m̐r áti astu anyā́n
7.001.14b     yátra vājī́ tánayo vīḷúpāṇiḥ
7.001.14c     sahásrapāthā akṣárā saméti

7.001.15a     séd agnír yó vanuṣyató nipā́ti
7.001.15b     sameddhā́ram · áṃhasa uruṣyā́t
7.001.15c     sujātā́saḥ pári caranti vīrā́

7.001.16a     ayáṃ só agnír ā́hutaḥ purutrā́
7.001.16b     yám ī́śānaḥ sám íd indhé havíṣmān
7.001.16c     pári yám éti adhvaréṣu hótā

7.001.17a     tuvé agna āhávanāni bhū́ri
7.001.17b     īśānā́sa ā́ juhuyāma nítyā
7.001.17c     ubhā́ kr̥ṇvánto vahatū́ miyédhe

7.001.18a     imó agne vītátamāni havyā́
7.001.18b     ájasro vakṣi devátātim ácha
7.001.18c     práti na īṃ surabhī́ṇi viyantu

7.001.19a     ́ no agne avī́rate párā dā
7.001.19b     durvā́sasé 'mataye mā́ no asyaí
7.001.19c     ́ naḥ kṣudhé mā́ rakṣása r̥tāvo
7.001.19d     ́ no dáme mā́ vána ā́ juhūrthāḥ

7.001.20a     ́ me bráhmāṇi agna úc chaśādhi
7.001.20b     tuváṃ deva maghávadbhyaḥ suṣūdaḥ
7.001.20c     rātaú siyāma ubháyāsa ā́ te
7.001.20d     yūyám pāta suastíbhiḥ sádā naḥ

7.001.21a     tuvám agne suhávo raṇvásaṃdr̥k
7.001.21b     sudītī́ sūno sahaso didīhi
7.001.21c     ́ tvé sácā tánaye nítya ā́ dhaṅ
7.001.21d     ́ vīró asmán náriyo ví dāsīt

7.001.22a     ́ no agne durbhr̥táye sácaiṣú
7.001.22b     deváiddheṣu agníṣu prá vocaḥ
7.001.22c     ́ te asmā́n durmatáyo bhr̥mā́c cid
7.001.22d     devásya sūno sahaso naśanta

7.001.23a     sá márto agne suanīka revā́n
7.001.23b     ámartiye yá ājuhóti havyám
7.001.23c     sá devátā vasuvániṃ dadhāti
7.001.23d     yáṃ sūrír arthī́ pr̥chámāna éti

7.001.24a     mahó no agne suvitásya vidvā́n
7.001.24b     rayíṃ sūríbhya ā́ vahā br̥hántam
7.001.24c     yéna vayáṃ sahasāvan mádema
7.001.24d     ávikṣitāsa ā́yuṣā suvī́rāḥ

7.001.25a     ́ me bráhmāṇi agna úc chaśādhi
7.001.25b     tuváṃ deva maghávadbhyaḥ suṣūdaḥ
7.001.25c     rātaú siyāma ubháyāsa ā́ te
7.001.25d     yūyám pāta suastíbhiḥ sádā naḥ

2
7.002.01a     juṣásva naḥ samídham agne adyá
7.002.01b     śócā br̥hád yajatáṃ dhūmám r̥ṇván
7.002.01c     úpa spr̥śa diviyáṃ sā́nu stū́paiḥ
7.002.01d     sáṃ raśmíbhis tatanaḥ sū́riasya

7.002.02a     nárāśáṃsasya mahimā́nam eṣām
7.002.02b     úpa stoṣāma yajatásya yajñaíḥ
7.002.02c     yé sukrátavaḥ śúcayo dhiyaṃdhā́
7.002.02d     svádanti devā́ ubháyāni havyā́

7.002.03a     īḷéniyaṃ vo ásuraṃ sudákṣam
7.002.03b     antár dūtáṃ ródasī satyavā́cam
7.002.03c     manuṣvád agním mánunā sámiddhaṃ
7.002.03d     sám adhvarā́ya sádam ín mahema

7.002.04a     saparyávo bháramāṇā abhijñú
7.002.04b     prá vr̥ñjate námasā barhír agnaú
7.002.04c     ājúhvānā ghr̥tápr̥ṣṭham pŕ̥ṣadvad
7.002.04d     ádhvaryavo havíṣā marjayadhvam

7.002.05a     suādhíyo ví dúro devayánto
7.002.05b     áśiśrayū rathayúr devátātā
7.002.05c     pūrvī́ śíśuṃ ná mātárā rihāṇé
7.002.05d     sám agrúvo ná sámaneṣu añjan

7.002.06a     utá yóṣaṇe diviyé mahī́ na
7.002.06b     uṣā́sānáktā sudúgheva dhenúḥ
7.002.06c     barhiṣádā puruhūté maghónī
7.002.06d     ā́ yajñíye suvitā́ya śrayetām

7.002.07a     víprā yajñéṣu mā́nuṣeṣu kārū́
7.002.07b     mánye vāṃ jātávedasā yájadhyai
7.002.07c     ūrdhváṃ no adhvaráṃ kr̥taṃ háveṣu
7.002.07d     ́ devéṣu vanatho vā́riyāṇi

7.002.08a     ā́ bhā́ratī bhā́ratībhiḥ sajóṣā
7.002.08b     íḷā devaír manuṣíyebhir agníḥ
7.002.08c     sárasvatī sārasvatébhir arvā́k
7.002.08d     tisró devī́r barhír édáṃ sadantu

7.002.09a     tán nas turī́pam ádha poṣayitnú
7.002.09b     déva tvaṣṭar ví rarāṇáḥ siyasva
7.002.09c     yáto vīráḥ karmaṇíyaḥ sudákṣo
7.002.09d     yuktágrāvā jā́yate devákāmaḥ

7.002.10a     vánaspaté áva sr̥jópa devā́n
7.002.10b     agnír havíḥ śamitā́ sūdayāti
7.002.10c     séd u hótā satyátaro yajāti
7.002.10d     yáthā devā́nāṃ jánimāni véda

7.002.11a     ā́ yāhi agne samidhānó arvā́
7.002.11b     índreṇa devaíḥ saráthaṃ turébhiḥ
7.002.11c     barhír na āstām áditiḥ suputrā́
7.002.11d     svā́hā devā́ amŕ̥tā mādayantām

3
7.003.01a     agníṃ vo devám agníbhiḥ sajóṣā
7.003.01b     yájiṣṭhaṃ dūtám adhvaré kr̥ṇudhvam
7.003.01c     yó mártiyeṣu nídhruvir r̥tā́
7.003.01d     tápurmūrdhā ghr̥tã́nnaḥ pavākáḥ+

7.003.02a     próthad áśvo ná yávase aviṣyán
7.003.02b     yadā́ maháḥ saṃváraṇād ví ásthāt
7.003.02c     ā́d asya vā́to ánu vāti śocír
7.003.02d     ádha sma te vrájanaṃ kr̥ṣṇám asti

7.003.03a     úd yásya te návajātasya vŕ̥ṣṇo
7.003.03b     ágne cáranti ajárā idhānā́
7.003.03c     áchā diyā́m aruṣó dhūmá eti
7.003.03d     sáṃ dūtó agna ī́yase hí devā́n

7.003.04a     ví yásya te pr̥thivyā́m pā́jo áśret
7.003.04b     tr̥ṣú yád ánnā samávr̥kta jámbhaiḥ
7.003.04c     séneva sr̥ṣṭā́ prásitiṣ ṭa eti
7.003.04d     yávaṃ ná dasma juhúvā vivekṣi

7.003.05a     tám íd doṣā́ tám uṣási yáviṣṭham
7.003.05b     agním átyaṃ ná marjayanta náraḥ
7.003.05c     niśíśānā átithim asya yónau
7.003.05d     dīdā́ya śocír ā́hutasya vŕ̥ṣṇaḥ

7.003.06a     susaṃdŕ̥k te suanīka prátīkaṃ
7.003.06b     ví yád rukmó ná rócasa upāké
7.003.06c     divó ná te tanyatúr eti śúṣmaś
7.003.06d     citró ná sū́raḥ práti cakṣi bhānúm

7.003.07a     yáthā vaḥ svā́hā agnáye dā́śema
7.003.07b     párī́ḷābhir ghr̥távadbhiś ca havyaíḥ
7.003.07c     tébhir no agne ámitair máhobhiḥ
7.003.07d     śatám pūrbhír ā́yasībhir ní pāhi

7.003.08a     ́ vā te sánti dāśúṣe ádhr̥ṣṭā
7.003.08b     gíro vā yā́bhir nr̥vátīr uruṣyā́
7.003.08c     ́bhir naḥ sūno sahaso ní pāhi
7.003.08d     sumát sūrī́ñ jaritr̥̄́ñ jātavedaḥ

7.003.09a     nír yát pūtéva svádhitiḥ śúcir gā́t
7.003.09b     sváyā kr̥pā́ tanúvā rócamānaḥ
7.003.09c     ā́ yó mātrór uśéniyo jániṣṭa
7.003.09d     devayájyāya sukrátuḥ pavākáḥ+

7.003.10a     etā́ no agne saúbhagā didīhi
7.003.10b     ápi krátuṃ sucétasaṃ vatema
7.003.10c     víśvā stotŕ̥bhyo gr̥ṇaté ca santu
7.003.10d     yūyám pāta suastíbhiḥ sádā naḥ

4
7.004.01a     prá vaḥ śukrā́ya bhānáve bharadhvaṃ
7.004.01b     havyám matíṃ ca agnáye súpūtam
7.004.01c     yó daíviyāni mā́nuṣā janū́ṃṣi
7.004.01d     antár víśvāni vidmánā jígāti

7.004.02a     sá gŕ̥tso agnís táruṇaś cid astu
7.004.02b     yáto yáviṣṭho ájaniṣṭa mātúḥ
7.004.02c     sáṃ yó vánā yuváte śúcidan
7.004.02d     bhū́ri cid ánnā sám íd atti sadyáḥ

7.004.03a     asyá devásya saṃsádi ánīke
7.004.03b     yám mártiāsaḥ śiyetáṃ jagr̥bhré
7.004.03c     ní yó gŕ̥bham paúruṣeyīm uvóca
7.004.03d     durókam agnír āyáve śuśoca

7.004.04a     ayáṃ kavír ákaviṣu prácetā
7.004.04b     márteṣu agnír amŕ̥to ní dhāyi
7.004.04c     sá mā́ no átra juhuraḥ sahasvaḥ
7.004.04d     sádā tuvé sumánasaḥ siyāma

7.004.05a     ā́ yó yóniṃ devákr̥taṃ sasā́da
7.004.05b     krátvā hí agnír amŕ̥tām̐ átārīt
7.004.05c     tám óṣadhīś ca vanínaś ca gárbham
7.004.05d     bhū́miś ca viśvádhāyasam bibharti

7.004.06a     ī́śe hí agnír amŕ̥tasya bhū́rer
7.004.06b     ī́śe rāyáḥ suvī́riyasya dā́toḥ
7.004.06c     ́ tvā vayáṃ sahasāvann avī́
7.004.06d     ́ ápsavaḥ pári ṣadāma mā́duvaḥ

7.004.07a     pariṣádyaṃ hí áraṇasya rékṇo
7.004.07b     nítyasya rāyáḥ pátayaḥ siyāma
7.004.07c     ná śéṣo agne anyájātam asti
7.004.07d     ácetānasya mā́ pathó ví dukṣaḥ

7.004.08a     nahí grábhāya áraṇaḥ suśévo
7.004.08b     anyódaryo mánasā mántavā́ u
7.004.08c     ádhā cid ókaḥ púnar ít sá eti
7.004.08d     ā́ no vājī́ abhīṣā́ḷ etu návyaḥ

7.004.09a     tuvám agne vanuṣyató ní pāhi
7.004.09b     tuvám u naḥ sahasāvann avadyā́t
7.004.09c     sáṃ tvā dhvasmanvád abhí etu pā́thaḥ
7.004.09d     sáṃ rayí spr̥hayā́yiyaḥ sahasrī́

7.004.10a     etā́ no agne saúbhagā didīhi
7.004.10b     ápi krátuṃ sucétasaṃ vatema
7.004.10c     víśvā stotŕ̥bhyo gr̥ṇaté ca santu
7.004.10d     yūyám pāta suastíbhiḥ sádā naḥ

5
7.005.01a     prá agnáye · taváse bharadhvaṃ
7.005.01b     gíraṃ divó aratáye pr̥thivyā́
7.005.01c     yó víśveṣām amŕ̥tānām upásthe
7.005.01d     vaiśvānaró vāvr̥dhé jāgr̥vádbhiḥ

7.005.02a     pr̥ṣṭó diví dhā́yi agníḥ pr̥thivyā́
7.005.02b     netā́ síndhūnāṃ vr̥ṣabhá stíyānām
7.005.02c     sá mā́nuṣīr abhí víśo ví bhāti
7.005.02d     vaiśvānaró vāvr̥dhānó váreṇa

7.005.03a     tuvád bhiyā́ víśa āyann ásiknīr
7.005.03b     asamanā́ jáhatīr bhójanāni
7.005.03c     vaíśvānara pūráve śóśucānaḥ
7.005.03d     púro yád agne daráyann ádīdeḥ

7.005.04a     táva tridhā́tu pr̥thivī́ utá dyaúr
7.005.04b     vaíśvānara vratám agne sacanta
7.005.04c     tuvám bhāsā́ ródasī ā́ tatantha
7.005.04d     ájasreṇa śocíṣā śóśucānaḥ

7.005.05a     tuvā́m agne haríto vāvaśānā́
7.005.05b     gíraḥ sacante dhúnayo ghr̥tā́cīḥ
7.005.05c     pátiṃ kr̥ṣṭīnā́ṃ rathíyaṃ rayīṇā́
7.005.05d     vaiśvānarám uṣásāṃ ketúm áhnām

7.005.06a     tuvé asuryàṃ vásavo ní r̥ṇvan
7.005.06b     krátuṃ hí te mitramaho juṣánta
7.005.06c     tuváṃ dásyūm̐r ókaso agna āja
7.005.06d     urú jyótir janáyann ā́riyāya

7.005.07a     sá jā́yamānaḥ paramé víoman
7.005.07b     vāyúr ná pā́thaḥ pári pāsi sadyáḥ
7.005.07c     tuvám bhúvanā janáyann abhí krann
7.005.07d     ápatyāya jātavedo daśasyán

7.005.08a     ́m agne asmé íṣam érayasva
7.005.08b     vaíśvānara dyumátīṃ jātavedaḥ
7.005.08c     yáyā rā́dhaḥ pínvasi viśvavāra
7.005.08d     pr̥thú śrávo dāśúṣe mártiyāya

7.005.09a     táṃ no agne maghávadbhyaḥ purukṣúṃ
7.005.09b     rayíṃ ní vā́jaṃ śrútiyaṃ yuvasva
7.005.09c     vaíśvānara máhi naḥ śárma yacha
7.005.09d     rudrébhir agne vásubhiḥ sajóṣāḥ

6
7.006.01a     prá samrā́jo ásurasya práśastim
7.006.01b     puṃsáḥ kr̥ṣṭīnā́m anumā́diyasya
7.006.01c     índrasyeva prá tavásas kr̥tā́ni
7.006.01d     vánde dārúṃ vándamāno vivakmi

7.006.02a     kavíṃ ketúṃ · dhāsím bhānúm ádrer
7.006.02b     hinvánti śáṃ rājiyáṃ ródasīyoḥ
7.006.02c     puraṃdarásya gīrbhír ā́ vivāse
7.006.02d     agnér vratā́ni pūrviyā́ mahā́ni

7.006.03a     ní akratū́n grathíno mr̥dhrávācaḥ
7.006.03b     paṇī́m̐r aśraddhā́m̐ avr̥dhā́m̐ ayajñā́n
7.006.03c     prá-pra tā́n dásyūm̐r agnír vivāya
7.006.03d     ́rvaś cakāra áparām̐ áyajyūn

7.006.04a     yó apācī́ne támasi mádantīḥ
7.006.04b     prā́cīś cakā́ra nŕ̥tamaḥ śácībhiḥ
7.006.04c     tám ī́śānaṃ vásvo agníṃ gr̥ṇīṣe
7.006.04d     ánānataṃ damáyantam pr̥tanyū́n

7.006.05a     yó dehíyo ánamayad vadhasnaír
7.006.05b     yó aryápatnīr uṣásaś cakā́ra
7.006.05c     sá nirúdhyā náhuṣo yahvó agnír
7.006.05d     víśaś cakre balihŕ̥taḥ sáhobhiḥ

7.006.06a     yásya śármann úpa víśve jánāsa
7.006.06b     évais tasthúḥ sumatím bhíkṣamāṇāḥ
7.006.06c     vaiśvānaró váram ā́ ródasīyor
7.006.06d     ā́gníḥ sasāda pitarór+ upástham

7.006.07a     ā́ devó dade budhníyā vásūni
7.006.07b     vaiśvānará úditā sū́riyasya
7.006.07c     ā́ samudrā́d ávarād ā́ párasmād
7.006.07d     ā́ agnír dade divá ā́ pr̥thivyā́

7
7.007.01a     prá vo deváṃ cit sahasānám agním
7.007.01b     áśvaṃ ná vājínaṃ hiṣe námobhiḥ
7.007.01c     bhávā no dūtó adhvarásya vidvā́n
7.007.01d     tmánā devéṣu vivide mitádruḥ

7.007.02a     ā́ yāhi agne pathíyā ánu svā́
7.007.02b     mandró devā́nāṃ sakhiyáṃ juṣāṇáḥ
7.007.02c     ā́́nu śúṣmair nadáyan pr̥thivyā́
7.007.02d     jámbhebhir víśvam uśádhag vánāni

7.007.03a     prācī́no yajñáḥ súdhitaṃ hí barhíḥ
7.007.03b     prīṇīté agnír īḷitó ná hótā
7.007.03c     ā́ mātárā viśvávāre huvānó
7.007.03d     yáto yaviṣṭha jajñiṣé suśévaḥ

7.007.04a     sadyó adhvaré rathiráṃ jananta
7.007.04b     ́nuṣāso vícetaso yá eṣām
7.007.04c     viśā́m adhāyi viśpátir duroṇé
7.007.04d     agnír mandró mádhuvacā r̥tā́

7.007.05a     ásādi vr̥tó váhnir ājaganvā́n
7.007.05b     agnír brahmā́ nr̥ṣádane vidhartā́
7.007.05c     diyaúś ca yám pr̥thivī́ vāvr̥dhā́te
7.007.05d     ā́ yáṃ hótā yájati viśvávāram

7.007.06a     eté dyumnébhir víśvam ā́tiranta
7.007.06b     mántraṃ yé vā́raṃ náriyā átakṣan
7.007.06c     prá yé víśas tiránta śróṣamāṇā
7.007.06d     ā́ yé me asyá dī́dhayann r̥tásya

7.007.07a     ́ tvā́m agna īmahe vásiṣṭhā
7.007.07b     īśānáṃ sūno sahaso vásūnām
7.007.07c     íṣaṃ stotŕ̥bhyo maghávadbhya ānaḍ
7.007.07d     yūyám pāta suastíbhiḥ sádā naḥ

8
7.008.01a     indhé rā́jā sám ariyó námobhir
7.008.01b     yásya prátīkam ā́hutaṃ ghr̥téna
7.008.01c     náro havyébhir īḷate sabā́dha
7.008.01d     ā́ agnír ágra uṣásām aśoci

7.008.02a     ayám u ṣyá · súmahām̐ avedi
7.008.02b     hótā mandró mánuṣo yahvó agníḥ
7.008.02c     ví bhā́ akaḥ sasr̥jānáḥ pr̥thivyā́
7.008.02d     kr̥ṣṇápavir óṣadhībhir vavakṣe

7.008.03a     káyā no agne ví vasaḥ suvr̥ktíṃ
7.008.03b     ́m u svadhā́m r̥ṇavaḥ śasyámānaḥ
7.008.03c     kadā́ bhavema pátayaḥ sudatra
7.008.03d     rāyó vantā́ro duṣṭárasya sādhóḥ

7.008.04a     prá-prāyám agnír bharatásya śr̥ṇve
7.008.04b     ví yát sū́ryo ná rócate br̥hád bhā́
7.008.04c     abhí yáḥ pūrúm pŕ̥tanāsu tasthaú
7.008.04d     dyutānó daívyo átithiḥ śuśoca

7.008.05a     ásann ít tvé āhávanāni bhū́ri
7.008.05b     bhúvo víśvebhiḥ sumánā ánīkaiḥ
7.008.05c     stutáś cid agne śr̥ṇviṣe gr̥ṇānáḥ
7.008.05d     svayáṃ vardhasva tanúvaṃ sujāta

7.008.06a     idáṃ vácaḥ śatasā́ḥ sáṃsahasram
7.008.06b     úd agnáye janiṣīṣṭa dvibárhāḥ
7.008.06c     śáṃ yát stotŕ̥bhya āpáye bhávāti
7.008.06d     dyumád amīvacā́tanaṃ rakṣohā́

7.008.07a     ́ tuvā́m agna īmahe vásiṣṭhā
7.008.07b     īśānáṃ sūno sahaso vásūnām
7.008.07c     íṣaṃ stotŕ̥bhyo maghávadbhya ānaḍ
7.008.07d     yūyám pāta suastíbhiḥ sádā naḥ

9
7.009.01a     ábodhi jārá uṣásām upásthād
7.009.01b     dhótā mandráḥ kavítamaḥ pavākáḥ+
7.009.01c     dádhāti ketúm ubháyasya jantór
7.009.01d     havyā́ devéṣu dráviṇaṃ sukŕ̥tsu

7.009.02a     sá sukrátur yó ví dúraḥ paṇīnā́m
7.009.02b     punānó arkám purubhójasaṃ naḥ
7.009.02c     hótā mandaró° viśã́ṃ dámūnās
7.009.02d     tirás támo dadr̥śe rāmiyā́ṇām

7.009.03a     ámūraḥ kavír áditir vivásvān
7.009.03b     susaṃsán mitró átithiḥ śivó naḥ
7.009.03c     citrábhānur uṣásām bhāti ágre
7.009.03d     apā́ṃ gárbhaḥ prasúva ā́ viveśa

7.009.04a     īḷéniyo vo mánuṣo yugéṣu
7.009.04b     samanagā́ aśucaj jātávedāḥ
7.009.04c     susaṃdŕ̥śā bhānúnā yó vibhā́ti
7.009.04d     práti gā́vaḥ samidhānám budhanta

7.009.05a     ágne yāhí dūtíyam mā́ riṣaṇyo
7.009.05b     devā́m̐ áchā brahmakŕ̥tā gaṇéna
7.009.05c     sárasvatīm marúto aśvínāpó
7.009.05d     yákṣi devā́n ratnadhéyāya víśvān

7.009.06a     tuvā́m agne samidhānó vásiṣṭho
7.009.06b     járūthaṃ han yákṣi rāyé púraṃdhim
7.009.06c     puruṇīthā́ jātavedo jarasva
7.009.06d     yūyám pāta suastíbhiḥ sádā naḥ

10
7.010.01a     uṣó ná jāráḥ pr̥thú pā́jo aśred
7.010.01b     dávidyutad dī́diyac chóśucānaḥ
7.010.01c     vŕ̥ṣā háriḥ śúcir ā́ bhāti bhāsā́
7.010.01d     dhíyo hinvāná uśatī́r ajīgaḥ

7.010.02a     súvar ṇá vástor uṣásām aroci
7.010.02b     yajñáṃ tanvānā́ uśíjo ná mánma
7.010.02c     agnír jánmāni devá ā́ ví vidvā́n
7.010.02d     dravád dūtó devayā́vā vániṣṭhaḥ

7.010.03a     áchā gíro matáyo devayántīr
7.010.03b     agníṃ yanti dráviṇam bhíkṣamāṇāḥ
7.010.03c     susaṃdŕ̥śaṃ suprátīkaṃ suáñcaṃ
7.010.03d     havyavā́ham aratím mā́nuṣāṇām

7.010.04a     índraṃ no agne vásubhiḥ sajóṣā
7.010.04b     rudráṃ rudrébhir ā́ vahā br̥hántam
7.010.04c     ādityébhir áditiṃ viśvájanyām
7.010.04d     bŕ̥haspátim ŕ̥kvabhir viśvávāram

7.010.05a     mandráṃ hótāram uśíjo yáviṣṭham
7.010.05b     agníṃ víśa īḷate adhvaréṣu
7.010.05c     sá hí kṣápāvām̐ ábhavad rayīṇā́m
7.010.05d     átandro dūtó yajáthāya devā́n

11
7.011.01a     mahā́m̐ asi adhvarásya praketó
7.011.01b     ná rté tuvád amŕ̥tā mādayante
7.011.01c     ā́ víśvebhiḥ saráthaṃ yāhi devaír
7.011.01d     ní agne hótā prathamáḥ sadehá

7.011.02a     tvā́m īḷate ajiráṃ dūtíyāya
7.011.02b     havíṣmantaḥ sádam ín mā́nuṣāsaḥ
7.011.02c     yásya devaír ā́sado barhír agne
7.011.02d     áhāni asmai sudínā bhavanti

7.011.03a     tríś cid aktóḥ prá cikitur vásūni
7.011.03b     tuvé antár dāśúṣe mártiyāya
7.011.03c     manuṣvád agna ihá yakṣi devā́n
7.011.03d     bhávā no dūtó abhiśastipā́

7.011.04a     agnír īśe br̥ható adhvarásya
7.011.04b     agnír víśvasya havíṣaḥ kr̥tásya
7.011.04c     krátuṃ hí asya vásavo juṣánta
7.011.04d     áthā devā́ dadhire havyavā́ham

7.011.05a     ā́gne vaha havirádyāya devā́n
7.011.05b     índrajyeṣṭhāsa ihá mādayantām
7.011.05c     imáṃ yajñáṃ diví devéṣu dhehi
7.011.05d     yūyám pāta suastíbhiḥ sádā naḥ

12
7.012.01a     áganma mahā́ námasā yáviṣṭhaṃ
7.012.01b     yó dīdā́ya sámiddhaḥ své duroṇé
7.012.01c     citrábhānuṃ ródasī antár urvī́
7.012.01d     súāhutaṃ viśvátaḥ pratiáñcam

7.012.02a     sá mahnā́ víśvā duritā́ni sāhvā́n
7.012.02b     agní ṣṭave dáma ā́ jātávedāḥ
7.012.02c     sá no rakṣiṣad duritā́d avadyā́d
7.012.02d     asmā́n gr̥ṇatá utá no maghónaḥ

7.012.03a     tuváṃ váruṇa utá mitró agne
7.012.03b     tuvā́ṃ vardhanti matíbhir vásiṣṭhāḥ
7.012.03c     tuvé vásu suṣaṇanā́ni santu
7.012.03d     yūyám pāta suastíbhiḥ sádā naḥ

13
7.013.01a     prá agnáye viśvaśúce dhiyaṃdhé
7.013.01b     asuraghné mánma dhītím bharadhvam
7.013.01c     bháre havír ná barhíṣi priṇānó+
7.013.01d     vaiśvānarā́ya yátaye matīnā́m

7.013.02a     tuvám agne śocíṣā śóśucāna
7.013.02b     ā́ ródasī apr̥ṇā jā́yamānaḥ
7.013.02c     tuváṃ devā́m̐ abhíśaster amuñco
7.013.02d     vaíśvānara jātavedo mahitvā́

7.013.03a     jātó yád agne bhúvanā ví ákhyaḥ
7.013.03b     paśū́n ná gopā́ íriyaḥ párijmā
7.013.03c     vaíśvānara bráhmaṇe vinda gātúṃ
7.013.03d     yūyám pāta suastíbhiḥ sádā naḥ

14
7.014.01a     samídhā jātávedase
7.014.01b     devā́ya deváhūtibhiḥ
7.014.01c     havírbhiḥ śukráśociṣe namasvíno
7.014.01d     vayáṃ dāśema agnáye

7.014.02a     vayáṃ te agne samídhā vidhema
7.014.02b     vayáṃ dāśema suṣṭutī́ yajatra
7.014.02c     vayáṃ ghr̥téna adhvarasya hotar
7.014.02d     vayáṃ deva havíṣā bhadraśoce

7.014.03a     ā́ no devébhir úpa deváhūtim
7.014.03b     ágne yāhí váṣaṭkr̥tiṃ juṣāṇáḥ
7.014.03c     túbhyaṃ devā́ya dā́śataḥ siyāma
7.014.03d     yūyám pāta suastíbhiḥ sádā naḥ

15
7.015.01a     upasádyāya mīḷhúṣa
7.015.01b     āsíye juhutā havíḥ
7.015.01c     yó no nédiṣṭham ā́piyam

7.015.02a     yáḥ páñca carṣaṇī́r abhí
7.015.02b     niṣasā́da dáme-dame
7.015.02c     kavír gr̥hápatir yúvā

7.015.03a     sá no védo amā́tiyam
7.015.03b     agnī́ rakṣatu viśvátaḥ
7.015.03c     utā́smā́n pātu áṃhasaḥ

7.015.04a     návaṃ nú stómam agnáye
7.015.04b     diváḥ śyenā́ya jījanam
7.015.04c     vásvaḥ kuvíd vanā́ti naḥ

7.015.05a     spārhā́ yásya śríyo dr̥śé
7.015.05b     rayír vīrávato yathā
7.015.05c     ágre yajñásya śócataḥ

7.015.06a     sémā́ṃ vetu váṣaṭkr̥tim
7.015.06b     agnír juṣata no gíraḥ
7.015.06c     yájiṣṭho havyavā́hanaḥ

7.015.07a     ní tvā nakṣiya viśpate
7.015.07b     dyumántaṃ deva dhīmahi
7.015.07c     suvī́ram agna āhuta

7.015.08a     kṣápa usráś ca dīdihi
7.015.08b     suagnáyas tváyā vayám
7.015.08c     suvī́ras tuvám asmayúḥ

7.015.09a     úpa tvā sātáye náro
7.015.09b     víprāso yanti dhītíbhiḥ
7.015.09c     úpā́kṣarā sahasríṇī

7.015.10a     agnī́ rákṣāṃsi sedhati
7.015.10b     śukráśocir ámartiyaḥ
7.015.10c     śúciḥ pavāká+ ī́ḍiyaḥ

7.015.11a     sá no rā́dhāṃsi ā́ bhara
7.015.11b     ī́śānaḥ sahaso yaho
7.015.11c     bhágaś ca dātu vā́riyam

7.015.12a     tvám agne vīrávad yáśo
7.015.12b     deváś ca savitā́ bhágaḥ
7.015.12c     dítiś ca dāti vā́riyam

7.015.13a     ágne rákṣā ṇo áṃhasaḥ
7.015.13b     práti ṣma deva rī́ṣataḥ
7.015.13c     tápiṣṭhair ajáro daha

7.015.14a     ádhā mahī́ na ā́yasī
7.015.14b     ánādhr̥ṣṭo nŕ̥pītaye
7.015.14c     ́r bhavā śatábhujiḥ

7.015.15a     tuváṃ naḥ pāhi áṃhaso
7.015.15b     dóṣāvastar aghāyatáḥ
7.015.15c     dívā náktam adābhiya

16
7.016.01a     enā́ vo agníṃ námasā
7.016.01b     ūrjó nápātam ā́ huve
7.016.01c     priyáṃ cétiṣṭham aratíṃ suadhvaráṃ
7.016.01d     víśvasya dūtám amŕ̥tam

7.016.02a     sá yojate aruṣā́ viśvábhojasā
7.016.02b     sá dudravat súāhutaḥ
7.016.02c     subráhmā yajñáḥ suśámī vásūnãṃ
7.016.02d     deváṃ rā́dho jánānãm

7.016.03a     úd asya śocír asthãd
7.016.03b     ājúhvānasya mīḷhúṣaḥ
7.016.03c     úd dhūmā́so aruṣā́so divispŕ̥śaḥ
7.016.03d     sám agním indhate náraḥ

7.016.04a     táṃ tuvā dūtáṃ kr̥ṇmahe yaśástamaṃ
7.016.04b     devā́m̐ ā́ vītáye vaha
7.016.04c     víśvā sūno sahaso martabhójanā
7.016.04d     ́sva tád yát tuvémahe

7.016.05a     tuvám agne gr̥hápatis
7.016.05b     tuváṃ hótā no adhvaré
7.016.05c     tuvám pótā viśvavāra prácetā
7.016.05d     yákṣi véṣi ca vā́riyam

7.016.06a     kr̥dhí rátnaṃ yájamānāya sukrato
7.016.06b     tuváṃ hí ratnadhā́ ási
7.016.06c     ā́ na r̥té śiśīhi víśvam r̥tvíjaṃ
7.016.06d     suśáṃso yáś ca dákṣate

7.016.07a     tuvé agne suāhuta
7.016.07b     priyā́saḥ santu sūráyaḥ
7.016.07c     yantā́ro yé maghávāno jánānãm
7.016.07d     ūrvā́n dáyanta gónãm

7.016.08a     yéṣām íḷā ghr̥táhastā duroṇá ā́
7.016.08b     ápi prātā́ niṣī́dati
7.016.08c     ́ṃs trāyasva sahasiya druhó nidó
7.016.08d     yáchā naḥ śárma dīrghaśrút

7.016.09a     sá mandráyā ca jihváyā
7.016.09b     váhnir āsā́ vidúṣṭaraḥ
7.016.09c     ágne rayím maghávadbhyo na ā́ vaha
7.016.09d     havyádātiṃ ca sūdaya

7.016.10a     yé rā́dhāṃsi dádati áśviyā maghā́
7.016.10b     ́mena śrávaso maháḥ
7.016.10c     ́m̐ áṃhasaḥ pipr̥hi partŕ̥bhiṣ ṭuváṃ
7.016.10d     śatám pūrbhír yaviṣṭhiya

7.016.11a     devó vo draviṇodã́
7.016.11b     pūrṇā́ṃ vivaṣṭi āsícam
7.016.11c     úd vā siñcádhvam úpa vā pr̥ṇadhvam
7.016.11d     ā́d íd vo devá ohate

7.016.12a     táṃ hótāram adhvarásya prácetasaṃ
7.016.12b     váhniṃ devā́ akr̥ṇvata
7.016.12c     dádhāti rátnaṃ vidhaté suvī́riyam
7.016.12d     agnír jánāya dāśúṣe

17
7.017.01a     ágne bháva suṣamídhā sámiddha
7.017.01b     utá barhír urviyā́ ví str̥ṇītām

7.017.02a     utá dvā́ra uśatī́r ví śrayantām
7.017.02b     utá devā́m̐ uśatá ā́ vahehá

7.017.03a     ágne vīhí havíṣā yákṣi devā́n
7.017.03b     suadhvarā́ kr̥ṇuhi jātavedaḥ

7.017.04a     suadhvarā́ karati jātávedā
7.017.04b     yákṣad devā́m̐ amŕ̥tān pipráyac ca

7.017.05a     váṃsva víśvā vā́riyāṇi pracetaḥ
7.017.05b     satyā́ bhavantu āśíṣo no adyá

7.017.06a     tuvā́m u té dadhire havyavā́haṃ
7.017.06b     devā́so agna ūrjá ā́ nápātam

7.017.07a     té te devā́ya dā́śataḥ siyāma
7.017.07b     mahó no rátnā ví dadha iyānáḥ

18
7.018.01a     tuvé ha yát pitáraś cin na indra
7.018.01b     víśvā vāmā́ jaritā́ro ásanvan
7.018.01c     tuvé gā́vaḥ sudúghās tvé hí áśvās
7.018.01d     tuváṃ vásu devayaté vániṣṭhaḥ

7.018.02a     ́jeva hí jánibhiḥ kṣéṣi evá
7.018.02b     áva dyúbhir abhí vidúṣ kavíḥ sán
7.018.02c     piśā́ gíro maghavan góbhir áśvais
7.018.02d     tuvāyatáḥ śiśīhi rāyé asmā́n

7.018.03a     imā́ u tvā paspr̥dhānā́so átra
7.018.03b     mandrā́ gíro devayántīr úpa sthuḥ
7.018.03c     arvā́cī te pathíyā rāyá etu
7.018.03d     siyā́ma te sumatā́v indra śárman

7.018.04a     dhenúṃ ná tvā sūyávase dúdukṣann
7.018.04b     úpa bráhmāṇi sasr̥je vásiṣṭhaḥ
7.018.04c     tuvā́m ín me gópatiṃ víśva āha
7.018.04d     ā́ na índraḥ sumatíṃ gantu ácha

7.018.05a     árṇāṃsi cit paprathānā́ sudā́sa
7.018.05b     índro gādhā́ni akr̥ṇot supārā́
7.018.05c     śárdhantaṃ śimyúm ucáthasya návyaḥ
7.018.05d     śā́paṃ síndhūnām akr̥ṇod áśastīḥ

7.018.06a     puroḷā́ ít turváśo yákṣur āsīd
7.018.06b     rāyé mátsyāso níśitā ápīva
7.018.06c     śruṣṭíṃ cakrur bhŕ̥gavo druhyávaś ca
7.018.06d     sákhā sákhāyam atarad víṣūcoḥ

7.018.07a     ā́ pakthā́so bhalānáso bhananta
7.018.07b     ā́lināso viṣāṇínaḥ śivā́saḥ
7.018.07c     ā́ yó 'nayat sadhamā́ ā́riyasya
7.018.07d     gavyā́ tŕ̥tsubhyo ajagan yudhā́ nr̥̄́n

7.018.08a     durādhíyo áditiṃ sreváyanto
7.018.08b     acetáso ví jagr̥bhre páruṣṇīm
7.018.08c     mahnā́vivyak pr̥thivī́m pátyamānaḥ
7.018.08d     paśúṣ kavír aśayac cā́yamānaḥ

7.018.09a     īyúr árthaṃ ná niarthám páruṣṇīm
7.018.09b     āśúś canéd abhipitváṃ jagāma
7.018.09c     sudā́sa índraḥ sutúkām̐ amítrān
7.018.09d     árandhayan mā́nuṣe vádhrivācaḥ

7.018.10a     īyúr gā́vo ná yávasād ágopā
7.018.10b     yathākr̥tám abhí mitráṃ citā́saḥ
7.018.10c     pŕ̥śnigāvaḥ pŕ̥śninipreṣitāsaḥ
7.018.10d     śruṣṭíṃ cakrur niyúto rántayaś ca

7.018.11a     ékaṃ ca yó viṃśatíṃ ca śravasyā́
7.018.11b     vaikarṇáyor jánān rā́jā ní ástaḥ
7.018.11c     dasmó ná sádman ní śiśāti barhíḥ
7.018.11d     śū́raḥ sárgam akr̥ṇod índra eṣām

7.018.12a     ádha śrutáṃ kaváṣaṃ vr̥ddhám apsú
7.018.12b     ánu druhyúṃ ní vr̥ṇag vájrabāhuḥ
7.018.12c     vr̥ṇānā́ átra sakhiyā́ya sakhyáṃ
7.018.12d     tuvāyánto yé ámadann ánu tvā

7.018.13a     ví sadyó víśvā dr̥ṃhitā́ni eṣām
7.018.13b     índraḥ púraḥ sáhasā saptá dardaḥ
7.018.13c     ví ā́navasya tŕ̥tsave gáyam bhāg
7.018.13d     jéṣma pūrúṃ vidáthe mr̥dhrávācam

7.018.14a     ní gavyávo ánavo druhyávaś ca
7.018.14b     ṣaṣṭíḥ śatā́ suṣupuḥ ṣáṭ sahásrā
7.018.14c     ṣaṣṭír vīrā́so ádhi ṣáḍ duvoyú
7.018.14d     víśvéd índrasya vīríyā kr̥tā́ni

7.018.15a     índreṇaité tŕ̥tsavo véviṣāṇā
7.018.15b     ā́po ná sr̥ṣṭā́ adhavanta nī́cīḥ
7.018.15c     durmitrā́saḥ prakalavín mímānā
7.018.15d     jahúr víśvāni bhójanā sudā́se

7.018.16a     ardháṃ vīrásya śr̥tapā́m anindrám
7.018.16b     párā śárdhantaṃ nunude abhí kṣā́m
7.018.16c     índro manyúm manyumíyo mimāya
7.018.16d     bhejé pathó vartaním pátyamānaḥ

7.018.17a     ādhréṇa cit tád u ékaṃ cakāra
7.018.17b     siṃhíyaṃ cit pétuvenā jaghāna
7.018.17c     áva sraktī́r veśíyāvr̥ścad índraḥ
7.018.17d     prā́yachad víśvā bhójanā sudā́se

7.018.18a     śáśvanto hí śátravo rāradhúṣ ṭe
7.018.18b     bhedásya cic chárdhato vinda rándhim
7.018.18c     mártām̐ éna stuvató yáḥ kr̥ṇóti
7.018.18d     tigmáṃ tásmin ní jahi vájram indra

7.018.19a     ā́vad índraṃ yamúnā tŕ̥tsavaś ca
7.018.19b     prā́tra bhedáṃ sarvátātā muṣāyat
7.018.19c     ajā́saś ca śígravo yákṣavaś ca
7.018.19d     balíṃ śīrṣā́ṇi jabhrur áśviyāni

7.018.20a     ná ta indra sumatáyo ná rā́yaḥ
7.018.20b     saṃcákṣe pū́rvā uṣáso ná nū́tnāḥ
7.018.20c     dévakaṃ cin mānyamānáṃ jaghantha
7.018.20d     áva tmánā br̥hatáḥ śámbaram bhet

7.018.21a     prá yé gr̥hā́d ámamadus tuvāyā́
7.018.21b     parāśaráḥ śatáyātur vásiṣṭhaḥ
7.018.21c     ná te bhojásya sakhiyám mr̥ṣanta
7.018.21d     ádhā sūríbhyaḥ sudínā ví uchān

7.018.22a     duvé náptur devávataḥ śaté gór
7.018.22b     duvā́ ráthā vadhū́mantā sudā́saḥ
7.018.22c     árhann agne paijavanásya dā́naṃ
7.018.22d     hóteva sádma pári emi rébhan

7.018.23a     catvā́ro mā paijavanásya dā́nāḥ
7.018.23b     smáddiṣṭayaḥ kr̥śaníno nireké
7.018.23c     r̥jrā́so mā pr̥thiviṣṭhā́ḥ sudā́sas
7.018.23d     tokáṃ tokā́ya śrávase vahanti

7.018.24a     yásya śrávo ródasī antár urvī́
7.018.24b     śīrṣṇé-śīrṣṇe vibabhā́jā vibhaktā́
7.018.24c     saptéd índraṃ ná sraváto gr̥ṇanti
7.018.24d     ní yudhyāmadhím aśiśād abhī́ke

7.018.25a     imáṃ naro marutaḥ saścatā́nu
7.018.25b     dívodāsaṃ ná pitáraṃ sudā́saḥ
7.018.25c     aviṣṭánā paijavanásya kétaṃ
7.018.25d     dūṇā́śaṃ kṣatrám ajáraṃ duvoyú

19
7.019.01a     yás tigmáśr̥ṅgo vr̥ṣabhó ná bhīmá
7.019.01b     ékaḥ kr̥ṣṭī́ś cyāváyati prá víśvāḥ
7.019.01c     yáḥ śáśvato ádāśuṣo gáyasya
7.019.01d     prayantā́si súṣvitarāya védaḥ

7.019.02a     tuváṃ ha tiyád indra kútsam āvaḥ
7.019.02b     śúśrūṣamāṇas tanúvā samaryé
7.019.02c     ́saṃ yác chúṣṇaṃ kúyavaṃ ní asmā
7.019.02d     árandhaya ārjuneyā́ya śíkṣan

7.019.03a     tuváṃ dhr̥ṣṇo dhr̥ṣatā́ vītáhavyam
7.019.03b     prā́vo víśvābhir ūtíbhiḥ sudā́sam
7.019.03c     prá paúrukutsiṃ trasádasyum āvaḥ
7.019.03d     kṣétrasātā vr̥trahátyeṣu pūrúm

7.019.04a     tuváṃ nŕ̥bhir nr̥maṇo devávītau
7.019.04b     bhū́rīṇi vr̥trā́ hariaśva haṃsi
7.019.04c     tuváṃ ní dásyuṃ cúmuriṃ dhúniṃ ca
7.019.04d     ásvāpayo dabhī́taye suhántu

7.019.05a     táva cyautnā́ni vajrahasta tā́ni
7.019.05b     náva yát púro navatíṃ ca sadyáḥ
7.019.05c     nivéśane śatatamā́viveṣīr
7.019.05d     áhañ ca vr̥tráṃ námucim utā́han

7.019.06a     sánā tā́ ta indara+ bhójanāni
7.019.06b     rātáhavyāya dāśúṣe sudā́se
7.019.06c     vŕ̥ṣṇe te hárī vŕ̥ṣaṇā yunajmi
7.019.06d     vyántu bráhmāṇi puruśāka vā́jam

7.019.07a     ́ te asyā́ṃ sahasāvan páriṣṭāv
7.019.07b     aghā́ya bhūma harivaḥ parādaí
7.019.07c     trā́yasva no avr̥kébhir várūthais
7.019.07d     táva priyā́saḥ sūríṣu siyāma

7.019.08a     priyā́sa ít te maghavann abhíṣṭau
7.019.08b     náro madema śaraṇé sákhāyaḥ
7.019.08c     ní turváśaṃ ní yā́duvaṃ śiśīhi
7.019.08d     atithigvā́ya śáṃsiyaṃ kariṣyán

7.019.09a     sadyáś cin nú té maghavann abhíṣṭau
7.019.09b     náraḥ śaṃsanti ukthaśā́sa ukthā́
7.019.09c     yé te hávebhir ví paṇī́m̐r ádāśann
7.019.09d     asmā́n vr̥ṇīṣva yújiyāya tásmai

7.019.10a     eté stómā narā́ṃ nr̥tama túbhyam
7.019.10b     asmadríañco dádato maghā́ni
7.019.10c     téṣām indra vr̥trahátye śivó bhūḥ
7.019.10d     sákhā ca śū́ro avitā́ ca nr̥̄ṇā́m+

7.019.11a     ́ indra śūra stávamāna ūtī́
7.019.11b     bráhmajūtas tanúvā vāvr̥dhasva
7.019.11c     úpa no vā́jān mimīhi úpa stī́n
7.019.11d     yūyám pāta suastíbhiḥ sádā naḥ

20
7.020.01a     ugró jajñe vīríyāya svadhā́vāñ
7.020.01b     cákrir ápo náriyo yát kariṣyán
7.020.01c     jágmir yúvā nr̥ṣádanam ávobhis
7.020.01d     trātā́ na índra énaso maháś cit

7.020.02a     hántā vr̥trám índaraḥ+ śū́śuvānaḥ
7.020.02b     prā́vīn nú vīró jaritā́ram ūtī́
7.020.02c     kártā sudā́se áha vā́ ulokáṃ
7.020.02d     ́tā vásu múhur ā́ dāśúṣe bhūt

7.020.03a     yudhmó anarvā́ khajakŕ̥t samádvā
7.020.03b     śū́raḥ satrāṣā́ḍ janúṣem áṣāḷhaḥ
7.020.03c     ví āsa índraḥ pŕ̥tanāḥ suójā
7.020.03d     ádhā víśvaṃ śatrūyántaṃ jaghāna

7.020.04a     ubhé cid indra ródasī mahitvā́
7.020.04b     ā́ paprātha táviṣībhis tuviṣmaḥ
7.020.04c     ní vájram índro hárivān mímikṣan
7.020.04d     sám ándhasā mádeṣu vā́ uvoca

7.020.05a     vŕ̥ṣā jajāna vŕ̥ṣaṇaṃ ráṇāya
7.020.05b     tám u cin nā́rī náriyaṃ sasūva
7.020.05c     prá yáḥ senānī́r ádha nŕ̥bhyo ásti
7.020.05d     ináḥ sátvā gavéṣaṇaḥ sá dhr̥ṣṇúḥ

7.020.06a     ́ cit sá bhreṣate jáno ná reṣan
7.020.06b     máno yó asya ghorám āvívāsāt
7.020.06c     yajñaír yá índre dádhate dúvāṃsi
7.020.06d     kṣáyat sá rāyá r̥tapā́ r̥tejā́

7.020.07a     yád indra pū́rvo áparāya śíkṣann
7.020.07b     áyaj jyā́yān kánīyaso dayiṣṇám+
7.020.07c     amŕ̥ta ít pári āsīta dūrám
7.020.07d     ā́ citra cítriyam bharā rayíṃ naḥ

7.020.08a     yás ta indra priyó jáno dádāśad
7.020.08b     ásan nireké adrivaḥ sákhā te
7.020.08c     vayáṃ te asyā́ṃ sumataú cániṣṭhāḥ
7.020.08d     syā́ma várūthe ághnato nŕ̥pītau

7.020.09a     eṣá stómo acikradad vŕ̥ṣā ta
7.020.09b     utá stāmúr maghavann akrapiṣṭa
7.020.09c     rāyás kā́mo jaritā́raṃ ta ā́gan
7.020.09d     tvám aṅgá śakra vásva ā́ śako naḥ

7.020.10a     sá na indra tváyatāyā iṣé dhās
7.020.10b     tmánā ca yé maghávāno junánti
7.020.10c     vásvī ṣú te jaritré astu śaktír
7.020.10d     yūyám pāta suastíbhiḥ sádā naḥ

21
7.021.01a     ásāvi deváṃ gór̥jīkam ándho
7.021.01b     ní asminn índro janúṣem uvoca
7.021.01c     bódhāmasi tvā hariaśva yajñaír
7.021.01d     bódhā na stómam ándhaso mádeṣu

7.021.02a     prá yanti yajñáṃ vipáyanti barhíḥ
7.021.02b     somamā́do vidáthe dudhrávācaḥ
7.021.02c     ní u bhriyante yaśáso gr̥bhā́d ā́
7.021.02d     dūráüpabdo vŕ̥ṣaṇo nr̥ṣā́caḥ

7.021.03a     tuvám indra srávitavā́ apás kaḥ
7.021.03b     páriṣṭhitā áhinā śūra pūrvī́
7.021.03c     tuvád vāvakre rathíyo ná dhénā
7.021.03d     réjante víśvā kr̥trímāṇi bhīṣā́

7.021.04a     bhīmó viveṣa ā́yudhebhir eṣām
7.021.04b     ápāṃsi víśvā náriyāṇi vidvā́n
7.021.04c     índraḥ púro járhr̥ṣāṇo ví dūdhod
7.021.04d     ví vájrahasto mahinā́ jaghāna

7.021.05a     ná yātáva indara+ jūjuvur no
7.021.05b     ná vándanā śaviṣṭha vediyā́bhiḥ
7.021.05c     sá śardhad aryó víṣuṇasya jantór
7.021.05d     ́ śiśnádevā ápi gur r̥táṃ naḥ

7.021.06a     abhí krátvā indara+ bhūr ádha jmán
7.021.06b     ná te vivyaṅ mahimā́naṃ rájāṃsi
7.021.06c     svénā hí vr̥tráṃ śávasā jaghántha
7.021.06d     ná śátrur ántaṃ vividad yudhā́ te

7.021.07a     devā́ś cit te asuríyāya pū́rve
7.021.07b     ánu kṣatrā́ya mamire sáhāṃsi
7.021.07c     índro maghā́ni dayate viṣáhya
7.021.07d     índraṃ vā́jasya johuvanta sātaú

7.021.08a     kīríś cid dhí tvā́m ávase juhā́va
7.021.08b     ī́śānam indra saúbhagasya bhū́reḥ
7.021.08c     ávo babhūtha śatamūte asmé
7.021.08d     abhikṣattús tuvā́vato varūtā́

7.021.09a     sákhāyas ta indra viśváha syāma
7.021.09b     namovr̥dhā́so mahinā́ tarutra
7.021.09c     vanvántu smā te ávasā samīké
7.021.09d     abhī́tim aryó vanúṣāṃ śávāṃsi

7.021.10a     sá na indra tváyatāyā iṣé dhās
7.021.10b     tmánā ca yé maghávāno junánti
7.021.10c     vásvī ṣú te jaritré astu śaktír
7.021.10d     yūyám pāta suastíbhiḥ sádā naḥ

22
7.022.01a     píbā sómam indara+ mándatu tvā
7.022.01b     yáṃ te suṣā́va hariaśva ádriḥ
7.022.01c     sotúr bāhúbhyāṃ súyato ná árvā

7.022.02a     yás te mádo yújiyaś cā́rur ásti
7.022.02b     yéna vr̥trā́ṇi hariaśva háṃsi
7.022.02c     sá tvā́m indra prabhūvaso mamattu

7.022.03a     bódhā sú me maghavan vā́cam émā́
7.022.03b     ́ṃ te vásiṣṭho árcati práśastim
7.022.03c     imā́ bráhma sadhamā́de juṣasva

7.022.04a     śrudhī́ hávaṃ vipipānásya ádrer
7.022.04b     bódhā víprasya árcato manīṣā́m
7.022.04c     kr̥ṣvā́ dúvāṃsi ántamā sácemā́

7.022.05a     ná te gíro ápi mr̥ṣye turásya
7.022.05b     ná suṣṭutím asuríyasya vidvā́n
7.022.05c     sádā te nā́ma svayaśo vivakmi

7.022.06a     bhū́ri hí te sávanā mā́nuṣeṣu
7.022.06b     bhū́ri manīṣī́ havate tuvā́m ít
7.022.06c     ́ aré asmán maghavañ jiyók kaḥ

7.022.07a     túbhyéd imā́ sávanā śūra víśvā
7.022.07b     túbhyam bráhmāṇi várdhanā kr̥ṇomi
7.022.07c     tuváṃ nŕ̥bhir háviyo viśvádhāsi

7.022.08a     ́ cin nú te mányamānasya dasma
7.022.08b     úd aśnuvanti mahimā́nam ugra
7.022.08c     ná vīríyam indara+ te ná rā́dhaḥ

7.022.09a     yé ca pū́rva ŕ̥ṣayo yé ca nū́tnā
7.022.09b     índra bráhmāṇi janáyanta víprāḥ
7.022.09c     asmé te santu sakhiyā́ śivā́ni
7.022.09d     yūyám pāta suastíbhiḥ sádā naḥ

23
7.023.01a     úd u bráhmāṇi airata śravasyā́
7.023.01b     índraṃ samaryé mahayā vasiṣṭha
7.023.01c     ā́ yó víśvāni śávasā tatā́na
7.023.01d     upaśrotā́ ma ī́vato vácāṃsi

7.023.02a     áyāmi ghóṣa indra devájāmir
7.023.02b     irajyánta yác churúdho vívāci
7.023.02c     nahí svám ā́yuś cikité jáneṣu
7.023.02d     ́́d áṃhāṃsi áti parṣi asmā́n

7.023.03a     yujé ráthaṃ gavéṣaṇaṃ háribhyām
7.023.03b     úpa bráhmāṇi jujuṣāṇám asthuḥ
7.023.03c     ví bādhiṣṭa syá ródasī mahitvā́
7.023.03d     índro vr̥trā́ṇi apratī́ jaghanvā́n

7.023.04a     ā́paś cit pipyu staríyo ná gā́vo
7.023.04b     nákṣann r̥táṃ jaritā́ras ta indra
7.023.04c     yāhí vāyúr ná niyúto no áchā
7.023.04d     tuváṃ hí dhībhír dáyase ví vā́jān

7.023.05a     té tvā mádā indara+ mādayantu
7.023.05b     śuṣmíṇaṃ tuvirā́dhasaṃ jaritré
7.023.05c     éko devatrā́ dáyase hí mártān
7.023.05d     asmíñ chūra sávane mādayasva

7.023.06a     evéd índraṃ vŕ̥ṣaṇaṃ vájrabāhuṃ
7.023.06b     vásiṣṭhāso abhí arcanti arkaíḥ
7.023.06c     sá na stutó vīrávad dhātu gómad
7.023.06d     yūyám pāta suastíbhiḥ sádā naḥ

24
7.024.01a     yóniṣ ṭa indra sádane akāri
7.024.01b     tám ā́ nŕ̥bhiḥ puruhūta prá yāhi
7.024.01c     áso yáthā no avitā́ vr̥dhé ca
7.024.01d     dádo vásūni mamádaś ca sómaiḥ

7.024.02a     gr̥bhītáṃ te mána indra dvibárhāḥ
7.024.02b     sutáḥ sómaḥ páriṣiktā mádhūni
7.024.02c     vísr̥ṣṭadhenā bharate suvr̥ktír
7.024.02d     iyám índraṃ jóhuvatī manīṣā́

7.024.03a     ā́ no divá ā́ pr̥thivyā́ r̥jīṣinn
7.024.03b     idám barhíḥ somapéyāya yāhi
7.024.03c     váhantu tvā hárayo madríañcam
7.024.03d     āṅgūṣám áchā tavásam mádāya

7.024.04a     ā́ no víśvābhir ūtíbhiḥ sajóṣā
7.024.04b     bráhma juṣāṇó hariaśva yāhi
7.024.04c     várīvr̥jat sthávirebhiḥ suśipra
7.024.04d     asmé dádhad vŕ̥ṣaṇaṃ śúṣmam indra

7.024.05a     eṣá stómo mahá ugrā́ya vā́he
7.024.05b     dhurī́́tyo ná vājáyann adhāyi
7.024.05c     índra tvāyám arká īṭṭe vásūnāṃ
7.024.05d     divī́va dyā́m ádhi naḥ śrómataṃ dhāḥ

7.024.06a     evā́ na indra vā́riyasya pūrdhi
7.024.06b     prá te mahī́ṃ sumatíṃ vevidāma
7.024.06c     íṣam pinva maghávadbhyaḥ suvī́rāṃ
7.024.06d     yūyám pāta suastíbhiḥ sádā naḥ

25
7.025.01a     ā́ te mahá indara+ ūtī́ ugra
7.025.01b     sámanyavo yát samáranta sénāḥ
7.025.01c     pátāti didyún náriyasya bāhvór
7.025.01d     ́ te máno viṣvadríag ví cārīt

7.025.02a     ní durgá indra śnathihi amítrān
7.025.02b     abhí yé no mártiāso° amánti
7.025.02c     āré táṃ śáṃsaṃ kr̥ṇuhi ninitsór
7.025.02d     ā́ no bhara sambháraṇaṃ vásūnām

7.025.03a     śatáṃ te śiprin ūtáyaḥ sudā́se
7.025.03b     sahásraṃ śáṃsā utá rātír astu
7.025.03c     jahí vádhar vanúṣo mártiyasya
7.025.03d     asmé dyumnám ádhi rátnaṃ ca dhehi

7.025.04a     tuvā́vato hí indra krátve ásmi
7.025.04b     tuvā́vato avitúḥ śūra rātaú
7.025.04c     víśvéd áhāni taviṣīva ugram̐
7.025.04d     ókaḥ kr̥ṇuṣva harivo ná mardhīḥ

7.025.05a     kútsā eté háriaśvāya śūṣám
7.025.05b     índre sáho devájūtam iyānā́
7.025.05c     satrā́ kr̥dhi suhánā śūra vr̥trā́
7.025.05d     vayáṃ tárutrāḥ sanuyāma vā́jam

7.025.06a     evā́ na indra vā́riyasya pūrdhi
7.025.06b     prá te mahī́ṃ sumatíṃ vevidāma
7.025.06c     íṣam pinva maghávadbhyaḥ suvī́rāṃ
7.025.06d     yūyám pāta suastíbhiḥ sádā naḥ

26
7.026.01a     ná sóma índram ásuto mamāda
7.026.01b     ́brahmāṇo maghávānaṃ sutā́saḥ
7.026.01c     tásmā uktháṃ janaye yáj jújoṣan
7.026.01d     nr̥ván návīyaḥ śr̥ṇávad yáthā naḥ

7.026.02a     ukthá-ukthe sóma índram mamāda
7.026.02b     nīthé-nīthe maghávānaṃ sutā́saḥ
7.026.02c     yád īṃ sabā́dhaḥ pitáraṃ ná putrā́
7.026.02d     samānádakṣā ávase hávante

7.026.03a     cakā́ra tā́ kr̥ṇávan nūnám anyā́
7.026.03b     ́ni bruvánti vedhásaḥ sutéṣu
7.026.03c     jánīr iva pátir ékaḥ samānó
7.026.03d     ní māmr̥je púra índraḥ sú sárvāḥ

7.026.04a     evā́ tám āhur utá śr̥ṇva índra
7.026.04b     éko vibhaktā́ taráṇir maghā́nām
7.026.04c     mithastúra ūtáyo yásya pūrvī́r
7.026.04d     asmé bhadrā́ṇi saścata priyā́ṇi

7.026.05a     evā́ vásiṣṭha índram ūtáye nr̥̄́n
7.026.05b     kr̥ṣṭīnā́ṃ vr̥ṣabháṃ suté gr̥ṇāti
7.026.05c     sahasríṇa úpa no māhi vā́jān
7.026.05d     yūyám pāta suastíbhiḥ sádā naḥ

27
7.027.01a     índraṃ náro nemádhitā havante
7.027.01b     yát pā́riyā yunájate dhíyas tā́
7.027.01c     śū́ro nŕ̥ṣātā śávasaś cakāná
7.027.01d     ā́ gómati vrajé bhajā tuváṃ naḥ

7.027.02a     yá indra śúṣmo maghavan te ásti
7.027.02b     śíkṣā sákhibhyaḥ puruhūta nŕ̥bhyaḥ
7.027.02c     tuváṃ hí dr̥̄ḷhā́+ maghavan vícetā
7.027.02d     ápā vr̥dhi párivr̥taṃ ná rā́dhaḥ

7.027.03a     índro rā́jā jágataś carṣaṇīnā́m
7.027.03b     ádhi kṣámi víṣurūpaṃ yád ásti
7.027.03c     táto dadāti dāśúṣe vásūni
7.027.03d     códad rā́dha úpastutaś cid arvā́k

7.027.04a     ́ cin na índro maghávā sáhūtī
7.027.04b     dānó vā́jaṃ ní yamate na ūtī́
7.027.04c     ánūnā yásya dákṣiṇā pīpā́ya
7.027.04d     vāmáṃ nŕ̥bhyo abhívītā sákhibhyaḥ

7.027.05a     ́ indra rāyé várivas kr̥dhī na
7.027.05b     ā́ te máno vavr̥tyāma maghā́ya
7.027.05c     gómad áśvāvad ráthavad viyánto
7.027.05d     yūyám pāta suastíbhiḥ sádā naḥ

28
7.028.01a     bráhmā ṇa indra úpa yāhi vidvā́n
7.028.01b     arvā́ñcas te hárayaḥ santu yuktā́
7.028.01c     víśve cid dhí tvā vihávanta mártā
7.028.01d     asmā́kam íc chr̥ṇuhi viśvaminva

7.028.02a     hávaṃ ta indra mahimā́ ví ānaḍ
7.028.02b     bráhma yát pā́si śavasinn ŕ̥ṣīṇām
7.028.02c     ā́ yád vájraṃ dadhiṣé hásta ugra
7.028.02d     ghoráḥ sán krátvā janiṣṭhā áṣāḷhaḥ

7.028.03a     táva práṇītī indra jóhuvānān
7.028.03b     sáṃ yán nr̥̃́n ná ródasī ninétha
7.028.03c     mahé kṣatrā́ya śávase hí jajñe
7.028.03d     átūtujiṃ cit tū́tujir aśiśnat

7.028.04a     ebhír na indra áhabhir daśasya
7.028.04b     durmitrā́so hí kṣitáyaḥ pávante
7.028.04c     práti yác cáṣṭe ánr̥tam anenā́
7.028.04d     áva dvitā́ váruṇo māyī́ naḥ sāt

7.028.05a     vocéméd índram maghávānam enam
7.028.05b     mahó rāyó rā́dhaso yád dádan naḥ
7.028.05c     yó árcato bráhmakr̥tim áviṣṭho
7.028.05d     yūyám pāta suastíbhiḥ sádā naḥ

29
7.029.01a     ayáṃ sóma indara+ túbhya° sunva
7.029.01b     ā́ tú prá yāhi harivas tádokāḥ
7.029.01c     píbā tú asyá súṣutasya cā́ror
7.029.01d     dádo maghā́ni maghavann iyānáḥ

7.029.02a     bráhman vīra bráhmakr̥tiṃ juṣāṇó
7.029.02b     arvācīnó háribhir yāhi tū́yam
7.029.02c     asmínn ū ṣú sávane mādayasva
7.029.02d     úpa bráhmāṇi śr̥ṇava imā́ naḥ

7.029.03a     ́ te asti áraṃkr̥tiḥ suuktaíḥ
7.029.03b     kadā́ nūnáṃ te maghavan dāśema
7.029.03c     víśvā matī́r ā́ tatane tuvāyā́
7.029.03d     ádhā ma indra śr̥ṇavo hávemā́

7.029.04a     utó ghā té puruṣíyā íd āsan
7.029.04b     yéṣām pū́rveṣām áśr̥ṇor ŕ̥ṣīṇām
7.029.04c     ádhāháṃ tvā maghavañ johavīmi
7.029.04d     tváṃ na indrāsi prámatiḥ pitéva

7.029.05a     vocéméd índram maghávānam enam
7.029.05b     mahó rāyó rā́dhaso yád dádan naḥ
7.029.05c     yó árcato bráhmakr̥tim áviṣṭho
7.029.05d     yūyám pāta suastíbhiḥ sádā naḥ

30
7.030.01a     ā́ no deva śávasā yāhi śuṣmin
7.030.01b     bhávā vr̥dhá indara+ rāyó asyá
7.030.01c     mahé nr̥mṇā́ya nr̥pate suvajra
7.030.01d     máhi kṣatrā́ya paúṃsiyāya śūra

7.030.02a     hávanta u tvā háviyaṃ vívāci
7.030.02b     tanū́ṣu śū́rāḥ sū́riyasya sātaú
7.030.02c     tuváṃ víśveṣu séniyo jáneṣu
7.030.02d     tuváṃ vr̥trā́ṇi randhayā suhántu

7.030.03a     áhā yád indra sudínā viuchā́n
7.030.03b     dádho yát ketúm upamáṃ samátsu
7.030.03c     ní agníḥ sīdad ásuro ná hótā
7.030.03d     huvānó átra subhágāya devā́n

7.030.04a     vayáṃ té ta indara+ yé ca deva
7.030.04b     stávanta śūra dádato maghā́ni
7.030.04c     yáchā sūríbhya upamáṃ várūthaṃ
7.030.04d     suābhúvo jaraṇā́m aśnavanta

7.030.05a     vocéméd índram maghávānam enam
7.030.05b     mahó rāyó rā́dhaso yád dádan naḥ
7.030.05c     yó árcato bráhmakr̥tim áviṣṭho
7.030.05d     yūyám pāta suastíbhiḥ sádā naḥ

31
7.031.01a     prá va índrāya mā́danaṃ
7.031.01b     háriaśvāya gāyata
7.031.01c     sákhāyaḥ somapā́vane

7.031.02a     śáṃséd uktháṃ sudā́nava
7.031.02b     utá dyukṣáṃ yáthā náraḥ
7.031.02c     cakr̥mā́ satyárādhase

7.031.03a     tuváṃ na indra vājayús
7.031.03b     tuváṃ gavyúḥ śatakrato
7.031.03c     tuváṃ hiraṇyayúr vaso

7.031.04a     vayám indra tuvāyávo
7.031.04b     abhí prá ṇonumo vr̥ṣan
7.031.04c     viddhī́ tú asyá no vaso

7.031.05a     ́ no nidé ca váktave
7.031.05b     aryó randhīr árāvaṇe
7.031.05c     tuvé ápi krátur máma

7.031.06a     tuváṃ vármāsi sapráthaḥ
7.031.06b     puroyodháś ca vr̥trahan
7.031.06c     tváyā práti bruve yujā́

7.031.07a     mahā́m̐ utā́si yásya te
7.031.07b     ánu svadhā́varī sáhaḥ
7.031.07c     mamnā́te indra ródasī

7.031.08a     táṃ tvā marútvatī pári
7.031.08b     bhúvad vā́ṇī sayā́varī
7.031.08c     nákṣamāṇā sahá dyúbhiḥ

7.031.09a     ūrdhvā́sas tvā́nu índavo
7.031.09b     bhúvan dasmám úpa dyávi
7.031.09c     sáṃ te namanta kr̥ṣṭáyaḥ

7.031.10a     prá vo mahé mahivŕ̥dhe bharadhvam
7.031.10b     prácetase prá sumatíṃ kr̥ṇudhvam
7.031.10c     víśaḥ pūrvī́ḥ prá carā carṣaṇiprā́

7.031.11a     uruvyácase mahíne suvr̥ktím
7.031.11b     índrāya bráhma janayanta víprāḥ
7.031.11c     tásya vratā́ni ná minanti dhī́rāḥ

7.031.12a     índraṃ vā́ṇīr ánuttamanyum evá
7.031.12b     satrā́́jānaṃ dadhire sáhadhyai
7.031.12c     háriaśvāya barhayā sám āpī́n

32
7.032.01a     mó ṣú tvā vāghátaś caná
7.032.01b     āré asmán ní rīraman
7.032.01c     ārā́ttāc cit sadhamā́daṃ na ā́ gahi
7.032.01d     ihá vā sánn úpa śrudhi

7.032.02a     imé hí te brahmakŕ̥taḥ suté sácā
7.032.02b     mádhau ná mákṣa ā́sate
7.032.02c     índre kā́maṃ jaritā́ro vasūyávo
7.032.02d     ráthe ná pā́dam ā́ dadhuḥ

7.032.03a     rāyáskāmo vájrahastaṃ sudákṣiṇam
7.032.03b     putró ná pitáraṃ huve

7.032.04a     imá índrāya sunvire
7.032.04b     sómāso dádhiāśiraḥ
7.032.04c     ́m̐ ā́ mádāya vajrahasta pītáye
7.032.04d     háribhyāṃ yāhi óka ā́

7.032.05a     śrávac chrútkarṇa īyate vásūnãṃ
7.032.05b     ́ cin no mardhiṣad gíraḥ
7.032.05c     sadyáś cid yáḥ sahásrāṇi śatā́ dádan
7.032.05d     nákir dítsantam ā́ minat

7.032.06a     sá vīró ápratiṣkuta
7.032.06b     índreṇa śūśuve nŕ̥bhiḥ
7.032.06c     yás te gabhīrā́ sávanāni vr̥trahan
7.032.06d     sunóti ā́ ca dhā́vati

7.032.07a     bhávā várūtham maghavan maghónãṃ
7.032.07b     yát samájāsi śárdhataḥ
7.032.07c     ví tvā́hatasya védanam bhajemahi
7.032.07d     ā́ dūṇā́śo bharā gáyam

7.032.08a     sunótā somapā́vane
7.032.08b     sómam índrāya vajríṇe
7.032.08c     pácatā paktī́r ávase kr̥ṇudhvám ít
7.032.08d     pr̥ṇánn ít pr̥ṇaté máyaḥ

7.032.09a     ́ sredhata somino dákṣatā mahé
7.032.09b     kr̥ṇudhváṃ rāyá ātúje
7.032.09c     taráṇir íj jayati kṣéti púṣyati
7.032.09d     ná devā́saḥ kavatnáve

7.032.10a     nákiḥ sudã́so rátham
7.032.10b     pári āsa ná rīramat
7.032.10c     índro yásya avitā́ yásya marúto
7.032.10d     gámat sá gómati vrajé

7.032.11a     gámad vā́jaṃ vājáyann indra mártiyo
7.032.11b     yásya tvám avitā́ bhúvaḥ
7.032.11c     asmā́kam bodhi avitā́ ráthānãm
7.032.11d     asmā́kaṃ śūra nr̥̄ṇã́m+

7.032.12a     úd ín nú asya ricyate
7.032.12b     áṃśo dhánaṃ ná jigyúṣaḥ
7.032.12c     yá índro hárivān ná dabhanti táṃ rípo
7.032.12d     dákṣaṃ dadhāti somíni

7.032.13a     mántram ákharvaṃ súdhitaṃ supéśasaṃ
7.032.13b     dádhāta yajñíyeṣu ā́
7.032.13c     pūrvī́ś caná prásitayas taranti táṃ
7.032.13d     yá índre kármaṇā bhúvat

7.032.14a     kás tám indra tuvā́vasum
7.032.14b     ā́ mártiyo dadharṣati
7.032.14c     śraddhā́ ít te maghavan pā́riye diví
7.032.14d     vājī́́jaṃ siṣāsati

7.032.15a     maghónaḥ sma vr̥trahátyeṣu codaya
7.032.15b     yé dádati priyā́ vásu
7.032.15c     táva práṇītī hariaśva sūríbhir
7.032.15d     víśvā tarema duritā́

7.032.16a     távéd indrāvamáṃ vásu
7.032.16b     tuvám puṣyasi madhyamám
7.032.16c     satrā́ víśvasya paramásya rājasi
7.032.16d     nákiṣ ṭvā góṣu vr̥ṇvate

7.032.17a     tuváṃ víśvasya dhanadā́ asi śrutó
7.032.17b     yá īm bhávanti ājáyaḥ
7.032.17c     távāyáṃ víśvaḥ puruhūta pā́rthivo
7.032.17d     avasyúr nā́ma bhikṣate

7.032.18a     yád indra yā́vatas tuvám
7.032.18b     etā́vad ahám ī́śīya
7.032.18c     stotā́ram íd didhiṣeya radāvaso
7.032.18d     ná pāpatvā́ya rāsīya

7.032.19a     śíkṣeyam ín mahayaté divé-dive
7.032.19b     rāyá ā́ kuhacidvíde
7.032.19c     nahí tvád anyán maghavan na ā́piyaṃ
7.032.19d     vásyo ásti pitā́ caná

7.032.20a     taráṇir ít siṣāsati
7.032.20b     ́jam púraṃdhiyā yujā́
7.032.20c     ā́ va índram puruhūtáṃ name girā́
7.032.20d     nemíṃ táṣṭeva sudrúvam

7.032.21a     ná duṣṭutī́ mártiyo vindate vásu
7.032.21b     ná srédhantaṃ rayír naśat
7.032.21c     suśáktir ín maghavan túbhyam mā́vate
7.032.21d     deṣṇáṃ yát pā́riye diví

7.032.22a     abhí tvā śūra nonumo
7.032.22b     ádugdhā iva dhenávaḥ
7.032.22c     ī́śānam asyá jágataḥ suvardŕ̥śam
7.032.22d     ī́śānam indra tasthúṣaḥ

7.032.23a     ná tvā́vām̐ anyó diviyó ná pā́rthivo
7.032.23b     ná jātó ná janiṣyate
7.032.23c     aśvāyánto maghavann indra vājíno
7.032.23d     gavyántas tvā havāmahe

7.032.24a     abhī́ ṣatás tád ā́ bhara
7.032.24b     índra jyā́yaḥ kánīyasaḥ
7.032.24c     purūvásur hí maghavan sanā́d ási
7.032.24d     bháre-bhare ca háviyaḥ

7.032.25a     párā ṇudasva maghavann amítrān
7.032.25b     suvédā no vásū kr̥dhi
7.032.25c     asmā́kam bodhi avitā́ mahādhané
7.032.25d     bhávā vr̥dháḥ sákhīnãm

7.032.26a     índra krátuṃ na ā́ bhara
7.032.26b     pitā́ putrébhiyo yáthā
7.032.26c     śíkṣā ṇo asmín puruhūta yā́mani
7.032.26d     jīvā́ jyótir aśīmahi

7.032.27a     ́ no ájñātā vr̥jánā durādhíyo
7.032.27b     ́śivāso áva kramuḥ
7.032.27c     tváyā vayám pravátaḥ śáśvatīr apó
7.032.27d     áti śūra tarāmasi

33
7.033.01a     śvityáñco mā dakṣiṇatáskapardā
7.033.01b     dhiyaṃjinvā́so abhí hí pramandúḥ
7.033.01c     uttíṣṭhan voce pári barhíṣo nr̥̄́n
7.033.01d     ná me dūrā́d ávitave vásiṣṭhāḥ

7.033.02a     dūrā́d índram anayann ā́ suténa
7.033.02b     tiró vaiśantám áti pā́ntam ugrám
7.033.02c     ́śadyumnasya vāyatásya sómāt
7.033.02d     sutā́d índro avr̥ṇītā vásiṣṭhān

7.033.03a     evén nú kaṃ síndhum ebhis tatāra
7.033.03b     evén nú kam bhedám ebhir jaghāna
7.033.03c     evén nú kaṃ dāśarājñé sudā́sam
7.033.03d     prā́vad índro bráhmaṇā vo vasiṣṭhāḥ

7.033.04a     júṣṭī naro bráhmaṇā vaḥ pitr̥̄ṇā́m
7.033.04b     ákṣam avyayaṃ ná kílā riṣātha
7.033.04c     yác chákvarīṣu br̥hatā́ ráveṇa
7.033.04d     índre śúṣmam ádadhātā vasiṣṭhāḥ

7.033.05a     úd dyā́m ivét tr̥ṣṇájo nāthitā́so
7.033.05b     ádīdhayur dāśarājñé vr̥tā́saḥ
7.033.05c     vásiṣṭhasya stuvatá índro aśrod
7.033.05d     urúṃ tŕ̥tsubhyo akr̥ṇod ulokám

7.033.06a     daṇḍā́ ivéd goájanāsa āsan
7.033.06b     párichinnā bharatā́ arbhakā́saḥ
7.033.06c     ábhavac ca puraetā́ vásiṣṭha
7.033.06d     ā́d ít tŕ̥tsūnāṃ víśo aprathanta

7.033.07a     tráyaḥ kr̥ṇvanti bhúvaneṣu rétas
7.033.07b     tisráḥ prajā́ ā́riyā jyótiragrāḥ
7.033.07c     tráyo gharmā́sa uṣásaṃ sacante
7.033.07d     sárvām̐ ít tā́m̐ ánu vidur vásiṣṭhāḥ

7.033.08a     ́ryasyeva vakṣátho jyótir eṣāṃ
7.033.08b     samudrásyeva mahimā́ gabhīráḥ
7.033.08c     ́tasyeva prajavó nā́niyéna
7.033.08d     stómo vasiṣṭhā ánuetave vaḥ

7.033.09a     tá ín niṇyáṃ hŕ̥dayasya praketaíḥ
7.033.09b     sahásravalśam abhí sáṃ caranti
7.033.09c     yaména tatám paridhíṃ váyanto
7.033.09d     apsarása úpa sedur vásiṣṭhāḥ

7.033.10a     vidyúto jyótiḥ pári saṃjíhānam
7.033.10b     mitrā́váruṇā yád ápaśyatāṃ tvā
7.033.10c     tát te jánma utá ékaṃ vasiṣṭha
7.033.10d     agástyo yát tvā viśá ājabhā́ra

7.033.11a     utā́si maitrāvaruṇó vasiṣṭha
7.033.11b     urváśyā brahman mánasó 'dhi jātáḥ
7.033.11c     drapsáṃ skannám bráhmaṇā daíviyena
7.033.11d     víśve devā́ḥ púṣkare tvādadanta

7.033.12a     sá praketá ubháyasya pravidvā́n
7.033.12b     sahásradāna utá vā sádānaḥ
7.033.12c     yaména tatám paridhíṃ vayiṣyánn
7.033.12d     apsarásaḥ pári jajñe vásiṣṭhaḥ

7.033.13a     satré ha jātā́v iṣitā́ námobhiḥ
7.033.13b     kumbhé rétaḥ siṣicatuḥ samānám
7.033.13c     táto ha mā́na úd iyāya mádhyāt
7.033.13d     táto jātám ŕ̥ṣim āhur vásiṣṭham

7.033.14a     ukthabhŕ̥taṃ sāmabhŕ̥tam bibharti
7.033.14b     grā́vāṇam bíbhrat prá vadāti ágre
7.033.14c     úpainam ādhvaṃ sumanasyámānā
7.033.14d     ā́ vo gachāti pratr̥do vásiṣṭhaḥ

34
7.034.01a     prá śukra étu devī́ manīṣā́
7.034.01b     asmát sútaṣṭo rátho ná vājī́

7.034.02a     vidúḥ pr̥thivyā́ divó janítraṃ
7.034.02b     śr̥ṇvánti ā́po ádha kṣárantīḥ

7.034.03a     ā́paś cid asmai pínvanta pr̥thvī́r
7.034.03b     vr̥tréṣu śū́rā máṃsanta ugrā́

7.034.04a     ā́ dhūrṣú asmai dádhāta áśvān
7.034.04b     índro ná vajrī́ híraṇyabāhuḥ

7.034.05a     abhí prá sthāta áheva yajñáṃ
7.034.05b     ́teva pátman tmánā hinota

7.034.06a     tmánā samátsu hinóta yajñáṃ
7.034.06b     dádhāta ketúṃ jánāya vīrám

7.034.07a     úd asya śúṣmād bhānúr ná ārta
7.034.07b     bíbharti bhārám pr̥thivī́ ná bhū́ma

7.034.08a     hváyāmi devā́m̐ áyātur agne
7.034.08b     ́dhann r̥téna dhíyaṃ dadhāmi

7.034.09a     abhí vo devī́ṃ dhíyaṃ dadhidhvam
7.034.09b     prá vo devatrā́́caṃ kr̥ṇudhvam

7.034.10a     ā́ caṣṭa āsām pā́tho nadī́nāṃ
7.034.10b     váruṇa ugráḥ sahásracakṣāḥ

7.034.11a     ́jā rāṣṭrā́nām péśo nadī́nām
7.034.11b     ánuttam asmai kṣatráṃ viśvā́yu

7.034.12a     áviṣṭo asmā́n víśvāsu vikṣú
7.034.12b     ádyuṃ kr̥ṇota śáṃsaṃ ninitsóḥ

7.034.13a     ví etu didyúd dviṣā́m áśevā
7.034.13b     yuyóta víṣvag rápas tanū́nām

7.034.14a     ávīn no agnír havyā́n námobhiḥ
7.034.14b     práyiṣṭho+ asmā adhāyi stómaḥ

7.034.15a     sajū́r devébhir apā́ṃ nápātaṃ
7.034.15b     sákhāyaṃ kr̥dhvaṃ śivó no astu

7.034.16a     abjã́m ukthaír áhiṃ gr̥ṇīṣe
7.034.16b     budhné nadī́nāṃ rájassu ṣī́dan

7.034.17a     ́ no áhir budhníyo riṣé dhān
7.034.17b     ́ yajñó asya sridhad r̥tāyóḥ

7.034.18a     utá na eṣú nŕ̥ṣu śrávo dhuḥ
7.034.18b     prá rāyé yantu śárdhanto aryáḥ

7.034.19a     tápanti śátruṃ súvar ṇá bhū́
7.034.19b     mahā́senāso ámebhir eṣām

7.034.20a     ā́ yán naḥ pátnīr gámanti áchā
7.034.20b     tváṣṭā supāṇír dádhātu vīrā́n

7.034.21a     práti na stómaṃ tváṣṭā juṣeta
7.034.21b     siyā́d asmé arámatir vasūyúḥ

7.034.22a     ́ no rāsan rātiṣā́co vásūni
7.034.22b     ā́ ródasī varuṇānī́ śr̥ṇotu
7.034.22c     várūtrībhiḥ suśaraṇó no astu
7.034.22d     tváṣṭā sudátro ví dadhātu rā́yaḥ

7.034.23a     tán no rā́yaḥ párvatās tán na ā́pas
7.034.23b     tád rātiṣā́ca óṣadhīr utá dyaúḥ
7.034.23c     vánaspátibhiḥ pr̥thivī́ sajóṣā
7.034.23d     ubhé ródasī pári pāsato naḥ

7.034.24a     ánu tád urvī́ ródasī jihātām
7.034.24b     ánu dyukṣó váruṇa índrasakhā
7.034.24c     ánu víśve marúto yé sahā́so
7.034.24d     rāyáḥ siyāma dharúṇaṃ dhiyádhyai

7.034.25a     tán na índro váruṇo mitró agnír
7.034.25b     ā́pa óṣadhīr vaníno juṣanta
7.034.25c     śárman siyāma marútām upásthe
7.034.25d     yūyám pāta suastíbhiḥ sádā naḥ

35
7.035.01a     śáṃ na indrāgnī́ bhavatām ávobhiḥ
7.035.01b     śáṃ na índrāváruṇā rātáhavyā
7.035.01c     śám índrāsómā suvitā́ya śáṃ yóḥ
7.035.01d     śáṃ na índrāpūṣáṇā vā́jasātau

7.035.02a     śáṃ no bhágaḥ śám u naḥ śáṃso astu
7.035.02b     śáṃ naḥ púraṃdhiḥ śám u santu rā́yaḥ
7.035.02c     śáṃ naḥ satyásya suyámasya śáṃsaḥ
7.035.02d     śáṃ no aryamā́ purujātó astu

7.035.03a     śáṃ no dhātā́ śám u dhartā́ no astu
7.035.03b     śáṃ na urūcī́ bhavatu svadhā́bhiḥ
7.035.03c     śáṃ ródasī br̥hatī́ śáṃ no ádriḥ
7.035.03d     śáṃ no devā́nāṃ suhávāni santu

7.035.04a     śáṃ no agnír jyótiranīko astu
7.035.04b     śáṃ no mitrā́váruṇāv aśvínā śám
7.035.04c     śáṃ naḥ sukŕ̥tāṃ sukr̥tā́ni santu
7.035.04d     śáṃ na iṣiró abhí vātu vā́taḥ

7.035.05a     śáṃ no dyā́vāpr̥thivī́ pūrváhūtau
7.035.05b     śám antárikṣaṃ dr̥śáye no astu
7.035.05c     śáṃ na óṣadhīr vaníno bhavantu
7.035.05d     śáṃ no rájasas pátir astu jiṣṇúḥ

7.035.06a     śáṃ na índro vásubhir devó astu
7.035.06b     śám ādityébhir váruṇaḥ suśáṃsaḥ
7.035.06c     śáṃ no rudró rudarébhir+ jálāṣaḥ
7.035.06d     śáṃ nas tváṣṭā gnā́bhir ihá śr̥ṇotu

7.035.07a     śáṃ naḥ sómo bhavatu bráhma śáṃ naḥ
7.035.07b     śáṃ no grā́vāṇaḥ śám u santu yajñā́
7.035.07c     śáṃ naḥ svárūṇām mitáyo bhavantu
7.035.07d     śáṃ naḥ prasúvaḥ śám u astu védiḥ

7.035.08a     śáṃ naḥ sū́rya urucákṣā úd etu
7.035.08b     śáṃ naś cátasraḥ pradíśo bhavantu
7.035.08c     śáṃ naḥ párvatā dhruváyo bhavantu
7.035.08d     śáṃ naḥ síndhavaḥ śám u santu ā́paḥ

7.035.09a     śáṃ no áditir bhavatu vratébhiḥ
7.035.09b     śáṃ no bhavantu marútaḥ suarkā́
7.035.09c     śáṃ no víṣṇuḥ śám u pūṣā́ no astu
7.035.09d     śáṃ no bhavítraṃ śám u astu vāyúḥ

7.035.10a     śáṃ no deváḥ savitā́ trā́yamāṇaḥ
7.035.10b     śáṃ no bhavantu uṣáso vibhātī́
7.035.10c     śáṃ naḥ parjányo bhavatu prajā́bhyaḥ
7.035.10d     śáṃ naḥ kṣétrasya pátir astu śambhúḥ

7.035.11a     śáṃ no devā́ viśvádevā bhavantu
7.035.11b     śáṃ sárasvatī sahá dhībhír astu
7.035.11c     śám abhiṣā́caḥ śám u rātiṣā́caḥ
7.035.11d     śáṃ no divyā́ḥ pā́rthivāḥ śáṃ no ápyāḥ

7.035.12a     śáṃ naḥ satyásya pátayo bhavantu
7.035.12b     śáṃ no árvantaḥ śám u santu gā́vaḥ
7.035.12c     śáṃ na r̥bhávaḥ sukŕ̥taḥ suhástāḥ
7.035.12d     śáṃ no bhavantu pitáro háveṣu

7.035.13a     śáṃ no ajá ékapād devó astu
7.035.13b     śáṃ no áhir budhníyaḥ śáṃ samudráḥ
7.035.13c     śáṃ no apã́ṃ nápāt perúr astu
7.035.13d     śáṃ naḥ pŕ̥śnir bhavatu devágopā

7.035.14a     ādityā́ rudrā́ vásavo juṣanta
7.035.14b     idám bráhma kriyámāṇaṃ návīyaḥ
7.035.14c     śr̥ṇvántu no diviyā́ḥ pā́rthivāso
7.035.14d     ́jātā utá yé yajñíyāsaḥ

7.035.15a     yé devā́nāṃ yajñíyā yajñíyānām
7.035.15b     mánor yájatrā amŕ̥tā r̥tajñā́
7.035.15c     té no rāsantām urugāyám adyá
7.035.15d     yūyám pāta suastíbhiḥ sádā naḥ

36
7.036.01a     prá bráhma etu sádanād r̥tásya
7.036.01b     ví raśmíbhiḥ sasr̥je sū́riyo gā́
7.036.01c     ví sā́nunā pr̥thivī́ sasra urvī́
7.036.01d     pr̥thú prátīkam ádhi édhe agníḥ

7.036.02a     imā́ṃ vām mitrāvaruṇā suvr̥ktím
7.036.02b     íṣaṃ ná kr̥ṇve asurā návīyaḥ
7.036.02c     inó vām anyáḥ padavī́r ádabdho
7.036.02d     jánaṃ ca mitró yatati bruvāṇáḥ

7.036.03a     ā́́tasya dhrájato ranta ityā́
7.036.03b     ápīpayanta dhenávo ná sū́dāḥ
7.036.03c     mahó diváḥ sádane jā́yamāno
7.036.03d     ácikradad vr̥ṣabháḥ sásmin ū́dhan

7.036.04a     girā́ yá etā́ yunájad dhárī ta
7.036.04b     índra priyā́ suráthā śūra dhāyū́
7.036.04c     prá yó manyúṃ rírikṣato minā́ti
7.036.04d     ā́ sukrátum aryamáṇaṃ vavr̥tyām

7.036.05a     yájante asya sakhiyáṃ váyaś ca
7.036.05b     namasvínaḥ suvá r̥tásya dhā́man
7.036.05c     ví pŕ̥kṣo bābadhe nŕ̥bhi stávāna
7.036.05d     idáṃ námo rudarā́ya+ práyiṣṭham+

7.036.06a     ā́ yát sākáṃ yaśáso vāvaśānā́
7.036.06b     sárasvatī saptáthī síndhumātā
7.036.06c     ́ḥ suṣváyanta sudúghāḥ sudhārā́
7.036.06d     abhí svéna páyasā pī́piyānāḥ

7.036.07a     utá tyé no marúto mandasānā́
7.036.07b     dhíyaṃ tokáṃ ca vājíno avantu
7.036.07c     ́ naḥ pári khyad ákṣarā cáranti
7.036.07d     ávīvr̥dhan yújiyaṃ té rayíṃ naḥ

7.036.08a     prá vo mahī́m arámatiṃ kr̥ṇudhvam
7.036.08b     prá pūṣáṇaṃ vidathíyaṃ ná vīrám
7.036.08c     bhágaṃ dhiyó avitā́raṃ no asyā́
7.036.08d     sātaú vā́jaṃ rātiṣā́cam púraṃdhim

7.036.09a     áchāyáṃ vo marutaḥ ślóka etu
7.036.09b     áchā víṣṇuṃ niṣiktapā́m ávobhiḥ
7.036.09c     utá prajā́yai gr̥ṇaté váyo dhur
7.036.09d     yūyám pāta suastíbhiḥ sádā naḥ

37
7.037.01a     ā́ vo vā́hiṣṭho vahatu stavádhyai
7.037.01b     rátho vājā r̥bhukṣaṇo ámr̥ktaḥ
7.037.01c     abhí tripr̥ṣṭhaíḥ sávaneṣu sómair
7.037.01d     máde suśiprā mahábhiḥ pr̥ṇadhvam

7.037.02a     yūyáṃ ha rátnam maghávatsu dhattha
7.037.02b     suvardŕ̥śa r̥bhukṣaṇo ámr̥ktam
7.037.02c     sáṃ yajñéṣu svadhāvantaḥ pibadhvaṃ
7.037.02d     ví no rā́dhāṃsi matíbhir dayadhvam

7.037.03a     uvócitha hí maghavan dayiṣṇám+
7.037.03b     mahó árbhasya vásuno vibhāgé
7.037.03c     ubhā́ te pūrṇā́ vásunā gábhastī
7.037.03d     ná sūnŕ̥tā ní yamate vasavyā̀

7.037.04a     tuvám indra suáyaśā r̥bhukṣā́
7.037.04b     ́jo ná sādhúr ástam eṣi ŕ̥kvā
7.037.04c     vayáṃ nú te dāśuvā́ṃsaḥ siyāma
7.037.04d     bráhma kr̥ṇvánto harivo vásiṣṭhāḥ

7.037.05a     sánitāsi praváto dāśúṣe cid
7.037.05b     ́bhir víveṣo hariaśva dhībhíḥ
7.037.05c     vavanmā́ nú te yújiyābhir ūtī́
7.037.05d     kadā́ na indra rāyá ā́ daśasyeḥ

7.037.06a     vāsáyasīva vedhásas tuváṃ naḥ
7.037.06b     kadā́ na indra vácaso bubodhaḥ
7.037.06c     ástaṃ tātyā́ dhiyā́ rayíṃ suvī́ram
7.037.06d     pr̥kṣó no árvā ní uhīta vājī́

7.037.07a     abhí yáṃ devī́ nírr̥tiś cid ī́śe
7.037.07b     nákṣanta índraṃ śarádaḥ supŕ̥kṣaḥ
7.037.07c     úpa tribandhúr jarádaṣṭim eti
7.037.07d     ásvaveśaṃ yáṃ kr̥ṇávanta mártāḥ

7.037.08a     ā́ no rā́dhāṃsi savita stavádhyā
7.037.08b     ā́́yo yantu párvatasya rātaú
7.037.08c     sádā no diviyáḥ pāyúḥ siṣaktu
7.037.08d     yūyám pāta suastíbhiḥ sádā naḥ

38
7.038.01a     úd u ṣyá deváḥ savitā́ yayāma
7.038.01b     hiraṇyáyīm amátiṃ yā́m áśiśret
7.038.01c     nūnám bhágo háviyo mā́nuṣebhir
7.038.01d     ví yó rátnā purūvásur dádhāti

7.038.02a     úd u tiṣṭha savitaḥ śrudhí asyá
7.038.02b     híraṇyapāṇe prábhr̥tāv r̥tásya
7.038.02c     ví urvī́m pr̥thvī́m amátiṃ sr̥jāná
7.038.02d     ā́ nŕ̥bhyo martabhójanaṃ suvānáḥ

7.038.03a     ápi ṣṭutáḥ savitā́ devó astu
7.038.03b     yám ā́ cid víśve vásavo gr̥ṇánti
7.038.03c     sá na stómān namasíyaś cáno dhād
7.038.03d     víśvebhiḥ pātu pāyúbhir ní sūrī́n

7.038.04a     abhí yáṃ devī́ áditir gr̥ṇā́ti
7.038.04b     saváṃ devásya savitúr juṣāṇā́
7.038.04c     abhí samrā́jo váruṇo gr̥ṇanti
7.038.04d     abhí mitrā́so aryamā́ sajóṣāḥ

7.038.05a     abhí yé mithó vanúṣaḥ sápante
7.038.05b     rātíṃ divó rātiṣā́caḥ pr̥thivyā́
7.038.05c     áhir budhníya utá naḥ śr̥ṇotu
7.038.05d     várūtrī ékadhenubhir ní pātu

7.038.06a     ánu tán no jã́spátir maṃsīṣṭa
7.038.06b     rátnaṃ devásya savitúr iyānáḥ
7.038.06c     bhágam ugró ávase jóhavīti
7.038.06d     bhágam ánugro ádha yāti rátnam

7.038.07a     śáṃ no bhavantu vājíno háveṣu
7.038.07b     devátātā mitádravaḥ suarkā́
7.038.07c     jambháyanto áhiṃ vŕ̥kaṃ rákṣāṃsi
7.038.07d     sánemi asmád yuyavann ámīvāḥ

7.038.08a     ́je-vāje avata vājino no
7.038.08b     dháneṣu viprā amr̥tā r̥tajñāḥ
7.038.08c     asyá mádhvaḥ pibata mādáyadhvaṃ
7.038.08d     tr̥ptā́ yāta pathíbhir devayā́naiḥ

39
7.039.01a     ūrdhvó agníḥ sumatíṃ vásvo aśret
7.039.01b     pratīcī́ jūrṇír devátātim eti
7.039.01c     bhejā́te ádrī rathíyeva pánthām
7.039.01d     r̥táṃ hótā na iṣitó yajāti

7.039.02a     prá vāvr̥je suprayā́ barhír eṣām
7.039.02b     ā́ viśpátīva bī́riṭa iyāte
7.039.02c     viśā́m aktór uṣásaḥ pūrváhūtau
7.039.02d     vāyúḥ pūṣā́ suastáye niyútvān

7.039.03a     jmayā́ átra vásavo ranta devā́
7.039.03b     urā́v antárikṣe marjayanta śubhrā́
7.039.03c     arvā́k pathá urujrayaḥ kr̥ṇudhvaṃ
7.039.03d     śrótā dūtásya jagmúṣo no asyá

7.039.04a     té hí yajñéṣu yajñíyāsa ū́māḥ
7.039.04b     sadhásthaṃ víśve abhí sánti devā́
7.039.04c     ́m̐ adhvará uśató yakṣi agne
7.039.04d     śruṣṭī́ bhágaṃ nā́satiyā púraṃdhim

7.039.05a     ā́ agne gíro divá ā́ pr̥thivyā́
7.039.05b     mitráṃ vaha váruṇam índram agním
7.039.05c     ā́ryamáṇam áditiṃ víṣṇum eṣāṃ
7.039.05d     sárasvatī marúto mādayantām

7.039.06a     raré havyám matíbhir yajñíyānāṃ
7.039.06b     nákṣat kā́mam mártiyānām ásinvan
7.039.06c     dhā́tā rayím avidasyáṃ sadāsā́
7.039.06d     sakṣīmáhi yújiyebhir nú devaíḥ

7.039.07a     ́ ródasī abhíṣṭute vásiṣṭhair
7.039.07b     r̥tā́vāno váruṇo mitró agníḥ
7.039.07c     yáchantu candrā́ upamáṃ no arkáṃ
7.039.07d     yūyám pāta suastíbhiḥ sádā naḥ

40
7.040.01a     ṍ śruṣṭír vidathíyā sám etu
7.040.01b     práti stómaṃ dadhīmahi turā́ṇām
7.040.01c     yád adyá deváḥ savitā́ suvā́ti
7.040.01d     siyā́ma asya ratníno vibhāgé

7.040.02a     mitrás tán no váruṇo ródasī ca
7.040.02b     dyúbhaktam índro aryamā́ dadātu
7.040.02c     dídeṣṭu devī́ áditī rẽ́kṇo
7.040.02d     vāyúś ca yán niyuvaíte bhágaś ca

7.040.03a     séd ugró astu marutaḥ sá śuṣmī́
7.040.03b     yám mártiyam pr̥ṣadaśvā ávātha
7.040.03c     utém agníḥ sárasvatī junánti
7.040.03d     ná tásya rāyáḥ parietā́ asti

7.040.04a     ayáṃ hí netā́ váruṇa r̥tásya
7.040.04b     mitró rā́jāno aryamā́ ápo dhúḥ
7.040.04c     suhávā devī́ áditir anarvā́
7.040.04d     té no áṃho áti parṣann áriṣṭān

7.040.05a     asyá devásya mīḷhúṣo vayā́
7.040.05b     víṣṇor eṣásya prabhr̥thé havírbhiḥ
7.040.05c     vidé hí rudró rudríyam mahitváṃ
7.040.05d     yāsiṣṭáṃ vartír aśvināv írāvat

7.040.06a     ́ átra pūṣan āghr̥ṇa irasyo
7.040.06b     várūtrī yád rātiṣā́caś ca rā́san
7.040.06c     mayobhúvo no árvanto ní pāntu
7.040.06d     vr̥ṣṭím párijmā vã́to dadātu

7.040.07a     ́ ródasī abhíṣṭute vásiṣṭhair
7.040.07b     r̥tā́vāno váruṇo mitró agníḥ
7.040.07c     yáchantu candrā́ upamáṃ no arkáṃ
7.040.07d     yūyám pāta suastíbhiḥ sádā naḥ

41
7.041.01a     prātár agním prātár índraṃ havāmahe
7.041.01b     prātár mitrā́váruṇā prātár aśvínā
7.041.01c     prātár bhágam pūṣáṇam bráhmaṇas pátim
7.041.01d     prātáḥ sómam utá rudráṃ huvema

7.041.02a     prātarjítam bhágam ugráṃ huvema
7.041.02b     vayám putrám áditer yó vidhartā́
7.041.02c     ādhráś cid yám mányamānas turáś cid
7.041.02d     ́jā cid yám bhágam bhakṣī́ti ā́ha

7.041.03a     bhága práṇetar bhága sátyarādho
7.041.03b     bhágemā́ṃ dhíyam úd avā dádan naḥ
7.041.03c     bhága prá ṇo janaya góbhir áśvair
7.041.03d     bhága prá nŕ̥bhir nr̥vántaḥ siyāma

7.041.04a     utédā́nīm bhágavantaḥ siyāma
7.041.04b     utá prapitvá utá mádhye áhnām
7.041.04c     utóditā maghavan sū́riyasya
7.041.04d     vayáṃ devā́nāṃ sumataú siyāma

7.041.05a     bhága evá bhágavām̐ astu devās
7.041.05b     téna vayám bhágavantaḥ siyāma
7.041.05c     táṃ tvā bhaga sárva íj johavīti
7.041.05d     sá no bhaga puraetā́ bhavehá

7.041.06a     sám adhvarā́ya uṣáso namanta
7.041.06b     dadhikrā́veva śúcaye padā́ya
7.041.06c     arvācīnáṃ vasuvídam bhágaṃ no
7.041.06d     rátham 'vā́śvā° vājína ā́ vahantu

7.041.07a     áśvāvatīr gómatīr na uṣā́so
7.041.07b     vīrávatīḥ sádam uchantu bhadrā́
7.041.07c     ghr̥táṃ dúhānā viśvátaḥ prápītā
7.041.07d     yūyám pāta suastíbhiḥ sádā naḥ

42
7.042.01a     prá brahmā́ṇo áṅgiraso nakṣanta
7.042.01b     prá krandanúr nabhaníyasya vetu
7.042.01c     prá dhenáva udaprúto navanta
7.042.01d     yujyā́tām ádrī adhvarásya péśaḥ

7.042.02a     sugás te agne sánavitto ádhvā
7.042.02b     yukṣvā́ suté haríto rohítaś ca
7.042.02c     yé vā sádmann aruṣā́ vīravā́ho
7.042.02d     huvé devā́nāṃ jánimāni sattáḥ

7.042.03a     sám u vo yajñám mahayan námobhiḥ
7.042.03b     prá hótā mandró ririca upāké
7.042.03c     yájasva sú puruaṇīka devā́n
7.042.03d     ā́ yajñíyām arámatiṃ vavr̥tyāḥ

7.042.04a     yadā́ vīrásya reváto duroṇé
7.042.04b     siyonaśī́r átithir ācíketat
7.042.04c     súprīto agníḥ súdhito dáma ā́
7.042.04d     sá viśé dāti vā́riyam íyatyai

7.042.05a     imáṃ no agne adhvaráṃ juṣasva
7.042.05b     marútsu índre yaśásaṃ kr̥dhī naḥ
7.042.05c     ā́ náktā barhíḥ sadatām uṣā́
7.042.05d     uśántā mitrā́váruṇā yajehá

7.042.06a     evá agníṃ sahasíyaṃ vásiṣṭho
7.042.06b     rāyáskāmo viśvápsniyasya staut
7.042.06c     íṣaṃ rayím paprathad vā́jam asmé
7.042.06d     yūyám pāta suastíbhiḥ sádā naḥ

43
7.043.01a     prá vo yajñéṣu devayánto arcan
7.043.01b     dyā́vā námobhiḥ pr̥thivī́ iṣádhyai
7.043.01c     yéṣām bráhmāṇi ásamāni víprā
7.043.01d     víṣvag viyánti vaníno ná śā́khāḥ

7.043.02a     prá yajñá etu hétuvo ná sáptir
7.043.02b     úd yachadhvaṃ sámanaso ghr̥tā́cīḥ
7.043.02c     str̥ṇītá barhír adhvarā́ya sādhú
7.043.02d     ūrdhvā́ śocī́ṃṣi devayū́ni asthuḥ

7.043.03a     ā́ putrā́so ná mātáraṃ víbhr̥trāḥ
7.043.03b     ́nau devā́so barhíṣaḥ sadantu
7.043.03c     ā́ viśvā́cī vidathíyām anaktu
7.043.03d     ágne mā́ no devátātā mŕ̥dhas kaḥ

7.043.04a     té sīṣapanta jóṣam ā́ yájatrā
7.043.04b     r̥tásya dhā́rāḥ sudúghā dúhānāḥ
7.043.04c     jyéṣṭhaṃ vo adyá máha ā́ vásūnām
7.043.04d     ā́ gantana sámanaso yáti ṣṭhá

7.043.05a     evā́ no agne vikṣú ā́ daśasya
7.043.05b     tuváyā vayáṃ sahasāvan ā́skrāḥ
7.043.05c     rāyā́ yujā́ sadhamā́do áriṣṭā
7.043.05d     yūyám pāta suastíbhiḥ sádā naḥ

44
7.044.01a     dadhikrā́ṃ vaḥ prathamám aśvínoṣásam
7.044.01b     agníṃ sámiddham bhágam ūtáye huve
7.044.01c     índraṃ víṣṇum pūṣáṇam bráhmaṇas pátim
7.044.01d     ādityā́n dyā́vāpr̥thivī́ apáḥ súvaḥ

7.044.02a     dadhikrā́m u námasā bodháyanta
7.044.02b     udī́rāṇā yajñám upaprayántaḥ
7.044.02c     íḷāṃ devī́m barhíṣi sādáyanto
7.044.02d     aśvínā víprā suhávā huvema

7.044.03a     dadhikrā́vāṇam bubudhānó agním
7.044.03b     úpa bruva uṣásaṃ sū́riyaṃ gā́m
7.044.03c     bradhnám mām̐ścatór váruṇasya babhrúṃ
7.044.03d     té víśvāsmád duritā́ yāvayantu

7.044.04a     dadhikrā́vā prathamó vājī́ árvā
7.044.04b     ágre ráthānām bhavati prajānán
7.044.04c     saṃvidāná uṣásā sū́riyeṇa
7.044.04d     ādityébhir vásubhir áṅgirobhiḥ

7.044.05a     ā́ no dadhikrā́ḥ pathíyām anaktu
7.044.05b     r̥tásya pánthām ánuetavā́ u
7.044.05c     śr̥ṇótu no daíviyaṃ śárdho agníḥ
7.044.05d     śr̥ṇvántu víśve mahiṣā́ ámūrāḥ

45
7.045.01a     ā́ devó yātu savitā́ surátno
7.045.01b     antarikṣaprā́ váhamāno áśvaiḥ
7.045.01c     háste dádhāno náriyā purū́ṇi
7.045.01d     niveśáyañ ca prasuváñ ca bhū́ma

7.045.02a     úd asya bāhū́ śithirā́ br̥hántā
7.045.02b     hiraṇyáyā divó ántām̐ anaṣṭām
7.045.02c     nūnáṃ só asya mahimā́ paniṣṭa
7.045.02d     ́raś cid asmā ánu dād apasyā́m

7.045.03a     sá ghā no deváḥ savitā́ sahā́
7.045.03b     ā́ sāviṣad vásupatir vásūni
7.045.03c     viśráyamāṇo amátim urūcī́m
7.045.03d     martabhójanam ádha rāsate naḥ

7.045.04a     imā́ gíraḥ savitā́raṃ sujihvám
7.045.04b     pūrṇágabhastim īḷate supāṇím
7.045.04c     citráṃ váyo br̥hád asmé dadhātu
7.045.04d     yūyám pāta suastíbhiḥ sádā naḥ

46
7.046.01a     imā́ rudrā́ya sthirádhanvane gíraḥ
7.046.01b     kṣipráiṣave devā́ya svadhā́vane
7.046.01c     áṣāḷhāya sáhamānāya vedháse
7.046.01d     tigmā́yudhāya bharatā śr̥ṇótu naḥ

7.046.02a     sá hí kṣáyeṇa kṣámiyasya jánmanaḥ
7.046.02b     ́mrājiyena diviyásya cétati
7.046.02c     ávann ávantīr úpa no dúraś cara
7.046.02d     anamīvó rudara+́su no bhava

7.046.03a     ́ te didyúd ávasr̥ṣṭā divás pári
7.046.03b     kṣmayā́ cárati pári sā́ vr̥ṇaktu naḥ
7.046.03c     sahásraṃ te suapivāta bheṣajā́
7.046.03d     ́ nas tokéṣu tánayeṣu rīriṣaḥ

7.046.04a     ́ no vadhī rudara+́ párā dā
7.046.04b     ́ te bhūma prásitau hīḷitásya
7.046.04c     ā́ no bhaja barhíṣi jīvaśaṃsé
7.046.04d     yūyám pāta suastíbhiḥ sádā naḥ

47
7.047.01a     ā́po yáṃ vaḥ prathamáṃ devayánta
7.047.01b     indrapā́nam ūrmím ákr̥ṇvateḷáḥ
7.047.01c     táṃ vo vayáṃ śúcim ariprám adyá
7.047.01d     ghr̥taprúṣam mádhumantaṃ vanema

7.047.02a     tám ūrmím āpo mádhumattamaṃ vo
7.047.02b     apā́ṃ nápād avatu āśuhémā
7.047.02c     yásminn índro vásubhir mādáyāte
7.047.02d     tám aśyāma devayánto vo adyá

7.047.03a     śatápavitrāḥ svadháyā mádantīr
7.047.03b     devī́r devā́nām ápi yanti pā́thaḥ
7.047.03c     ́ índrasya ná minanti vratā́ni
7.047.03d     síndhubhyo havyáṃ ghr̥távaj juhota

7.047.04a     ́ḥ sū́riyo raśmíbhir ātatā́na
7.047.04b     ́bhya índro áradad gātúm ūrmím
7.047.04c     té sindhavo várivo dhātanā no
7.047.04d     yūyám pāta suastíbhiḥ sádā naḥ

48
7.048.01a     ŕ̥bhukṣaṇo · vājā mādáyadhvam
7.048.01b     asmé naro maghavānaḥ sutásya
7.048.01c     ā́ vo arvā́caḥ krátavo ná yātā́
7.048.01d     víbhvo ráthaṃ náriyaṃ vartayantu

7.048.02a     r̥bhúr r̥bhúbhir abhí vaḥ siyāma
7.048.02b     víbhvo vibhúbhiḥ śávasā śávāṃsi
7.048.02c     ́jo asmā́m̐ avatu vā́jasātāv
7.048.02d     índreṇa yujā́ taruṣema vr̥trám

7.048.03a     té cid dhí pūrvī́r abhí sánti śāsā́
7.048.03b     víśvām̐ aryá uparátāti vanvan
7.048.03c     índro víbhvām̐ r̥bhukṣā́́jo aryáḥ
7.048.03d     śátror mithatyā́ kr̥ṇavan ví nr̥mṇám

7.048.04a     ́ devāso várivaḥ kartanā no
7.048.04b     bhūtá no víśve ávase sajóṣāḥ
7.048.04c     sám asmé íṣaṃ vásavo dadīran
7.048.04d     yūyám pāta suastíbhiḥ sádā naḥ

49
7.049.01a     samudrájyeṣṭhāḥ salilásya mádhyāt
7.049.01b     punānā́ yanti ániviśamānāḥ
7.049.01c     índro yā́ vajrī́ vr̥ṣabhó rarā́da
7.049.01d     ́ ā́po devī́r ihá mā́m avantu

7.049.02a     ́ ā́po divyā́ utá vā srávanti
7.049.02b     khanítrimā utá vā yā́ḥ svayaṃjā́
7.049.02c     samudrā́rthā yā́ḥ śúcayaḥ pavākā́s+
7.049.02d     ́ ā́po devī́r ihá mā́m avantu

7.049.03a     ́sāṃ rā́jā váruṇo yā́ti mádhye
7.049.03b     satyānr̥té avapáśyañ jánānām
7.049.03c     madhuścútaḥ śúcayo yā́ḥ pavākā́s+
7.049.03d     ́ ā́po devī́r ihá mā́m avantu

7.049.04a     ́su rā́jā váruṇo yā́su sómo
7.049.04b     víśve devā́́su ū́rjam mádanti
7.049.04c     vaiśvānaró yā́su agníḥ práviṣṭas
7.049.04d     ́ ā́po devī́r ihá mā́m avantu

50
7.050.01a     ā́́m mitrāvaruṇā ihá rakṣataṃ
7.050.01b     kulāyáyad viśváyan mā́ na ā́ gan
7.050.01c     ajakāváṃ durdŕ̥śīkaṃ tiró dadhe
7.050.01d     ́́m pádyena rápasā vidat tsáruḥ

7.050.02a     yád vijā́man páruṣi vándanam bhúvad
7.050.02b     aṣṭhīvántau pári kulphaú ca déhat
7.050.02c     agníṣ ṭác chócann ápa bādhatām itó
7.050.02d     ́́m pádyena rápasā vidat tsáruḥ

7.050.03a     yác chalmalaú bhávati yán nadī́ṣu
7.050.03b     yád óṣadhībhyaḥ pári jā́yate viṣám
7.050.03c     víśve devā́ nír itás tát suvantu
7.050.03d     ́́m pádyena rápasā vidat tsáruḥ

7.050.04a     ́ḥ praváto niváta udváta
7.050.04b     udanvátīr anudakā́ś ca yā́
7.050.04c     ́ asmábhyam páyasā pínvamānāḥ
7.050.04d     śivā́ devī́r aśipadā́ bhavantu
7.050.04e     sárvā nadyò aśimidā́ bhavantu

51
7.051.01a     ādityā́nām ávasā nū́tanena
7.051.01b     sakṣīmáhi śármaṇā śáṃtamena
7.051.01c     anāgāstvé adititvé turā́sa
7.051.01d     imáṃ yajñáṃ dadhatu śróṣamāṇāḥ

7.051.02a     ādityā́so áditir mādayantām
7.051.02b     mitró aryamā́ váruṇo rájiṣṭhāḥ
7.051.02c     asmā́kaṃ santu bhúvanasya gopā́
7.051.02d     píbantu sómam ávase no adyá

7.051.03a     ādityā́ víśve marútaś ca víśve
7.051.03b     devā́ś ca víśva r̥bhávaś ca víśve
7.051.03c     índro agnír aśvínā tuṣṭuvānā́
7.051.03d     yūyám pāta suastíbhiḥ sádā naḥ

52
7.052.01a     ādityā́so áditayaḥ siyāma
7.052.01b     ́r devatrā́ vasavo martiyatrā́
7.052.01c     sánema mitrāvaruṇā sánanto
7.052.01d     bhávema dyāvāpr̥thivī bhávantaḥ

7.052.02a     mitrás tán no váruṇo māmahanta
7.052.02b     śárma tokā́ya tánayāya gopā́
7.052.02c     ́ vo bhujema anyájātam éno
7.052.02d     ́ tát karma vasavo yác cáyadhve

7.052.03a     turaṇyávo áṅgiraso nakṣanta
7.052.03b     rátnaṃ devásya savitúr iyānā́
7.052.03c     pitā́ ca tán no mahā́n yájatro
7.052.03d     víśve devā́ḥ sámanaso juṣanta

53
7.053.01a     prá dyā́vā yajñaíḥ pr̥thivī́ námobhiḥ
7.053.01b     sabā́dha īḷe br̥hatī́ yájatre
7.053.01c     té cid dhí pū́rve kaváyo gr̥ṇántaḥ
7.053.01d     puró mahī́ dadhiré deváputre

7.053.02a     prá pūrvajé pitárā návyasībhir
7.053.02b     gīrbhíḥ kr̥ṇudhvaṃ sádane r̥tásya
7.053.02c     ā́ no dyāvāpr̥thivī daíviyena
7.053.02d     jánena yātam máhi vāṃ várūtham

7.053.03a     utó hí vāṃ ratnadhéyāni sánti
7.053.03b     purū́ṇi dyāvāpr̥thivī sudā́se
7.053.03c     asmé dhattaṃ yád ásad áskr̥dhoyu
7.053.03d     yūyám pāta suastíbhiḥ sádā naḥ

54
7.054.01a     ́stoṣ pate práti jānīhi asmā́n
7.054.01b     suāveśó anamīvó bhavā naḥ
7.054.01c     yát tvémahe práti tán no juṣasva
7.054.01d     śáṃ no bhava dvipáde śáṃ cátuṣpade

7.054.02a     ́stoṣ pate pratáraṇo na edhi
7.054.02b     gayasphā́no góbhir áśvebhir indo
7.054.02c     ajárāsas te sakhiyé siyāma
7.054.02d     pitéva putrā́n práti no juṣasva

7.054.03a     ́stoṣ pate śagmáyā saṃsádā te
7.054.03b     sakṣīmáhi raṇváyā gātumátyā
7.054.03c     pāhí kṣéma utá yóge váraṃ no
7.054.03d     yūyám pāta suastíbhiḥ sádā naḥ

55
7.055.01a     amīvahā́ vāstoṣ pate
7.055.01b     víśvā rūpā́ṇi āviśán
7.055.01c     sákhā suśéva edhi naḥ

7.055.02a     yád arjuna sārameya
7.055.02b     datáḥ piśaṅga yáchase
7.055.02c     ́va bhrājanta r̥ṣṭáya
7.055.02d     úpa srákveṣu bápsato
7.055.02e     ní ṣú svapa

7.055.03a     stenáṃ rāya sārameya
7.055.03b     táskaraṃ vā punaḥsara
7.055.03c     stotr̥̄́n índrasya rāyasi
7.055.03d     kím asmā́n duchunāyase
7.055.03e     ní ṣú svapa

7.055.04a     tváṃ sūkarásya dardr̥hi
7.055.04b     táva dardartu sūkaráḥ
7.055.04c     stotr̥̄́n índrasya rāyasi
7.055.04d     kím asmā́n duchunāyase
7.055.04e     ní ṣú svapa

7.055.05a     sástu mātā́ sástu pitā́
7.055.05b     sástu śvā́ sástu viśpátiḥ
7.055.05c     sasántu sárve jñātáyaḥ
7.055.05d     sástv ayám abhíto jánaḥ

7.055.06a     yá ā́ste yáś ca cárati
7.055.06b     yáś ca páśyati no jánaḥ
7.055.06c     téṣāṃ sáṃ hanmo akṣā́ṇi
7.055.06d     yáthedáṃ harmiyáṃ táthā

7.055.07a     sahásraśr̥ṅgo vr̥ṣabhó
7.055.07b     yáḥ samudrā́d udā́carat
7.055.07c     ténā sahasyènā vayáṃ
7.055.07d     ní jánān svāpayāmasi

7.055.08a     proṣṭheśayā́ vahyeśayā́
7.055.08b     ́rīr yā́s talpaśī́varīḥ
7.055.08c     stríyo yā́ḥ púṇyagandhās
7.055.08d     ́ḥ sárvāḥ svāpayāmasi

56
7.056.01a     ká īṃ víaktā náraḥ sánīḷā
7.056.01b     rudrásya máryā ádha suáśvāḥ
7.056.02a     nákir hí eṣāṃ janū́ṃṣi véda
7.056.02b     té aṅgá vidre mithó janítram
7.056.03a     abhí svapū́bhir mithó vapanta
7.056.03b     ́tasvanasaḥ śyenā́ aspr̥dhran
7.056.04a     etā́ni dhī́ro niṇyā́ ciketa
7.056.04b     pŕ̥śnir yád ū́dho mahī́ jabhā́ra
7.056.05a     ́ víṭ suvī́rā marúdbhir astu
7.056.05b     sanā́t sáhantī púṣyantī nr̥mṇám
7.056.06a     ́maṃ yáyiṣṭhāḥ+ śubhā́ śóbhiṣṭhāḥ
7.056.06b     śriyā́ sámmiślā ójobhir ugrā́
7.056.07a     ugráṃ va ója sthirā́ śávāṃsi
7.056.07b     ádhā marúdbhir gaṇás túviṣmān
7.056.08a     śubhró vaḥ śúṣmaḥ krúdhmī mánāṃsi
7.056.08b     dhúnir múnir 'va° śárdhasya dhr̥ṣṇóḥ
7.056.09a     sánemi asmád yuyóta didyúm
7.056.09b     ́ vo durmatír ihá práṇaṅ naḥ
7.056.10a     priyā́ vo nā́ma huve turā́ṇām
7.056.10b     ā́ yát tr̥pán maruto vāvaśānā́
7.056.11a     svāyudhā́sa iṣmíṇaḥ suniṣkā́
7.056.11b     utá svayáṃ tanvàḥ śúmbhamānāḥ
7.056.12a     śúcī vo havyā́ marutaḥ śúcīnāṃ
7.056.12b     śúciṃ hinomi adhvaráṃ śúcibhyaḥ
7.056.12c     r̥téna satyám r̥tasā́pa āyañ
7.056.12d     chúcijanmānaḥ śúcayaḥ pavākā́+

7.056.13a     áṃseṣu ā́ marutaḥ khādáyo vo
7.056.13b     vákṣassu rukmā́ upaśiśriyāṇā́
7.056.13c     ví vidyúto ná vr̥ṣṭíbhī rucānā́
7.056.13d     ánu svadhā́m ā́yudhair yáchamānāḥ

7.056.14a     prá budhníyā va īrate máhāṃsi
7.056.14b     prá nā́māni prayajyavas tiradhvam
7.056.14c     sahasríyaṃ dámiyam bhāgám etáṃ
7.056.14d     gr̥hamedhī́yam maruto juṣadhvam

7.056.15a     yádi stutásya maruto adhīthá
7.056.15b     itthā́ víprasya vājíno hávīman
7.056.15c     makṣū́ rāyáḥ suvī́riyasya dāta
7.056.15d     ́ cid yám anyá ādábhad árāvā

7.056.16a     átyāso ná yé marútaḥ suáñco
7.056.16b     yakṣadŕ̥śo ná śubháyanta máryāḥ
7.056.16c     té harmiyeṣṭhā́ḥ śíśavo ná śubhrā́
7.056.16d     vatsā́so ná prakrīḷínaḥ payodhā́

7.056.17a     daśasyánto no marúto mr̥ḷantu
7.056.17b     varivasyánto ródasī suméke
7.056.17c     āré gohā́ nr̥hā́ vadhó vo astu
7.056.17d     sumnébhir asmé vasavo namadhvam

7.056.18a     ā́ vo hótā · johavīti sattáḥ
7.056.18b     satrā́cīṃ rātím maruto gr̥ṇānáḥ
7.056.18c     yá ī́vato vr̥ṣaṇo ásti gopā́
7.056.18d     só ádvayāvī havate va ukthaíḥ

7.056.19a     imé turám marúto rāmayanti
7.056.19b     imé sáhaḥ sáhasa ā́ namanti
7.056.19c     imé śáṃsaṃ vanuṣyató ní pānti
7.056.19d     gurú dvéṣo áraruṣe dadhanti

7.056.20a     imé radhráṃ cin marúto junanti
7.056.20b     bhŕ̥miṃ cid yáthā vásavo juṣánta
7.056.20c     ápa bādhadhvaṃ vr̥ṣaṇas támāṃsi
7.056.20d     dhattá víśvaṃ tánayaṃ tokám asmé

7.056.21a     ́ vo dātrā́n maruto nír arāma
7.056.21b     ́ paścā́d daghma rathiyo vibhāgé
7.056.21c     ā́ na spārhé bhajatanā vasavyè
7.056.21d     yád īṃ sujātáṃ vr̥ṣaṇo vo ásti

7.056.22a     sáṃ yád dhánanta manyúbhir jánāsaḥ
7.056.22b     śū́rā yahvī́ṣu óṣadhīṣu vikṣú
7.056.22c     ádha smā no maruto rudriyāsas
7.056.22d     trātā́ro bhūta pŕ̥tanāsu aryáḥ

7.056.23a     bhū́ri cakra marutaḥ pítriyāṇi
7.056.23b     ukthā́ni yā́ vaḥ śasyánte purā́ cit
7.056.23c     marúdbhir ugráḥ pŕ̥tanāsu sā́ḷhā
7.056.23d     marúdbhir ít sánitā vā́jam árvā

7.056.24a     asmé vīró marutaḥ śuṣmī́ astu
7.056.24b     jánānãṃ yó ásuro vidhartā́
7.056.24c     apó yéna sukṣitáye tárema
7.056.24d     ádha svám óko abhí vaḥ siyāma

7.056.25a     tán na índro váruṇo mitró agnír
7.056.25b     ā́pa óṣadhīr vaníno juṣanta
7.056.25c     śárman siyāma marútām upásthe
7.056.25d     yūyám pāta suastíbhiḥ sádā naḥ

57
7.057.01a     mádhvo vo nā́ma mā́rutaṃ yajatrāḥ
7.057.01b     prá yajñéṣu · śávasā madanti
7.057.01c     yé rejáyanti ródasī cid urvī́
7.057.01d     pínvanti útsaṃ yád áyāsur ugrā́

7.057.02a     nicetā́ro hí marúto gr̥ṇántam
7.057.02b     praṇetā́ro yájamānasya mánma
7.057.02c     asmā́kam adyá vidátheṣu barhír
7.057.02d     ā́ vītáye sadata pipriyāṇā́

7.057.03a     naítā́vad anyé marúto yáthemé
7.057.03b     bhrā́jante rukmaír ā́yudhais tanū́bhiḥ
7.057.03c     ā́ ródasī viśvapíśaḥ piśānā́
7.057.03d     samānám añjí añjate śubhé kám

7.057.04a     ŕ̥dhak sā́ vo maruto didyúd astu
7.057.04b     yád va ā́gaḥ puruṣátā kárāma
7.057.04c     ́ vas tásyām ápi bhūmā yajatrā
7.057.04d     asmé vo astu sumatíś cániṣṭhā

7.057.05a     kr̥té cid átra marúto raṇanta
7.057.05b     anavadyā́saḥ śúcayaḥ pavākā́+
7.057.05c     prá ṇo 'vata sumatíbhir yajatrāḥ
7.057.05d     prá vā́jebhis tirata puṣyáse naḥ

7.057.06a     utá stutā́so marúto viantu
7.057.06b     víśvebhir nā́mabhir náro havī́ṃṣi
7.057.06c     dádāta no amŕ̥tasya prajā́yai
7.057.06d     jigr̥tá rāyáḥ sūnŕ̥tā maghā́ni

7.057.07a     ā́ stutā́so maruto víśva ūtī́
7.057.07b     áchā sūrī́n sarvátātā jigāta
7.057.07c     yé nas tmánā śatíno vardháyanti
7.057.07d     yūyám pāta suastíbhiḥ sádā naḥ

58
7.058.01a     prá sākamúkṣe arcatā gaṇā́ya
7.058.01b     yó daíviyasya dhā́manas túviṣmān
7.058.01c     utá kṣodanti ródasī mahitvā́
7.058.01d     nákṣante nā́kaṃ nírr̥ter avaṃśā́t

7.058.02a     janū́ś cid vo marutas tveṣíyeṇa
7.058.02b     bhī́māsas túvimanyavo áyāsaḥ
7.058.02c     prá yé máhobhir ójasotá sánti
7.058.02d     víśvo vo yā́man bhayate suvardŕ̥k

7.058.03a     br̥hád váyo maghávadbhyo dadhāta
7.058.03b     jújoṣann ín marútaḥ suṣṭutíṃ naḥ
7.058.03c     gató ná ádhvā ví tirāti jantúm
7.058.03d     prá ṇa spārhā́bhir ūtíbhis tireta

7.058.04a     yuṣmóto vípro marutaḥ śatasvī́
7.058.04b     yuṣmóto árvā sáhuriḥ sahasrī́
7.058.04c     yuṣmótaḥ samrā́ḷ utá hanti vr̥trám
7.058.04d     prá tád vo astu dhūtayo dayiṣṇám+

7.058.05a     ́m̐ ā́ rudrásya mīḷhúṣo vivāse
7.058.05b     kuvín náṃsante marútaḥ púnar naḥ
7.058.05c     yát sasvártā jihīḷiré yád āvír
7.058.05d     áva tád éna īmahe turā́ṇām

7.058.06a     prá sā́ vāci · suṣṭutír maghónām
7.058.06b     idáṃ suuktám marúto juṣanta
7.058.06c     ārā́c cid dvéṣo vr̥ṣaṇo yuyota
7.058.06d     yūyám pāta suastíbhiḥ sádā naḥ

59
7.059.01a     yáṃ trā́yadhva idám-idaṃ
7.059.01b     dévāso yáṃ ca náyatha
7.059.01c     tásmā agne váruṇa mítra áryaman
7.059.01d     márutaḥ śárma yachata

7.059.02a     yuṣmā́kaṃ devā ávasā́hani priyá
7.059.02b     ījānás tarati dvíṣaḥ
7.059.02c     prá sá kṣáyaṃ tirate ví mahī́r íṣo
7.059.02d     yó vo várāya dā́śati

7.059.03a     nahí vaś caramáṃ caná
7.059.03b     vásiṣṭhaḥ parimáṃsate
7.059.03c     asmā́kam adyá marutaḥ suté sácā
7.059.03d     víśve pibata kāmínaḥ

7.059.04a     nahí va ūtíḥ pŕ̥tanāsu márdhati
7.059.04b     yásmā árādhuvaṃ naraḥ
7.059.04c     abhí va ā́vart sumatír návīyasī
7.059.04d     ́yaṃ yāta pipīṣavaḥ

7.059.05a     ṍ ṣú ghr̥ṣvirādhaso
7.059.05b     yātánā́ndhāṃsi pītáye
7.059.05c     imā́ vo havyā́ maruto raré hí kam
7.059.05d     mó ṣú anyátra gantana

7.059.06a     ā́ ca no barhíḥ sádatāvitā́ ca na
7.059.06b     spārhā́ṇi dā́tave vásu
7.059.06c     ásredhanto marutaḥ somiyé mádhau
7.059.06d     svā́hehá mādayādhuvai

7.059.07a     sasváś cid dhí tanúvaḥ śúmbhamānā
7.059.07b     ā́ haṃsā́so nī́lapr̥ṣṭhā apaptan
7.059.07c     víśvaṃ śárdho abhíto mā ní ṣeda
7.059.07d     náro ná raṇvā́ḥ sávane mádantaḥ

7.059.08a     yó no maruto abhí durhr̥ṇāyús
7.059.08b     tiráś cittā́ni vasavo jíghāṃsati
7.059.08c     druháḥ pā́śān práti sá mucīṣṭa
7.059.08d     tápiṣṭhena hánmanā hantanā tám

7.059.09a     ́ṃtapanā idáṃ havír
7.059.09b     márutas táj jujuṣṭana
7.059.09c     yuṣmā́kotī́ riśādasaḥ

7.059.10a     gŕ̥hamedhāsa ā́ gata
7.059.10b     máruto mā́pa bhūtana
7.059.10c     yuṣmā́kotī́ sudānavaḥ

7.059.11a     ihéha vaḥ svatavasaḥ
7.059.11b     kávayaḥ sū́riyatvacaḥ
7.059.11c     yajñám maruta ā́ vr̥ṇe

7.059.12a     tríyambakaṃ yajāmahe
7.059.12b     sugándhim puṣṭivárdhanam
7.059.12c     urvārukám 'va° bándhanān
7.059.12d     mr̥tyór mukṣīya mā́mŕ̥tāt

60
7.060.01a     yád adyá sūriya brávo ánāgā
7.060.01b     udyán mitrā́ya váruṇāya satyám
7.060.01c     vayáṃ devatrā́ adite siyāma
7.060.01d     táva priyā́so aryaman gr̥ṇántaḥ

7.060.02a     eṣá syá mitrāvaruṇā nr̥cákṣā
7.060.02b     ubhé úd eti sū́riyo abhí jmán
7.060.02c     víśvasya sthātúr jágataś ca gopā́
7.060.02d     r̥jú márteṣu vr̥jinā́ ca páśyan

7.060.03a     áyukta saptá harítaḥ sadhásthād
7.060.03b     ́ īṃ váhanti sū́riyaṃ ghr̥tā́cīḥ
7.060.03c     dhā́māni mitrāvaruṇā yuvā́kuḥ
7.060.03d     sáṃ yó yūthéva jánimāni cáṣṭe

7.060.04a     úd vām pr̥kṣā́so mádhumanto asthur
7.060.04b     ā́́riyo aruhac chukrám árṇaḥ
7.060.04c     yásmā ādityā́ ádhvano rádanti
7.060.04d     mitró aryamā́ váruṇaḥ sajóṣāḥ

7.060.05a     imé cetā́ro ánr̥tasya bhū́rer
7.060.05b     mitró aryamā́ váruṇo hí sánti
7.060.05c     imá r̥tásya vāvr̥dhur duroṇé
7.060.05d     śagmā́saḥ putrā́ áditer ádabdhāḥ

7.060.06a     imé mitró váruṇo dūḷábhāso
7.060.06b     acetásaṃ cic citayanti dákṣaiḥ
7.060.06c     ápi krátuṃ sucétasaṃ vátantas
7.060.06d     tiráś cid áṃhaḥ supáthā nayanti

7.060.07a     imé divó ánimiṣā pr̥thivyā́ś
7.060.07b     cikitvā́ṃso acetásaṃ nayanti
7.060.07c     pravrājé cin nadíyo gādhám asti
7.060.07d     pāráṃ no asyá viṣpitásya parṣan

7.060.08a     yád gopā́vad áditiḥ śárma bhadrám
7.060.08b     mitró yáchanti váruṇaḥ sudā́se
7.060.08c     tásminn ā́ tokáṃ tánayaṃ dádhānā
7.060.08d     ́ karma devahéḷanaṃ turāsaḥ

7.060.09a     áva védiṃ hótarābhir yajeta
7.060.09b     rípaḥ kā́ś cid · varuṇadhrútaḥ sáḥ
7.060.09c     pári dvéṣobhir aryamā́ vr̥ṇaktu
7.060.09d     urúṃ sudā́se vr̥ṣaṇā ulokám

7.060.10a     sasváś cid dhí sámr̥tis tveṣī́ eṣām
7.060.10b     apīcíyena sáhasā sáhante
7.060.10c     yuṣmád bhiyā́ vr̥ṣaṇo réjamānā
7.060.10d     dákṣasya cin mahinā́ mr̥̄ḷátā+ naḥ

7.060.11a     yó bráhmaṇe sumatím āyájāte
7.060.11b     ́jasya sātaú paramásya rāyáḥ
7.060.11c     ́kṣanta manyúm maghávāno aryá
7.060.11d     urú kṣáyāya cakrire sudhā́tu

7.060.12a     iyáṃ deva puróhitir yuvábhyāṃ
7.060.12b     yajñéṣu mitrāvaruṇāv akāri
7.060.12c     víśvāni durgā́ pipr̥taṃ tiró no
7.060.12d     yūyám pāta suastíbhiḥ sádā naḥ

61
7.061.01a     úd vāṃ cákṣur varuṇa suprátīkaṃ
7.061.01b     deváyor eti sū́riyas tatanvā́n
7.061.01c     abhí yó víśvā bhúvanāni cáṣṭe
7.061.01d     sá manyúm mártiyeṣu ā́ ciketa

7.061.02a     prá vāṃ sá mitrāvaruṇāv r̥tā́
7.061.02b     vípro mánmāni dīrghaśrúd iyarti
7.061.02c     yásya bráhmāṇi sukratū ávātha
7.061.02d     ā́ yát krátvā ná śarádaḥ pr̥ṇaíthe

7.061.03a     prá urór mitrāvaruṇā pr̥thivyā́
7.061.03b     prá divá r̥ṣvā́d br̥hatáḥ sudānū
7.061.03c     spáśo dadhāthe óṣadhīṣu vikṣú
7.061.03d     ŕ̥dhag yató 'nimiṣaṃ° rákṣamāṇā

7.061.04a     śáṃsā mitrásya váruṇasya dhā́ma
7.061.04b     śúṣmo ródasī badbadhe mahitvā́
7.061.04c     áyan mā́sā áyajvanām avī́rāḥ
7.061.04d     prá yajñámanmā vr̥jánaṃ tirāte

7.061.05a     ámūrā víśvā vr̥ṣaṇāv imā́ vāṃ
7.061.05b     ná yā́su citráṃ dádr̥śe ná yakṣám
7.061.05c     drúhaḥ sacante ánr̥tā jánānāṃ
7.061.05d     ná vāṃ niṇyā́ni acíte abhūvan

7.061.06a     sám u vāṃ yajñám mahayaṃ námobhir
7.061.06b     huvé vām mitrāvaruṇā sabā́dhaḥ
7.061.06c     prá vām mánmāni r̥cáse návāni
7.061.06d     kr̥tā́ni bráhma jujuṣann imā́ni

7.061.07a     iyáṃ deva puróhitir yuvábhyāṃ
7.061.07b     yajñéṣu mitrāvaruṇāv akāri
7.061.07c     víśvāni durgā́ pipr̥taṃ tiró no
7.061.07d     yūyám pāta suastíbhiḥ sádā naḥ

62
7.062.01a     út sū́riyo br̥hád arcī́ṃṣi aśret
7.062.01b     purú víśvā jánima mā́nuṣāṇām
7.062.01c     samó divā́ dadr̥śe rócamānaḥ
7.062.01d     krátvā kr̥táḥ súkr̥taḥ kartŕ̥bhir bhūt

7.062.02a     sá sūriya práti puró na úd gā
7.062.02b     ebhí stómebhir etaśébhir évaiḥ
7.062.02c     prá no mitrā́ya váruṇāya voco
7.062.02d     ánāgaso aryamṇé agnáye ca

7.062.03a     ví naḥ sahásraṃ śurúdho radantu
7.062.03b     r̥tā́vāno váruṇo mitró agníḥ
7.062.03c     yáchantu candrā́ upamáṃ no arkám
7.062.03d     ā́ naḥ kā́mam pūpurantu stávānāḥ

7.062.04a     dyā́vābhūmī adite trā́sīthāṃ no
7.062.04b     yé vāṃ jajñúḥ sujánimāna r̥ṣve
7.062.04c     ́ héḷe bhūma váruṇasya vāyór
7.062.04d     ́ mitrásya priyátamasya nr̥̄ṇā́m+

7.062.05a     prá bāhávā sisr̥taṃ jīváse na
7.062.05b     ā́ no gávyūtim ukṣataṃ ghr̥téna
7.062.05c     ā́ no jáne śravayataṃ yuvānā
7.062.05d     śrutám me mitrāvaruṇā hávemā́

7.062.06a     ́ mitró váruṇo aryamā́ nas
7.062.06b     tmáne tokā́ya várivo dadhantu
7.062.06c     sugā́ no víśvā supáthāni santu
7.062.06d     yūyám pāta suastíbhiḥ sádā naḥ

63
7.063.01a     úd ū eti subhágo viśvácakṣāḥ
7.063.01b     ́dhāraṇaḥ sū́riyo mā́nuṣāṇām
7.063.01c     cákṣur mitrásya váruṇasya deváś
7.063.01d     cármeva yáḥ samávivyak támāṃsi

7.063.02a     úd u eti prasavītā́ jánānām
7.063.02b     mahā́n ketúr arṇaváḥ sū́riyasya
7.063.02c     samānáṃ cakrám pariāvívr̥tsan
7.063.02d     yád etaśó váhati dhūrṣú yuktáḥ

7.063.03a     vibhrā́jamāna uṣásām upásthād
7.063.03b     rebhaír úd eti anumadyámānaḥ
7.063.03c     eṣá me deváḥ savitā́ cachanda
7.063.03d     yáḥ samānáṃ ná praminā́ti dhā́ma

7.063.04a     divó rukmá urucákṣā úd eti
7.063.04b     dūréarthas taráṇir bhrā́jamānaḥ
7.063.04c     nūnáṃ jánāḥ sū́riyeṇa prásūtā
7.063.04d     áyann árthāni kr̥ṇávann ápāṃsi

7.063.05a     yátrā cakrúr amŕ̥tā gātúm asmai
7.063.05b     śyenó ná dī́yann ánu eti pā́thaḥ
7.063.05c     práti vāṃ sū́ra údite vidhema
7.063.05d     námobhir mitrāvaruṇotá havyaíḥ

7.063.06a     ́ mitró váruṇo aryamā́ nas
7.063.06b     tmáne tokā́ya várivo dadhantu
7.063.06c     sugā́ no víśvā supáthāni santu
7.063.06d     yūyám pāta suastíbhiḥ sádā naḥ

64
7.064.01a     diví kṣáyantā rájasaḥ pr̥thivyā́m
7.064.01b     prá vāṃ ghr̥tásya nirṇíjo dadīran
7.064.01c     havyáṃ no mitró aryamā́ sújāto
7.064.01d     ́jā sukṣatró váruṇo juṣanta

7.064.02a     ā́ rājānā maha r̥tasya gopā
7.064.02b     síndhupatī kṣatriyā yātam arvā́k
7.064.02c     íḷāṃ no mitrāvaruṇotá vr̥ṣṭím
7.064.02d     áva divá invataṃ jīradānū

7.064.03a     mitrás tán no váruṇo devó aryáḥ
7.064.03b     prá sā́dhiṣṭhebhiḥ pathíbhir nayantu
7.064.03c     brávad yáthā na ā́d aríḥ sudā́sa
7.064.03d     iṣā́ madema sahá devágopāḥ

7.064.04a     yó vāṃ gártam mánasā tákṣad etám
7.064.04b     ūrdhvā́ṃ dhītíṃ kr̥ṇávad dhāráyac ca
7.064.04c     ukṣéthām mitrāvaruṇā ghr̥téna
7.064.04d     ́ rājānā sukṣitī́s tarpayethām

7.064.05a     eṣá stómo varuṇa mitra túbhyaṃ
7.064.05b     sómaḥ śukró ná vāyáve ayāmi
7.064.05c     aviṣṭáṃ dhíyo jigr̥tám púraṃdhīr
7.064.05d     yūyám pāta suastíbhiḥ sádā naḥ

65
7.065.01a     práti vāṃ sū́ra údite suuktaír
7.065.01b     mitráṃ huve váruṇam pūtádakṣam
7.065.01c     yáyor asuryàm ákṣitaṃ jyáyiṣṭhaṃ+
7.065.01d     víśvasya yā́man ācítā jigatnú

7.065.02a     ́ hí devā́nām ásurā tā́v aryā́
7.065.02b     ́ naḥ kṣitī́ḥ karatam ūrjáyantīḥ
7.065.02c     aśyā́ma mitrāvaruṇā vayáṃ vāṃ
7.065.02d     dyā́vā ca yátra pīpáyann áhā ca

7.065.03a     ́ bhū́ripāśāv ánr̥tasya sétū
7.065.03b     duratyétū ripáve mártiyāya
7.065.03c     r̥tásya mitrāvaruṇā pathā́ vām
7.065.03d     apó ná nāvā́ duritā́ tarema

7.065.04a     ā́ no mitrāvaruṇā havyájuṣṭiṃ
7.065.04b     ghr̥taír gávyūtim ukṣatam íḷābhiḥ
7.065.04c     práti vām átra váram ā́ jánāya
7.065.04d     pr̥ṇītám udnó diviyásya cā́roḥ

7.065.05a     eṣá stómo varuṇa mitra túbhyaṃ
7.065.05b     sómaḥ śukró ná vāyáve ayāmi
7.065.05c     aviṣṭáṃ dhíyo jigr̥tám púraṃdhīr
7.065.05d     yūyám pāta suastíbhiḥ sádā naḥ

66
7.066.01a     prá mitráyor váruṇayo
7.066.01b     stómo na etu śūṣíyaḥ
7.066.01c     námasvān tuvijātáyoḥ

7.066.02a     ́ dhāráyanta devā́
7.066.02b     sudákṣā dákṣapitarā
7.066.02c     asuryā̀ya prámahasā

7.066.03a     ́ na stipā́ tanūpã́
7.066.03b     váruṇa jaritr̥̄ṇã́m
7.066.03c     mítra sādháyataṃ dhíyaḥ

7.066.04a     yád adyá sū́ra údite
7.066.04b     ánāgā mitró aryamā́
7.066.04c     suvā́ti savitā́ bhágaḥ

7.066.05a     suprāvī́r astu sá kṣáyaḥ
7.066.05b     prá nú yā́man sudānavaḥ
7.066.05c     yé no áṃho 'tipíprati

7.066.06a     utá svarā́jo áditir
7.066.06b     ádabdhasya vratásya yé
7.066.06c     mahó rā́jāna īśate

7.066.07a     práti vāṃ sū́ra údite
7.066.07b     mitráṃ gr̥ṇīṣe váruṇam
7.066.07c     aryamáṇaṃ riśā́dasam

7.066.08a     rāyā́ hiraṇyayā́ matír
7.066.08b     iyám avr̥kā́ya śávase
7.066.08c     iyáṃ víprā medhásātaye

7.066.09a     té syāma deva varuṇa
7.066.09b     té mitra sūríbhiḥ sahá
7.066.09c     íṣaṃ súvaś ca dhīmahi

7.066.10a     bahávaḥ sū́racakṣaso
7.066.10b     agnijihvā́ r̥tāvŕ̥dhaḥ
7.066.10c     trī́ṇi yé yemúr vidáthāni dhītíbhir
7.066.10d     víśvāni páribhūtibhiḥ

7.066.11a     ví yé dadhúḥ śarádam mā́sam ā́d áhar
7.066.11b     yajñám aktúṃ ca ā́d ŕ̥cam
7.066.11c     anāpiyáṃ váruṇo mitró aryamā́
7.066.11d     kṣatráṃ rā́jāna āśata

7.066.12a     tád vo adyá manāmahe
7.066.12b     suuktaíḥ sū́ra údite
7.066.12c     yád óhate váruṇo mitró aryamā́
7.066.12d     yūyám r̥tásya rathiyaḥ

7.066.13a     r̥tā́vāna r̥tájātā r̥tāvŕ̥dho
7.066.13b     ghorā́so anr̥tadvíṣaḥ
7.066.13c     téṣāṃ vaḥ sumné suchardíṣṭame naraḥ
7.066.13d     siyā́ma yé ca sūráyaḥ

7.066.14a     úd u tyád darśatáṃ vápur
7.066.14b     divá eti pratihvaré
7.066.14c     yád īm āśúr váhati devá étaśo
7.066.14d     víśvasmai cákṣase áram

7.066.15a     śīrṣṇáḥ-śīrṣṇo jágatas tasthúṣas pátiṃ
7.066.15b     samáyā víśvam ā́ rájaḥ
7.066.15c     saptá svásāraḥ suvitā́ya sū́riyaṃ
7.066.15d     váhanti haríto ráthe

7.066.16a     tác cákṣur deváhitaṃ śukrám uccárat
7.066.16b     páśyema śarádaḥ śatáṃ
7.066.16c     ́vema śarádaḥ śatám

7.066.17a     ́viyebhir adābhiyā
7.066.17b     ā́ yātaṃ varuṇa dyumát
7.066.17c     mitráś ca sómapītaye

7.066.18a     divó dhā́mabhir varuṇa
7.066.18b     mitráś cā́ yātam adrúhā
7.066.18c     píbataṃ sómam ātujī́

7.066.19a     ā́ yātam mitrāvaruṇā
7.066.19b     juṣāṇā́v ā́hutiṃ narā
7.066.19c     pātáṃ sómam r̥tāvr̥dhā

67
7.067.01a     práti vāṃ ráthaṃ nr̥patī jarádhyai
7.067.01b     havíṣmatā mánasā yajñíyena
7.067.01c     yó vāṃ dūtó ná dhiṣṇiyāv ájīgar
7.067.01d     áchā sūnúr ná pitárā vivakmi

7.067.02a     áśoci agníḥ samidhānó asmé
7.067.02b     úpo adr̥śran támasaś cid ántāḥ
7.067.02c     áceti ketúr uṣásaḥ purástāc
7.067.02d     chriyé divó duhitúr jā́yamānaḥ

7.067.03a     abhí vāṃ nūnám aśvinā súhotā
7.067.03b     stómaiḥ siṣakti nāsatyā vivakvā́n
7.067.03c     pūrvī́bhir yātam pathíyābhir arvā́k
7.067.03d     suvarvídā vásumatā ráthena

7.067.04a     avór vāṃ nūnám aśvinā yuvā́kur
7.067.04b     huvé yád vāṃ suté mādhvī vasūyúḥ
7.067.04c     ā́ vāṃ vahantu sthávirāso áśvāḥ
7.067.04d     píbātho asmé súṣutā mádhūni

7.067.05a     prā́cīm u devā aśvinā dhíyam me
7.067.05b     ámr̥dhrāṃ sātáye kr̥taṃ vasūyúm
7.067.05c     víśvā aviṣṭaṃ vā́ja ā́ púraṃdhīs
7.067.05d     ́ naḥ śaktaṃ śacīpatī śácībhiḥ

7.067.06a     aviṣṭáṃ dhīṣú aśvinā na āsú
7.067.06b     prajā́vad réto áhrayaṃ no astu
7.067.06c     ā́ vāṃ toké tánaye tū́tujānāḥ
7.067.06d     surátnāso devávītiṃ gamema

7.067.07a     eṣá syá vām pūrvagátveva sákhye
7.067.07b     nidhír hitó mādhuvī rātó asmé
7.067.07c     áheḷatā mánasā́ yātam arvā́g
7.067.07d     aśnántā havyám mā́nuṣīṣu vikṣú

7.067.08a     ékasmin yóge bhuraṇā samāné
7.067.08b     pári vāṃ saptá sraváto rátho gāt
7.067.08c     ná vāyanti subhúvo deváyuktā
7.067.08d     yé vāṃ dhūrṣú taráṇayo váhanti

7.067.09a     asaścátā maghávadbhyo hí bhūtáṃ
7.067.09b     yé rāyiyā́ maghadéyaṃ junánti
7.067.09c     prá yé bándhuṃ sūnŕ̥tābhis tiránte
7.067.09d     gávyā pr̥ñcánto áśviyā maghā́ni

7.067.10a     ́ me hávam ā́ śr̥ṇutaṃ yuvānā
7.067.10b     yāsiṣṭáṃ vartír aśvināv írāvat
7.067.10c     dhattáṃ rátnāni járataṃ ca sūrī́n
7.067.10d     yūyám pāta suastíbhiḥ sádā naḥ

68
7.068.01a     ā́ śubhrā yātam aśvinā suáśvā
7.068.01b     gíro dasrā jujuṣāṇā́ yuvā́koḥ
7.068.01c     havyā́ni ca prátibhr̥tā vītáṃ naḥ

7.068.02a     prá vām ándhāṃsi mádiyāni asthur
7.068.02b     áraṃ gantaṃ havíṣo vītáye me
7.068.02c     tiró aryó hávanāni śrutáṃ naḥ

7.068.03a     prá vāṃ rátho mánojavā iyarti
7.068.03b     tiró rájāṃsi aśvinā śatótiḥ
7.068.03c     asmábhyaṃ sūriyāvasū iyānáḥ

7.068.04a     ayáṃ ha yád vāṃ devayā́ u ádrir
7.068.04b     ūrdhvó vívakti somasúd yuvábhyām
7.068.04c     ā́ valgū́ vípro vavr̥tīta havyaíḥ

7.068.05a     citráṃ ha yád vām bhójanaṃ nu ásti
7.068.05b     ní átraye máhiṣvantaṃ yuyotam
7.068.05c     yó vām omā́naṃ dádhate priyáḥ sán

7.068.06a     utá tyád vāṃ juraté aśvinā bhūc
7.068.06b     cyávānāya pratī́tiyaṃ havirdé
7.068.06c     ádhi yád várpa itáūti dhattháḥ

7.068.07a     utá tyám bhujyúm aśvinā sákhāyo
7.068.07b     mádhye jahur durévāsaḥ samudré
7.068.07c     nír īm parṣad árāvā yó yuvā́kuḥ

7.068.08a     vŕ̥kāya cij jásamānāya śaktam
7.068.08b     utá śrutaṃ śayáve hūyámānā
7.068.08c     ́v aghniyā́m ápinvatam apó ná
7.068.08d     staryàṃ cic chaktī́ aśvinā śácībhiḥ

7.068.09a     eṣá syá kārúr jarate suuktaír
7.068.09b     ágre budhāná uṣásāṃ sumánmā
7.068.09c     iṣā́ táṃ vardhad aghniyā́ páyobhir
7.068.09d     yūyám pāta suastíbhiḥ sádā naḥ

69
7.069.01a     ā́ vāṃ rátho ródasī badbadhānó
7.069.01b     hiraṇyáyo vŕ̥ṣabhir yātu áśvaiḥ
7.069.01c     ghr̥távartaniḥ pavíbhī rucāná
7.069.01d     iṣā́ṃ voḷhā́ nr̥pátir vājínīvān

7.069.02a     sá paprathānó abhí páñca bhū́
7.069.02b     trivandhuró mánasā́ yātu yuktáḥ
7.069.02c     víśo yéna gáchatho devayántīḥ
7.069.02d     kútrā cid yā́mam aśvinā dádhānā

7.069.03a     suáśvā yaśásā ā́ yātam arvā́g
7.069.03b     dásrā nidhím mádhumantam pibāthaḥ
7.069.03c     ví vāṃ rátho vadhúvā yā́damāno
7.069.03d     ántān divó bādhate vartaníbhyām

7.069.04a     yuvóḥ śríyam pári yóṣāvr̥ṇīta
7.069.04b     ́ro duhitā́ páritakmiyāyām
7.069.04c     yád devayántam ávathaḥ śácībhiḥ
7.069.04d     pári ghraṃsám ománā vāṃ váyo gāt

7.069.05a     yó ha syá vāṃ rathirā vásta usrā́
7.069.05b     rátho yujānáḥ pariyā́ti vartíḥ
7.069.05c     téna naḥ śáṃ yór uṣáso víuṣṭau
7.069.05d     ní aśvinā vahataṃ yajñé asmín

7.069.06a     nárā gauréva vidyútaṃ tr̥ṣāṇā́
7.069.06b     asmā́kam adyá sávanópa yātam
7.069.06c     purutrā́ hí vām matíbhir hávante
7.069.06d     ́ vām anyé ní yaman devayántaḥ

7.069.07a     yuvám bhujyúm ávaviddhaṃ samudrá
7.069.07b     úd ūhathur árṇaso ásridhānaiḥ
7.069.07c     patatríbhir aśramaír avyathíbhir
7.069.07d     daṃsánābhir aśvinā pāráyantā

7.069.08a     ́ me hávam ā́ śr̥ṇutaṃ yuvānā
7.069.08b     yāsiṣṭáṃ vartír aśvināv írāvat
7.069.08c     dhattáṃ rátnāni járataṃ ca sūrī́n
7.069.08d     yūyám pāta suastíbhiḥ sádā naḥ

70
7.070.01a     ā́ viśvavārā aśvinā gataṃ naḥ
7.070.01b     prá tát sthā́nam avāci vām pr̥thivyā́m
7.070.01c     áśvo ná vājī́ śunápr̥ṣṭho asthād
7.070.01d     ā́ yát sedáthur dhruváse ná yónim

7.070.02a     síṣakti sā́ vāṃ sumatíś cániṣṭhā
7.070.02b     átāpi gharmó mánuṣo duroṇé
7.070.02c     yó vāṃ samudrā́n sarítaḥ píparti
7.070.02d     étagvā cin ná suyújā yujānáḥ

7.070.03a     ́ni sthā́nāni aśvinā dadhā́the
7.070.03b     divó yahvī́ṣu óṣadhīṣu vikṣú
7.070.03c     ní párvatasya mūrdháni sádantā
7.070.03d     íṣaṃ jánāya dāśúṣe váhantā

7.070.04a     caniṣṭáṃ devā óṣadhīṣu apsú
7.070.04b     yád yogiyā́ aśnávaithe ŕ̥ṣīṇām
7.070.04c     purū́ṇi rátnā dádhatau ní asmé
7.070.04d     ánu pū́rvāṇi cakhyathur yugā́ni

7.070.05a     śuśruvā́ṃsā cid aśvinā purū́ṇi
7.070.05b     abhí bráhmāṇi cakṣāthe ŕ̥ṣīṇām
7.070.05c     práti prá yātaṃ váram ā́ jánāya
7.070.05d     asmé vām astu sumatíś cániṣṭhā

7.070.06a     yó vāṃ yajñó nāsatiyā havíṣmān
7.070.06b     kr̥tábrahmā samaríyo bhávāti
7.070.06c     úpa prá yātaṃ váram ā́ vásiṣṭham
7.070.06d     imā́ bráhmāṇi r̥cyante yuvábhyām

7.070.07a     iyám manīṣā́ iyám aśvinā gī́r
7.070.07b     imā́ṃ suvr̥ktíṃ vr̥ṣaṇā juṣethām
7.070.07c     imā́ bráhmāṇi yuvayū́ni agman
7.070.07d     yūyám pāta suastíbhiḥ sádā naḥ

71
7.071.01a     ápa svásur uṣáso nág jihīte
7.071.01b     riṇákti kr̥ṣṇī́r aruṣā́ya pánthām
7.071.01c     áśvāmaghā gómaghā vāṃ huvema
7.071.01d     dívā náktaṃ śárum asmád yuyotam

7.071.02a     upā́yātaṃ dāśúṣe mártiyāya
7.071.02b     ráthena vāmám aśvinā váhantā
7.071.02c     yuyutám asmád ánirām ámīvāṃ
7.071.02d     dívā náktam mādhuvī trā́sīthāṃ naḥ

7.071.03a     ā́ vāṃ rátham avamásyāṃ víuṣṭau
7.071.03b     sumnāyávo vŕ̥ṣaṇo vartayantu
7.071.03c     syū́magabhastim r̥tayúgbhir áśvair
7.071.03d     ā́ aśvinā vásumantaṃ vahethām

7.071.04a     yó vāṃ rátho nr̥patī ásti voḷhā́
7.071.04b     trivandhuró vásumām̐ usráyāmā
7.071.04c     ā́ na enā́ nāsatiyópa yātam
7.071.04d     abhí yád vāṃ viśvápsnio jígāti

7.071.05a     yuváṃ cyávānaṃ jaráso 'mumuktaṃ
7.071.05b     ní pedáva ūhathur āśúm áśvam
7.071.05c     nír áṃhasas támasa spartam átriṃ
7.071.05d     ní jāhuṣáṃ śithiré dhātam antáḥ

7.071.06a     iyám manīṣā́ iyám aśvinā gī́r
7.071.06b     imā́ṃ suvr̥ktíṃ vr̥ṣaṇā juṣethām
7.071.06c     imā́ bráhmāṇi yuvayū́ni agman
7.071.06d     yūyám pāta suastíbhiḥ sádā naḥ

72
7.072.01a     ā́ gómatā nāsatiyā ráthena
7.072.01b     áśvāvatā puruścandréṇa yātam
7.072.01c     abhí vāṃ víśvā niyútaḥ sacante
7.072.01d     spārháyā śriyā́ tanúvā śubhānā́

7.072.02a     ā́ no devébhir úpa yātam arvā́k
7.072.02b     sajóṣasā nāsatiyā ráthena
7.072.02c     yuvór hí naḥ sakhiyā́ pítriyāṇi
7.072.02d     samānó bándhur utá tásya vittam

7.072.03a     úd u stómāso aśvínor abudhrañ
7.072.03b     jāmí bráhmāṇi uṣásaś ca devī́
7.072.03c     āvívāsan ródasī dhíṣṇiyemé
7.072.03d     áchā vípro nā́satiyā vivakti

7.072.04a     ví céd uchánti aśvinā uṣā́saḥ
7.072.04b     prá vām bráhmāṇi kārávo bharante
7.072.04c     ūrdhvám bhānúṃ savitā́ devó aśred
7.072.04d     br̥hád agnáyaḥ samídhā jarante

7.072.05a     ā́ paścā́tān nāsatiyā́ purástād
7.072.05b     ā́śvinā yātam adharā́d údaktāt
7.072.05c     ā́ viśvátaḥ pā́ñcajanyena rāyā́
7.072.05d     yūyám pāta suastíbhiḥ sádā naḥ

73
7.073.01a     átāriṣma támasas pārám asyá
7.073.01b     práti stómaṃ devayánto dádhānāḥ
7.073.01c     purudáṃsā purutámā purājā́
7.073.01d     ámartiyā havate aśvínā gī́

7.073.02a     ní u priyó mánuṣaḥ sādi hótā
7.073.02b     ́satyā yó yájate vándate ca
7.073.02c     aśnītám mádhvo aśvinā upāká
7.073.02d     ā́ vāṃ voce vidátheṣu práyasvān

7.073.03a     áhema yajñám pathã́m urāṇā́
7.073.03b     imā́ṃ suvr̥ktíṃ vr̥ṣaṇā juṣethām
7.073.03c     śruṣṭīvéva préṣito vām abodhi
7.073.03d     práti stómair járamāṇo vásiṣṭhaḥ

7.073.04a     úpa tyā́ váhnī gamato víśaṃ no
7.073.04b     rakṣoháṇā sámbhr̥tā vīḷúpāṇī
7.073.04c     sám ándhāṃsi agmata matsarā́ṇi
7.073.04d     ́ no mardhiṣṭam ā́ gataṃ śivéna

7.073.05a     ā́ paścā́tān nāsatiyā́ purástād
7.073.05b     ā́śvinā yātam adharā́d údaktāt
7.073.05c     ā́ viśvátaḥ pā́ñcajanyena rāyā́
7.073.05d     yūyám pāta suastíbhiḥ sádā naḥ

74
7.074.01a     imā́ u vāṃ díviṣṭaya
7.074.01b     usrā́ havante aśvinā
7.074.01c     ayáṃ vām ahve ávase śacīvasū
7.074.01d     víśaṃ-viśaṃ hí gáchathaḥ

7.074.02a     yuváṃ citráṃ dadathur bhójanaṃ narā
7.074.02b     códethāṃ sūnŕ̥tāvate
7.074.02c     arvā́g ráthaṃ sámanasā ní yachatam
7.074.02d     píbataṃ somiyám mádhu

7.074.03a     ā́ yātam úpa bhūṣatam
7.074.03b     mádhvaḥ pibatam aśvinā
7.074.03c     dugdhám páyo vr̥ṣaṇā jeniyāvasū
7.074.03d     ́ no mardhiṣṭam ā́ gatam

7.074.04a     áśvāso yé vām úpa dāśúṣo gr̥háṃ
7.074.04b     yuvā́ṃ dī́yanti bíbhrataḥ
7.074.04c     makṣūyúbhir narā háyebhir aśvinā
7.074.04d     ā́ devā yātam asmayū́

7.074.05a     ádhā ha yánto aśvínā
7.074.05b     pŕ̥kṣaḥ sacanta sūráyaḥ
7.074.05c     ́ yaṃsato maghávadbhyo dhruváṃ yáśaś
7.074.05d     chardír asmábhyaṃ nā́satyā

7.074.06a     prá yé yayúr avr̥kā́so ráthā iva
7.074.06b     nr̥pātā́ro jánānãm
7.074.06c     utá svéna śávasā śūśuvur nára
7.074.06d     utá kṣiyanti sukṣitím

75
7.075.01a     ví uṣā́ āvo divijā́ r̥téna
7.075.01b     āviṣkr̥ṇvānā́ mahimā́nam ā́gāt
7.075.01c     ápa drúhas táma āvar ájuṣṭam
7.075.01d     áṅgirastamā pathíyā ajīgaḥ

7.075.02a     mahé no adyá suvitā́ya bodhi
7.075.02b     úṣo mahé saúbhagāya prá yandhi
7.075.02c     citráṃ rayíṃ yaśásaṃ dhehi asmé
7.075.02d     dévi márteṣu mānuṣi śravasyúm

7.075.03a     eté tiyé bhānávo darśatā́yāś
7.075.03b     citrā́ uṣáso amŕ̥tāsa ā́guḥ
7.075.03c     janáyanto daíviyāni vratā́ni
7.075.03d     āpr̥ṇánto antárikṣā ví asthuḥ

7.075.04a     eṣā́ siyā́ · yujānā́ parākā́t
7.075.04b     páñca kṣitī́ḥ pári sadyó jigāti
7.075.04c     abhipáśyantī vayúnā jánānāṃ
7.075.04d     divó duhitā́ bhúvanasya pátnī

7.075.05a     vājínīvatī sū́riyasya yóṣā
7.075.05b     citrā́maghā rāyá īśe vásūnām
7.075.05c     ŕ̥ṣiṣṭutā jaráyantī maghónī
7.075.05d     uṣā́ uchati váhnibhir gr̥ṇānā́

7.075.06a     práti dyutānā́m aruṣā́so áśvāś
7.075.06b     citrā́ adr̥śrann uṣásaṃ váhantaḥ
7.075.06c     ́ti śubhrā́ viśvapíśā ráthena
7.075.06d     dádhāti rátnaṃ vidhaté jánāya

7.075.07a     satyā́ satyébhir mahatī́ mahádbhir
7.075.07b     devī́ devébhir yajatā́ yájatraiḥ
7.075.07c     rujád dr̥̄ḷhā́ni+ dádad usríyāṇām
7.075.07d     práti gā́va uṣásaṃ vāvaśanta

7.075.08a     ́ no gómad vīrávad dhehi rátnam
7.075.08b     úṣo áśvāvad purubhójo asmé
7.075.08c     ́ no barhíḥ puruṣátā nidé kar
7.075.08d     yūyám pāta suastíbhiḥ sádā naḥ

76
7.076.01a     úd u jyótir amŕ̥taṃ viśvájanyaṃ
7.076.01b     viśvā́naraḥ savitā́ devó aśret
7.076.01c     krátvā devā́nām ajaniṣṭa cákṣur
7.076.01d     āvír akar bhúvanaṃ víśvam uṣā́

7.076.02a     prá me pánthā devayā́nā adr̥śrann
7.076.02b     ámardhanto vásubhir íṣkr̥tāsaḥ
7.076.02c     ábhūd u ketúr uṣásaḥ purástāt
7.076.02d     pratīcī́ ā́gād ádhi harmiyébhyaḥ

7.076.03a     ́́d áhāni bahulā́ni āsan
7.076.03b     ́ prācī́nam úditā sū́riyasya
7.076.03c     yátaḥ pári jārá ivācárantī
7.076.03d     úṣo dadr̥kṣé ná púnar yatī́va

7.076.04a     tá íd devā́nāṃ sadhamā́da āsann
7.076.04b     r̥tā́vānaḥ kaváyaḥ pūrviyā́saḥ
7.076.04c     gūḷháṃ jyótiḥ pitáro ánv avindan
7.076.04d     satyámantrā ajanayann uṣā́sam

7.076.05a     samāná ūrvé ádhi sáṃgatāsaḥ
7.076.05b     sáṃ jānate ná yatante mithás té
7.076.05c     té devā́nāṃ ná minanti vratā́ni
7.076.05d     ámardhanto vásubhir yā́damānāḥ

7.076.06a     práti tvā stómair īḷate vásiṣṭhā
7.076.06b     uṣarbúdhaḥ subhage tuṣṭuvā́ṃsaḥ
7.076.06c     gávāṃ netrī́́japatnī na ucha
7.076.06d     úṣaḥ sujāte prathamā́ jarasva

7.076.07a     eṣā́ netrī́́dhasaḥ sūnŕ̥tānām
7.076.07b     uṣā́ uchántī ribhyate vásiṣṭhaiḥ
7.076.07c     dīrghaśrútaṃ rayím asmé dádhānā
7.076.07d     yūyám pāta suastíbhiḥ sádā naḥ

77
7.077.01a     úpo ruruce yuvatír ná yóṣā
7.077.01b     víśvaṃ jīvám prasuvántī carā́yai
7.077.01c     ábhūd agníḥ samídhe mā́nuṣāṇām
7.077.01d     ákar jyótir bā́dhamānā támāṃsi

7.077.02a     víśvam pratīcī́ sapráthā úd asthād
7.077.02b     rúśad vā́so bíbhratī śukrám aśvait
7.077.02c     híraṇyavarṇā sudŕ̥śīkasaṃdr̥g
7.077.02d     gávām mātā́ netrī́ áhnām aroci

7.077.03a     devā́nāṃ cákṣuḥ subhágā váhantī
7.077.03b     śvetáṃ náyantī sudŕ̥śīkam áśvam
7.077.03c     uṣā́ adarśi raśmíbhir víaktā
7.077.03d     citrā́maghā víśvam ánu prábhūtā

7.077.04a     ántivāmā dūré amítram ucha
7.077.04b     urvī́ṃ gávyūtim ábhayaṃ kr̥dhī naḥ
7.077.04c     yāváya dvéṣa ā́ bharā vásūni
7.077.04d     codáya rā́dho gr̥ṇaté maghoni

7.077.05a     asmé śréṣṭhebhir bhānúbhir ví bhāhi
7.077.05b     úṣo devi pratirántī na ā́yuḥ
7.077.05c     íṣaṃ ca no dádhatī viśvavāre
7.077.05d     gómad áśvāvad ráthavac ca rā́dhaḥ

7.077.06a     ́ṃ tvā divo duhitar vardháyanti
7.077.06b     úṣaḥ sujāte matíbhir vásiṣṭhāḥ
7.077.06c     ́smā́su dhā rayím r̥ṣvám br̥hántaṃ
7.077.06d     yūyám pāta suastíbhiḥ sádā naḥ

78
7.078.01a     práti ketávaḥ prathamā́ adr̥śrann
7.078.01b     ūrdhvā́ asyā añjáyo ví śrayante
7.078.01c     úṣo arvā́cā br̥hatā́ ráthena
7.078.01d     jyótiṣmatā vāmám asmábhya° vakṣi

7.078.02a     práti ṣīm agnír jarate sámiddhaḥ
7.078.02b     práti víprāso matíbhir gr̥ṇántaḥ
7.078.02c     uṣā́ yāti jyótiṣā bā́dhamānā
7.078.02d     víśvā támāṃsi duritā́pa devī́

7.078.03a     etā́ u tyā́ḥ práty adr̥śran purástāj
7.078.03b     jyótir yáchantīr uṣáso vibhātī́
7.078.03c     ájījanan sū́riyaṃ yajñám agním
7.078.03d     apācī́naṃ támo agād ájuṣṭam

7.078.04a     áceti divó duhitā́ maghónī
7.078.04b     víśve paśyanti uṣásaṃ vibhātī́m
7.078.04c     ā́sthād ráthaṃ svadháyā yujyámānam
7.078.04d     ā́ yám áśvāsaḥ suyújo váhanti

7.078.05a     práti tvādyá sumánaso budhanta
7.078.05b     asmā́kāso maghávāno vayáṃ ca
7.078.05c     tilvilāyádhvam uṣaso vibhātī́r
7.078.05d     yūyám pāta suastíbhiḥ sádā naḥ

79
7.079.01a     ví uṣā́ āvaḥ pathíyā jánānām
7.079.01b     páñca kṣitī́r mā́nuṣīr bodháyantī
7.079.01c     susaṃdŕ̥gbhir ukṣábhir bhānúm aśred
7.079.01d     ví sū́riyo ródasī cákṣasāvaḥ

7.079.02a     ví añjate divó ánteṣu aktū́n
7.079.02b     víśo ná yuktā́ uṣáso yatante
7.079.02c     sáṃ te gā́vas táma ā́ vartayanti
7.079.02d     jyótir yachanti savitéva bāhū́

7.079.03a     ábhūd uṣā́ índratamā maghónī
7.079.03b     ájījanat suvitā́ya śrávāṃsi
7.079.03c     ví divó devī́ duhitā́ dadhāti
7.079.03d     áṅgirastamā sukŕ̥te vásūni

7.079.04a     ́vad uṣo rā́dho asmábhya° rāsva
7.079.04b     ́vat stotŕ̥bhyo árado gr̥ṇānā́
7.079.04c     ́ṃ tvā jajñúr vr̥ṣabhásyā ráveṇa
7.079.04d     ví dr̥̄ḷhásya+ dúro ádrer aūrṇoḥ

7.079.05a     deváṃ-devaṃ rā́dhase codáyanti
7.079.05b     asmadríak sūnŕ̥tā īráyantī
7.079.05c     viuchántī naḥ sanáye dhíyo dhā
7.079.05d     yūyám pāta suastíbhiḥ sádā naḥ

80
7.080.01a     práti stómebhir uṣásaṃ vásiṣṭhā
7.080.01b     gīrbhír víprāsaḥ prathamā́ abudhran
7.080.01c     vivartáyantīṃ rájasī sámante
7.080.01d     āviṣkr̥ṇvatī́m bhúvanāni víśvā

7.080.02a     eṣā́ siyā́ návyam ā́yur dádhānā
7.080.02b     gūḍhvī́ támo jyótiṣoṣā́ abodhi
7.080.02c     ágra eti yuvatír áhrayāṇā
7.080.02d     prā́cikitat sū́riyaṃ yajñám agním

7.080.03a     áśvāvatīr gómatīr na uṣā́so
7.080.03b     vīrávatīḥ sádam uchantu bhadrā́
7.080.03c     ghr̥táṃ dúhānā viśvátaḥ prápītā
7.080.03d     yūyám pāta suastíbhiḥ sádā naḥ

81
7.081.01a     práty u adarśi āyatī́
7.081.01b     uchántī duhitā́ diváḥ
7.081.01c     ápo máhi vyayati cákṣase támo
7.081.01d     jyótiṣ kr̥ṇoti sūnárī

7.081.02a     úd usríyāḥ sr̥jate sū́riyaḥ sácām̐
7.081.02b     udyán nákṣatram arcivát
7.081.02c     távéd uṣo viúṣi sū́riyasya ca
7.081.02d     sám bhakténa gamemahi

7.081.03a     práti tvā duhitar diva
7.081.03b     úṣo jīrā́ abhutsmahi
7.081.03c     ́ váhasi purú spārháṃ vananvati
7.081.03d     rátnaṃ ná dāśúṣe máyaḥ

7.081.04a     uchántī yā́ kr̥ṇóṣi maṃhánā mahi
7.081.04b     prakhyaí devi súvar dr̥śé
7.081.04c     tásyās te ratnabhā́ja īmahe vayáṃ
7.081.04d     syā́ma mātúr ná sūnávaḥ

7.081.05a     tác citráṃ rā́dha ā́ bhara
7.081.05b     úṣo yád dīrghaśrúttamam
7.081.05c     yát te divo duhitar martabhójanaṃ
7.081.05d     tád rāsva bhunájāmahai

7.081.06a     śrávaḥ sūríbhyo amŕ̥taṃ vasutvanáṃ
7.081.06b     ́jām̐ asmábhyaṃ gómataḥ
7.081.06c     codayitrī́ maghónaḥ sūnŕ̥tāvatī
7.081.06d     uṣā́ uchad ápa srídhaḥ

82
7.082.01a     índrāvaruṇā yuvám adhvarā́ya no
7.082.01b     viśé jánāya máhi śárma yachatam
7.082.01c     dīrgháprayajyum áti yó vanuṣyáti
7.082.01d     vayáṃ jayema pŕ̥tanāsu dūḍhíyaḥ

7.082.02a     samrā́ḷ anyáḥ svarā́ḷ anyá ucyate vām
7.082.02b     mahā́ntāv índrāváruṇā mahā́vasū
7.082.02c     víśve devā́saḥ paramé víomani
7.082.02d     sáṃ vām ójo vr̥ṣaṇā sám bálaṃ dadhuḥ

7.082.03a     ánu apā́ṃ khā́ni atr̥ntam ójasā
7.082.03b     ā́́riyam airayataṃ diví prabhúm
7.082.03c     índrāvaruṇā máde asya māyíno
7.082.03d     ápinvatam apítaḥ pínvataṃ dhíyaḥ

7.082.04a     yuvā́m íd yutsú pŕ̥tanāsu váhnayo
7.082.04b     yuvā́ṃ kṣémasya prasavé mitájñavaḥ
7.082.04c     īśānā́ vásva ubháyasya kāráva
7.082.04d     índrāvaruṇā suhávā havāmahe

7.082.05a     índrāvaruṇā yád imā́ni cakráthur
7.082.05b     víśvā jātā́ni bhúvanasya majmánā
7.082.05c     kṣémeṇa mitró váruṇaṃ duvasyáti
7.082.05d     marúdbhir ugráḥ śúbham anyá īyate

7.082.06a     mahé śulkā́ya váruṇasya nú tviṣá
7.082.06b     ójo mimāte dhruvám asya yát suvám
7.082.06c     ájāmim anyáḥ śnatháyantam ā́tirad
7.082.06d     dabhrébhir anyáḥ prá vr̥ṇoti bhū́yasaḥ

7.082.07a     ná tám áṃho ná duritā́ni mártiyam
7.082.07b     índrāvaruṇā ná tápaḥ kútaś caná
7.082.07c     yásya devā gáchatho vīthó adhvaráṃ
7.082.07d     ná tám mártasya naśate párihvr̥tiḥ

7.082.08a     arvā́ṅ narā daíviyenā́vasā́ gataṃ
7.082.08b     śr̥ṇutáṃ hávaṃ yádi me jújoṣathaḥ
7.082.08c     yuvór hí sakhyám utá vā yád ā́piyam
7.082.08d     mārḍīkám indrāvaruṇā ní yachatam

7.082.09a     asmā́kam indrāvaruṇā bháre-bhare
7.082.09b     puroyodhā́ bhavataṃ kr̥ṣṭiojasā
7.082.09c     yád vāṃ hávanta ubháye ádha spr̥dhí
7.082.09d     náras tokásya tánayasya sātíṣu

7.082.10a     asmé índro váruṇo mitró aryamā́
7.082.10b     dyumnáṃ yachantu máhi śárma sapráthaḥ
7.082.10c     avadhráṃ jyótir áditer r̥tāvŕ̥dho
7.082.10d     devásya ślókaṃ savitúr manāmahe

83
7.083.01a     yuvā́ṃ narā páśyamānāsa ā́piyam
7.083.01b     prācā́ gavyántaḥ pr̥thupárśavo yayuḥ
7.083.01c     ́sā ca vr̥trā́ hatám ā́riyāṇi ca
7.083.01d     sudā́sam indrāvaruṇā́vasāvatam

7.083.02a     yátrā náraḥ samáyante kr̥tádhvajo
7.083.02b     yásminn ājā́ bhávati kíṃ caná priyám
7.083.02c     yátrā bháyante bhúvanā suvardŕ̥śas
7.083.02d     tátrā na indrāvaruṇā́dhi vocatam

7.083.03a     sám bhū́myā ántā dhvasirā́ adr̥kṣata
7.083.03b     índrāvaruṇā diví ghóṣa ā́ruhat
7.083.03c     ásthur jánānām úpa mā́m árātayo
7.083.03d     arvā́g ávasā havanaśrutā́ gatam

7.083.04a     índrāvaruṇā vadhánābhir apratí
7.083.04b     bhedáṃ vanvántā prá sudā́sam āvatam
7.083.04c     bráhmāṇi eṣāṃ śr̥ṇutaṃ hávīmani
7.083.04d     satyā́ tŕ̥tsūnām abhavat puróhitiḥ

7.083.05a     índrāvaruṇāv abhí ā́ tapanti mā
7.083.05b     aghā́ni aryó vanúṣām árātayaḥ
7.083.05c     yuváṃ hí vásva ubháyasya rā́jatho
7.083.05d     ádha smā no avatam pā́riye diví

7.083.06a     yuvā́ṃ havanta ubháyāsa ājíṣu
7.083.06b     índraṃ ca vásvo váruṇaṃ ca sātáye
7.083.06c     yátra rā́jabhir daśábhir níbādhitam
7.083.06d     prá sudā́sam ā́vataṃ tŕ̥tsubhiḥ sahá

7.083.07a     dáśa rā́jānaḥ sámitā áyajyavaḥ
7.083.07b     sudā́sam indrāvaruṇā ná yuyudhuḥ
7.083.07c     satyā́ nr̥̄ṇā́m+ admasádām úpastutir
7.083.07d     devā́ eṣām abhavan deváhūtiṣu

7.083.08a     dāśarājñé páriyattāya viśvátaḥ
7.083.08b     sudā́sa indrāvaruṇāv aśikṣatam
7.083.08c     śvityáñco yátra námasā kapardíno
7.083.08d     dhiyā́ dhī́vanto ásapanta tŕ̥tsavaḥ

7.083.09a     vr̥trā́ṇi anyáḥ samithéṣu jíghnate
7.083.09b     vratā́ni anyó abhí rakṣate sádā
7.083.09c     hávāmahe vāṃ vr̥ṣaṇā suvr̥ktíbhir
7.083.09d     asmé indrāvaruṇā śárma yachatam

7.083.10a     asmé índro váruṇo mitró aryamā́
7.083.10b     dyumnáṃ yachantu máhi śárma sapráthaḥ
7.083.10c     avadhráṃ jyótir áditer r̥tāvŕ̥dho
7.083.10d     devásya ślókaṃ savitúr manāmahe

84
7.084.01a     ā́ vāṃ rājānāv adhvaré vavr̥tyāṃ
7.084.01b     havyébhir indrāvaruṇā námobhiḥ
7.084.01c     prá vāṃ ghr̥tā́cī bāhuvór dádhānā
7.084.01d     pári tmánā víṣurūpā jigāti

7.084.02a     yuvó rāṣṭarám br̥hád invati dyaúr
7.084.02b     yaú setŕ̥bhir arajjúbhiḥ sinītháḥ
7.084.02c     pári no héḷo váruṇasya vr̥jyā
7.084.02d     urúṃ na índraḥ kr̥ṇavad ulokám

7.084.03a     kr̥táṃ no yajñáṃ vidátheṣu cā́ruṃ
7.084.03b     kr̥tám bráhmāṇi sūríṣu praśastā́
7.084.03c     úpo rayír devájūto na etu
7.084.03d     prá ṇa spārhā́bhir ūtíbhis tiretam

7.084.04a     asmé indrāvaruṇā viśvávāraṃ
7.084.04b     rayíṃ dhattaṃ vásumantam purukṣúm
7.084.04c     prá yá ādityó ánr̥tā minā́ti
7.084.04d     ámitā śū́ro dayate vásūni

7.084.05a     iyám índraṃ váruṇam aṣṭa me gī́
7.084.05b     prā́vat toké tánaye tū́tujānā
7.084.05c     surátnāso devávītiṃ gamema
7.084.05d     yūyám pāta suastíbhiḥ sádā naḥ

85
7.085.01a     punīṣé vām arakṣásam manīṣā́
7.085.01b     sómam índrāya váruṇāya júhvat
7.085.01c     ghr̥tápratīkām uṣásaṃ ná devī́
7.085.01d     ́ no yā́mann uruṣyatām abhī́ke

7.085.02a     spárdhante vā́ u devahū́ye átra
7.085.02b     yéṣu dhvajéṣu didyávaḥ pátanti
7.085.02c     yuváṃ tā́m̐ indrāvaruṇāv amítrān
7.085.02d     hatám párācaḥ śáruvā víṣūcaḥ

7.085.03a     ā́paś cid dhí sváyaśasaḥ sádassu
7.085.03b     devī́r índraṃ váruṇaṃ devátā dhúḥ
7.085.03c     kr̥ṣṭī́r anyó dhāráyati práviktā
7.085.03d     vr̥trā́ṇi anyó apratī́ni hanti

7.085.04a     sá sukrátur r̥tacíd astu hótā
7.085.04b     yá āditya śávasā vāṃ námasvān
7.085.04c     āvavártad ávase vāṃ havíṣmān
7.085.04d     ásad ít sá suvitā́ya práyasvān

7.085.05a     iyám índraṃ váruṇam aṣṭa me gī́
7.085.05b     prā́vat toké tánaye tū́tujānā
7.085.05c     surátnāso devávītiṃ gamema
7.085.05d     yūyám pāta suastíbhiḥ sádā naḥ

86
7.086.01a     dhī́rā tú asya mahinā́ janū́ṃṣi
7.086.01b     ví yás tastámbha ródasī cid urvī́
7.086.01c     prá nā́kam r̥ṣváṃ nunude br̥hántaṃ
7.086.01d     dvitā́ nákṣatram papráthac ca bhū́ma

7.086.02a     utá sváyā tanúvā sáṃ vade tát
7.086.02b     kadā́ nú antár váruṇe bhuvāni
7.086.02c     kím me havyám áhr̥ṇāno juṣeta
7.086.02d     kadā́ mr̥̄ḷīkáṃ+ sumánā abhí khyam

7.086.03a     pr̥ché tád éno varuṇa didŕ̥kṣu
7.086.03b     úpo emi cikitúṣo vipŕ̥cham
7.086.03c     samānám ín me kaváyaś cid āhur
7.086.03d     ayáṃ ha túbhyaṃ váruṇo hr̥ṇīte

7.086.04a     kím ā́ga āsa varuṇa jyáyiṣṭhaṃ+
7.086.04b     yát stotā́raṃ jíghāṃsasi sákhāyam
7.086.04c     prá tán me voco dūḷabha svadhāvo
7.086.04d     áva tvānenā́ námasā turá iyām

7.086.05a     áva drugdhā́ni pítriyā sr̥jā no
7.086.05b     áva yā́ vayáṃ cakr̥mā́ tanū́bhiḥ
7.086.05c     áva rājan paśutŕ̥paṃ ná tāyúṃ
7.086.05d     sr̥jā́ vatsáṃ ná dā́mano vásiṣṭham

7.086.06a     ná sá svó dákṣo varuṇa dhrútiḥ sā́
7.086.06b     súrā manyúr vibhī́dako ácittiḥ
7.086.06c     ásti jyā́yān kánīyasa upāré
7.086.06d     svápnaś canéd ánr̥tasya prayotā́

7.086.07a     áraṃ dāsó ná mīḷhúṣe karāṇi
7.086.07b     aháṃ devā́ya bhū́rṇaye ánāgāḥ
7.086.07c     ácetayad acíto devó aryó
7.086.07d     gŕ̥tsaṃ rāyé kavítaro junāti

7.086.08a     ayáṃ sú túbhyaṃ varuṇa svadhāvo
7.086.08b     hr̥dí stóma úpaśritaś cid astu
7.086.08c     śáṃ naḥ kṣéme śám u yóge no astu
7.086.08d     yūyám pāta suastíbhiḥ sádā naḥ

87
7.087.01a     rádat pathó váruṇaḥ sū́riyāya
7.087.01b     prá árṇāṃsi samudríyā nadī́nām
7.087.01c     sárgo ná sr̥ṣṭó árvatīr r̥tāyáñ
7.087.01d     cakā́ra mahī́r avánīr áhabhyaḥ

7.087.02a     ātmā́ te vā́to rája ā́ navīnot
7.087.02b     paśúr ná bhū́rṇir yávase sasavā́n
7.087.02c     antár mahī́ br̥hatī́ ródasīmé
7.087.02d     víśvā te dhā́ma varuṇa priyā́ṇi

7.087.03a     pári spáśo váruṇasya smádiṣṭā
7.087.03b     ubhé paśyanti ródasī suméke
7.087.03c     r̥tā́vānaḥ kaváyo yajñádhīrāḥ
7.087.03d     prácetaso yá iṣáyanta mánma

7.087.04a     uvā́ca me váruṇo médhirāya
7.087.04b     tríḥ saptá nā́ma ághniyā bibharti
7.087.04c     vidvā́n padásya gúhiyā ná vocad
7.087.04d     yugā́ya vípra úparāya śíkṣan

7.087.05a     tisró dyā́vo níhitā antár asmin
7.087.05b     tisró bhū́mīr úparāḥ ṣáḍvidhānāḥ
7.087.05c     gŕ̥tso rā́jā váruṇaś cakra etáṃ
7.087.05d     diví preṅkháṃ hiraṇyáyaṃ śubhé kám

7.087.06a     áva síndhuṃ váruṇo dyaúr iva sthād
7.087.06b     drapsó ná śvetó mr̥gás túviṣmān
7.087.06c     gambhīráśaṃso rájaso vimā́naḥ
7.087.06d     supārákṣatraḥ sató asyá rā́

7.087.07a     yó mr̥̄ḷáyāti+ cakrúṣe cid ā́go
7.087.07b     vayáṃ siyāma váruṇe ánāgāḥ
7.087.07c     ánu vratā́ni áditer r̥dhánto
7.087.07d     yūyám pāta suastíbhiḥ sádā naḥ

88
7.088.01a     prá śundhyúvaṃ váruṇāya práyiṣṭhām+
7.088.01b     matíṃ vasiṣṭha mīḷhúṣe bharasva
7.088.01c     yá īm arvā́ñcaṃ kárate yájatraṃ
7.088.01d     sahásrāmaghaṃ vŕ̥ṣaṇam br̥hántam

7.088.02a     ádhā nú asya saṃdŕ̥śaṃ jaganvā́n
7.088.02b     agnér ánīkaṃ váruṇasya maṃsi
7.088.02c     súvar yád áśmann adhipā́ u ándho
7.088.02d     abhí mā vápur dr̥śáye ninīyāt

7.088.03a     ā́ yád ruhā́va váruṇaś ca nā́vam
7.088.03b     prá yát samudrám īráyāva mádhyam
7.088.03c     ádhi yád apā́ṃ sanúbhiś cárāva
7.088.03d     prá preṅkhá īṅkhayāvahai śubhé kám

7.088.04a     vásiṣṭhaṃ ha váruṇo nāví ā́dhād
7.088.04b     ŕ̥ṣiṃ cakāra suápā máhobhiḥ
7.088.04c     stotā́raṃ vípraḥ sudinatvé áhnāṃ
7.088.04d     ́n nú dyā́vas tatánan yā́d uṣā́saḥ

7.088.05a     kúva tyā́ni nau sakhiyā́ babhūvuḥ
7.088.05b     sácāvahe yád avr̥kám purā́ cit
7.088.05c     br̥hántam mā́naṃ varuṇa svadhāvaḥ
7.088.05d     sahásradvāraṃ jagamā gr̥háṃ te

7.088.06a     yá āpír nítyo varuṇa priyáḥ sán
7.088.06b     tuvā́m ā́gāṃsi kr̥ṇávat sákhā te
7.088.06c     ́ ta énasvanto yakṣin bhujema
7.088.06d     yandhí ṣmā vípra stuvaté várūtham

7.088.07a     dhruvā́su tvāsú kṣitíṣu kṣiyánto
7.088.07b     ví asmát pā́śaṃ váruṇo mumocat
7.088.07c     ávo vanvānā́ áditer upásthād
7.088.07d     yūyám pāta suastíbhiḥ sádā naḥ

89
7.089.01a     mó ṣú varuṇa mr̥nmáyaṃ
7.089.01b     gr̥háṃ rājann aháṃ gamam
7.089.01c     mr̥̄ḷā́+ sukṣatra mr̥̄ḷáya

7.089.02a     yád émi prasphuránn iva
7.089.02b     dŕ̥tir ná dhmātó adrivaḥ
7.089.02c     mr̥̄ḷā́+ sukṣatra mr̥̄ḷáya

7.089.03a     krátvaḥ samaha dīnátā
7.089.03b     pratīpáṃ jagamā śuce
7.089.03c     mr̥̄ḷā́+ sukṣatra mr̥̄ḷáya

7.089.04a     apā́m mádhye tasthivā́ṃsaṃ
7.089.04b     tŕ̥ṣṇāvidaj jaritā́ram
7.089.04c     mr̥̄ḷā́+ sukṣatra mr̥̄ḷáya

7.089.05a     yát kíṃ cedáṃ varuṇa daíviye jáne
7.089.05b     abhidrohám manuṣíyāś cárāmasi
7.089.05c     ácittī yát táva dhármā yuyopimá
7.089.05d     ́ nas tásmād énaso deva rīriṣaḥ

90
7.090.01a     prá vīrayā́ śúcayo dadrire vām
7.090.01b     adhvaryúbhir mádhumantaḥ sutā́saḥ
7.090.01c     váha vāyo niyúto yāhi áchā
7.090.01d     píbā sutásya ándhaso mádāya

7.090.02a     īśānā́ya práhutiṃ yás ta ā́naṭ
7.090.02b     chúciṃ sómaṃ śucipās túbhya° vāyo
7.090.02c     kr̥ṇóṣi tám mártiyeṣu praśastáṃ
7.090.02d     jātó-jāto jāyate vājī́ asya

7.090.03a     rāyé nú yáṃ jajñátū ródasīmé
7.090.03b     rāyé devī́ dhiṣáṇā dhāti devám
7.090.03c     ádha vāyúṃ niyútaḥ saścata svā́
7.090.03d     utá śvetáṃ vásudhitiṃ nireké

7.090.04a     uchánn uṣásaḥ sudínā ariprā́
7.090.04b     urú jyótir vividur dī́dhiyānāḥ
7.090.04c     gávyaṃ cid ūrvám uśíjo ví vavrus
7.090.04d     téṣām ánu pradívaḥ sasrur ā́paḥ

7.090.05a     té satyéna mánasā dī́dhiyānāḥ
7.090.05b     svéna yuktā́saḥ krátunā vahanti
7.090.05c     índravāyū vīravā́haṃ ráthaṃ vām
7.090.05d     īśānáyor abhí pŕ̥kṣaḥ sacante

7.090.06a     īśānā́so yé dádhate súvar ṇo
7.090.06b     góbhir áśvebhir vásubhir híraṇyaiḥ
7.090.06c     índravāyū sūráyo víśvam ā́yur
7.090.06d     árvadbhir vīraíḥ pŕ̥tanāsu sahyuḥ

7.090.07a     árvanto ná śrávaso bhíkṣamāṇā
7.090.07b     indravāyū́ suṣṭutíbhir vásiṣṭhāḥ
7.090.07c     vājayántaḥ sú ávase huvema
7.090.07d     yūyám pāta suastíbhiḥ sádā naḥ

91
7.091.01a     kuvíd aṅgá námasā yé vr̥dhā́saḥ
7.091.01b     purā́ devā́ anavadyā́sa ā́san
7.091.01c     té vāyáve mánave bādhitā́ya
7.091.01d     ávāsayann uṣásaṃ sū́riyeṇa

7.091.02a     uśántā dūtā́ ná dábhāya gopā́
7.091.02b     māsáś ca pātháḥ śarádaś ca pūrvī́
7.091.02c     índravāyū suṣṭutír vām iyānā́
7.091.02d     mārḍīkám īṭṭe suvitáṃ ca návyam

7.091.03a     ́voannām̐ rayivŕ̥dhaḥ sumedhā́
7.091.03b     śvetáḥ siṣakti niyútām abhiśrī́
7.091.03c     té vāyáve sámanaso ví tasthur
7.091.03d     víśvén náraḥ suapatyā́ni cakruḥ

7.091.04a     ́vat táras tanúvo yā́vad ójo
7.091.04b     ́van náraś cákṣasā dī́dhiyānāḥ
7.091.04c     śúciṃ sómaṃ śucipā pātam asmé
7.091.04d     índravāyū sádatam barhír édám

7.091.05a     niyuvānā́ niyúta spārhávīrā
7.091.05b     índravāyū saráthaṃ yātam arvā́k
7.091.05c     idáṃ hí vām prábhr̥tam mádhvo ágram
7.091.05d     ádha priṇānā́+ ví mumuktam asmé

7.091.06a     ́ vāṃ śatáṃ niyúto yā́ḥ sahásram
7.091.06b     índravāyū viśvávārāḥ sácante
7.091.06c     ā́bhir yātaṃ suvidátrābhir arvā́k
7.091.06d     pātáṃ narā prátibhr̥tasya mádhvaḥ

7.091.07a     árvanto ná śrávaso bhíkṣamāṇā
7.091.07b     indravāyū́ suṣṭutíbhir vásiṣṭhāḥ
7.091.07c     vājayántaḥ sú ávase huvema
7.091.07d     yūyám pāta suastíbhiḥ sádā naḥ

92
7.092.01a     ā́ vāyo bhūṣa śucipā úpa naḥ
7.092.01b     sahásraṃ te niyúto viśvavāra
7.092.01c     úpo te ándho mádiyam ayāmi
7.092.01d     yásya deva dadhiṣé pūrvapéyam

7.092.02a     prá sótā jīró adhvaréṣu asthāt
7.092.02b     sómam índrāya vāyáve píbadhyai
7.092.02c     prá yád vām mádhvo agriyám bháranti
7.092.02d     adhvaryávo devayántaḥ śácībhiḥ

7.092.03a     prá yā́bhir yā́si dāśuvā́ṃsam áchā
7.092.03b     niyúdbhir vāyav iṣṭáye duroṇé
7.092.03c     ní no rayíṃ subhójasaṃ yuvasva
7.092.03d     ní vīráṃ gávyam áśviyaṃ ca rā́dhaḥ

7.092.04a     yé vāyáva indaramā́danāsa+
7.092.04b     ā́devāso nitóśanāso aryáḥ
7.092.04c     ghnánto vr̥trā́ṇi sūríbhiḥ ṣiyāma
7.092.04d     sāsahvā́ṃso yudhā́ nŕ̥bhir amítrān

7.092.05a     ā́ no niyúdbhiḥ śatínībhir adhvaráṃ
7.092.05b     sahasríṇībhir úpa yāhi yajñám
7.092.05c     ́yo asmín sávane mādayasva
7.092.05d     yūyám pāta suastíbhiḥ sádā naḥ

93
7.093.01a     śúciṃ nú stómaṃ návajātam adyá
7.093.01b     índraagnī vr̥trahaṇā juṣéthām
7.093.01c     ubhā́ hí vāṃ suhávā jóhavīmi
7.093.01d     ́́jaṃ sadyá uśaté dháyiṣṭhā+

7.093.02a     ́ sānasī́ śavasānā hí bhūtáṃ
7.093.02b     sākaṃvŕ̥dhā śávasā śūśuvā́ṃsā
7.093.02c     kṣáyantau rāyó yávasasya bhū́reḥ
7.093.02d     pr̥ṅktáṃ vā́jasya sthávirasya ghŕ̥ṣveḥ

7.093.03a     úpo ha yád vidáthaṃ vājíno gúr
7.093.03b     dhībhír víprāḥ prámatim ichámānāḥ
7.093.03c     árvanto ná kā́ṣṭhãṃ nákṣamāṇā
7.093.03d     indraagnī́ jóhuvato náras té

7.093.04a     gīrbhír vípraḥ prámatim ichámāna
7.093.04b     ī́ṭṭe rayíṃ yaśásam pūrvabhā́jam
7.093.04c     índraagnī vr̥trahaṇā suvajrā
7.093.04d     prá no návyebhis tirataṃ dayiṣṇaíḥ+

7.093.05a     sáṃ yán mahī́ mithatī́ spárdhamāne
7.093.05b     tanūrúcā śū́rasātā yátaite
7.093.05c     ádevayuṃ vidáthe devayúbhiḥ
7.093.05d     satrā́ hataṃ somasútā jánena

7.093.06a     imā́m u ṣú sómasutim úpa na
7.093.06b     ā́ indrāgnī saumanasā́ya yātam
7.093.06c     ́ cid dhí parimamnā́the asmā́n
7.093.06d     ā́ vāṃ śáśvadbhir vavr̥tīya vā́jaiḥ

7.093.07a     só agna enā́ námasā sámiddho
7.093.07b     áchā mitráṃ váruṇam índraṃ voceḥ
7.093.07c     yát sīm ā́gaś cakr̥mā́ tát sú mr̥̄ḷa+
7.093.07d     tád aryamā́ áditiḥ śiśrathantu

7.093.08a     etā́ agna āśuṣāṇā́sa iṣṭī́r
7.093.08b     yuvóḥ sácā abhí aśyāma vā́jān
7.093.08c     méndro no víṣṇur marútaḥ pári khyan
7.093.08d     yūyám pāta suastíbhiḥ sádā naḥ

94
7.094.01a     iyáṃ vām asyá mánmana
7.094.01b     índrāgnī pūrviyástutiḥ
7.094.01c     abhrā́d vr̥ṣṭír ivājani

7.094.02a     śr̥ṇutáṃ jaritúr hávam
7.094.02b     índrāgnī vánataṃ gíraḥ
7.094.02c     īśānā́ pipyataṃ dhíyaḥ

7.094.03a     ́ pāpatvā́ya no narā
7.094.03b     índrāgnī mā́bhíśastaye
7.094.03c     ́ no rīradhataṃ nidé

7.094.04a     índre agnā́ námo br̥hát
7.094.04b     suvr̥ktím érayāmahe
7.094.04c     dhiyā́ dhénā avasyávaḥ

7.094.05a     ́ hí śáśvanta ī́ḷata
7.094.05b     itthā́ víprāsa ūtáye
7.094.05c     sabā́dho vā́jasātaye

7.094.06a     ́ vāṃ gīrbhír vipanyávaḥ
7.094.06b     práyasvanto havāmahe
7.094.06c     medhásātā saniṣyávaḥ

7.094.07a     índrāgnī ávasā́ gatam
7.094.07b     asmábhyaṃ carṣaṇīsahā
7.094.07c     ́ no duḥśáṃsa īśata

7.094.08a     ́ kásya no áraruṣo
7.094.08b     dhūrtíḥ práṇaṅ mártiyasya
7.094.08c     índrāgnī śárma yachatam

7.094.09a     gómad dhíraṇyavad vásu
7.094.09b     yád vām áśvāvad ī́mahe
7.094.09c     índrāgnī tád vanemahi

7.094.10a     yát sóma ā́ suté nára
7.094.10b     indraagnī́ ájohavuḥ
7.094.10c     sáptīvantā saparyávaḥ

7.094.11a     ukthébhir vr̥trahántamā
7.094.11b     ́ mandānā́ cid ā́ girā́
7.094.11c     āṅgūṣaír āvívāsataḥ

7.094.12a     ́v íd duḥśáṃsam mártiyaṃ
7.094.12b     dúrvidvāṃsaṃ rakṣasvínam
7.094.12c     ābhogáṃ hánmanā hatam
7.094.12d     udadhíṃ hánmanā hatam

95
7.095.01a     prá kṣódasā dhā́yasā sasra eṣā́
7.095.01b     sárasvatī dharúṇam ā́yasī pū́
7.095.01c     prabā́badhānā rathíyeva yāti
7.095.01d     víśvā apó mahinā́ síndhur anyā́

7.095.02a     ékācetat sárasvatī nadī́nāṃ
7.095.02b     śúcir yatī́ giríbhya ā́ samudrā́t
7.095.02c     rāyáś cétantī bhúvanasya bhū́rer
7.095.02d     ghr̥tám páyo duduhe nā́huṣāya

7.095.03a     sá vāvr̥dhe náriyo yóṣaṇāsu
7.095.03b     vŕ̥ṣā śíśur vr̥ṣabhó yajñíyāsu
7.095.03c     sá vājínam maghávadbhyo dadhāti
7.095.03d     ví sātáye tanúvam māmr̥jīta

7.095.04a     utá syā́ naḥ sárasvatī juṣāṇā́
7.095.04b     úpa śravat subhágā yajṇé asmín
7.095.04c     mitájñubhir namasíyair iyānā́
7.095.04d     rāyā́ yujā́ cid úttarā sákhibhyaḥ

7.095.05a     imā́ júhvānā yuṣmád ā́ námobhiḥ
7.095.05b     práti stómaṃ sarasvati juṣasva
7.095.05c     táva śárman priyátame dádhānā
7.095.05d     úpa stheyāma śaraṇáṃ ná vr̥kṣám

7.095.06a     ayám u te sarasvati vásiṣṭho
7.095.06b     dvā́rāv r̥tásya subhage ví āvaḥ
7.095.06c     várdha śubhre stuvaté rāsi vā́jān
7.095.06d     yūyám pāta suastíbhiḥ sádā naḥ

96
7.096.01a     br̥hád u gāyiṣe váco
7.096.01b     asuríyā nadī́nãm
7.096.01c     sárasvatīm ín mahayā suvr̥ktíbhi
7.096.01d     stómair vasiṣṭha ródasī

7.096.02a     ubhé yát te mahinā́ śubhre ándhasī
7.096.02b     adhikṣiyánti pūrávaḥ
7.096.02c     ́ no bodhi avitrī́ marútsakhā
7.096.02d     códa rā́dho maghónãm

7.096.03a     bhadrám íd bhadrā́ kr̥ṇavat sárasvatī
7.096.03b     ákavārī cetati vājínīvatī
7.096.03c     gr̥ṇānā́ jamadagnivát
7.096.03d     stuvānā́ ca vasiṣṭhavát

7.096.04a     janīyánto nú ágravaḥ
7.096.04b     putrīyántaḥ sudā́navaḥ
7.096.04c     sárasvantaṃ havāmahe

7.096.05a     yé te sarasva ūrmáyo
7.096.05b     mádhumanto ghr̥taścútaḥ
7.096.05c     tébhir no avitā́ bhava

7.096.06a     pīpivā́ṃsaṃ sárasvata
7.096.06b     stánaṃ yó viśvádarśataḥ
7.096.06c     bhakṣīmáhi prajā́m íṣam

97
7.097.01a     yajñé divó nr̥ṣádane pr̥thivyā́
7.097.01b     náro yátra devayávo mádanti
7.097.01c     índrāya yátra sávanāni sunvé
7.097.01d     gáman mádāya prathamáṃ váyaś ca

7.097.02a     ā́ daíviyā vr̥ṇīmahe ávāṃsi
7.097.02b     bŕ̥haspátir no maha ā́ sakhāyaḥ
7.097.02c     yáthā bhávema mīḷhúṣe ánāgā
7.097.02d     yó no dātā́ parāvátaḥ pitéva

7.097.03a     tám u jyáyiṣṭhaṃ+ námasā havírbhiḥ
7.097.03b     suśévam bráhmaṇas pátiṃ gr̥ṇīṣe
7.097.03c     índraṃ ślóko máhi daívyaḥ siṣaktu
7.097.03d     yó bráhmaṇo devákr̥tasya rā́

7.097.04a     sá ā́ no yóniṃ sadatu práyiṣṭho+
7.097.04b     bŕ̥haspátir viśvávāro yó ásti
7.097.04c     ́mo rāyáḥ suvī́riyasya táṃ dāt
7.097.04d     párṣan no áti saścáto áriṣṭān

7.097.05a     tám ā́ no arkám amŕ̥tāya júṣṭam
7.097.05b     imé dhāsur amŕ̥tāsaḥ purājā́
7.097.05c     śúcikrandaṃ yajatám pastiyā́nām
7.097.05d     bŕ̥haspátim anarvā́ṇaṃ huvema

7.097.06a     táṃ śagmā́so · aruṣā́so áśvā
7.097.06b     bŕ̥haspátiṃ sahavā́ho vahanti
7.097.06c     sáhaś cid yásya nī́lavat sadhásthaṃ
7.097.06d     nábho ná rūpám aruṣáṃ vásānāḥ

7.097.07a     sá hí śúciḥ śatápatraḥ sá śundhyúr
7.097.07b     híraṇyavāśīr iṣiráḥ suvarṣā́
7.097.07c     bŕ̥haspátiḥ sá suāveśá r̥ṣváḥ
7.097.07d     purū́ sákhibhya āsutíṃ káriṣṭhaḥ

7.097.08a     devī́ devásya ródasī jánitrī
7.097.08b     bŕ̥haspátiṃ vāvr̥dhatur mahitvā́
7.097.08c     dakṣā́yiyāya dakṣatā sakhāyaḥ
7.097.08d     kárad bráhmaṇe sutárā sugādhā́

7.097.09a     iyáṃ vām brahmaṇas pate suvr̥ktír
7.097.09b     bráhma índrāya vajríṇe akāri
7.097.09c     aviṣṭáṃ dhíyo jigr̥tám púraṃdhīr
7.097.09d     jajastám aryó vanúṣām árātīḥ

7.097.10a     bŕ̥haspate yuvám índraś ca vásvo
7.097.10b     divyásyeśāthe utá pā́rthivasya
7.097.10c     dhattáṃ rayíṃ stuvaté kīráye cid
7.097.10d     yūyám pāta suastíbhiḥ sádā naḥ

98
7.098.01a     ádhvaryavo aruṇáṃ dugdhám aṃśúṃ
7.098.01b     juhótana vr̥ṣabhā́ya kṣitīnā́m
7.098.01c     gaurā́d védīyām̐ avapā́nam índro
7.098.01d     viśvā́héd yāti sutásomam ichán

7.098.02a     yád dadhiṣé pradívi cā́ru ánnaṃ
7.098.02b     divé-dive pītím íd asya vakṣi
7.098.02c     utá hr̥dótá mánasā juṣāṇá
7.098.02d     uśánn indra prásthitān pāhi sómān

7.098.03a     jajñānáḥ sómaṃ sáhase papātha
7.098.03b     prá te mātā́ mahimā́nam uvāca
7.098.03c     éndra paprātha urú antárikṣaṃ
7.098.03d     yudhā́ devébhyo várivaś cakartha

7.098.04a     yád yodháyā maható mányamānān
7.098.04b     ́kṣāma tā́n bāhúbhiḥ śā́śadānān
7.098.04c     yád vā nŕ̥bhir vŕ̥ta indrābhiyúdhyās
7.098.04d     táṃ tváyājíṃ sauśravasáṃ jayema

7.098.05a     préndrasya vocam prathamā́ kr̥tā́ni
7.098.05b     prá nū́tanā maghávā yā́ cakā́ra
7.098.05c     yadéd ádevīr ásahiṣṭa māyā́
7.098.05d     áthābhavat kévalaḥ sómo asya

7.098.06a     távedáṃ víśvam abhítaḥ paśavyàṃ
7.098.06b     yát páśyasi cákṣasā sū́riyasya
7.098.06c     gávām asi gópatir éka indra
7.098.06d     bhakṣīmáhi te práyatasya vásvaḥ

7.098.07a     bŕ̥haspate yuvám índraś ca vásvo
7.098.07b     divyásyeśāthe utá pā́rthivasya
7.098.07c     dhattáṃ rayíṃ stuvaté kīráye cid
7.098.07d     yūyám pāta suastíbhiḥ sádā naḥ

99
7.099.01a     paró mā́trayā tanúvā vr̥dhāna
7.099.01b     ná te mahitvám ánu aśnuvanti
7.099.01c     ubhé te vidma rájasī pr̥thivyā́
7.099.01d     víṣṇo deva tvám paramásya vitse

7.099.02a     ná te viṣṇo jā́yamāno ná jātó
7.099.02b     déva mahimnáḥ páram ántam āpa
7.099.02c     úd astabhnā nā́kam r̥ṣvám br̥hántaṃ
7.099.02d     dādhártha prā́cīṃ kakúbham pr̥thivyā́

7.099.03a     írāvatī dhenumátī hí bhūtáṃ
7.099.03b     sūyavasínī mánuṣe daśasyā́
7.099.03c     ví astabhnā ródasī viṣṇav eté
7.099.03d     dādhártha pr̥thivī́m abhíto mayū́khaiḥ

7.099.04a     urúṃ yajñā́ya cakrathur ulokáṃ
7.099.04b     janáyantā sū́ryam uṣā́sam agním
7.099.04c     ́sasya cid vr̥ṣaśiprásya māyā́
7.099.04d     jaghnáthur narā pr̥tanā́jiyeṣu

7.099.05a     índrāviṣṇū dr̥ṃhitā́ḥ śámbarasya
7.099.05b     náva púro navatíṃ ca śnathiṣṭam
7.099.05c     śatáṃ varcínaḥ sahásraṃ ca sākáṃ
7.099.05d     hathó apratí ásurasya vīrā́n

7.099.06a     iyám manīṣā́ br̥hatī́ br̥hántā
7.099.06b     urukramā́ tavásā vardháyantī
7.099.06c     raré vāṃ stómaṃ vidátheṣu viṣṇo
7.099.06d     pínvatam íṣo vr̥jáneṣu indra

7.099.07a     váṣaṭ te viṣṇav āsá ā́ kr̥ṇomi
7.099.07b     tán me juṣasva śipiviṣṭa havyám
7.099.07c     várdhantu tvā suṣṭutáyo gíro me
7.099.07d     yūyám pāta suastíbhiḥ sádā naḥ

100
7.100.01a     ́ mártio° dayate saniṣyán
7.100.01b     yó víṣṇava urugāyā́ya dā́śat
7.100.01c     prá yáḥ satrā́cā mánasā yájāta
7.100.01d     etā́vantaṃ náriyam āvívāsāt

7.100.02a     tuváṃ viṣṇo sumatíṃ viśvájanyām
7.100.02b     áprayutām evayāvo matíṃ dāḥ
7.100.02c     párco yáthā naḥ suvitásya bhū́rer
7.100.02d     áśvāvataḥ puruścandrásya rāyáḥ

7.100.03a     trír deváḥ · pr̥thivī́m eṣá etā́
7.100.03b     ví cakrame śatárcasam mahitvā́
7.100.03c     prá víṣṇur astu tavásas távīyān
7.100.03d     tveṣáṃ hí asya sthávirasya nā́ma

7.100.04a     ví cakrame pr̥thivī́m eṣá etā́
7.100.04b     kṣétrāya víṣṇur mánuṣe daśasyán
7.100.04c     dhruvā́so asya kīráyo jánāsa
7.100.04d     urukṣitíṃ sujánimā cakāra

7.100.05a     prá tát te adyá śipiviṣṭa nā́ma
7.100.05b     aryáḥ śaṃsāmi vayúnāni vidvā́n
7.100.05c     táṃ tvā gr̥ṇāmi tavásam átavyān
7.100.05d     kṣáyantam asyá rájasaḥ parāké

7.100.06a     kím ít te viṣṇo paricákṣiyam bhūt
7.100.06b     prá yád vavakṣé śipiviṣṭó asmi
7.100.06c     ́ várpo asmád ápa gūha etád
7.100.06d     yád anyárūpaḥ samithé babhū́tha

7.100.07a     váṣaṭ te viṣṇav āsá ā́ kr̥ṇomi
7.100.07b     tán me juṣasva śipiviṣṭa havyám
7.100.07c     várdhantu tvā suṣṭutáyo gíro me
7.100.07d     yūyám pāta suastíbhiḥ sádā naḥ

101
7.101.01a     tisró vā́caḥ prá vada jyótiragrā
7.101.01b     ́ etád duhré madhudoghám ū́dhaḥ
7.101.01c     sá vatsáṃ kr̥ṇván gárbham óṣadhīnāṃ
7.101.01d     sadyó jātó vr̥ṣabhó roravīti

7.101.02a     yó várdhana óṣadhīnāṃ yó apā́
7.101.02b     yó víśvasya jágato devá ī́śe
7.101.02c     sá tridhā́tu śaraṇáṃ śárma yaṃsat
7.101.02d     trivártu jyótiḥ suabhiṣṭí asmé

7.101.03a     starī́r u tvad bhávati sū́ta u tvad
7.101.03b     yathāvaśáṃ tanúvaṃ cakra eṣáḥ
7.101.03c     pitúḥ páyaḥ práti gr̥bhṇāti mātā́
7.101.03d     téna pitā́ vardhate téna putráḥ

7.101.04a     yásmin víśvāni bhúvanāni tasthús
7.101.04b     tisró dyā́vas trẽdhā́ sasrúr ā́paḥ
7.101.04c     tráyaḥ kóśāsa upasécanāso
7.101.04d     mádhva ścotanti abhíto virapśám

7.101.05a     idáṃ vácaḥ parjányāya svarā́je
7.101.05b     hr̥dó astu ántaraṃ táj jujoṣat
7.101.05c     mayobhúvo vr̥ṣṭáyaḥ santu asmé
7.101.05d     supippalā́ óṣadhīr devágopāḥ

7.101.06a     sá retodhā́ vr̥ṣabháḥ śáśvatīnāṃ
7.101.06b     tásminn ātmā́ jágatas tasthúṣaś ca
7.101.06c     tán ma rtám pātu śatáśāradāya
7.101.06d     yūyám pāta suastíbhiḥ sádā naḥ

102
7.102.01a     parjányāya prá gāyata
7.102.01b     divás putrā́ya mīḷhúṣe
7.102.01c     sá no yávasam ichatu

7.102.02a     yó gárbham óṣadhīnãṃ
7.102.02b     gávāṃ kr̥ṇóti árvatām
7.102.02c     parjányaḥ puruṣī́ṇãm

7.102.03a     tásmā íd āsíye havír
7.102.03b     juhótā mádhumattamam
7.102.03c     íḷāṃ naḥ saṃyátaṃ karat

103
7.103.01a     saṃvatsaráṃ śaśayānā́
7.103.01b     brāhmaṇā́ vratacāríṇaḥ
7.103.01c     ́cam parjányajinvitām
7.103.01d     prá maṇḍū́kā avādiṣuḥ

7.103.02a     divyā́ ā́po abhí yád enam ā́yan
7.103.02b     dŕ̥tiṃ ná śúṣkaṃ sarasī́ śáyānam
7.103.02c     gávām áha ná māyúr vatsínīnām
7.103.02d     maṇḍū́kānāṃ vagnúr átrā sám eti

7.103.03a     yád īm enām̐ uśató abhy ávarṣīt
7.103.03b     tr̥ṣyā́vataḥ prāvŕ̥ṣi ā́gatāyām
7.103.03c     akhkhalīkŕ̥tyā pitáraṃ ná putró
7.103.03d     anyó anyám úpa vádantam eti

7.103.04a     anyó anyám ánu gr̥bhṇāti enor
7.103.04b     apā́m prasargé yád ámandiṣātām
7.103.04c     maṇḍū́ko yád abhívr̥ṣṭaḥ kániṣkan
7.103.04d     pŕ̥śniḥ sampr̥ṅkté háritena vā́cam

7.103.05a     yád eṣãm anyó anyásya vā́caṃ
7.103.05b     śāktásyeva vádati śíkṣamāṇaḥ
7.103.05c     sárvaṃ tád eṣāṃ samŕ̥dheva párva
7.103.05d     yát suvā́co vádathanā́dhi apsú

7.103.06a     gómāyur éko ajámāyur ékaḥ
7.103.06b     pŕ̥śnir éko hárita éka eṣām
7.103.06c     samānáṃ nā́ma bíbhrato vírūpāḥ
7.103.06d     purutrā́́cam pipiśur vádantaḥ

7.103.07a     brāhmaṇā́so atirātré ná sóme
7.103.07b     sáro ná pūrṇám abhíto vádantaḥ
7.103.07c     saṃvatsarásya tád áhaḥ pári ṣṭha
7.103.07d     yán maṇḍūkāḥ prāvr̥ṣī́ṇam babhū́va

7.103.08a     brāhmaṇā́saḥ somíno vā́cam akrata
7.103.08b     bráhma kr̥ṇvántaḥ parivatsarī́ṇam
7.103.08c     adhvaryávo gharmíṇaḥ siṣvidānā́
7.103.08d     āvír bhavanti gúhiyā ná ké cit

7.103.09a     deváhitiṃ jugupur dvādaśásya
7.103.09b     r̥túṃ náro ná prá minanti eté
7.103.09c     saṃvatsaré prāvŕ̥ṣi ā́gatāyāṃ
7.103.09d     taptā́ gharmā́ aśnuvate visargám

7.103.10a     gómāyur adād ajámāyur adāt
7.103.10b     pŕ̥śnir adād dhárito no vásūni
7.103.10c     gávām maṇḍū́kā dádataḥ śatā́ni
7.103.10d     sahasrasāvé prá tiranta ā́yuḥ

104
7.104.01a     índrāsomā tápataṃ rákṣa ubjátaṃ
7.104.01b     ní arpayataṃ vr̥ṣaṇā tamovŕ̥dhaḥ
7.104.01c     párā śr̥ṇītam acíto ní oṣataṃ
7.104.01d     hatáṃ nudéthāṃ ní śiśītam atríṇaḥ

7.104.02a     índrāsomā sám agháśaṃsam abhy àgháṃ
7.104.02b     tápur yayastu carúr agnivā́m̐ iva
7.104.02c     brahmadvíṣe kravyā́de ghorácakṣase
7.104.02d     dvéṣo dhattam anavāyáṃ kimīdíne

7.104.03a     índrāsomā duṣkŕ̥to vavré antár
7.104.03b     anārambhaṇé támasi prá vidhyatam
7.104.03c     yáthā nā́taḥ púnar ékaś canódáyat
7.104.03d     tád vām astu sáhase manyumác chávaḥ

7.104.04a     índrāsomā vartáyataṃ divó vadháṃ
7.104.04b     sám pr̥thivyā́ agháśaṃsāya tárhaṇam
7.104.04c     út takṣataṃ svaríyam párvatebhiyo
7.104.04d     yéna rákṣo vāvr̥dhānáṃ nijū́rvathaḥ

7.104.05a     índrāsomā vartáyataṃ divás pári
7.104.05b     agnitaptébhir yuvám áśmahanmabhiḥ
7.104.05c     tápurvadhebhir ajárebhir atríṇo
7.104.05d     ní párśāne vidhyataṃ yántu nisvarám

7.104.06a     índrāsomā pári vām bhūtu viśváta
7.104.06b     iyám matíḥ kakṣiyā́śveva vājínā
7.104.06c     ́ṃ vāṃ hótrām parihinómi medháyā
7.104.06d     imā́ bráhmāṇi nr̥pátīva jinvatam

7.104.07a     práti smarethāṃ tujáyadbhir évair
7.104.07b     hatáṃ druhó rakṣáso bhaṅgurā́vataḥ
7.104.07c     índrāsomā duṣkŕ̥te mā́ sugám bhūd
7.104.07d     yó naḥ kadā́ cid abhidā́sati druhā́

7.104.08a     yó mā pā́kena mánasā cárantam
7.104.08b     abhicáṣṭe ánr̥tebhir vácobhiḥ
7.104.08c     ā́pa iva kāśínā sáṃgr̥bhītā
7.104.08d     ásann astu ā́sata indra vaktā́

7.104.09a     yé pākaśaṃsáṃ viháranta évair
7.104.09b     yé vā bhadráṃ dūṣáyanti svadhā́bhiḥ
7.104.09c     áhaye vā tā́n pradádātu sóma
7.104.09d     ā́ vā dadhātu nírr̥ter upásthe

7.104.10a     yó no rásaṃ dípsati pitvó agne
7.104.10b     yó áśvānāṃ yó gávāṃ yás tanū́nām
7.104.10c     ripú stená steyakŕ̥d dabhrám etu
7.104.10d     ní ṣá hīyatāṃ tanúvā tánā ca

7.104.11a     paráḥ só astu tanúvā tánā ca
7.104.11b     tisráḥ pr̥thivī́r adhó astu víśvāḥ
7.104.11c     práti śuṣyatu yáśo asya devā
7.104.11d     yó no dívā dípsati yáś ca náktam

7.104.12a     suvijñānáṃ cikitúṣe jánāya
7.104.12b     sác cā́sac ca vácasī paspr̥dhāte
7.104.12c     táyor yát satyáṃ yatarád ŕ̥jīyas
7.104.12d     tád ít sómo avati hánti ā́sat

7.104.13a     ná vā́ u sómo vr̥jináṃ hinoti
7.104.13b     ná kṣatríyam mithuyā́ dhāráyantam
7.104.13c     hánti rákṣo hánti ā́sad vádantam
7.104.13d     ubhā́v índrasya prásitau śayāte

7.104.14a     yádi vāhám ánr̥tadeva ā́sa
7.104.14b     móghaṃ vā devā́m̐ apiūhé agne
7.104.14c     kím asmábhyaṃ jātavedo hr̥ṇīṣe
7.104.14d     droghavā́cas te nirr̥tháṃ sacantām

7.104.15a     adyā́ murīya yádi yātudhā́no ásmi
7.104.15b     yádi vā́yus tatápa pū́ruṣasya
7.104.15c     ádhā sá vīraír daśábhir ví yūyā
7.104.15d     yó mā móghaṃ yā́tudhānéti ā́ha

7.104.16a     yó mā́yātuṃ yā́tudhānéti ā́ha
7.104.16b     yó vā rakṣā́ḥ śúcir asmī́ti ā́ha
7.104.16c     índras táṃ hantu mahatā́ vadhéna
7.104.16d     víśvasya jantór adhamás padīṣṭa

7.104.17a     prá yā́ jígāti khargáleva náktam
7.104.17b     ápa druhā́ tanúvaṃ gū́hamānā
7.104.17c     vavrā́m̐ anantā́m̐ áva sā́ padīṣṭa
7.104.17d     grā́vāṇo ghnantu rakṣása upabdaíḥ

7.104.18a     ví tiṣṭhadhvam maruto vikṣú icháta
7.104.18b     gr̥bhāyáta rakṣásaḥ sám pinaṣṭana
7.104.18c     váyo yé bhūtvī́ patáyanti naktábhir
7.104.18d     yé vā rípo dadhiré devé adhvaré

7.104.19a     prá vartaya divó áśmānam indra
7.104.19b     sómaśitam maghavan sáṃ śiśādhi
7.104.19c     prā́ktād ápāktād adharā́d údaktād
7.104.19d     abhí jahi rakṣásaḥ párvatena

7.104.20a     etá u tyé patayanti śváyātava
7.104.20b     índraṃ dipsanti dipsávo ádābhiyam
7.104.20c     śíśīte śakráḥ píśunebhiyo vadháṃ
7.104.20d     nūnáṃ sr̥jad aśániṃ yātumádbhiyaḥ

7.104.21a     índro yātūnā́m abhavat parāśaró
7.104.21b     havirmáthīnām abhí āvívāsatām
7.104.21c     abhī́d u śakráḥ paraśúr yáthā vánam
7.104.21d     ́treva bhindán satá eti rakṣásaḥ

7.104.22a     úlūkayātuṃ śuśulū́kayātuṃ
7.104.22b     jahí śváyātum utá kókayātum
7.104.22c     suparṇáyātum utá gŕ̥dhrayātuṃ
7.104.22d     dr̥ṣádeva prá mr̥ṇa rákṣa indra

7.104.23a     ́ no rákṣo abhí naḍ yātumā́vatām
7.104.23b     ápochatu mithunā́́ kimīdínā
7.104.23c     pr̥thivī́ naḥ pā́rthivāt pātu áṃhaso
7.104.23d     antárikṣaṃ diviyā́t pātu asmā́n

7.104.24a     índra jahí púmāṃsaṃ yātudhā́nam
7.104.24b     utá stríyam māyáyā śā́śadānām
7.104.24c     vígrīvāso mū́radevā r̥dantu
7.104.24d     ́ té dr̥śan sū́riyam uccárantam

7.104.25a     práti cakṣva ví cakṣuva
7.104.25b     índraś ca soma jāgr̥tam
7.104.25c     rákṣobhyo vadhám asyatam
7.104.25d     aśániṃ yātumádbhiyaḥ

< previous section | Jump to: next section >


  • Linguistics Research Center

    University of Texas at Austin
    PCL 5.556
    Mailcode S5490
    Austin, Texas 78712
    512-471-4566

  • For comments and inquiries, or to report issues, please contact the Web Master at UTLRC@utexas.edu